Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē chaturthaḥ praśnaḥ – iṣṭividhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

dē̠vā ma̍nu̠ṣyā̎ḥ pi̠tara̠stē̎-‘nyata̍ āsa̠nnasu̍rā̠ rakṣāgṃ̍si piśā̠chāstē̎ ‘nyata̠stēṣā̎-ndē̠vānā̍mu̠ta yadalpa̠ṃ lōhi̍ta̠maku̍rva̠-nta-drakṣāgṃ̍si̠ rātrī̍bhirasubhna̠-ntān-thsu̠bdhā-nmṛ̠tāna̠bhi vyau̎chCha̠-ttē dē̠vā a̍vidu̠ryō vai nō̠-‘ya-mmri̠yatē̠ rakṣāgṃ̍si̠ vā i̠ma-ṅghna̠ntīti̠ tē rakṣā̠g̠syupā̍mantrayanta̠ tānya̍bruva̠n. vara̍ṃ vṛṇāmahai̠ ya- [yat, asu̍rā̠n jayā̍ma̠] 1

-dasu̍rā̠n jayā̍ma̠ tanna̍-ssa̠hāsa̠diti̠ tatō̠ vai dē̠vā asu̍rānajaya̠-ntē-‘su̍rān ji̠tvārakṣā̠g̠syapā̍nudanta̠ tāni̠ rakṣā̠g̠syanṛ̍tama ka̠rtēti̍ sama̠nta-ndē̠vā-nparya̍viśa̠-ntē dē̠vā a̠gnāva̍nāthanta̠ tē̎-‘gnayē̠ prava̍tē purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnira̍vapanna̠gnayē̍ vibā̠dhava̍tē̠-‘gnayē̠ pratī̍kavatē̠ yada̠gnayē̠ prava̍tē ni̠rava̍pa̠n̠. yānyē̠va pu̠rastā̠-drakṣā̠g̠- [pu̠rastā̠-drakṣā̠g̍ṃsi, ā̠sa̠ntāni̠ tēna̠] 2

-syāsa̠ntāni̠ tēna̠ prāṇu̍danta̠ yada̠gnayē̍ vibā̠dhava̍tē̠ yānyē̠vābhitō̠ rakṣā̠g̠syāsa̠-ntāni̠ tēna̠ vya̍bādhanta̠ yada̠gnayē̠ pratī̍kavatē̠ yānyē̠va pa̠śchā-drakṣā̠g̠syāsa̠-ntāni̠ tēnāpā̍nudanta̠ tatō̍ dē̠vā abha̍va̠-nparāsu̍rā̠ yō bhrātṛ̍vyavā̠n-thsyā-thsa spardha̍māna ē̠tayēṣ​ṭyā̍ yajētā̠gnayē̠ prava̍tē purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pēda̠gnayē̍ vibā̠dhava̍tē̠- [vibā̠dhava̍tē̠, a̠gnayē̠ pratī̍kavatē̠] 3

-‘gnayē̠ pratī̍kavatē̠ yada̠gnayē̠ prava̍tē ni̠rvapa̍ti̠ ya ē̠vāsmā̠chChrēyā̠n-bhrātṛ̍vya̠sta-ntēna̠ praṇu̍datē̠ yada̠gnayē̍ vibā̠dhava̍tē̠ ya ē̠vainē̍na sa̠dṛnta-ntēna̠ vi bā̍dhatē̠ yada̠gnayē̠ pratī̍kavatē̠ ya ē̠vāsmā̠-tpāpī̍yā̠-nta-ntēnāpa̍ nudatē̠ pra śrēyāgṃ̍sa̠-mbhrātṛ̍vya-nnuda̠tēti̍ sa̠dṛśa̍-ṅkrāmati̠ naina̠-mpāpī̍yānāpnōti̠ ya ē̠vaṃ ~ṃvi̠dvānē̠tayēṣ​ṭyā̠ yaja̍tē ॥ 4 ॥
(vṛ̠ṇā̠ma̠hai̠ yat – pu̠rastā̠-drakṣāgṃ̍si- vapēda̠gnayē̍ vibā̠dhava̍ta – ē̠vaṃ – cha̠tvāri̍ cha) (a. 1)

dē̠vā̠su̠rā-ssaṃya̍ttā āsa̠-ntē dē̠vā a̍bruva̠n̠. yō nō̍ vī̠ryā̍vattama̠stamanu̍ sa̠māra̍bhāmahā̠ iti̠ ta indra̍mabruva̠-ntvaṃ vai nō̍ vī̠ryā̍vattamō-‘si̠ tvāmanu̍ sa̠māra̍bhāmahā̠ iti̠ sō̎-‘bravī-tti̠srō ma̍ i̠māsta̠nuvō̍ vī̠ryā̍vatī̠stāḥ prī̍ṇī̠tāthā-su̍rāna̠bhi bha̍viṣya̠thēti̠ tā vai brū̠hītya̍bruvanni̠yamagṃ̍ hō̠mugi̠yaṃ vi̍mṛ̠dhēya-mi̍ndri̠yāva̠tī- [-mi̍ndri̠yāva̠tī, itya̍bravī̠tta] 5

-tya̍bravī̠tta indrā̍yāgṃ hō̠muchē̍ purō̠ḍāśa̠mēkā̍daśakapāla̠-nnira̍vapa̠nnindrā̍ya vaimṛ̠dhāyē-ndrā̍yēndri̠yāva̍tē̠ yadindrā̍yāgṃ hō̠muchē̍ ni̠rava̍pa̠nnagṃha̍sa ē̠va tēnā̍muchyanta̠ yadindrā̍ya vai mṛ̠dhāya̠ mṛdha̍ ē̠va tēnāpā̎ghnata̠yadindrā̍yēndri̠yāva̍ta indri̠yamē̠va tēnā̠-”tmanna̍dadhata̠ traya̍strigṃśatkapāla-mpurō̠ḍāśa̠-nnira̍vapa̠-ntraya̍strigṃśa̠dvai dē̠vatā̠stā indra̍ ā̠tmannanu̍ sa̠māra̍bhaṃyata̠ bhūtyai̠ [bhūtyai̎, tāṃ vāva] 6

tāṃ vāva dē̠vā viji̍ti-mutta̠mā-masu̍rai̠-rvya̍jayanta̠yō bhrātṛ̍vyavā̠nth- syā-thsa spardha̍māna ē̠tayēṣ​ṭyā̍ yajē̠tēndrā̍yāgṃ hō̠muchē̍ purō̠ḍāśa̠mēkā̍daśakapāla̠-nnirva̍pē̠dindrā̍ya vaimṛ̠dhāyēndrā̍yēndri̠yāva̠tē-‘gṃ ha̍sā̠ vā ē̠ṣa gṛ̍hī̠tō yasmā̠chChrēyā̠-nbhrātṛ̍vyō̠yadindrā̍yāgṃ hō̠muchē̍ ni̠rvapa̠tyagṃha̍sa ē̠va tēna̍ muchyatēmṛ̠dhā vā ē̠ṣō̍-‘bhiṣa̍ṇṇō̠ yasmā̎-thsamā̠nēṣva̠nya-śśrēyā̍nu̠tā- [śrēyā̍nu̠ta, a-‘bhrā̍tṛvyō̠] 7

-‘bhrā̍tṛvyō̠ yadindrā̍ya vaimṛ̠dhāya̠ mṛdha̍ ē̠va tēnāpa̍ hatē̠yadindrā̍yēndri̠yāva̍ta indri̠yamē̠va tēnā̠tma-ndha̍ttē̠ traya̍strigṃśatkapāla-mpurō̠ḍāśa̠-nnirva̍pati̠ traya̍strigṃśa̠dvai dē̠vatā̠stā ē̠va yaja̍māna ā̠tmannanu̍ sa̠māra̍bhaṃyatē̠ bhūtyai̠ sā vā ē̠ṣā viji̍ti̠rnāmēṣṭi̠rya ē̠vaṃ vi̠dvānē̠tayēṣ​ṭyā̠ yaja̍ta utta̠māmē̠va viji̍ti̠-mbhrātṛ̍vyēṇa̠ vi ja̍yatē ॥ 8 ॥
(i̠ndri̠yāva̍tī̠ – bhūtyā̍ – u̠tai – kā̠nna pa̍ñchā̠śachcha̍) (a. 2)

dē̠vā̠su̠rā-ssaṃya̍ttā āsa̠-ntēṣā̎-ṅgāya̠tryōjō̠ bala̍mindri̠yaṃ vī̠rya̍-mpra̠jā-mpa̠śūn-thsa̠gṛṃhyā̠ ”dāyā̍-pa̠kramyā̍tiṣṭha̠-ttē̍-‘manyanta yata̠rān. vā i̠yamu̍pāva̠rthsyati̠ ta i̠da-mbha̍viṣya̠ntīti̠ tāṃ vya̍hvayanta̠ viśva̍karma̠nniti̍ dē̠vā dābhītyasu̍rā̠-ssā nānya̍ta̠rāg​ścha̠-nōpāva̍rtata̠ tē dē̠vā ē̠ta-dyaju̍rapaśya̠nnōjō̍-‘si̠ sahō̍-‘si̠ bala̍masi̠ [bala̍masi, bhrājō̍-‘si] 9

bhrājō̍-‘si dē̠vānā̠-ndhāma̠ nāmā̍-‘si̠ viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyu̍rabhi̠bhūriti̠ vāva dē̠vā asu̍rāṇā̠mōjō̠ bala̍mindri̠yaṃ vī̠rya̍-mpra̠jā-mpa̠śūna̍vṛñjata̠ ya-dgā̍ya̠trya̍pa̠kramyāti̍ṣṭha̠-ttasmā̍dē̠tā-ṅgā̍ya̠trītīṣṭi̍māhu-ssaṃvathsa̠rō vai gā̍ya̠trī sa̍ṃvathsa̠rō vai tada̍pa̠kramyā̍tiṣṭha̠-dyadē̠tayā̍ dē̠vā asu̍rāṇā̠mōjō̠ bala̍mindri̠yaṃ vī̠rya̍- [bala̍mindri̠yaṃ vī̠rya̎m, pra̠jā-mpa̠śū-] 10

-mpra̠jā-mpa̠śū-navṛ̍ñjata̠ tasmā̍dē̠tāgṃ sa̍ṃva̠rga itīṣṭi̍māhu̠ryō bhrātṛ̍vyavā̠nth​syā-thsaspardha̍māna ē̠tayēṣ​ṭyā̍ yajētā̠gnayē̍ saṃva̠rgāya̍ purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pē̠t​tagṃśṛ̠tamāsa̍nnamē̠tēna̠ yaju̍ṣā̠-‘bhi mṛ̍śē̠dōja̍ ē̠va bala̍mindri̠yaṃ vī̠rya̍-mpra̠jā-mpa̠śū-nbhrātṛ̍vyasya vṛṅktē̠ bhava̍tyā̠tmanā̠ parā̎sya̠ bhrātṛ̍vyō bhavati ॥ 11
(bala̍masyē̠ – tayā̍ dē̠vā asu̍rāṇā̠mōjō̠ bala̍mindri̠yaṃ vī̠rya̍ṃ – pañcha̍chatvārigṃśachcha) (a. 3)

pra̠jāpa̍tiḥ pra̠jā a̍sṛjata̠ tā a̍smā-thsṛ̠ṣṭāḥ parā̍chīrāya̠-ntā yatrāva̍sa̠-ntatō̍ ga̠rmududa̍tiṣṭha̠-ttā bṛha̠spati̍śchā̠nvavai̍tā̠gṃ̠ sō̎-‘bravī̠-dbṛha̠spati̍ra̠nayā̎ tvā̠ prati̍ṣṭhā̠nyatha̍ tvā pra̠jā u̠pāva̍rthsya̠ntīti̠ ta-mprāti̍ṣṭha̠-ttatō̠ vai pra̠jāpa̍ti-mpra̠jā u̠pāva̍rtanta̠ yaḥ pra̠jākā̍ma̠-ssyā-ttasmā̍ ē̠ta-mprā̍jāpa̠tya-ṅgā̎rmu̠ta-ñcha̠ru-nnirva̍pē-tpra̠jāpa̍ti- [-nirva̍pē-tpra̠jāpa̍tim, ē̠va svēna̍] 12

-mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̎ pra̠jā-mpraja̍nayatipra̠jāpa̍tiḥ pa̠śūna̍sṛjata̠ tē̎-‘smā-thsṛ̠ṣṭāḥ parā̎mcha āya̠-ntē yatrāva̍sa̠-ntatō̍ ga̠rmududa̍tiṣṭha̠-ttā-npū̠ṣā chā̠nvavai̍tā̠gṃ̠ sō̎-‘bravī-tpū̠ṣā-‘nayā̍ mā̠ prati̠ṣṭhātha̍ tvā pa̠śava̍ u̠pāva̍rthsya̠ntīti̠ mā-mprati̠ṣṭhēti̠ sōmō̎-‘bravī̠-nmama̠ vā [-mama̠ vai, a̠kṛ̠ṣṭa̠pa̠chyamityu̠bhau] 13

a̍kṛṣṭapa̠chyamityu̠bhau vā̠-mprati̍ṣṭhā̠nītya̍bravī̠-ttau prāti̍ṣṭha̠-ttatō̠ vai pra̠jāpa̍ti-mpa̠śava̍ u̠pāva̍rtanta̠ yaḥ pa̠śukā̍ma̠-ssyā-ttasmā̍ ē̠tagṃ sō̍māpau̠ṣṇa-ṅgā̎rmu̠ta-ñcha̠ru-nnirva̍pē-thsōmāpū̠ṣaṇā̍vē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmai̍ pa̠śū-npraja̍nayata̠-ssōmō̠ vai rē̍tō̠dhāḥ pū̠ṣā pa̍śū̠nā-mpra̍janayi̠tā sōma̍ ē̠vāsmai̠ rētō̠ dadhā̍ti pū̠ṣā pa̠śū-npraja̍nayati ॥ 14 ॥
(va̠pē̠-tpra̠jāpa̍ti̠ṃ – ~ṃvai – dadhā̍ti pū̠ṣā – trīṇi̍ cha) (a. 4)

agnē̠ gōbhi̍rna̠ ā ga̠hīndō̍ pu̠ṣ​ṭyā ju̍ṣasva naḥ । indrō̍ dha̠rtā gṛ̠hēṣu̍ naḥ ॥ sa̠vi̠tā ya-ssa̍ha̠sriya̠-ssa nō̍ gṛ̠hēṣu̍ rāraṇat । ā pū̠ṣā ē̠tvā vasu̍ ॥ dhā̠tā da̍dātu nō ra̠yimīśā̍nō̠ jaga̍ta̠spati̍ḥ । sa na̍ḥ pū̠rṇēna̍ vāvanat ॥ tvaṣṭā̠ yō vṛ̍ṣa̠bhō vṛṣā̠ sa nō̍ gṛ̠hēṣu̍ rāraṇat । sa̠hasrē̍ṇā̠yutē̍na cha ॥ yēna̍ dē̠vā a̠mṛta̍- [a̠mṛta̎m, dī̠rghagg​ śravō̍ di̠vyaira̍yanta ।] 15

-ndī̠rghagg​ śravō̍ di̠vyaira̍yanta । rāya̍spōṣa̠ tvama̠smabhya̠-ṅgavā̎mku̠lmi-ñjī̠vasa̠ ā yu̍vasva ॥ a̠gni rgṛ̠hapa̍ti̠-ssōmō̍ viśva̠vani̍-ssavi̠tā su̍mē̠dhā-ssvāhā̎ ॥ agnē̍ gṛhapatē̠ yastē̠ ghṛtyō̍ bhā̠gastēna̠ saha̠ ōja̍ ā̠krama̍māṇāya dhēhi̠ śraiṣ​ṭhyā̎tpa̠thō mā yō̍ṣa-mmū̠rdhā bhū̍yāsa̠gg̠ svāhā̎ ॥ 16 ॥
(a̠mṛta̍ – ma̠ṣṭātrigṃ̍śachcha) (a. 5)

chi̠trayā̍ yajēta pa̠śukā̍ma i̠yaṃ vai chi̠trā yadvā a̠syāṃ viśva̍-mbhū̠tamadhi̍ pra̠jāya̍tē̠ tē nē̠yañchi̠trā ya ē̠vaṃ vi̠dvāg​ śchi̠trayā̍ pa̠śukā̍mō̠ yaja̍tē̠ pra pra̠jayā̍ pa̠śubhi̍ rmithu̠nai rjā̍yatē̠ praivāgnē̠yēna̍ vāpayati̠ rēta̍-ssau̠myēna̍ dadhāti̠ rēta̍ ē̠va hi̠ta-ntvaṣṭā̍ rū̠pāṇi̠ vi ka̍rōtisārasva̠tau bha̍vata ē̠tadvai daivya̍-mmithu̠na-ndaivya̍mē̠vāsmai̍ [-daivya̍mē̠vāsmai̎, mi̠thu̠na-mma̍ddhya̠tō] 17

mithu̠na-mma̍ddhya̠tō da̍dhāti̠ puṣ​ṭyai̎ pra̠jana̍nāya sinīvā̠lyai cha̠rurbha̍vati̠ vāgvai si̍nīvā̠lī puṣṭi̠ḥ khalu̠ vai vākpuṣṭi̍mē̠va vācha̠mupai̎tyai̠ndra u̍tta̠mō bha̍vati̠ tēnai̠va tanmi̍thu̠nagṃ sa̠ptaitāni̍ ha̠vīgṃṣi̍ bhavanti sa̠pta grā̠myāḥ pa̠śava̍-ssa̠ptāra̠ṇyā-ssa̠pta Chandāg̍syu̠-bhaya̠syā-va̍ruddhyā̠ athai̠tā āhu̍tī rjuhōtyē̠tē vai dē̠vāḥ puṣṭi̍pataya̠sta ē̠vā smi̠-npuṣṭi̍-ndadhati̠ puṣya̍ti pra̠jayā̍ pa̠śubhi̠rathō̠ yadē̠tā āhu̍tī rju̠hōti̠ prati̍ṣṭhityai ॥ 18 ॥
(a̠smai̠ – ta ē̠va – dvāda̍śa cha) (a. 6)

mā̠ru̠tama̍si ma̠rutā̠mōjō̠-‘pā-ndhārā̎-mbhindhi ra̠maya̍ta maruta-śśyē̠namā̠yina̠-mmanō̍java sa̠ṃ vṛṣa̍ṇagṃ suvṛ̠ktim ॥ yēna̠ śardha̍ u̠gramava̍-sṛṣṭa̠mēti̠ tada̍śvinā̠ pari̍ dhattagg​ sva̠sti । pu̠rō̠vā̠tō var​ṣa̍ñji̠nvarā̠vṛ-thsvāhā̍ vā̠tāvad- var​ṣa̍nnu̠grarā̠vṛ-thsvāhā̎ sta̠naya̠n var​ṣa̍-nbhī̠marā̠vath​svāhā̍ ‘naśa̠nya̍va̠sphūrja̍n-di̠dyu-dvar​ṣa̍n-tvē̠ṣarā̠vṛ-thsvāhā̍ ‘tirā̠tra̠ṃ var​ṣa̍-npū̠rtirā̠vṛ- [-pū̠rtirā̠vṛt, svāhā̍ ba̠hu] 19

-thsvāhā̍ ba̠hu hā̠yama̍vṛṣā̠diti̍ śru̠tarā̠vṛ-thsvāhā̠ ”tapa̍ti̠ var​ṣa̍n-vi̠rāḍā̠vṛ-thsvāhā̍ ‘va̠sphūrja̍n-di̠dyu-dvar​ṣa̍-nbhū̠tarā̠vṛ-thsvāhā̠māndā̠ vāśā̠-śśundhyū̠raji̍rāḥ । jyōti̍ṣmatī̠-stama̍svarī̠-runda̍tī̠-ssuphē̍nāḥ । mitra̍bhṛta̠ḥ, kṣatra̍bhṛta̠-ssurā̎ṣṭrā i̠ha mā̍-‘vata ॥vṛṣṇō̠ aśva̍sya sa̠ndāna̍masi̠ vṛṣ​ṭyai̠ tvōpa̍ nahyāmi ॥ 20 ॥
(pū̠rtirā̠vṛ-d- dvicha̍tvārigṃśachcha) (a. 7)

dēvā̍ vasavyā̠ agnē̍ sōma sūrya ॥ dēvā̎-śśarmaṇyā̠ mitrā̍varuṇā-‘ryamann ॥ dēvā̎-ssapīta̠yō ‘pā̎-nnapādāśuhēmann । u̠dnō da̍ttōda̠dhi-mbhi̍ntta di̠vaḥ pa̠rjanyā̍da̠ntari̍kṣāt-pṛthi̠vyāstatō̍ nō̠ vṛṣ​ṭyā̍-‘vata ॥ divā̍ chi̠ttama̍ḥ kṛṇvanti pa̠rjanyē̍nō-davā̠hēna̍ । pṛ̠thi̠vīṃ ya-dvyu̠ndanti̍ ॥ āya-nnara̍-ssu̠dāna̍vō dadā̠śuṣē̍ di̠vaḥ kōśa̠machu̍chyavuḥ । vi pa̠rjanyā̎-ssṛjanti̠ rōda̍sī̠ anu̠ dhanva̍nā yanti [ ] 21

vṛ̠ṣṭaya̍ḥ ॥ udī̍rayathā maruta-ssamudra̠tō yū̠yaṃ vṛ̠ṣṭiṃ va̍r​ṣayathā purīṣiṇaḥ । na vō̍ dasrā̠ upa̍ dasyanti dhē̠nava̠-śśubha̍ṃ yā̠tāmanu̠ rathā̍ avṛthsata ॥ sṛ̠jā vṛ̠ṣṭi-ndi̠va ā-‘dbhi-ssa̍mu̠dra-mpṛ̍ṇa ॥ a̠bjā a̍si prathama̠jā bala̍masi samu̠driya̎m ॥ unna̍mbhaya pṛthi̠vī-mbhi̠ndhīda-ndi̠vya-nnabha̍ḥ । u̠dnō di̠vyasya̍ nō dē̠hīśā̍nō̠ visṛ̍jā̠ dṛti̎m ॥ yē dē̠vā di̠vibhā̍gā̠ yē̎-‘ntari̍kṣa bhāgā̠ yē pṛ̍thi̠vi bhā̍gāḥ । ta i̠maṃ ya̠jñama̍vantu̠ ta i̠da-ṅkṣētra̠mā vi̍śantu̠ ta i̠da-ṅkṣētra̠manu̠ vi vi̍śantu ॥ 22 ॥
(ya̠nti̠ – dē̠vā – vigṃ̍śa̠tiścha̍) (a. 8)

mā̠ru̠tama̍si ma̠rutā̠mōja̠ iti̍ kṛ̠ṣṇaṃ vāsa̍ḥ kṛ̠ṣṇatū̍ṣa̠-mpari̍ dhatta ē̠tadvai vṛṣ​ṭyai̍ rū̠pagṃ sarū̍pa ē̠va bhū̠tvā pa̠rjanya̍ṃ var​ṣayatira̠maya̍ta maruta-śśyē̠namā̠yina̠miti̍ paśchādvā̠ta-mprati̍ mīvati purōvā̠tamē̠va ja̍nayati va̠r̠ṣasyā va̍ruddhyai vātanā̠māni̍ juhōti vā̠yurvai vṛṣ​ṭyā̍ īśē vā̠yumē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ pa̠rjanya̍ṃ var​ṣayatya̠ṣṭau [var​ṣayatya̠ṣṭau, ju̠hō̠ti̠ chata̍srō̠ vai] 23

ju̍hōti̠ chata̍srō̠ vai diśa̠śchata̍srō-‘vāntaradi̠śā di̠gbhya ē̠va vṛṣṭi̠gṃ̠ sa-mpra chyā̍vayati kṛṣṇāji̠nē saṃyau̍ti ha̠virē̠vāka̍rantarvē̠di saṃyau̠tya va̍ruddhyai̠ yatī̍nāma̠dyamā̍nānāgṃ śī̠r̠ṣāṇi̠ parā̍-‘pata̠ntē kha̠rjūrā̍ abhava̠n-tēṣā̠gṃ̠ rasa̍ ū̠rdhvō̍-‘pata̠t-tāni̍ ka̠rīrā̎ṇya-bhavan-thsau̠myāni̠ vai ka̠rīrā̍ṇi sau̠myā khalu̠ vā āhu̍ti rdi̠vō vṛṣṭi̍-ñchyāvayati̠ yatka̠rīrā̍ṇi̠ bhava̍nti [ ] 24

sau̠myayai̠vā-”hu̍tyā di̠vō vṛṣṭi̠mava̍ rundhē̠ madhu̍ṣā̠ saṃ yau̎tya̠pāṃ vā ē̠ṣa ōṣa̍dhīnā̠gṃ̠ rasō̠ yanmaddhva̠dbhya ē̠vauṣa̍dhībhyō var​ṣa̠tyathō̍ a̠dbhya ē̠vauṣa̍dhībhyō̠ vṛṣṭi̠ni-nna̍yati̠ māndā̠ vāśā̠ iti̠ saṃyau̍ti nāma̠dhēyai̍rē̠vainā̠ achChai̠tyathō̠ yathā̎ brū̠yādasā̠ vēhītyē̠vamē̠vainā̍ nāma̠dhēyai̠rā – [nāma̠dhēyai̠rā, chyā̠va̠ya̠ti̠ vṛṣṇō̠] 25

chyā̍vayati̠ vṛṣṇō̠ aśva̍sya sa̠ndāna̍masi̠ vṛṣ​ṭyai̠ tvōpa̍ nahyā̠mītyā̍ha̠ vṛṣā̠ vā aśvō̠ vṛṣā̍ pa̠rjanya̍ḥ kṛ̠ṣṇa i̍va̠ khalu̠ vai bhū̠tvā va̍r​ṣati rū̠pēṇai̠vaina̠gṃ̠ sama̍rdhayati va̠r̠ṣasyā va̍ruddhyai ॥ 26 ॥
(a̠ṣṭau – bhava̍nti – nāma̠dhēyai̠rai – kā̠nna tri̠gṃ̠śachcha̍) (a. 9)

dēvā̍ vasavyā̠ dēvā̎-śśarmaṇyā̠ dēvā̎-ssapītaya̠ ityā ba̍ddhnāti dē̠vatā̍bhirē̠vānva̠haṃ vṛṣṭi̍michChati̠ yadi̠ var​ṣē̠t-tāva̍tyē̠va hō̍ta̠vya̍ṃ yadi̠ na var​ṣē̠chChvō bhū̠tē ha̠virnirva̍pēdahōrā̠trē vai mi̠trāvaru̍ṇāvahōrā̠trābhyā̠-ṅkhalu̠ vai pa̠rjanyō̍ var​ṣati̠ nakta̍ṃ vā̠ hi divā̍ vā̠ var​ṣa̍ti mi̠trāvaru̍ṇāvē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmā̍ [tāvē̠vāsmai̎, a̠hō̠rā̠trābhyā̎m-] 27

ahōrā̠trābhyā̎-mpa̠rjanyaṃ̍ ~ṃvar​ṣayatō̠-‘gnayē̍ dhāma̠chChadē̍ purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pēnmāru̠tagṃ sa̠ptaka̍pālagṃ sau̠ryamēka̍kapālama̠gnirvā i̠tō vṛṣṭi̠mudī̍rayati ma̠ruta̍-ssṛ̠ṣṭā-nna̍yanti ya̠dā khalu̠ vā a̠sāvā̍di̠tyō nya̍ṃ-ra̠śmibhi̍ḥ paryā̠varta̠tē-‘tha̍var​ṣatidhāma̠chChadi̍va̠ khalu̠ vai bhū̠tvā va̍r​ṣatyē̠tā vai dē̠vatā̠ vṛṣ​ṭyā̍ īśatē̠ tā ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tā [bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāḥ, ē̠vāsmai̍] 28

ē̠vāsmai̍ pa̠rjanya̍ṃ var​ṣayantyu̠tā va̍r​ṣiṣya̠n var​ṣa̍tyē̠va sṛ̠jā vṛ̠ṣṭi-ndi̠va ā-‘dbhi-ssa̍mu̠dra-mpṛ̠ṇētyā̍hē̠māśchai̠vā-mūśchā̠pa-ssama̍rdhaya̠tyathō̍ ā̠bhirē̠vā-mūrachChai̎tya̠bjā a̍si prathama̠jā bala̍masi samu̠driya̠mityā̍ha yathāya̠jurē̠vaita-dunna̍-mbhaya pṛthi̠vīmiti̍ var​ṣā̠hvā-ñju̍hōtyē̠ṣā vā ōṣa̍dhīnāṃ vṛṣṭi̠vani̠stayai̠va vṛṣṭi̠mā chyā̍vayati̠ yē dē̠vā di̠vibhā̍gā̠ iti̍ kṛṣṇāji̠namava̍ dhūnōtī̠ma ē̠vāsmai̍ lō̠kāḥ prī̠tā a̠bhīṣṭā̍ bhavanti ॥ 29 ॥
(a̠smai̠ – dhā̠va̠ti̠ tā – vā – ēka̍vigṃśatiścha ) (a. 10)

sarvā̍ṇi̠ Chandāg̍syē̠tasyā̠-miṣṭyā̍-ma̠nūchyā̠nītyā̍hu-stri̠ṣṭubhō̠ vā ē̠tadvī̠rya̍ṃ ya-tka̠kudu̠ṣṇihā̠ jaga̍tyai̠ yadu̍ṣṇiha-ka̠kubhā̍va̠nvāha̠ tēnai̠va sarvā̍ṇi̠ Chandā̠g̠syava̍ rundhē gāya̠trī vā ē̠ṣā yadu̠ṣṇihā̠ yāni̍ cha̠tvāryaddhya̠kṣarā̍ṇi̠ chatu̍ṣpāda ē̠va tē pa̠śavō̠yathā̍ purō̠ḍāśē̍ purō̠ḍāśō-‘ddhyē̠vamē̠va ta-dyad-ṛ̠chyaddhya̠kṣarā̍ṇi̠ yajjaga̍tyā [yajjaga̍tyā, pa̠ri̠da̠ddhyādanta̍ṃ-] 30

parida̠ddhyādanta̍ṃ ya̠jña-ṅga̍mayē-ttri̠ṣṭubhā̠ pari̍ dadhātīndri̠yaṃ vai vī̠rya̍-ntri̠ṣṭugi̍ndri̠ya ē̠va vī̠ryē̍ ya̠jña-mprati̍ṣṭhāpayati̠ nānta̍-ṅgamaya̠tyagnē̠ trī tē̠ vāji̍nā̠ trī ṣa̠dhasthēti̠ triva̍tyā̠ pari̍ dadhāti sarūpa̠tvāya̠ sarvō̠ vā ē̠ṣa ya̠jñō ya-ttrai̍dhāta̠vīya̠-ṅkāmā̍ya-kāmāya̠ prayu̍jyatē̠ sarvē̎bhyō̠ hi kāmē̎bhyō ya̠jñaḥ pra̍yu̠jyatē̎ traidhāta̠vīyē̍na yajētābhi̠chara̠n-thsarvō̠ vā [sarvō̠ vai, ē̠ṣa] 31

ē̠ṣa ya̠jñō ya-ttrai̍dhāta̠vīya̠gṃ̠ sarvē̍ṇai̠vaina̍ṃ ya̠jñēnā̠bhi cha̍rati stṛṇu̠ta ē̠vaina̍mē̠tayai̠va ya̍jētābhicha̠ryamā̍ṇa̠-ssarvō̠ vā ē̠ṣa ya̠jñō ya-ttrai̍dhāta̠vīya̠gṃ̠ sarvē̍ṇai̠va ya̠jñēna̍ yajatē̠ naina̍mabhi̠chara̎n-thstṛṇuta ē̠tayai̠va ya̍jēta sa̠hasrē̍ṇa ya̠kṣyamā̍ṇa̠ḥ prajā̍tamē̠vaina̍-ddadātyē̠tayai̠va ya̍jēta sa̠hasrē̍ṇējā̠nō-‘nta̠ṃ vā ē̠ṣa pa̍śū̠nā-ṅga̍chChati̠ [-ga̍chChati, ya-ssa̠hasrē̍ṇa̠] 32

ya-ssa̠hasrē̍ṇa̠ yaja̍tē pra̠jāpa̍ti̠ḥ khalu̠ vai pa̠śūna̍sṛjata̠ tāg​strai̍dhāta̠ vīyē̍-nai̠vāsṛ̍jata̠ ya ē̠vaṃ vi̠dvāg​ strai̍dhāta̠vīyē̍napa̠śukā̍mō̠ yaja̍tē̠ yasmā̍dē̠va yōnē̎ḥ pra̠jāpa̍tiḥ pa̠śūnasṛ̍jata̠ tasmā̍dē̠vainā̎m-thsṛjata̠ upai̍na̠mutta̍ragṃ sa̠hasra̍-nnamati dē̠vatā̎bhyō̠ vā ē̠ṣa ā vṛ̍śchyatē̠ yō ya̠kṣya ityu̠ktvā na yaja̍tē traidhāta̠vīyē̍na yajēta̠ sarvō̠ vā ē̠ṣa ya̠jñō [ya̠jñaḥ, ya-ttrai̍dhāta̠vīya̠gṃ̠] 33

ya-ttrai̍dhāta̠vīya̠gṃ̠ sarvē̍ṇai̠va ya̠jñēna̍ yajatē̠ na dē̠vatā̎bhya̠ ā vṛ̍śchyatē̠ dvāda̍śakapālaḥ purō̠ḍāśō̍ bhavati̠ tē traya̠śchatu̍ṣkapālā-striṣṣamṛddha̠tvāya̠ traya̍ḥ purō̠ḍāśā̍ bhavanti̠ traya̍ i̠mē lō̠kā ē̠ṣāṃ lō̠kānā̠māptyā̠ utta̍ra-uttarō̠ jyāyā̎-nbhavatyē̠vami̍va̠ hīmē lō̠kā ya̍va̠mayō̠ maddhya̍ ē̠tadvā a̠ntari̍kṣasya rū̠pagṃ samṛ̍ddhyai̠ sarvē̍ṣāmabhiga̠maya̠nnava̍ dya̠tyaCha̍baṇṭkāra̠gṃ̠ hira̍ṇya-ndadāti̠ tēja̍ ē̠vā- [ē̠va, ava̍ rundhē] 34

-‘va̍ rundhē tā̠rpya-nda̍dāti pa̠śūnē̠vāva̍ rundhē dhē̠nu-nda̍dātyā̠śiṣa̍ ē̠vāva̍ rundhē̠ sāmnō̠ vā ē̠ṣa varṇō̠ yaddhira̍ṇya̠ṃ yaju̍ṣā-ntā̠rpyamu̍kthāma̠dānā̎-ndhē̠nurē̠tānē̠va sarvā̠n̠. varṇā̠nava̍ rundhē ॥ 35 ॥
(jaga̍tyā – ‘bhi̠chara̠n-thsarvō̠ vai – ga̍chChati – ya̠jña – stēja̍ ē̠va – tri̠gṃ̠śachcha̍) (a. 11)

tvaṣṭā̍ ha̠tapu̍trō̠ vīndra̠gṃ̠ sōma̠mā-‘ha̍ra̠-ttasmi̠nnindra̍ upaha̠vamai̎chChata̠ ta-nnōpā̎hvayata pu̠tra-mmē̍-‘vadhī̠riti̠ sa ya̍jñavēśa̠sa-ṅkṛ̠tvā prā̠sahā̠ sōma̍mapiba̠-ttasya̠ yada̠tyaśi̍ṣyata̠ ta-ttvaṣṭā̍-”hava̠nīya̠mupa̠ prāva̍rtaya̠-thsvāhēndra̍śatrurvardha̠svēti̠ sa yāva̍dū̠rdhvaḥ pa̍rā̠viddhya̍ti̠ tāva̍ti sva̠yamē̠va vya̍ramata̠ yadi̍ vā̠ tāva̍-tprava̠ṇa- [tāva̍-tprava̠ṇam, āsī̠dyadi̍] 36

-māsī̠dyadi̍ vā̠ tāva̠daddhya̠gnērāsī̠-thsa sa̠mbhava̍nna̠gnīṣōmā̍va̠bhi sama̍bhava̠-thsa i̍ṣumā̠trami̍ṣumātra̠ṃ viṣva̍ṅṅavardhata̠ sa i̠māṃ lō̠kāna̍vṛṇō̠dya-di̠māṃ lō̠kānavṛ̍ṇō̠-tta-dvṛ̠trasya̍ vṛtra̠tva-ntasmā̠dindrō̍-‘bibhē̠dapi̠ tvaṣṭā̠ tasmai̠ tvaṣṭā̠ vajra̍masiñcha̠-ttapō̠ vai sa vajra̍ āsī̠-ttamudya̍ntu̠-nnāśa̍knō̠datha̠ vai tar​hi̠ viṣṇu̍- [viṣṇu̍ḥ, a̠nyā] 37

-ra̠nyā dē̠vatā̍ ”sī̠-thsō̎-‘bravī̠-dviṣṇa̠vēhī̠damā ha̍riṣyāvō̠ yēnā̠yami̠damiti̠sa viṣṇu̍strē̠dhā-”tmāna̠ṃ vinya̍dhatta pṛthi̠vyā-ntṛtī̍yama̠ntari̍kṣē̠ tṛtī̍ya-ndi̠vi tṛtī̍ya-mabhiparyāva̠rtā-ddhyabi̍bhē̠dyat-pṛ̍thi̠vyā-ntṛtī̍ya̠māsī̠-ttēnēndrō̠ vajra̠muda̍yachCha̠-dviṣṇva̍nusthita̠-ssō̎-‘bravī̠nmā mē̠ pra hā̠rasti̠ vā i̠da- [vā i̠dam, mayi̍ vī̠rya̍-nta-ttē̠] 38

-mmayi̍ vī̠rya̍-nta-ttē̠ pradā̎syā̠mīti̠ tada̍smai̠ prāya̍chCha̠-tta-tpratya̍gṛhṇā̠dadhā̠ mēti̠ ta-dviṣṇa̠vē-‘ti̠ prāya̍chCha̠-tta-dviṣṇu̠ḥ pratya̍gṛhṇā-da̠smāsvindra̍ indri̠ya-nda̍dhā̠tviti̠ yada̠ntari̍kṣē̠ tṛtī̍ya̠māsī̠-ttēnēndrō̠ vajra̠muda̍yachCha̠-dviṣṇva̍nusthita̠-ssō̎-‘bravī̠nmā mē̠ prahā̠rasti̠ vā i̠da- [vā i̠dam, mayi̍ vī̠rya̍-nta-ttē̠] 39

-mmayi̍ vī̠rya̍-nta-ttē̠ pra dā̎syā̠mīti̠ tada̍smai̠ prāya̍chCha̠-tta-tpratya̍gṛhṇā̠-ddvirmā̍-‘dhā̠ iti̠ ta-dviṣṇa̠vē-‘ti̠ prāya̍chCha̠-tta-dviṣṇu̠ḥ pratya̍gṛhṇāda̠smāsvindra̍ indri̠ya-nda̍dhā̠tviti̠ yaddi̠vi tṛtī̍ya̠māsī̠-ttēnēndrō̠ vajra̠muda̍yachCha̠-dviṣṇva̍nusthita̠-ssō̎-‘bravī̠nmā mē̠ prahā̠ryēnā̠ha- [prahā̠ryēnā̠ham, i̠damasmi̠ ta-ttē̠] 40

-mi̠damasmi̠ ta-ttē̠ pradā̎syā̠mīti̠ tvī(3) itya̍bravī-thsa̠ndhā-ntu sanda̍dhāvahai̠ tvāmē̠va pravi̍śā̠nīti̠ yanmā-mpra̍vi̠śēḥ ki-mmā̍ bhuñjyā̠ itya̍bravī̠-ttvāmē̠vēndhī̍ya̠ tava̠ bhōgā̍ya̠ tvā-mpravi̍śēya̠mitya̍bravī̠-ttaṃ vṛ̠traḥ prāvi̍śadu̠dara̠ṃ vai vṛ̠traḥ, kṣu-tkhalu̠ vai ma̍nu̠ṣya̍sya̠ bhrātṛ̍vyō̠ ya [bhrātṛ̍vyō̠ yaḥ, ē̠vaṃ vēda̠ hanti̠] 41

ē̠vaṃ vēda̠ hanti̠ kṣudha̠-mbhrātṛ̍vya̠-ntada̍smai̠ prāya̍chCha̠t​ta-tpratya̍gṛhṇā̠t- trirmā̍-‘dhā̠ iti̠ ta-dviṣṇa̠vē-‘ti̠ prāya̍chCha̠-tta-dviṣṇu̠ḥ pratya̍gṛhṇāda̠smāsvindra̍ indri̠ya-nda̍dhā̠tviti̠ yattriḥ prāya̍chCha̠-ttriḥ pra̠tyagṛ̍hṇā̠-tta-ttri̠dhātō̎stridhātu̠tvaṃ ya-dviṣṇu̍ra̠nvati̍ṣṭhata̠ viṣṇa̠vē-‘ti̠ prāya̍chCha̠-ttasmā̍daindrāvaiṣṇa̠vagṃ ha̠virbha̍vati̠ yadvā i̠da-ṅkiñcha̠ tada̍smai̠ ta-tprāya̍chCha̠-dṛcha̠-ssāmā̍ni̠ yajūgṃ̍ṣi sa̠hasra̠ṃ vā a̍smai̠ ta-tprāya̍chCha̠-ttasmā̎-thsa̠hasra̍dakṣiṇam ॥ 42 ॥
(pra̠va̠ṇaṃ – ~ṃviṣṇu̠- rvā i̠da- mi̠da – ma̠haṃ – ~ṃyō – bha̍va̠ – tyēka̍ vigṃśatiścha) (a. 12)

dē̠vā vai rā̍ja̠nyā̎-jjāya̍mānā-dabibhayu̠-stama̠ntarē̠va santa̠-ndāmnā ‘pau̎mbha̠n-thsa vā ē̠ṣō-‘pō̎bdhō jāyatē̠ ya-drā̍ja̠nyō̍ yadvā ē̠ṣō-‘na̍pōbdhō̠ jāyē̍ta vṛ̠trā-nghnagg​ ścha̍rē̠dya-ṅkā̠mayē̍ta rāja̠nya̍mana̍pōbdhō jāyēta vṛ̠trā-nghnagg​ ścha̍rē̠diti̠ tasmā̍ ē̠tamai̎mdrā bār​haspa̠tya-ñcha̠ru-nnirva̍pēdai̠ndrō vai rā̍ja̠nyō̎ brahma̠ bṛha̠spati̠ rbrahma̍ṇai̠vaina̠-ndāmnō̠-‘pōmbha̍nā-nmuñchati hira̠ṇmaya̠-ndāma̠ dakṣi̍ṇā sā̠kṣādē̠vaina̠-ndāmnō̠-‘pōmbha̍nā-nmuñchati ॥ 43 ॥
(ē̠na̠ṃ – dvāda̍śa cha) (a. 13)

navō̍navō bhavati̠ jāya̍mā̠nō-‘hnā̎-ṅkē̠turu̠ṣasā̍ mē̠tyagrē̎ । bhā̠ga-ndē̠vēbhyō̠ vida̍dhātyā̠ya-npracha̠ndramā̎stirati dī̠rghamāyu̍ḥ ॥ yamā̍di̠tyā a̠gṃ̠śumā̎pyā̠yaya̍nti̠ yamakṣi̍ta̠-makṣi̍taya̠ḥ piba̍nti । tēna̍ nō̠ rājā̠ varu̍ṇō̠ bṛha̠spati̠rā pyā̍yayantu̠ bhuva̍nasya gō̠pāḥ ॥prāchyā̎-ndi̠śi tvami̍ndrāsi̠ rājō̠tōdī̎chyāṃ vṛtrahan vṛtra̠hā-‘si̍ । yatra̠ yanti̍ srō̠tyāsta- [yanti̍ srō̠tyāstat, ji̠ta-ntē̍] 44

-jji̠ta-ntē̍ dakṣiṇa̠tō vṛ̍ṣa̠bha ē̍dhi̠ havya̍ḥ ॥ indrō̍ jayāti̠ na parā̍ jayātā adhirā̠jō rāja̍su rājayāti । viśvā̠ hi bhū̠yāḥ pṛta̍nā abhi̠ṣṭīru̍pa̠sadyō̍ nama̠syō̍ yathā-‘sa̍t ॥ a̠syēdē̠va prari̍richē mahi̠tva-ndi̠vaḥ pṛ̍thi̠vyāḥ parya̠ntari̍kṣāt । sva̠rāḍindrō̠ dama̠ ā vi̠śvagū̎rta-ssva̠rirama̍trō vavakṣē̠ raṇā̍ya ॥ a̠bhi tvā̍ śūra nōnu̠mō-‘du̍gdhā iva dhē̠nava̍ḥ । īśā̍na- [īśā̍nam, a̠sya] 45

-ma̠sya jaga̍ta-ssuva̠rdṛśa̠mīśā̍namindra ta̠sthuṣa̍ḥ ॥ tvāmiddhi havā̍mahē sā̠tā vāja̍sya kā̠rava̍ḥ । tvāṃ vṛ̠trēṣvi̍ndra̠ satpa̍ti̠-nnara̠stvā-ṅkāṣṭhā̠svarva̍taḥ ॥ yaddyāva̍indratēśa̠tagṃ śa̠ta-mbhūmī̍ru̠ta syuḥ । na tvā̍ vajrin-thsa̠hasra̠gṃ̠ sūryā̠ anu̠ na jā̠tama̍ṣṭa̠ rōda̍sī ॥ pibā̠ sōma̍mindra̠ manda̍tu tvā̠ yantē̍ su̠ṣāva̍ harya̠śvādri̍ḥ । 46

sō̠turbā̠hubhyā̠gṃ̠ suya̍tō̠ nārvā̎ ॥ rē̠vatī̎rna-ssadha̠māda̠ indrē̍ santu tu̠vivā̍jāḥ । kṣu̠mantō̠ yābhi̠rmadē̍ma ॥ uda̍gnē̠ śucha̍ya̠stava̠ , vi jyōti̠ṣō,du̠ tya-ñjā̠tavē̍dasagṃsa̠pta tvā̍ ha̠ritō̠ rathē̠ vaha̍nti dēva sūrya । śō̠chiṣkē̍śaṃ vichakṣaṇa ॥ chi̠tra-ndē̠vānā̠muda̍gā̠danī̍ka̠-ñchakṣu̍rmi̠trasya̠ varu̍ṇasyā̠-‘gnēḥ । ā-‘prā̠ dyāvā̍pṛthi̠vī a̠ntari̍kṣa̠gṃ̠ sūrya̍ ā̠tmā jaga̍tasta̠sthuṣa̍- [jaga̍tasta̠sthuṣa̍ḥ, cha ।] 47

-ścha ॥ viśvē̍ dē̠vā ṛ̍tā̠vṛdha̍ ṛ̠tubhi̍r-havana̠śruta̍ḥ । ju̠ṣantā̠ṃ yujya̠-mpaya̍ḥ ॥ viśvē̍ dēvā-śśṛṇu̠tēmagṃ hava̍-mmē̠ yē a̠ntari̍kṣē̠ ya upa̠ dyavi̠ṣṭha । yē a̍gniji̠hvā u̠ta vā̠ yaja̍trā ā̠sadyā̠smi-nba̠r̠hiṣi̍ mādayaddhvam ॥ 48 ॥
(ta – dīśā̍na̠ – madri̍ – sta̠sthuṣa̍ – stri̠gṃ̠śachcha̍) (a. 14)

(dē̠vā ma̍nu̠ṣyā̍ – dēvasu̠rā a̍bruvan – dēvāsu̠rāstēṣā̎-ṅgāya̠trī – pra̠jāpa̍ti̠stā yatrā-‘ – gnē̠ gōbhi̍ḥ – chi̠trayā̍ – māru̠taṃ – dēvā̍ vasavyā̠ agnē̍ – māru̠tamiti̠ – dēvā̍ vasavyā̠ dēvā̎-śśarmaṇyā̠ḥ – sarvā̍ṇi̠ – tvaṣṭā̍ ha̠tapu̍trō – dē̠vā vai rā̍ja̠nyā̎n – navō̍nava̠ – śchatu̍rdaśa )

(dē̠vā ma̍nu̠ṣyā̎ḥ – pra̠jā-mpa̠śun – dēvā̍ vasavyāḥ – parida̠dhyadi̠da- mas​mya̠ – ṣṭā cha̍tvārigṃśat )

(dē̠vā ma̍nu̠ṣyā̍, mādayadhvaṃ)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē chaturthaḥ praśna-ssamāptaḥ ॥