Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē pañchamaḥ praśnaḥ – iṣṭividhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

vi̠śvarū̍pō̠ vai tvā̠ṣṭraḥ pu̠rōhi̍tō dē̠vānā̍māsī-thsva̠srīyō-‘su̍rāṇā̠-ntasya̠ trīṇi̍ śī̠r̠ṣāṇyā̍san-thsōma̠pānagṃ̍ surā̠pāna̍-ma̠nnāda̍na̠gṃ̠ sa pra̠tyakṣa̍-ndē̠vēbhyō̍ bhā̠gama̍vada-tpa̠rōkṣa̠masu̍rēbhya̠-ssarva̍smai̠ vai pra̠tyakṣa̍-mbhā̠gaṃ va̍danti̠ yasmā̍ ē̠va pa̠rōkṣa̠ṃ vada̍nti̠ tasya̍ bhā̠ga u̍di̠tastasmā̠dindrō̍ ‘bibhēdī̠dṛṃ vai rā̠ṣṭraṃ vi pa̠ryāva̍rtaya̠tīti̠ tasya̠ vajra̍mā̠dāya̍ śī̠r̠ṣāṇya̍chChina̠dya-thsō̍ma̠pāna̠- [-thsō̍ma̠pāna̎m, āsī̠thsa] 1

-māsī̠thsa ka̠piñja̍lō ‘bhava̠-dya-thsu̍rā̠pāna̠gṃ̠ sa ka̍la̠viṅkō̠ yada̠nnāda̍na̠gṃ̠ sa ti̍tti̠ristasyā̎mja̠linā̎ brahmaha̠tyāmupā̍gṛhṇā̠-ttāgṃ sa̍ṃvathsa̠rama̍bibha̠sta-mbhū̠tānya̠bhya̍krōśa̠-nbrahma̍ha̠nniti̠ sa pṛ̍thi̠vīmupā̍sīdada̠syai bra̍hmaha̠tyāyai̠ tṛtī̍ya̠-mprati̍ gṛhā̠ṇēti̠ sā-‘bra̍vī̠dvara̍ṃ vṛṇai khā̠tā-tpa̍rābhavi̠ṣyantī̍ manyē̠ tatō̠ mā parā̍ bhūva̠miti̍pu̠rā tē̍ [bhūva̠miti̍pu̠rā tē̎, saṃvathsa̠rādapi̍] 2

saṃvathsa̠rādapi̍ rōhā̠ditya̍bravī̠-ttasmā̎-tpu̠rā sa̍ṃvathsa̠rā-tpṛ̍thi̠vyai khā̠tamapi̍ rōhati̠ vārē̍vṛta̠gg̠ hya̍syai̠ tṛtī̍ya-mbrahmaha̠tyāyai̠ pratya̍gṛhṇā̠-tta-thsvakṛ̍ta̠miri̍ṇamabhava̠-ttasmā̠dāhi̍tāgni-śśra̠ddhādē̍va̠-ssvakṛ̍ta̠ iri̍ṇē̠ nāva̍ syē-dbrahmaha̠tyāyai̠ hyē̍ṣa varṇa̠-ssa vana̠spatī̠nupā̍sīdada̠syai bra̍hmaha̠tyāyai̠ tṛtī̍ya̠-mprati̍ gṛhṇī̠tēti̠ tē̎-‘bruva̠n vara̍ṃ vṛṇāmahai vṛ̠kṇā- [vṛ̠kṇāt, pa̠rā̠bha̠vi̠ṣyantō̍] 3

-tpa̍rābhavi̠ṣyantō̍ manyāmahē̠ tatō̠ mā parā̍ bhū̠mētyā̠vraścha̍nādvō̠ bhūyāgṃ̍sa̠ utti̍ṣṭhā̠nitya̍bravī̠-ttasmā̍dā̠vraścha̍nā-dvṛ̠kṣāṇā̠-mbhūyāgṃ̍sa̠ utti̍ṣṭhanti̠ vārē̍vṛta̠gg̠ hyē̍ṣā̠-ntṛtī̍ya-mbrahmaha̠tyāyai̠ pratya̍gṛṇha̠n​thsa ni̍ryā̠sō̍ ‘bhava̠-ttasmā̎nniryā̠sasya̠ nā-”śya̍-mbrahmaha̠tyāyai̠ hyē̍ṣa varṇō-‘thō̠ khalu̠ ya ē̠va lōhi̍tō̠ yō vā̠-”vraścha̍nānni̠ryēṣa̍ti̠ tasya̠ nā-”śya̍- [nā-”śya̎m, kāma̍ma̠nyasya̠] 4

-ṅkāma̍ma̠nyasya̠ sastrī̍ṣagṃsā̠da-mupā̍sīdada̠syai bra̍hmaha̠tyāyai̠ tṛtī̍ya̠-mprati̍ gṛhṇī̠tēti̠ tā a̍bruva̠n vara̍ṃ vṛṇāmahā̠ ṛtvi̍yā-tpra̠jāṃ vi̍ndāmahai̠ kāma̠mā vija̍nitō̠-ssa-mbha̍vā̠mēti̠ tasmā̠dṛtvi̍yā̠-thstriya̍ḥ pra̠jāṃ ~ṃvi̍ndantē̠ kāma̠mā vija̍nitō̠-ssambha̍vanti̠ vārē̍vṛta̠gg̠ hyā̍sā̠-ntṛtī̍ya-mbrahmaha̠tyāyai̠ pratya̍gṛhṇa̠n-thsā mala̍vadvāsā abhava̠-ttasmā̠-nmala̍va-dvāsasā̠ na saṃva̍dēta̠- [saṃva̍dēta, na sa̠hā-”sī̍ta̠] 5

-na sa̠hā-”sī̍ta̠ nāsyā̠ anna̍madyā-dbrahmaha̠tyāyai̠ hyē̍ṣā varṇa̍-mprati̠muchyā ”stē-‘thō̠ khalvā̍hura̠bhyañja̍na̠ṃ vāva stri̠yā anna̍ma̠bhyañja̍namē̠va na pra̍ti̠gṛhya̠-ṅkāma̍ma̠nyaditi̠ yā-mmala̍va-dvāsasagṃ sa̠bhaṃva̍nti̠ yastatō̠ jāya̍tē̠ sō̍-‘bhiśa̠stō yāmara̍ṇyē̠ tasyai̎ stē̠nō yā-mparā̍chī̠-ntasyai̎ hrītamu̠khya̍paga̠lbhō yā snāti̠ tasyā̍ a̠phsu māru̍kō̠ yā- [māru̍kō̠ yā, a̠bhya̠ṅktē] 6

-‘bhya̠ṅktē tasyai̍ du̠ścharmā̠ yā pra̍li̠khatē̠ tasyai̍ khala̠tira̍pamā̠rī yā-”ṅktē tasyai̍ kā̠ṇō yā da̠tō dhāva̍tē̠ tasyai̎ śyā̠vada̠n̠. yā na̠khāni̍ nikṛ̠ntatē̠ tasyai̍ kuna̠khī yā kṛ̠ṇatti̠ tasyai̎ klī̠bō yā rajjugṃ̍ sṛ̠jati̠ tasyā̍ u̠-dbandhu̍kō̠ yā pa̠rṇēna̠ piba̍ti̠ tasyā̍ u̠nmādu̍kō̠ yā kha̠rvēṇa̠ piba̍ti̠ tasyai̍ kha̠rvasti̠srō rātrī̎rvra̠ta-ñcha̍rēdañja̠linā̍ vā̠ pibē̠dakha̍rvēṇa vā̠ pātrē̍ṇa pra̠jāyai̍ gōpī̠thāya̍ ॥ 7 ॥
(ya-thsō̍ma̠pāna̍ṃ – tē – vṛ̠kṇāt- tasya̠ nā-”śya̍ṃ – ~ṃvadēta̠ -māru̍kō̠ yā -‘kha̍rvēṇa vā̠ – trīṇi̍ cha) (a. 1)

tvaṣṭā̍ ha̠tapu̍trō̠ vīndra̠gṃ̠ sōma̠mā-‘ha̍ra̠-ttasmi̠nnindra̍ upaha̠vamai̎chChata̠ ta-nnōpā̎hvayata pu̠tra-mmē̍-‘vadhī̠riti̠ sa ya̍jñavēśa̠sa-ṅkṛ̠tvā prā̠sahā̠ sōma̍mapiba̠-ttasya̠ yada̠tyaśi̍ṣyata̠ ta-ttvaṣṭā̍-”hava̠nīya̠mupa̠ prāva̍rtaya̠-thsvāhēndra̍śatru-rvardha̠svēti̠ yadava̍rtaya̠-tta-dvṛ̠trasya̍ vṛtra̠tvaṃ yadabra̍vī̠-thsvāhēndra̍śatru-rvardha̠svēti̠ tasmā̍da̠syē- [tasmā̍dasya, indra̠-śśatru̍rabhava̠thsa] 8

-ndra̠-śśatru̍rabhava̠thsa sa̠bhaṃva̍nna̠gnīṣōmā̍va̠bhi sama̍bhava̠-thsa i̍ṣumā̠trami̍ṣumātra̠ṃ viṣva̍ṅṅavardhata̠ sa i̠māṃ lō̠kāna̍vṛṇō̠dyadi̠māṃ lō̠kānavṛ̍ṇō̠-tta-dvṛ̠trasya̍ vṛtra̠tva-ntasmā̠dindrō̍-‘bibhē̠-thsa pra̠jāpa̍ti̠mupā̍dhāva̠-chChatru̍rmē-‘ ja̠nīti̠ tasmai̠ vajragṃ̍ si̠ktvā prāya̍chChadē̠tēna̍ ja̠hīti̠ tēnā̠bhyā̍yata̠ tāva̍brūtāma̠gnīṣōmau̠ mā [ ] 9

prahā̍rā̠vama̠nta-ssva̠ iti̠ mama̠ vai yu̠vagg​stha̠ itya̍bravī̠-nmāma̠bhyēta̠miti̠ tau bhā̍ga̠dhēya̍maichChētā̠-ntābhyā̍-mē̠tama̍gnīṣō̠mīya̠-mēkā̍daśakapāla-mpū̠rṇamā̍sē̠ prāya̍chCha̠-ttāva̍brūtāma̠bhi sanda̍ṣṭau̠ vai svō̠ na śa̍knuva̠ aitu̠miti̠ sa indra̍ ā̠tmana̍-śśītarū̠rāva̍janaya̠-ttachChī̍tarū̠rayō̠rjanma̠ ya ē̠vagṃ śī̍tarū̠rayō̠rjanma̠ vēda̠ [vēda̍, nainagṃ̍] 10

nainagṃ̍ śītarū̠rau ha̍ta̠stābhyā̍mēnama̠bhya̍naya̠-ttasmā̎-jjañja̠bhyamā̍nāda̠gnīṣōmau̠ nira̍krāmatā-mprāṇāpā̠nau vā ē̍na̠-ntada̍jahitā-mprā̠ṇō vai dakṣō̍-‘pā̠naḥ kratu̠stasmā̎-jjañja̠bhyamā̍nō brūyā̠nmayi̍ dakṣakra̠tū iti̍ prāṇāpā̠nāvē̠vā-”tma-ndha̍ttē̠ sarva̠māyu̍rēti̠ sa dē̠vatā̍ vṛ̠trānni̠r̠hūya̠ vārtra̍ghnagṃ ha̠viḥ pū̠rṇamā̍sē̠ nira̍vapa̠-dghnanti̠ vā ē̍na-mpū̠rṇamā̍sa̠ ā- [ā, a̠mā̠vā̠syā̍yāṃ-] 11

-‘mā̍vā̠syā̍yā-mpyāyayanti̠ tasmā̠-dvārtra̍ghnī pū̠rṇamā̠sē ‘nū̎chyētē̠ vṛdha̍nvatī amāvā̠syā̍yā̠-nta-thsa̠gg̠sthāpya̠ vārtra̍ghnagṃ ha̠virvajra̍mā̠dāya̠ puna̍ra̠bhyā̍yata̠ tē a̍brūtā̠-ndyāvā̍pṛthi̠vī mā pra hā̍rā̠vayō̠rvai śri̠ta iti̠ tē a̍brūtā̠ṃ vara̍ṃ vṛṇāvahai̠ nakṣa̍travihitā̠-‘hamasā̠nītya̠sāva̍bravī- chchi̠travi̍hitā̠- ‘hamitī̠ya-ntasmā̠nnakṣa̍travihitā̠-‘sau chi̠travi̍hitē̠-‘yaṃ ya ē̠va-ndyāvā̍pṛthi̠vyō- [-dyāvā̍pṛthi̠vyōḥ, vara̠ṃ vēdaina̠ṃ varō̍] 12

-rvara̠ṃ vēdaina̠ṃ varō̍ gachChati̠ sa ā̠bhyāmē̠va prasū̍ta̠ indrō̍ vṛ̠trama̍ha̠-ntē dē̠vā vṛ̠tragṃ ha̠tvā-‘gnīṣōmā̍vabruvan. ha̠vya-nnō̍ vahata̠miti̠ tāva̍brūtā̠mapa̍tējasau̠ vai tyau vṛ̠trē vai tyayō̠stēja̠ iti̠ tē̎-‘bruva̠n ka i̠damachChai̠tīti̠ gauritya̍bruva̠-ngaurvāva sarva̍sya mi̠tramiti̠ sā-‘bra̍vī̠- [sā-‘bra̍vīt, vara̍ṃ vṛṇai̠ mayyē̠va] 13

-dvara̍ṃ vṛṇai̠ mayyē̠va sa̠tō-‘bhayē̍na bhunajāddhvā̠ iti̠ ta-dgaurā-‘ha̍ra̠-ttasmā̠-dgavi̍ sa̠tōbhayē̍na bhuñjata ē̠tadvā a̠gnēstējō̠ ya-dghṛ̠tamē̠ta-thsōma̍sya̠ ya-tpayō̠ ya ē̠vama̠gnīṣōma̍yō̠ stējō̠ vēda̍ tēja̠svyē̍va bha̍vati brahmavā̠dinō̍ vadanti kindēva̠tya̍-mpaurṇamā̠samiti̍ prājāpa̠tyamiti̍ brūyā̠-ttēnēndra̍-ñjyē̠ṣṭha-mpu̠tra-nni̠ravā̍sāyaya̠diti̠ tasmā̎- -jjyē̠ṣṭha-mpu̠tra-ndhanē̍na ni̠rava̍sāyayanti ॥ 14 ॥
(a̠sya̠ – mā – vēdā – ” – dyāvā̍pṛthi̠vyō – ra̍bravī̠ – diti̠ tasmā̎ – chcha̠tvāri̍ cha) (a. 2)

indra̍ṃ vṛ̠tra-ñja̍ghni̠vāgṃsa̠-mmṛdhō̠-‘bhi prāvē̍panta̠ sa ē̠taṃ vai̍mṛ̠dha-mpū̠eṇamā̍sē-‘nunirvā̠pya̍mapaśya̠-tta-nnira̍vapa̠-ttēna̠ vai sa mṛdhō-‘pā̍hata̠ yadvai̍mṛ̠dhaḥ pū̠rṇamā̍sē-‘nunirvā̠pyō̍ bhava̍ti̠ mṛdha̍ ē̠va tēna̠ yaja̍mā̠nō ‘pa̍ hata̠ indrō̍ vṛ̠tragṃ ha̠tvā dē̠vatā̍bhiśchēndri̠yēṇa̍ cha̠ vyā̎rdhyata̠ sa ē̠tamā̎gnē̠ya-ma̠ṣṭāka̍pāla-mamāvā̠syā̍yāmapaśyadai̠ndra-ndadhi̠ [-dadhi̍, ta-nnira̍vapa̠-ttēna̠] 15

ta-nnira̍vapa̠-ttēna̠ vai sa dē̠vatā̎śchēndri̠ya-ñchāvā̍rundha̠yadā̎gnē̠yō̎ ‘ṣṭāka̍pālō ‘māvā̠syā̍yā̠-mbhava̍tyai̠ndra-ndadhi̍ dē̠vatā̎śchai̠va tēnē̎mdri̠ya-ñcha̠ yaja̍mā̠nō-‘va̍ rundha̠ indra̍sya vṛ̠tra-ñja̠ghnuṣa̍ indri̠yaṃ vī̠rya̍-mpṛthi̠vīmanu̠ vyā̎rchCha̠-ttadōṣa̍dhayō vī̠rudhō̍-‘bhava̠n​thsa pra̠jāpa̍ti̠mupā̍dhāva-dvṛ̠tra-mmē̍ ja̠ghnuṣa̍ indri̠yaṃ vī̠rya̍- [vī̠rya̎m, pṛ̠thi̠vīmanu̠] 16

-mpṛthi̠vīmanu̠ vyā̍ra̠-ttadōṣa̍dhayō vī̠rudhō̍-‘bhūva̠nniti̠ sa pra̠jāpa̍tiḥ pa̠śūna̍bravīdē̠tada̍smai̠ sa-nna̍ya̠tēti̠ ta-tpa̠śava̠ ōṣa̍dhī̠bhyō ‘dhyā̠tman-thsama̍naya̠-nta-tpratya̍duha̠n̠. ya-thsa̠mana̍ya̠-nta-thsā̎-nnā̠yyasya̍ sānnāyya̠tvaṃ ya-tpra̠tyadu̍ha̠-nta-tpra̍ti̠dhuṣa̍ḥ pratidhu̠ktvagṃ sama̍naiṣu̠ḥ pratya̍dhukṣa̠-nna tu mayi̍ śrayata̠ itya̍bravīdē̠tada̍smai [ ] 17

śṛ̠ta-ṅku̍ru̠tētya̍bravī̠-ttada̍smai śṛ̠ta-ma̍kurvannindri̠yaṃ vāvāsmi̍n vī̠rya̍-ntada̍śraya̠-ntachChṛ̠tasya̍ śṛta̠tvagṃ sama̍naiṣu̠ḥ pratya̍dhukṣañChṛ̠tama̍kra̠-nna tu mā̍ dhinō̠tītya̍bravīdē̠tada̍smai̠ dadhi̍ kuru̠tētya̍bravī̠-ttada̍smai̠ daddhya̍kurva̠-ntadē̍namadhinō̠-ttadda̠ddhnō da̍dhi̠tva-mbra̍hmavā̠dinō̍ vadanti da̠ddhnaḥ pūrva̍syāva̠dēya̠- [pūrva̍syāva̠dēya̎m, dadhi̠ hi] 18

-ndadhi̠ hi pūrva̍-ṅkri̠yata̠ ityanā̍dṛtya̠ tachChṛ̠tasyai̠va pūrva̠syāva̍ dyēdindri̠yamē̠vāsmi̍n vī̠ryagg̍ śri̠tvā da̠ddhnō pari̍ṣṭāddhinōti yathāpū̠rvamupai̍ti̠ ya-tpū̠tīkai̎rvā parṇava̠lkairvā̍ ”ta̠ñchyā-thsau̠mya-ntadya-tkva̍lai rākṣa̠sa-ntadya-tta̍ṇḍu̠lairvai̎śvadē̠va-ntadyadā̠tañcha̍nēna mānu̠ṣa-nta-dya-dda̠ddhnā ta-thsēndra̍-nda̠ddhnā ”ta̍nakti [ta̍nakti, sē̠ndra̠tvāyā̎-] 19

sēndra̠tvāyā̎-‘gnihōtrōchChēṣa̠ṇama̠bhyā-ta̍nakti ya̠jñasya̠ santa̍tyā̠ indrō̍ vṛ̠tragṃ ha̠tvā parā̎-mparā̠vata̍-magachCha̠-dapā̍rādha̠miti̠ manya̍māna̠sta-ndē̠vatā̠ḥ praiṣa̍maichCha̠n-thsō̎-‘bravī-tpra̠jāpa̍ti̠ryaḥ pra̍tha̠mō̍-‘nuvi̠ndati̠ tasya̍ pratha̠ma-mbhā̍ga̠dhēya̠miti̠ ta-mpi̠tarō-‘nva̍vinda̠-ntasmā̎-tpi̠tṛbhya̍ḥ pūrvē̠dyuḥ kri̍yatē̠ sō̍-‘māvā̠syā̎-mpratyā-‘ga̍chCha̠-tta-ndē̠vā a̠bhi sama̍gachChantā̠mā vai nō̠- [vai na̍ḥ, a̠dya vasu̍] 20

-‘dya vasu̍ vasa̠tītīndrō̠ hi dē̠vānā̠ṃ vasu̠ tada̍māvā̠syā̍yā amāvāsya̠tva-mbra̍hmavā̠dinō̍ vadanti kindēva̠tyagṃ̍ sānnā̠yyamiti̍ vaiśvadē̠vamiti̍ brūyā̠-dviśvē̠ hi taddē̠vā bhā̍ga̠dhēya̍ma̠bhi sa̠maga̍chCha̠ntētyathō̠ khalvai̠ndramityē̠va brū̍yā̠dindra̠ṃ vāva tē ta-dbhi̍ṣa̠jyantō̠-‘bhi sama̍gachCha̠ntēti̍ ॥ 21 ॥
(dadhi̍ – mē ja̠ghnuṣa̍ indri̠yaṃ vī̠rya̍ – mitya̍bravīdē̠tada̍smā – ava̠dēya̍ṃ – tanakti – nō̠ – dvicha̍tvārigṃśachcha) (a. 3)

bra̠hma̠vā̠dinō̍ vadanti̠ sa tvai da̍̍r​śapūrṇamā̠sau ya̍jēta̠ ya ē̍nau̠ sēndrau̠ yajē̠tēti̍ vaimṛ̠dhaḥ pū̠rṇamā̍sē ‘nunirvā̠pyō̍ bhavati̠ tēna̍ pū̠rṇamā̍sa̠-ssēndra̍ ai̠ndra-ndaddhya̍māvā̠syā̍yā̠-ntēnā̍māvā̠syā̍ sēndrā̠ ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē̠ sēndrā̍vē̠vainau̍ yajatē̠ śva-śśvō̎-‘smā ījā̠nāya̠ vasī̍yō bhavati dē̠vā vai ya-dya̠jñē ‘ku̍rvata̠tadasu̍rā akurvata̠ tē dē̠vā ē̠tā- [dē̠vā ē̠tām, iṣṭi̍-mapaśyan-] 22

-miṣṭi̍-mapaśya-nnāgnāvaiṣṇa̠va-mēkā̍daśakapāla̠gṃ̠ sara̍svatyai cha̠rugṃ sara̍svatē cha̠ru-ntā-mpau̎rṇamā̠sagṃ sa̠gg̠sthāpyānu̠ nira̍vapa̠-ntatō̍ dē̠vā abha̍va̠-nparā-‘su̍rā̠ yō bhrātṛ̍vyavā̠n​thsyā-thsa pau̎rṇamā̠sagṃ sa̠gg̠sthāpyai̠tāmiṣṭi̠manu̠ nirva̍pē-tpaurṇamā̠sēnai̠va vajra̠-mbhrātṛ̍vyāya pra̠hṛtyā̎-”gnāvaiṣṇa̠vēna̍ dē̠vatā̎ścha ya̠jña-ñcha̠ bhrātṛ̍vyasya vṛṅktē mithu̠nā-npa̠śūn-thsā̍rasva̠tābhyā̠ṃ yāva̍dē̠vāsyāsti̠ ta- [yāva̍dē̠vāsyāsti̠ tat, sarva̍ṃ vṛṅktē] 23

-thsarva̍ṃ vṛṅktē paurṇamā̠sīmē̠va ya̍jēta̠ bhrātṛ̍vyavā̠nnāmā̍vā̠syāgṃ̍ ha̠tvā bhrātṛ̍vya̠-nnā-”pyā̍yayati sākamprasthā̠yīyē̍na yajēta pa̠śukā̍mō̠yasmai̠ vā alpē̍nā̠-”hara̍nti̠ nā-”tmanā̠ tṛpya̍ti̠ nānyasmai̍ dadāti̠ yasmai̍ maha̠tā tṛpya̍tyā̠tmanā̠ dadā̎tya̠nyasmai̍ maha̠tā pū̠rṇagṃ hō̍ta̠vya̍-ntṛ̠pta ē̠vaina̠mindra̍ḥ pra̠jayā̍ pa̠śubhi̍starpayati dārupā̠trēṇa̍ juhōti̠ na hi mṛ̠nmaya̠māhu̍timāna̠śa audu̍mbara- [audu̍mbaram, bha̠va̠tyūrgvā] 24

-mbhava̠tyūrgvā u̍du̠mbara̠ ūr-kpa̠śava̍ ū̠rjaivāsmā̠ ūrja̍-mpa̠śūnava̍ rundhē̠ nāga̍taśrīrmahē̠ndraṃ ya̍jēta̠ trayō̠ vai ga̠taśri̍ya-śśuśru̠vā-ngrā̍ma̠ṇī rā̍ja̠nya̍stēṣā̎-mmahē̠ndrō dē̠vatā̠ yō vai svā-ndē̠vatā̍mati̠ yaja̍tē̠ prasvāyai̍ dē̠vatā̍yaichyavatē̠ na parā̠-mprāpnō̍ti̠ pāpī̍yā-nbhavati saṃvathsa̠ra-mindra̍ṃ yajēta saṃvathsa̠ragṃ hi vra̠ta-nnā-‘ti̠ svai- [vra̠ta-nnā-‘ti̠ svā, ē̠vaina̍-ndē̠vatē̠jyamā̍nā̠] 25

-vaina̍-ndē̠vatē̠jyamā̍nā̠ bhūtyā̍ indhē̠ vasī̍yā-nbhavati saṃvathsa̠rasya̍ pa̠rastā̍da̠gnayē̎ vra̠tapa̍tayē purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pē-thsaṃvathsa̠ramē̠vaina̍ṃ vṛ̠tra-ñja̍ghni̠vāgṃ sa̍ma̠gni-rvra̠tapa̍ti-rvra̠tamā la̍mbhayati̠ tatō-‘dhi̠ kāma̍ṃ yajēta ॥ 26 ॥
(ē̠tāṃ – ta – daudu̍mbara̠gg̠ – svā – tri̠gṃ̠śachcha̍ ) (a. 4)

nāsō̍mayājī̠ sa-nna̍yē̠danā̍gata̠ṃ vā ē̠tasya̠ payō̠ yō-‘sō̍mayājī̠ yadasō̍mayājī sa̠-nnayē̎-tparimō̠ṣa ē̠va sō-‘nṛ̍ta-ṅkarō̠tyathō̠ parai̠va si̍chyatē sōmayā̠jyē̍va sa-nna̍yē̠-tpayō̠ vai sōma̠ḥ paya̍-ssānnā̠yya-mpaya̍sai̠va paya̍ ā̠tma-ndha̍ttē̠ vi vā ē̠ta-mpra̠jayā̍ pa̠śubhi̍rardhayati va̠rdhaya̍tyasya̠ bhrātṛ̍vya̠ṃ yasya̍ ha̠virniru̍pta-mpu̠rastā̎chcha̠ndramā̍ [pu̠rastā̎chcha̠ndramā̎ḥ, a̠bhyu̍dēti̍] 27

a̠bhyu̍dēti̍ trē̠dhā ta̍ṇḍu̠lān. vi bha̍jē̠dyē ma̍ddhya̠mā-ssyustāna̠gnayē̍ dā̠trē pu̍rō̠ḍāśa̍ma̠ṣṭāka̍pāla-ṅkuryā̠dyē sthavi̍ṣṭhā̠stānindrā̍ya pradā̠trē da̠dhagg​ścha̠ruṃ yē-‘ṇi̍ṣṭhā̠stān. viṣṇa̍vē śipivi̠ṣṭāya̍ śṛ̠tē cha̠ruma̠gnirē̠vāsmai̎ pra̠jā-mpra̍ja̠naya̍ti vṛ̠ddhāmindra̠ḥ praya̍chChati ya̠jñō vai viṣṇu̍ḥ pa̠śava̠-śśipi̍rya̠jña ē̠va pa̠śuṣu̠ prati̍tiṣṭhati̠ na dvē [na dvē, ya̠jē̠ta̠ ya-tpūrva̍yā] 28

ya̍jēta̠ ya-tpūrva̍yā sampra̠ti yajē̠tōtta̍rayā Cha̠mbaṭku̍ryā̠dyadutta̍rayā sampra̠ti yajē̍ta̠ pūrva̍yā Cha̠mbaṭku̍ryā̠nnēṣṭi̠rbhava̍ti̠ na ya̠jñastadanu̍ hrītamu̠khya̍paga̠lbhō jā̍yata̠ ēkā̍mē̠va ya̍jēta praga̠lbhō̎-‘sya jāya̠tē ‘nā̍dṛtya̠ ta-ddvē ē̠va ya̍jēta yajña mu̠khamē̠va pūrva̍yā̠-”labha̍tē̠ yaja̍ta̠ utta̍rayā dē̠vatā̍ ē̠va pūrva̍yā ‘varu̠ndha i̍ndri̠ya-mutta̍rayā dēvalō̠kamē̠va [ ] 29

pūrva̍yā-‘bhi̠jaya̍ti manuṣyalō̠kamutta̍rayā̠ bhūya̍sō yajñakra̠tūnupai̎tyē̠ṣā vai su̠manā̠ nāmēṣṭi̠ryama̠dyējā̠na-mpa̠śchāchcha̠ndramā̍ a̠bhyu̍dētya̠sminnē̠vāsmai̍ lō̠kē-‘rdhu̍ka-mbhavati dākṣāyaṇa ya̠jñēna̍ suva̠rgakā̍mō yajēta pū̠rṇamā̍sē̠ sa-nna̍yē-nmaitrāvaru̠ṇyā ”mikṣa̍yā ‘māvā̠syā̍yāṃ yajēta pū̠rṇamā̍sē̠ vai dē̠vānāgṃ̍ su̠tastēṣā̍mē̠tama̍rdhamā̠sa-mprasu̍ta̠stēṣā̎-mmaitrāvaru̠ṇī va̠śā-‘mā̍vā̠syā̍yā-manūba̠ndhyā̍ ya- [-manūba̠ndhyā̍ yat, pū̠rvē̠dyu ryaja̍tē̠] 30

-tpū̎rvē̠dyu ryaja̍tē̠ vēdi̍mē̠va ta-tka̍rōti̠ ya-dva̠thsā-na̍pāka̠rōti̍ sadōhavirdhā̠nē ē̠va sa-mmi̍nōti̠ yadyaja̍tē dē̠vairē̠va su̠tyāgṃ sa-mpā̍dayati̠ sa ē̠tama̍rdhamā̠sagṃ sa̍dha̠māda̍-ndē̠vai-ssōma̍-mpibati̠ ya-nmai̎trāvaru̠ṇyā ”mikṣa̍yā ‘māvā̠syā̍yā̠ṃ yaja̍tē̠ yaivāsau dē̠vānā̎ṃ va̠śā-‘nū̍ba̠ndhyā̍ sō ē̠vaiṣaitasya̍ sā̠kṣādvā ē̠ṣa dē̠vāna̠bhyārō̍hati̠ ya ē̍ṣāṃ ya̠jña- [ya̠jñam, a̠bhyā̠rōha̍ti̠] 31

-ma̍bhyā̠rōha̍ti̠ yathā̠ khalu̠vai śrēyā̍na̠bhyārū̍ḍhaḥ kā̠maya̍tē̠ tathā̍ karōti̠ yadya̍va̠viddhya̍ti̠ pāpī̍yā-nbhavati̠ yadi̠ nāva̠viddhya̍ti sa̠dṛṃ vyā̠vṛtkā̍ma ē̠tēna̍ ya̠jñēna̍ yajēta kṣu̠rapa̍vi̠r​hyē̍ṣa ya̠jñastā̠ja-kpuṇyō̍ vā̠ bhava̍ti̠ pra vā̍ mīyatē̠ tasyai̠tadvra̠ta-nnānṛ̍taṃ vadē̠nna mā̠gṃ̠ sama̍śñīyā̠nna striya̠mupē̍yā̠nnāsya̠ palpū̍lanēna̠ vāsa̍ḥ palpūlayēyu -rē̠taddhi dē̠vā-ssarva̠-nna ku̠rvanti̍ ॥ 32 ॥
(cha̠ndramā̠ -dvē -dē̍valō̠kamē̠va – ya-dya̠jñaṃ- pa̍lpūlayēyu̠ḥ -ṣaṭ cha̍) (a. 5)

ē̠ṣa vai dē̍vara̠thō ya-dda̍r​śapūrṇamā̠sau yō da̍r​śapūrṇamā̠sāvi̠ṣṭvā sōmē̍na̠ yaja̍tē̠ ratha̍spaṣṭa ē̠vāva̠sānē̠ varē̍ dē̠vānā̠mava̍ syatyē̠tāni̠ vā aṅgā̠parūgṃ̍ṣi saṃvathsa̠rasya̠ ya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̠tē-‘ṅgā̠parūg̍ṣyē̠va sa̍ṃvathsa̠rasya̠ prati̍ dadhātyē̠ tē vai sa̍ṃvathsa̠rasya̠ chakṣu̍ṣī̠ ya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē̠ tābhyā̍mē̠va su̍va̠rgaṃ lō̠kamanu̍ paśya- [paśyati, ē̠ṣā vai] 33

-tyē̠ṣā vai dē̠vānā̠ṃ vikrā̎mti̠ rya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē dē̠vānā̍mē̠va vikrā̎mti̠manu̠ vikra̍mata ē̠ṣa vai dē̍va̠yāna̠ḥ panthā̠ ya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē̠ ya ē̠va dē̍va̠yāna̠ḥ panthā̠stagṃ sa̠mārō̍hatyē̠tau vai dē̠vānā̠gṃ̠ harī̠ ya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē̠ yāvē̠va dē̠vānā̠gṃ̠ harī̠ tābhyā̍- [harī̠ tābhyā̎m, ē̠vaibhyō̍ ha̠vyaṃ-] 34

-mē̠vaibhyō̍ ha̠vyaṃ va̍hatyē̠tadvai dē̠vānā̍mā̠sya̍ṃ ya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē sā̠kṣādē̠va dē̠vānā̍mā̠syē̍ juhōtyē̠ṣa vai ha̍virdhā̠nī yō da̍r​śapūrṇamāsayā̠jī sā̠yamprā̍taragnihō̠tra-ñju̍hōti̠ yaja̍tē dar​śapūrṇamā̠sā-vaha̍rahar-havirdhā̠nināgṃ̍ su̠tō ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē havirdhā̠nya̍smīti̠ sarva̍mē̠vāsya̍ bar​hi̠ṣya̍-nda̠tta-mbha̍vati dē̠vāvā aha̍- [ahaḥ, ya̠jñiya̠-nnāvi̍nda̠-ntē] 35

-rya̠jñiya̠-nnāvi̍nda̠-ntē da̍r​śapūrṇamā̠sāva̍puna̠-ntau vā ē̠tau pū̠tau mēddhyau̠ ya-dda̍r​śapūrṇamā̠sau ya ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē pū̠tāvē̠vainau̠ mēddhyau̍ yajatē̠ nāmā̍vā̠syā̍yā-ñcha paurṇamā̠syā-ñcha̠ striya̠-mupē̍yā̠dya- du̍pē̠yānniri̍ndriya-ssyā̠-thsōma̍sya̠ vai rājñō̎-‘rdhamā̠sasya̠ rātra̍ya̠ḥ patna̍ya āsa̠-ntāsā̍mamāvā̠syā̎-ñcha paurṇamā̠sī-ñcha̠ nōpai̠- [nōpai̎t, tē ē̍nama̠bhi] 36

-ttē ē̍nama̠bhi sama̍nahyētā̠-ntaṃ yakṣma̍ ārchCha̠-drājā̍na̠ṃ yakṣma̍ āra̠diti̠ ta-drā̍jaya̠kṣmasya̠ janma̠ ya-tpāpī̍yā̠nabha̍va̠-tta-tpā̍paya̠kṣmasya̠ yajjā̠yābhyā̠mavi̍nda̠-ttajjā̠yēnya̍sya̠ ya ē̠vamē̠tēṣā̠ṃ yakṣmā̍ṇā̠-ñjanma̠ vēda̠ naina̍mē̠tē yakṣmā̍vindanti̠ sa ē̠tē ē̠va na̍ma̠syannupā̍dhāva̠-ttē a̍brūtā̠ṃ vara̍ṃ vṛṇāvahā ā̠va-ndē̠vānā̎-mbhāga̠dhē a̍sāvā̠- [a̍sāva, ā̠vadadhi̍ dē̠vā] 37

-‘vadadhi̍ dē̠vā i̍jyāntā̠ iti̠ tasmā̎-thsa̠dṛśī̍nā̠gṃ̠ rātrī̍ṇā-mamāvā̠syā̍yā-ñcha paurṇamā̠syā-ñcha̍ dē̠vā i̍jyanta ē̠tē hi dē̠vānā̎-mbhāga̠dhē bhā̍ga̠dhā a̍smai manu̠ṣyā̍ bhavanti̠ ya ē̠vaṃ vēda̍ bhū̠tāni̠ kṣudha̍maghnan-thsa̠dyō ma̍nu̠ṣyā̍ ardhamā̠sē dē̠vā mā̠si pi̠tara̍-ssaṃvathsa̠rē vana̠spata̍ya̠-stasmā̠-daha̍raha-rmanu̠ṣyā̍ aśa̍namichChantē ‘rdhamā̠sē dē̠vā i̍jyantē mā̠si pi̠tṛbhya̍ḥ kriyatē saṃvathsa̠rē vana̠spata̍ya̠ḥ phala̍-ṅgṛhṇanti̠ ya ē̠vaṃ vēda̠ hanti̠ kṣudha̠-mbhrātṛ̍vyam ॥ 38 ॥
(pa̠śya̠ti̠ – tābhyā̠ -maha̍ – rai – dasāva̠ -phalagṃ̍ -sa̠pta cha̍) (a. 6)

dē̠vā vai narchi na yaju̍ṣyaśrayanta̠ tē sāma̍nnē̠vā-‘śra̍yanta̠ hi-ṅka̍rōti̠ sāmai̠vā-‘ka̠r̠hi-ṅka̍rōti̠ yatrai̠va dē̠vā aśra̍yanta̠ tata̍ ē̠vainā̠-nprayu̍ṅktē̠ hi-ṅka̍rōti vā̠cha ē̠vaiṣa yōgō̠ hi-ṅka̍rōti pra̠jā ē̠va ta-dyaja̍māna-ssṛjatē̠ triḥ pra̍tha̠māmanvā̍ha̠ triru̍tta̠māṃ ya̠jñasyai̠va tadba̠r̠sa- [tadba̠r̠sam, na̠hya̠tyapra̍sragṃsāya̠-] 39

-nna̍hya̠tyapra̍sragṃsāya̠ santa̍ta̠manvā̍ha prā̠ṇānā̍ma̠nnādya̍sya̠ santa̍tyā̠ athō̠ rakṣa̍sā̠mapa̍hatyai̠ rātha̍taṃrī-mpratha̠māmanvā̍ha̠ rātha̍taṃrō̠ vā a̠yaṃ lō̠ka i̠mamē̠va lō̠kama̠bhi ja̍yati̠ trirvi gṛ̍hṇāti̠ traya̍ i̠mē lō̠kā i̠mānē̠va lō̠kāna̠bhi ja̍yati̠ bār​ha̍tīmutta̠mā-manvā̍ha̠ bār​ha̍tō̠ vā a̠sau lō̠kō̍-‘mumē̠va lō̠kama̠bhi ja̍yati̠ pra vō̠ [pra va̍ḥ, vājā̠] 40

vājā̠ ityani̍ruktā-mprājāpa̠tyāmanvā̍ha ya̠jñō vai pra̠jāpa̍tirya̠jñamē̠va pra̠jāpa̍ti̠mā ra̍bhatē̠ pravō̠ vājā̠ ityanvā̠hānna̠ṃ vai vājō-‘nna̍mē̠vāva̍ rundhē̠ pravō̠ vājā̠ ityanvā̍ha̠ tasmā̎-tprā̠chīna̠gṃ̠ rētō̍ dhīya̠tē-‘gna̠ ā yā̍hi vī̠taya̠ ityā̍ha̠ tasmā̎-tpra̠tīchī̎ḥ pra̠jā jā̍yantē̠ pravō̠ vājā̠ [vājā̎ḥ, ityanvā̍ha̠] 41

ityanvā̍ha̠ māsā̠ vai vājā̍ ardhamā̠sā a̠bhidya̍vō dē̠vā ha̠viṣma̍ntō̠ gaurghṛ̠tāchī̍ ya̠jñō dē̠vāñji̍gāti̠ yaja̍māna-ssumna̠yu-ri̠da-ma̍sī̠da-ma̠sītyē̠va ya̠jñasya̍ pri̠ya-ndhāmāva̍ rundhē̠ ya-ṅkā̠mayē̍ta̠ sarva̠-māyu̍-riyā̠-diti̠ pra vō̠ vājā̠ iti̠ tasyā̠nūchyāgna̠ ā yā̍hi vī̠taya̠ iti̠ santa̍ta̠-mutta̍ra-mardha̠rchamā la̍bhēta [ ] 42

prā̠ṇēnai̠vā-‘syā̍-‘pā̠na-ndā̍dhāra̠ sarva̠māyu̍rēti̠ yō vā a̍ra̠tnigṃ sā̍midhē̠nīnā̠ṃ vēdā̍ra̠tnāvē̠va bhrātṛ̍vya-ṅkurutē-‘rdha̠rchau sa-nda̍dhātyē̠ṣa vā a̍ra̠tni-ssā̍midhē̠nīnā̠ṃ ya ē̠vaṃ vēdā̍ra̠tnāvē̠va bhrātṛ̍vya-ṅkuruta̠ ṛṣēr̍-ṛṣē̠rvā ē̠tā nirmi̍tā̠ ya-thsā̍midhē̠nya̍stā yadasa̍ṃ yuktā̠-ssyuḥ pra̠jayā̍ pa̠śubhi̠ ryaja̍mānasya̠ vi ti̍ṣṭhērannardha̠rchau sa-nda̍dhāti̠ saṃ ~ṃyu̍naktyē̠vainā̠stā a̍smai̠ saṃyu̍ktā̠ ava̍ruddhā̠-ssarvā̍-mā̠śiṣa̍-nduhrē ॥ 43 ॥
(ba̠r​saṃ – ~ṃvō̍ – jāyantē̠ pravō̠ vājā̍ – labhēta – dadhāti̠ saṃ – daśa̍ cha) (a. 7)

aya̍jñō̠ vā ē̠ṣa yō̍-‘sā̠mā-‘gna̠ ā yā̍hi vī̠taya̠ ityā̍ha rathanta̠rasyai̠ṣa varṇa̠sta-ntvā̍ sa̠midbhi̍raṅgira̠ ityā̍ha vāmadē̠vyasyai̠ṣa varṇō̍ bṛ̠hada̍gnē su̠vīrya̠mityā̍ha bṛha̠ta ē̠ṣa varṇō̠ yadē̠ta-ntṛ̠chama̠nvāha̍ ya̠jñamē̠va ta-thsāma̍nvanta-ṅkarōtya̠gnira̠muṣmi̍-~ṃllō̠ka āsī̍dādi̠tyō̎-‘smi-ntāvi̠mau lō̠kāvaśā̎mtā- [lō̠kāvaśā̎mtau, ā̠stā̠-ntē dē̠vā] 44

-vāstā̠-ntē dē̠vā a̍bruva̠nnētē̠mau vi paryū̍hā̠mētyagna̠ ā yā̍hi vī̠taya̠ itya̠smi-~ṃllō̠kē̎-‘gnima̍dadhu rbṛ̠hada̍gnē su̠vīrya̠mitya̠muṣmi̍-~ṃllō̠ka ā̍di̠tya-ntatō̠ vā i̠mau lō̠kāva̍śāmyatā̠ṃ yadē̠vama̠nvāhā̠nayō̎ rlō̠kayō̠-śśāntyai̠ śāmya̍tō-‘smā i̠mau lō̠kau ya ē̠vaṃ vēda̠ pañcha̍daśa sāmidhē̠nīranvā̍ha̠ pañcha̍daśa̠ [pañcha̍daśa, vā a̍rdhamā̠sasya̠] 45

vā a̍rdhamā̠sasya̠ rātra̍yō-‘rdhamāsa̠śa-ssa̍ṃvathsa̠ra ā̎pyatē̠ tāsā̠-ntrīṇi̍ cha śa̠tāni̍ ṣa̠ṣṭiśchā̠kṣarā̍ṇi̠ tāva̍tī-ssaṃvathsa̠rasya̠ rātra̍yō-‘kṣara̠śa ē̠va sa̍ṃvathsa̠ramā̎pnōti nṛ̠mēdha̍ścha̠ paru̍chChēpaścha brahma̠vādya̍mavadētāma̠smi-ndārā̍vā̠rdrē̎-‘gni-ñja̍nayāva yata̠rō nau̠ brahmī̍yā̠niti̍ nṛ̠mēdhō̠-‘bhya̍vada̠-thsa dhū̠mama̍janaya̠-tparu̍chChēpō̠ ‘bhya̍vada̠-thsō̎-‘gnima̍janaya̠dṛṣa̠ itya̍bravī̠- [itya̍bravīt, yathsa̠māva̍dvi̠dva] 46

-dyathsa̠māva̍dvi̠dva ka̠thā tvama̠gnimajī̍janō̠ nāhamiti̍ sāmidhē̠nīnā̍mē̠vāhaṃ varṇa̍ṃ vē̠dētya̍bravī̠dya-dghṛ̠tava̍-tpa̠dama̍nū̠chyatē̠ sa ā̍sā̠ṃ varṇa̠sta-ntvā̍ sa̠midbhi̍raṅgira̠ ityā̍ha sāmidhē̠nīṣvē̠va tajjyōti̍ rjanayati̠ striya̠stēna̠ yadṛcha̠-sstriya̠stēna̠ ya-dgā̍ya̠triya̠-sstriya̠stēna̠ ya-thsā̍midhē̠nyō̍ vṛṣa̍ṇvatī̠-manvā̍ha̠ [vṛṣa̍ṇvatī̠-manvā̍ha, tēna̠ pugg​sva̍tī̠stēna̠] 47

tēna̠ pugg​sva̍tī̠stēna̠ sēndrā̠stēna̍ mithu̠nā a̠gnirdē̠vānā̎-ndū̠ta āsī̍du̠śanā̍ kā̠vyō-‘su̍rāṇā̠-ntau pra̠jāpa̍ti-mpra̠śñamai̍tā̠gṃ̠ sa pra̠jāpa̍tira̠gni-ndū̠taṃ vṛ̍ṇīmaha̠ itya̠bhi pa̠ryāva̍rtata̠ tatō̍ dē̠vā abha̍va̠-nparā-‘su̍rā̠ yasyai̠vaṃ vi̠duṣō̠-‘gni-ndū̠taṃ vṛ̍ṇīmaha̠ itya̠nvāha̠ bhava̍tyā̠tmanā̠ parā̎-‘sya̠ bhrātṛ̍vyō bhavatyaddhva̠rava̍tī̠manvā̍ha̠ bhrātṛ̍vyamē̠vaitayā̎ [bhrātṛ̍vyamē̠vaitayā̎, dhva̠ra̠ti̠ śō̠chiṣkē̍śa̠stamī̍maha̠] 48

dhvarati śō̠chiṣkē̍śa̠stamī̍maha̠ ityā̍ha pa̠vitra̍mē̠vaita-dyaja̍mānamē̠vaitayā̍ pavayati̠ sami̍ddhō agna āhu̠tētyā̍ha pari̠dhimē̠vaita-mpari̍ dadhā̠tyaska̍ndāya̠ yadata̍ ū̠rdhvama̍bhyāda̠ddhyādyathā̍ bahiḥ pari̠dhi skanda̍ti tā̠dṛgē̠va ta-ttrayō̠ vā a̠gnayō̍ havya̠vāha̍nō dē̠vānā̎-ṅkavya̠vāha̍naḥ pitṛ̠ṇāgṃ sa̠hara̍kṣā̠ asu̍rāṇā̠-nta ē̠tar​hyā śagṃ̍santē̠ māṃ va̍riṣyatē̠ mā- [mām, iti̍] 49

-miti̍ vṛṇī̠ddhvagṃ ha̍vya̠vāha̍na̠mityā̍ha̠ ya ē̠va dē̠vānā̠-ntaṃ vṛ̍ṇīta ār​ṣē̠yaṃ vṛ̍ṇītē̠ bandhō̍rē̠va naityathō̠ santa̍tyai pa̠rastā̍da̠rvāchō̍ vṛṇītē̠ tasmā̎-tpa̠rastā̍da̠rvāñchō̍ manu̠ṣyā̎-npi̠tarō-‘nu̠ pra pi̍patē ॥ 50 ॥
(aśā̎mtā – vāha̠ pañcha̍daśā – bravī̠ – danvā̍hai̠ – tayā̍ – variṣyatē̠ mā – mēkā̠nnatri̠gṃ̠śachcha̍) (a. 8)

agnē̍ ma̠hāgṃ a̠sītyā̍ha ma̠hān. hyē̍ṣa yada̠gni rbrā̎hma̠ṇētyā̍ha brāhma̠ṇō hyē̍ṣa bhā̍ra̠tētyā̍hai̠ṣa hi dē̠vēbhyō̍ ha̠vya-mbhara̍ti dē̠vēddha̠ ityā̍ha dē̠vā hyē̍tamaindha̍ta̠ manvi̍ddha̠ ityā̍ha̠ manu̠r​hyē̍tamutta̍rō dē̠vēbhya̠ aindhar​ṣi̍ṣṭuta̠ ityā̠har​ṣa̍yō̠ hyē̍tamastu̍va̠n viprā̍numadita̠ ityā̍ha̠ [ityā̍ha, viprā̠ hyē̍tē] 51

viprā̠ hyē̍tē yachChu̍śru̠vāgṃsa̍ḥ kaviśa̠sta ityā̍ha ka̠vayō̠ hyē̍tē yachChu̍śru̠vāgṃsō̠ brahma̍sagṃśita̠ ityā̍ha̠ brahma̍sagṃśitō̠ hyē̍ṣa ghṛ̠tāha̍vana̠ ityā̍ha ghṛtāhu̠tir​hya̍sya pri̠yata̍mā pra̠ṇīrya̠jñānā̠mityā̍ha pra̠ṇīr​hyē̍ṣa ya̠jñānāgṃ̍ ra̠thīra̍ddhva̠rāṇā̠mityā̍hai̠ṣa hi dē̍vara̠thō̍-‘tūrtō̠ hōtētyā̍ha̠ na hyē̍ta-ṅkaścha̠na [ ] 52

tara̍ti̠ tūrṇi̍r-havya̠vāḍityā̍ha̠ sarva̠gg̠hyē̍ṣa tara̠tyāspātra̍-ñju̠hūrdē̠vānā̠mityā̍ha ju̠hūr​hyē̍ṣa dē̠vānā̎-ñchama̠sō dē̍va̠pāna̠ ityā̍ha chama̠sō hyē̍ṣa dē̍va̠pānō̠-‘rāgṃ i̍vāgnē nē̠mirdē̠vāg​stva-mpa̍ri̠bhūra̠sītyā̍ha dē̠vān hyē̍ṣa pa̍ri̠bhūrya-dbrū̠yādā va̍ha dē̠vā-ndē̍vaya̠tē yaja̍mānā̠yēti̠ bhrātṛ̍vyamasmai [bhrātṛ̍vyamasmai, ja̠na̠yē̠dā va̍ha] 53

janayē̠dā va̍ha dē̠vān. yaja̍mānā̠yētyā̍ha̠ yaja̍mānamē̠vaitēna̍ vardhayatya̠gnima̍gna̠ ā va̍ha̠ sōma̠mā va̠hētyā̍ha dē̠vatā̍ ē̠va ta-dya̍thāpū̠rvamupa̍ hvayata̠ ā chā̎gnē dē̠vān. vaha̍ su̠yajā̍ cha yaja jātavēda̠ ityā̍hā̠gnimē̠va ta-thsagg​ śya̍ti̠ sō̎-‘sya̠ sagṃśi̍tō dē̠vēbhyō̍ ha̠vyaṃ va̍hatya̠gnir-hōtē- [-hōtā̎, ityā̍hā̠-‘gnirvai] 54

-tyā̍hā̠-‘gnirvai dē̠vānā̠gṃ̠ hōtā̠ ya ē̠va dē̠vānā̠gṃ̠ hōtā̠ taṃ vṛ̍ṇītē̠smō va̠yamityā̍hā̠-”tmāna̍mē̠va sa̠ttva-ṅga̍mayati sā̠dhu tē̍ yajamāna dē̠vatētyā̍hā̠-”śiṣa̍mē̠vaitāmā śā̎stē̠ yadbrū̠yā-dyō̎-‘gnigṃ hōtā̍ra̠mavṛ̍thā̠ itya̠gninō̍bha̠yatō̠ yaja̍māna̠-mpari̍ gṛhṇīyā-tpra̠māyu̍ka-ssyā-dyajamānadēva̠tyā̍ vai ju̠hūrbhrā̍tṛvya dēva̠tyō̍pa̠bhṛ- [dēva̠tyō̍pa̠bhṛt, yaddvē i̍va] 55

-dyaddvē i̍va brū̠yā-dbhrātṛ̍vyamasmai janayē-dghṛ̠tava̍tīmaddhvaryō̠ srucha̠mā-‘sya̠svētyā̍ha̠ yaja̍māna mē̠vaitēna̍ vardhayati dēvā̠yuva̠mityā̍ha dē̠vān. hyē̍ṣā-‘va̍ti vi̠śvavā̍rā̠mityā̍ha̠ viśva̠gg̠ hyē̍ṣā-‘va̠tīḍā̍mahai dē̠vāgṃ ī̠ḍēnyā̎nnama̠syāma̍ nama̠syān̍ yajā̍ma ya̠jñiyā̠nityā̍hamanu̠ṣyā̍ vā ī̠ḍēnyā̎ḥ pi̠tarō̍ nama̠syā̍ dē̠vā ya̠jñiyā̍ dē̠vatā̍ ē̠va ta-dya̍thābhā̠gaṃ ya̍jati ॥ 56 ॥
(viprā̍numadita̠ ityā̍ha – cha̠nā – ‘smai̠ – hōtō̍ – pa̠bhṛ-d- dē̠vatā̍ ē̠va – trīṇi̍ cha) (a. 9)

trīg​stṛ̠chānanu̍ brūyā-drāja̠nya̍sya̠ trayō̠ vā a̠nyē rā̍ja̠nyā̎-tpuru̍ṣā brāhma̠ṇō vaiśya̍-śśū̠drastānē̠vāsmā̠ anu̍kān karōti̠ pañcha̍da̠śānu̍ brūyā-drāja̠nya̍sya pañchada̠śō vai rā̍ja̠nya̍-ssva ē̠vaina̠gg̠ stōmē̠ prati̍ṣṭhāpayati tri̠ṣṭubhā̠ pari̍ daddhyādindri̠yaṃ vai tri̠ṣṭugi̍ndri̠yakā̍ma̠ḥ khalu̠ vai rā̍ja̠nyō̍ yajatē tri̠ṣṭubhai̠vāsmā̍ indri̠ya-mpari̍ gṛhṇāti̠ yadi̍ kā̠mayē̍ta [kā̠mayē̍ta, bra̠hma̠va̠rcha̠sama̠stviti̍] 57

brahmavarcha̠sama̠stviti̍ gāyatri̠yā pari̍ daddhyā-dbrahmavarcha̠saṃ vai gā̍ya̠trī bra̍hmavarcha̠samē̠va bha̍vati sa̠ptada̠śānu̍ brūyā̠-dvaiśya̍sya saptada̠śō vai vaiśya̠-ssva ē̠vaina̠gg̠ stōmē̠ prati̍ ṣṭhāpayati̠jaga̍tyā̠ pari̍ daddhyā̠jjāga̍tā̠ vai pa̠śava̍ḥ pa̠śukā̍ma̠ḥ khalu̠ vai vaiśyō̍ yajatē̠ jaga̍tyai̠vāsmai̍ pa̠śū-npari̍ gṛhṇā̠tyē ka̍vigṃ śati̠manu̍ brūyā-tprati̠ṣṭhākā̍masyai kavi̠gṃ̠śa-sstōmā̍nā-mprati̠ṣṭhā prati̍ṣṭhityai̠ [prati̍ṣṭhityai, chatu̍rvigṃśati̠manu̍] 58

chatu̍rvigṃśati̠manu̍ brūyā-dbrahmavarcha̠sa-kā̍masya̠ chatu̍rvigṃśatyakṣarā gāya̠trī gā̍ya̠trī bra̍hmavarcha̠sa-ṅgā̍yatri̠yaivāsmai̎ brahmavarcha̠samava̍ rundhē tri̠gṃ̠śata̠manu̍ brūyā̠danna̍kāmasya tri̠gṃ̠śada̍kṣarā vi̠rāḍanna̍ṃ vi̠rā-ḍvi̠rājai̠vāsmā̍ a̠nnādya̠mava̍ rundhē̠ dvātrigṃ̍śata̠manu̍ brūyā-tprati̠ṣṭhākā̍masya̠ dvātrigṃ̍śadakṣarā ‘nu̠ṣṭuga̍nu̠ṣṭu-pChanda̍sā-mprati̠ṣṭhā prati̍ṣṭhityai̠ ṣaṭtrigṃ̍śata̠manu̍ brūyā-tpa̠śukā̍masya̠ ṣaṭtrigṃ̍śadakṣarā bṛha̠tī bār​ha̍tāḥ pa̠śavō̍ bṛha̠tyaivāsmai̍ pa̠śū- [pa̠śūn, ava̍ rundhē̠] 59

-nava̍ rundhē̠ chatu̍śchatvārigṃśata̠manu̍ brūyādindri̠yakā̍masya̠ chatu̍śchatvārigṃśadakṣarā tri̠ṣṭugi̍ndri̠ya-ntri̠ṣṭu-ptri̠ṣṭubhai̠vāsmā̍ indri̠yamava̍ rundhē̠ ‘ṣṭācha̍tvārigṃ śata̠manu̍ brūyā-tpa̠śukā̍masyā̠ṣṭācha̍tvārigṃśadakṣarā̠ jaga̍tī̠ jāga̍tāḥ pa̠śavō̠jaga̍tyai̠vāsmai̍ pa̠śūnava̍ rundhē̠ sarvā̍ṇi̠ Chandā̠g̠ syanu̍ brūyā-dbahuyā̠jina̠-ssarvā̍ṇi̠ vā ē̠tasya̠ Chandā̠g̠sya va̍ruddhāni̠ yō ba̍huyā̠jyapa̍rimita̠manu̍ brūyā̠dapa̍rimita̠syā va̍rudhyai ॥ 60 ॥
(kā̠mayē̍ta̠ – prati̍ṣṭhityai – pa̠śūnth – sa̠ptacha̍tvārigṃśachcha) (a. 10)

nivī̍ta-mmanu̠ṣyā̍ṇā-mprāchīnāvī̠ta-mpi̍tṛ̠ṇāmupa̍vīta-ndē̠vānā̠mupa̍ vyayatē dēvala̠kṣmamē̠va ta-tku̍rutē̠ tiṣṭha̠nnanvā̍ha̠ tiṣṭha̠nn̠. hyāśru̍tatara̠ṃ vada̍ti̠ tiṣṭha̠nnanvā̍ha suva̠rgasya̍ lō̠kasyā̠bhiji̍tyā̠ āsī̍nō yajatya̠sminnē̠va lō̠kē prati̍tiṣṭhati̠ ya-tkrau̠ñchama̠nvāhā̍-”su̠ra-nta-dyanma̠ndra-mmā̍nu̠ṣa-ntadyada̍nta̠rā ta-thsadē̍vamanta̠rā-‘nūchyagṃ̍ sadēva̠tvāya̍ vi̠dvāgṃsō̠ vai [ ] 61

pu̠rā hōtā̍rō-‘bhūva̠-ntasmā̠-dvidhṛ̍tā̠ addhvā̠nō-‘bhū̍va̠-nna panthā̍na̠-ssama̍rukṣannantarvē̠dya̍nyaḥ pādō̠ bhava̍ti bahirvē̠dya̍nyō-‘thānvā̠hāddhva̍nā̠ṃ vidhṛ̍tyai pa̠thāmasagṃ̍ rōhā̠yāthō̍ bhū̠tañchai̠va bha̍vi̠ṣyachchāva̍ ru̠ndhē-‘thō̠ pari̍mita-ñchai̠vāpa̍rimita̠-ñchāva̍ ru̠ndhē-‘thō̎ grā̠myāg​śchai̠va pa̠śūnā̍ra̠ṇyāg​śchāva̍ ru̠ndhē-‘thō̍ [ru̠ndhē-‘thō̎, dē̠va̠lō̠ka-ñchai̠va] 62

dēvalō̠ka-ñchai̠va ma̍nuṣya lō̠ka-ñchā̠bhi ja̍yati dē̠vā vai sā̍midhē̠nīra̠nūchya̍ ya̠jña-nnānva̍paśya̠n​thsa pra̠jāpa̍tistū̠ṣṇī-mā̍ghā̠ramā ‘ghā̍raya̠-ttatō̠ vai dē̠vā ya̠jñamanva̍paśya̠n̠. ya-ttū̠ṣṇīmā̍ghā̠ra-mā̍ghā̠raya̍ti ya̠jñasyānu̍khyātyā̠ athō̍ sāmidhē̠nīrē̠vābhya̍-na̠ktyalū̎kṣō bhavati̠ ya ē̠vaṃ vēdāthō̍ ta̠rpaya̍tyē̠vainā̠-stṛpya̍ti pra̠jayā̍ pa̠śubhi̠- [pa̠śubhi̍ḥ, ya ē̠vaṃ vēda̠] 63

-rya ē̠vaṃ vēda̠ yadēka̍yā ”ghā̠rayē̠dēkā̎-mprīṇīyā̠dya-ddvābhyā̠-ndvē prī̍ṇīyā̠dya-dti̠sṛbhi̠rati̠ tadrē̍chayē̠tmana̠sā ”ghā̍rayati̠ mana̍sā̠ hyanā̎ptamā̠pyatē̍ ti̠ryañcha̠mā ghā̍raya̠tyaCha̍mbaṭkāra̠ṃ vākcha̠ mana̍śchā ”rtīyētāma̠ha-ndē̠vēbhyō̍ ha̠vyaṃ va̍hā̠mīti̠ vāga̍bravīda̠ha-ndē̠vēbhya̠ iti̠ mana̠stau pra̠jāpa̍ti-mpra̠śñamai̍tā̠gṃ̠ sō̎-‘bravī- [sō̎-‘bravīt, pra̠jāpa̍tirdū̠tīrē̠va] 64

-tpra̠jāpa̍tirdū̠tīrē̠va tva-mmana̍sō-‘si̠ yaddhi mana̍sā̠ dhyāya̍ti̠ tadvā̠chā vada̠tīti̠ ta-tkhalu̠ tubhya̠-nna vā̠chā ju̍hava̠nnitya̍bravī̠-ttasmā̠nmana̍sā pra̠jāpa̍tayē juhvati̠mana̍ iva̠ hi pra̠jāpa̍tiḥ pra̠jāpa̍tē̠rāptyai̍ pari̠dhīn​thsa-mmā̎r​ṣṭi pu̠nātyē̠vainā̠n​trirma̍ddhya̠ma-ntrayō̠ vai prā̠ṇāḥ prā̠ṇānē̠vābhi ja̍yati̠ trirda̍kṣiṇā̠rdhyaṃ̍ traya̍ [-traya̍ḥ, i̠mē lō̠kā] 65

i̠mē lō̠kā i̠mānē̠va lō̠kāna̠bhi ja̍yati̠ triru̍ttarā̠rdhya̍-ntrayō̠ vai dē̍va̠yānā̠ḥ panthā̍na̠stānē̠vābhi ja̍yati̠ trirupa̍ vājayati̠ trayō̠ vai dē̍valō̠kā dē̍valō̠kānē̠vābhi ja̍yati̠ dvāda̍śa̠ sa-mpa̍dyantē̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠ramē̠va prī̍ṇā̠tyathō̍ saṃvathsa̠ramē̠vāsmā̠ upa̍ dadhāti suva̠rgasya̍ lō̠kasya̠ sama̍ṣṭyā āghā̠ramā ghā̍rayati ti̠ra i̍va̠ [ti̠ra i̍va, vai su̍va̠rgō] 66

vai su̍va̠rgō lō̠ka-ssu̍va̠rgamē̠vāsmai̍ lō̠ka-mprarō̍chayatyṛ̠jumā ghā̍rayatyṛ̠juri̍va̠ hi prā̠ṇa-ssanta̍ta̠mā ghā̍rayati prā̠ṇānā̍ma̠nnādya̍sya̠ santa̍tyā̠ athō̠ rakṣa̍sā̠mapa̍hatyai̠ ya-ṅkā̠mayē̍ta pra̠māyu̍ka-ssyā̠diti̍ ji̠hma-ntasyā ”ghā̍rayē-tprā̠ṇamē̠vāsmā̎jji̠hma-nna̍yati tā̠ja-kpramī̍yatē̠śirō̠ vā ē̠ta-dya̠jñasya̠ yadā̍ghā̠ra ā̠tmā dhru̠vā- [ā̠tmā dhru̠vā, ā̠ghā̠ramā̠ghārya̍] 67

-”ghā̠ramā̠ghārya̍ dhru̠vāgṃ sama̍naktyā̠tmannē̠va ya̠jñasya̠ śira̠ḥ prati̍ dadhātya̠gni-rdē̠vānā̎-ndū̠ta āsī̠-ddaivyō-‘su̍rāṇā̠-ntau pra̠jāpa̍ti-mpra̠śña-mai̍tā̠gṃ̠ sa pra̠jāpa̍ti rbrāhma̠ṇa-ma̍bravī-dē̠tadvi brū̠hītyā śrā̍va̠yētī̠da-ndē̍vā-śśṛṇu̠tēti̠ vāva tada̍bravī-da̠gni rdē̠vō hōtēti̠ ya ē̠va dē̠vānā̠-ntama̍vṛṇīta̠ tatō̍ dē̠vā [dē̠vāḥ, abha̍va̠-nparā-‘su̍rā̠] 68

abha̍va̠-nparā-‘su̍rā̠ yasyai̠vaṃ vi̠duṣa̍ḥ prava̠ra-mpra̍vṛ̠ṇatē̠ bhava̍tyā̠tmanā̠ parā̎-‘sya̠ bhrātṛ̍vyō bhavati̠ yadbrā̎hma̠ṇaśchā brā̎hmaṇaścha pra̠śña-mē̠yātā̎-mbrāhma̠ṇāyādhi̍ brūyā̠-dya-dbrā̎hma̠ṇāyā̠-‘ddhyāhā̠ ”tmanē-‘ddhyā̍ha̠ yadbrā̎hma̠ṇa-mpa̠rāhā̠-”tmāna̠-mparā̍-”ha̠ tasmā̎-dbrāhma̠ṇō na pa̠rōchya̍ḥ ॥ 69 ॥
(vā – ā̍ra̠ṇyāg​śchāva̍ ru̠ndhē-‘thō̍ – pa̠śubhi̠ḥ – sō̎-‘bravī-d- dakṣiṇā̠rdhyaṃ̍ traya̍ -iva – dhru̠vā – dē̠vā – ścha̍tvāri̠gṃ̠śachcha̍ ) (a. 11)

āyu̍ṣṭa āyu̠rdā a̍gna̠ ā pyā̍yasva̠ sa-ntē ‘va̍ tē̠ hēḍa̠ udu̍tta̠ma-mpraṇō̍ dē̠vyā nō̍ di̠vō ‘gnā̍ viṣṇū̠ agnā̍viṣṇū i̠ma-mmē̍ varuṇa̠-tattvā̍ yā̠ myu du̠tya-ñchi̠tram ॥ a̠pā-nnapā̠dā hyasthā̍-du̠pastha̍-ñji̠hmānā̍-mū̠rdhvō vi̠dyuta̠ṃ vasā̍naḥ । tasya̠ jyēṣṭha̍-mmahi̠māna̠ṃ vaha̍ntī̠r̠ hira̍ṇyavarṇā̠ḥ pari̍ yanti ya̠hvīḥ ॥ sa- [sam, a̠nyā yantyupa̍] 70

-ma̠nyā yantyupa̍ yantya̠nyā-ssa̍mā̠namū̠rva-nna̠dya̍ḥ pṛṇanti । tamū̠ śuchi̠gṃ̠ śucha̍yō dīdi̠vāgṃ sa̍ma̠pā-nnapā̍ta̠-mpari̍tasthu̠rāpa̍ḥ । tamasmē̍rā yuva̠tayō̠ yuvā̍na-mmarmṛ̠jyamā̍nā̠ḥ pari̍ ya̠ntyāpa̍ḥ ॥ sa śu̠krēṇa̠ śikva̍nā rē̠vada̠gnirdī̠dāyā̍ni̠ddhmō ghṛ̠tani̍rṇiga̠phsu ॥ indrā̠varu̍ṇayōra̠hagṃsa̠mrājō̠rava̠ ā vṛ̍ṇē । tā nō̍ mṛḍāta ī̠dṛśē̎ ॥ indrā̍varuṇā yu̠vama̍ddhva̠rāya̍ nō [yu̠vama̍ddhva̠rāya̍ naḥ, vi̠śē janā̍ya̠] 71

vi̠śē janā̍ya̠ mahi̠ śarma̍ yachChatam । dī̠rghapra̍yajyu̠mati̠ yō va̍nu̠ṣyati̍ va̠ya-ñja̍yēma̠ pṛta̍nāsu dū̠ḍhya̍ḥ ॥ ā nō̍mitrāvaruṇā̠, prabā̠havā̎ ॥ tva-nnō̍ agnē̠ varu̍ṇasya vi̠dvā-ndē̠vasya̠ hēḍō-‘va̍ yāsi sīṣṭhāḥ । yaji̍ṣṭhō̠ vahni̍ tama̠-śśōśu̍chānō̠ viśvā̠ dvēṣāgṃ̍si̠ pramu̍mugdhya̠smat ॥ sa tvannō̍ agnē-‘va̠mō bha̍vō̠tī nēdi̍ṣṭhō a̠syā u̠ṣasō̠ vyu̍ṣṭau । ava̍ yakṣva nō̠ varu̍ṇa̠gṃ̠ [nō̠ varu̍ṇam, rarā̍ṇō vī̠hi] 72

rarā̍ṇō vī̠hi mṛ̍ḍī̠kagṃ su̠havō̍ na ēdhi ॥ praprā̠yama̠gnirbha̍ra̠tasya̍ śṛṇvē̠ vi ya-thsūryō̠ na rōcha̍tē bṛ̠hadbhāḥ । a̠bhi yaḥ pū̠ru-mpṛta̍nāsu ta̠sthau dī̠dāya̠ daivyō̠ ati̍thi-śśi̠vō na̍ḥ ॥ pra tē̍ yakṣi̠ pra ta̍ iyarmi̠ manma̠ bhuvō̠ yathā̠ vandyō̍ nō̠ havē̍ṣu । dhanva̍nniva pra̠pā a̍si̠ tvama̍gna iya̠kṣavē̍ pū̠ravē̎ pratna rājann ॥ 73 ॥

vi pāja̍sā̠ vi jyōti̍ṣā ॥ sa tvama̍gnē̠ pratī̍kēna̠ pratyō̍ṣa yātudhā̠nya̍ḥ । u̠ru̠kṣayē̍ṣu̠ dīdya̍t ॥ tagṃ su̠pratī̍kagṃ su̠dṛśa̠gg̠ svañcha̠-mavi̍dvāgṃsō vi̠duṣṭa̍ragṃ sapēma । sa ya̍kṣa̠-dviśvā̍ va̠yunā̍ni vi̠dvā-npra ha̠vya-ma̠gni-ra̠mṛtē̍ṣu vōchat ॥ a̠gṃ̠hō̠muchē̍ vi̠vēṣa̠ yanmā̠ vina̍ i̠ndrē-ndra̍ kṣa̠trami̍ndri̠yāṇi̍ śatakra̠tō ‘nu̍ tē dāyi ॥ 74 ॥
(ya̠hvī-ssa – ma̍dhva̠rāya̍ nō̠ – varu̍ṇagṃ – rāja̠gg̠ -tu̍śchatvārigṃśachcha) (a. 12)

(vi̠śvarū̍pa̠ – stvaṣṭē – ndra̍ṃ vṛ̠traṃ – bra̍hmavā̠dina̠-ssa tvai – nā-‘sō̍mayājyē̠ – ṣa vai dē̍vara̠thō – dē̠vā vai narchi nā – ya̠jñō – ‘gnē̍ ma̠hān – trīn – nivī̍ta̠ – māyu̍ṣṭē̠ – dvāda̍śa)

(vi̠śvarū̍pō̠ – nainagṃ̍ śītarū̠rā – va̠dya vasu̍ – pūrvē̠dyu – rvājā̠ itya – gnē̍ ma̠hān – nivī̍ta – ma̠nyā yanti̠ – chatu̍-ssaptatiḥ )

(vi̠śvarūpō̠, ‘nu̍ tē dāyi)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē pañchamaḥ praśna-ssamāptaḥ ॥