Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē ṣaṣṭhaḥ praśnaḥ – avaśiṣṭakarmābhidhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

sa̠midhō̍ yajati vasa̠ntamē̠vartū̠nāmava̍ rundhē̠ tanū̠napā̍taṃ yajati grī̠ṣmamē̠vāva̍ rundha i̠ḍō ya̍jati va̠r̠ṣā ē̠vāva̍ rundhē ba̠r̠hirya̍jati śa̠rada̍mē̠vāva̍ rundhē svāhākā̠raṃ ya̍jati hēma̠ntamē̠vāva̍ rundhē̠ tasmā̠-thsvāhā̍kṛtā̠ hēma̍-npa̠śavō-‘va̍ sīdanti sa̠midhō̍ yajatyu̠ṣasa̍ ē̠va dē̠vatā̍nā̠mava̍ rundhē̠ tanū̠napā̍taṃ yajati ya̠jñamē̠vāva̍ rundha [ya̠jñamē̠vāva̍ rundha, i̠ḍō ya̍jati] 1

i̠ḍō ya̍jati pa̠śūnē̠vāva̍ rundhē ba̠r​hirya̍jati pra̠jāmē̠vāva̍ rundhē sa̠māna̍yata upa̠bhṛta̠stējō̠ vā ājya̍-mpra̠jā ba̠r̠hiḥ pra̠jāsvē̠va tējō̍ dadhāti svāhākā̠raṃ ya̍jati̠ vācha̍mē̠vāva̍ rundhē̠ daśa̠ sa-mpa̍dyantē̠ daśā̎kṣarā vi̠rāḍanna̍ṃ vi̠rāḍvi̠rājai̠ vānnādya̠mava̍ rundhē sa̠midhō̍ yajatya̠sminnē̠va lō̠kē prati̍tiṣṭhati̠ tanū̠napā̍taṃ yajati [ ] 2

ya̠jña ē̠vāntari̍kṣē̠ prati̍ tiṣṭhatī̠ḍō ya̍jati pa̠śuṣvē̠va prati̍tiṣṭhati ba̠ra̠.hirya̍jati̠ ya ē̠va dē̍va̠yānā̠ḥ panthā̍na̠stēṣvē̠va prati̍tiṣṭhati svāhākā̠raṃ ya̍jati suva̠rga ē̠va lō̠kē prati̍ tiṣṭhatyē̠tāva̍ntō̠ vai dē̍valō̠kāstēṣvē̠va ya̍thāpū̠rva-mprati̍tiṣṭhati dēvāsu̠rā ē̠ṣu lō̠kēṣva̍spardhanta̠ tē dē̠vāḥ pra̍yā̠jairē̠bhyō lō̠kēbhyō ‘su̍rā̠-nprāṇu̍danta̠ ta-tpra̍yā̠jānā̎- [ta-tpra̍yā̠jānā̎m, pra̠yā̠ja̠tva-] 3

-mprayāja̠tvaṃ yasyai̠vaṃ vi̠duṣa̍ḥ prayā̠jā i̠jyantē̠ praibhyō lō̠kēbhyō̠ bhrātṛ̍vyānnudatē ‘bhi̠krāma̍-ñjuhōtya̠bhiji̍tyai̠ yō vai pra̍yā̠jānā̎-mmithu̠naṃ vēda̠ pra pra̠jayā̍ pa̠śubhi̍ rmithu̠nai rjā̍yatē sa̠midhō̍ ba̠hvīri̍va yajati̠ tanū̠napā̍ta̠mēka̍miva mithu̠na-ntadi̠ḍō ba̠hvīri̍va yajati ba̠r̠hirēka̍miva mithu̠na-ntadē̠tadvai pra̍yā̠jānā̎-mmithu̠naṃ ya ē̠vaṃ vēda̠ pra [ ] 4

pra̠jayā̍ pa̠śubhi̍ rmithu̠nai rjā̍yatē dē̠vānā̠ṃ vā ani̍ṣṭā dē̠vatā̠ āsa̠nnathāsu̍rā ya̠jñama̍jighāgṃ sa̠-ntē dē̠vā gā̍ya̠trīṃ vyau̍ha̠-npañchā̠kṣarā̍ṇi prā̠chīnā̍ni̠ trīṇi̍ pratī̠chīnā̍ni̠ tatō̠ varma̍ ya̠jñāyābha̍va̠dvarma̠ yaja̍mānāya̠ ya-tpra̍yājānūyā̠jā i̠jyantē̠ varmai̠va tadya̠jñāya̍ kriyatē̠ varma̠ yaja̍mānāya̠ bhrātṛ̍vyābhibhūtyai̠ tasmā̠-dvarū̍tha-mpu̠rastā̠-dvar​ṣī̍yaḥ pa̠śchāddhrasī̍yō dē̠vā vai pu̠rā rakṣō̎bhya̠ [pu̠rā rakṣō̎bhyaḥ, iti̍ svāhākā̠rēṇa̍] 5

iti̍ svāhākā̠rēṇa̍ prayā̠jēṣu̍ ya̠jñagṃ sa̠gg̠sthāpya̍mapaśya̠-ntagg​ svā̍hākā̠rēṇa̍ prayā̠jēṣu̠ sama̍sthāpaya̠n vi vā ē̠ta-dya̠jña-ñChi̍ndanti̠ ya-thsvā̍hākā̠rēṇa̍ prayā̠jēṣu̍ sagg​sthā̠paya̍nti prayā̠jāni̠ṣṭvā ha̠vīg​ṣya̠bhi ghā̍rayati ya̠jñasya̠ santa̍tyā̠ athō̍ ha̠virē̠vāka̠rathō̍ yathāpū̠rvamupai̍ti pi̠tā vai pra̍yā̠jāḥ pra̠jā-‘nū̍yā̠jā ya-tpra̍yā̠jāni̠ṣṭvā ha̠vīg​ṣya̍bhighā̠raya̍ti pi̠taiva ta-tpu̠trēṇa̠ sādhā̍raṇa- [sādhā̍raṇam, ku̠ru̠tē̠ tasmā̍dāhu̠-] 6

-ṅkurutē̠ tasmā̍dāhu̠-ryaśchai̠vaṃ vēda̠ yaścha̠ na ka̠thā pu̠trasya̠ kēva̍la-ṅka̠thā sādhā̍raṇa-mpi̠turityaska̍nnamē̠va tadya-tpra̍yā̠jēṣvi̠ṣṭēṣu̠ skanda̍ti gāya̠tryē̍va tēna̠ garbha̍-ndhattē̠ sā pra̠jā-mpa̠śūn. yaja̍mānāya̠ praja̍nayati ॥ 7 ॥
(ya̠ja̠ti̠ ya̠jñāmē̠vāva̍ rundhē̠ – tanū̠napā̍taṃ yajati – prayā̠jānā̍ ṭṭa mē̠vaṃ vēda̠ pra – rakṣō̎bhya̠ḥ – sādhā̍raṇa̠ṃ – pañcha̍trigṃśachcha ) (a. 1)

chakṣu̍ṣī̠ vā ē̠tē ya̠jñasya̠ yadājya̍bhāgau̠ yadājya̍bhāgau̠ yaja̍ti̠ chakṣu̍ṣī ē̠va ta-dya̠jñasya̠ prati̍ dadhāti pūrvā̠rdhē ju̍hōti̠ tasmā̎-tpūrvā̠rdhē chakṣu̍ṣī pra̠bāhu̍g-juhōti̠ tasmā̎-tpra̠bāhu̠kchakṣu̍ṣī dēvalō̠kaṃ vā a̠gninā̠ yaja̍mā̠nō-‘nu̍ paśyati pitṛlō̠kagṃ sōmē̍nōttarā̠rdhē̎ ‘gnayē̍ juhōti dakṣiṇā̠rdhē sōmā̍yai̠vami̍va̠ hīmau lō̠kāva̠nayō̎ rlō̠kayō̠ranu̍khyātyai̠ rājā̍nau̠ vā ē̠tau dē̠vatā̍nā̠ṃ- [dē̠vatā̍nām, yada̠gnīṣōmā̍vanta̠rā] 8

~ṃyada̠gnīṣōmā̍vanta̠rā dē̠vatā̍ ijyētē dē̠vatā̍nā̠ṃ vidhṛ̍tyai̠ tasmā̠-drājñā̍ manu̠ṣyā̍ vidhṛ̍tā brahmavā̠dinō̍ vadanti̠ ki-nta-dya̠jñē yaja̍mānaḥ kurutē̠ yēnā̠nyatō̍dataścha pa̠śū-ndā̠dhā-rō̍bha̠yatō̍data̠-śchētyṛcha̍-ma̠nūchyā ”jya̍bhāgasya juṣā̠ṇēna̍ yajati̠ tēnā̠nyatō̍datō dādhā̠rarcha̍ma̠nūchya̍ ha̠viṣa̍ ṛ̠chā ya̍jati̠ tēnō̍bha̠yatō̍datō dādhāra mūrdha̠nvatī̍ purō-‘nuvā̠kyā̍ bhavati mū̠rdhāna̍mē̠vainagṃ̍ samā̠nānā̎-ṅkarōti [ ] 9

ni̠yutva̍tyā yajati̠ bhrātṛ̍vyasyai̠va pa̠śū-nni yu̍vatē kē̠śinagṃ̍ha dā̠rbhya-ṅkē̠śī sātya̍kāmiruvācha sa̠ptapa̍dā-ntē̠ śakva̍rī̠g̠ śvō ya̠jñē pra̍yō̠ktāsē̠ yasyai̍ vī̠ryē̍ṇa̠ pra jā̠tā-nbhrātṛ̍vyānnu̠datē̠ prati̍ jani̠ṣyamā̍ṇā̠n̠. yasyai̍ vī̠ryē̍ṇō̠bhayō̎ rlō̠kayō̠ rjyōti̍ rdha̠ttē yasyai̍ vī̠ryē̍ṇa pūrvā̠rdhēnā̍na̠ḍvā-nbhu̠nakti̍ jaghanā̠rdhēna̍ dhē̠nuriti̍ pu̠rastā̎llakṣmā purō-‘nuvā̠kyā̍ bhavati jā̠tānē̠va bhrātṛ̍vyā̠-npraṇu̍data u̠pari̍ṣṭāllakṣmā [ ] 10

yā̠jyā̍ jani̠ṣyamā̍ṇānē̠va prati̍nudatē pu̠rastā̎llakṣmā purō-‘nuvā̠kyā̍ bhavatya̠sminnē̠va lō̠kē jyōti̍rdhatta u̠pari̍ṣṭāllakṣmā yā̠jyā̍-‘muṣmi̍nnē̠va lō̠kē jyōti̍rdhattē̠ jyōti̍ṣmantāvasmā i̠mau lō̠kau bha̍vatō̠ ya ē̠vaṃ vēda̍ pu̠rastā̎llakṣmā purō-‘nuvā̠kyā̍ bhavati̠ tasmā̎-tpūrvā̠rdhēnā̍na̠ḍvā-nbhu̍naktyu̠pari̍ṣṭāllakṣmā yā̠jyā̍ tasmā̎jjaghanā̠rdhēna̍ dhē̠nurya ē̠vaṃ vēda̍ bhu̠ṅkta ē̍namē̠tau vajra̠ ājya̠ṃ vajra̠ ājya̍bhāgau̠ [ājya̍bhāgau̠, vajrō̍] 11

vajrō̍ vaṣaṭkā̠rastri̠vṛta̍mē̠va vajragṃ̍ sa̠mbhṛtya̠ bhrātṛ̍vyāya̠ pra ha̍ra̠tyachCha̍mbaṭkāra-mapa̠gūrya̠ vaṣa̍ṭkarōti̠ stṛtyai̍ gāya̠trī pu̍rō-‘nuvā̠kyā̍ bhavati tri̠ṣṭug yā̠jyā̎ brahma̍nnē̠va kṣa̠trama̠nvāra̍-mbhayati̠ tasmā̎dbrāhma̠ṇō mukhyō̠ mukhyō̍ bhavati̠ ya ē̠vaṃ vēda̠ praivaina̍-mpurō-‘nuvā̠kya̍yā ”ha̠ praṇa̍yati yā̠jya̍yā ga̠maya̍ti vaṣaṭkā̠rēṇaivaina̍-mpurō-‘nuvā̠kya̍yā dattē̠ praya̍chChati yā̠jya̍yā̠ prati̍ [yā̠jya̍yā̠ prati̍, va̠ṣa̠ṭkā̠rēṇa̍] 12

vaṣaṭkā̠rēṇa̍ sthāpayati tri̠padā̍ purō-‘nuvā̠kyā̍ bhavati̠ traya̍ i̠mē lō̠kā ē̠ṣvē̍va lō̠kēṣu̠ prati̍tiṣṭhati̠ chatu̍ṣpadā yā̠jyā̍ chatu̍ṣpada ē̠va pa̠śūnava̍ rundhē dvyakṣa̠rō va̍ṣaṭkā̠rō dvi̠pā-dyaja̍mānaḥ pa̠śuṣvē̠vōpari̍ṣṭā̠-tprati̍tiṣṭhati gāya̠trī pu̍rō-‘nuvā̠kyā̍ bhavati tri̠ṣṭug yā̠jyai̍ṣā vai sa̠ptapa̍dā̠ śakva̍rī̠ yadvā ē̠tayā̍ dē̠vā aśi̍kṣa̠-ntada̍śaknuva̠n̠. ya ē̠vaṃ vēda̍ śa̠knōtyē̠va yachChikṣa̍ti ॥ 13 ॥
(dē̠vatā̍nāṃ – karōtyu̠ – pari̍ṣṭālla̠kṣmā – ”jya̍bhāgau̠ – prati̍ – śa̠krōtyē̠va – dvē cha̍ ) (a. 2)

pra̠jāpa̍ti rdē̠vēbhyō̍ ya̠jñān vyādi̍śa̠-thsa ā̠tmannājya̍madhatta̠ ta-ndē̠vā a̍bruvannē̠ṣa vāva ya̠jñō yadājya̠mapyē̠va nō-‘trā̠stviti̠ sō̎-‘bravī̠-dyajān̍ va̠ ājya̍bhāgā̠vupa̍ stṛṇāna̠bhi ghā̍rayā̠niti̠ tasmā̠-dyaja̠ntyā-jya̍bhāgā̠vupa̍ stṛṇantya̠bhi ghā̍rayanti brahmavā̠dinō̍ vadanti̠ kasmā̎-thsa̠tyā-dyā̠tayā̍mānya̠nyāni̍ ha̠vīg​-ṣyayā̍tayāma̠-mājya̠miti̍ prājāpa̠tya- [prājāpa̠tyam, iti̍] 14

-miti̍ brūyā̠dayā̍tayāmā̠ hi dē̠vānā̎-mpra̠jāpa̍ti̠riti̠ Chandāgṃ̍si dē̠vēbhyō-‘pā̎krāma̠-nna vō̍-‘bhā̠gāni̍ ha̠vyaṃ va̍kṣyāma̠ iti̠ tēbhya̍ ē̠ta-chcha̍turava̠tta-ma̍dhāraya-npurō-‘nuvā̠kyā̍yai yā̠jyā̍yai dē̠vatā̍yai vaṣaṭkā̠rāya̠ yachcha̍turava̠tta-ñju̠hōti̠ Chandāg̍syē̠va ta-tprī̍ṇāti̠ tānya̍sya prī̠tāni̍ dē̠vēbhyō̍ ha̠vyaṃ va̍ha̠ntyaṅgi̍rasō̠ vā i̠ta u̍tta̠mā-ssu̍va̠rgaṃ lō̠kamā̍ya̠-ntadṛṣa̍yō yajñavā̠stva̍bhya̠vāya̠-ntē̍- [yajñavā̠stva̍bhya̠vāya̠-ntē, a̠pa̠śya̠-npu̠rō̠ḍāśa̍-] 15

-‘paśya-npurō̠ḍāśa̍-ṅkū̠rma-mbhū̠tagṃ sarpa̍nta̠-ntama̍bruva̠nnindrā̍ya dhriyasva̠ bṛ̠haspata̍yē dhriyasva̠ viśvē̎bhyō dē̠vēbhyō̎ dhriya̠svēti̠ sa nāddhri̍yata̠ tama̍bruvanna̠gnayē̎ dhriya̠svēti̠ sō̎-‘gnayē̎-‘ddhriyata̠ yadā̎gnē̠yō̎- ‘ṣṭāka̍pālō- ‘māvā̠syā̍yā-ñcha paurṇamā̠syā-ñchā̎chyu̠tō bhava̍ti suva̠rgasya̍ lō̠kasyā̠bhiji̍tyai̠ tama̍bruvan ka̠thā-‘hā̎sthā̠ ityanu̍pāktō ‘bhūva̠mitya̍bravī̠-dyathā-‘kṣō-‘nu̍pāktō̠- [-‘nu̍pāktaḥ, a̠vārchCha̍tyē̠va-] 16

-‘vārchCha̍tyē̠va-mavā̍-”ra̠mityu̠pari̍ṣṭā-da̠bhyajyā̠dhastā̠-dupā̍nakti suva̠rgasya̍ lō̠kasya̠ sama̍ṣ​ṭyai̠ sarvā̍ṇi ka̠pālā̎nya̠bhi pra̍thayati̠ tāva̍taḥ purō̠ḍāśā̍na̠muṣmi̍-~ṃllō̠kē̍-‘bhi ja̍yati̠ yō vida̍gdha̠-ssa nai̍r-ṛ̠tō yō-‘śṛ̍ta̠-ssa rau̠drō ya-śśṛ̠ta-ssa sadē̍va̠stasmā̠davi̍dahatā śṛta̠kṛntya̍-ssadēva̠tvāya̠ bhasma̍nā̠-‘bhi vā̍sayati̠ tasmā̎nmā̠gṃ̠ sēnāsthi̍ Cha̠nnaṃ vē̠dēnā̠bhi vā̍sayati̠ tasmā̠- [tasmā̎t, kēśai̠-] 17

-tkēśai̠-śśira̍-śCha̠nna-mprachyu̍ta̠ṃ vā ē̠tada̠smā-llō̠kādaga̍ta-ndēvalō̠kaṃ yachChṛ̠tagṃ ha̠virana̍bhighārita-mabhi̠ghāryō-dvā̍sayati dēva̠traivaina̍-dgamayati̠ yadyēka̍-ṅka̠pāla̠-nnaśyē̠dēkō̠ māsa̍-ssaṃvathsa̠rasyāna̍vēta̠-ssyādatha̠ yaja̍māna̠ḥ pramī̍yēta̠ ya-ddvē naśyē̍tā̠-ndvau māsau̍ saṃvathsa̠rasyāna̍vētau̠ syātā̠matha̠ yaja̍māna̠ḥ pramī̍yēta sa̠ṅkhyāyō-dvā̍sayati̠ yaja̍mānasya [yaja̍mānasya, gō̠pī̠thāya̠ yadi̠] 18

gōpī̠thāya̠ yadi̠ naśyē̍dāśvi̠na-ndvi̍kapā̠la-nnirva̍pē-ddyāvāpṛthi̠vya̍- mēka̍kapālama̠śvinau̠ vai dē̠vānā̎-mbhi̠ṣajau̠ tābhyā̍mē̠vāsmai̍ bhēṣa̠ja-ṅka̍rōti dyāvāpṛthi̠vya̍ ēka̍kapālō bhavatya̠nayō̠rvā ē̠tanna̍śyati̠ yannaśya̍- tya̠nayō̍rē̠vaina̍-dvindati̠ prati̍ṣṭhityai ॥ 19 ॥
(pra̠jā̠pa̠tyaṃ – tē – ‘kṣō-‘nu̍pāktō – vē̠dēnā̠bhi vā̍sayati̠ tasmā̠–dyaja̍mānasya̠ – dvātrigṃ̍śachcha) (a. 3)

dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠va iti̠ sphyamā da̍ttē̠ prasū̎tyā a̠śvinō̎ rbā̠hubhyā̠mityā̍hā̠-śvinau̠ hi dē̠vānā̍maddhva̠ryū āstā̎-mpū̠ṣṇō hastā̎bhyā̠mityā̍ha̠ yatyai̍ śa̠tabhṛ̍ṣṭirasi vānaspa̠tyō dvi̍ṣa̠tō va̠dha ityā̍ha̠ vajra̍mē̠va ta-thsagg​śya̍ti̠ bhrātṛ̍vyāya prahari̠ṣyan-thsta̍mba ya̠jur-ha̍ratyē̠tāva̍tī̠ vai pṛ̍thi̠vī yāva̍tī̠ vēdi̠stasyā̍ ē̠tāva̍ta ē̠va bhrātṛ̍vya̠-nnirbha̍jati̠ [-nirbha̍jati̠, tasmā̠nnābhā̠ga-] 20

tasmā̠nnābhā̠ga-nnirbha̍janti̠ trir​ha̍rati̠ traya̍ i̠mē lō̠kā ē̠bhya ē̠vaina̍ṃ lō̠kēbhyō̠ nirbha̍jati tū̠ṣṇī-ñcha̍tu̠rthagṃ ha̍ra̠tyapa̍rimitādē̠vaina̠-nnirbha̍ja̠tyuddha̍nti̠ yadē̠vāsyā̍ amē̠ddhya-ntadapa̍ ha̠ntyuddha̍nti̠ tasmā̠dōṣa̍dhaya̠ḥ parā̍ bhavanti̠ mūla̍-ñChinatti̠ bhrātṛ̍vyasyai̠va mūla̍-ñChinatti pitṛdēva̠tyā-‘ti̍khā̠tēya̍tī-ṅkhanati pra̠jāpa̍tinā [pra̠jāpa̍tinā, yajñamu̠khēna̠ sammi̍tā̠mā] 21

yajñamu̠khēna̠ sammi̍tā̠mā pra̍ti̠ṣṭhāyai̍ khanati̠ yaja̍mānamē̠va pra̍ti̠ṣṭhā-ṅga̍mayati dakṣiṇa̠tō var​ṣī̍yasī-ṅkarōti dēva̠yaja̍nasyai̠va rū̠pama̍ka̠ḥ purī̍ṣavatī-ṅkarōti pra̠jāvai pa̠śava̠ḥ purī̍ṣa-mpra̠jayai̠vaina̍-mpa̠śubhi̠ḥ purī̍ṣavanta-ṅkarō̠tyutta̍ra-mparigrā̠ha-mpari̍ gṛhṇātyē̠tāva̍tī̠ vai pṛ̍thi̠vī yāva̍tī̠ vēdi̠stasyā̍ ē̠tāva̍ta ē̠va bhrātṛ̍vya-nni̠rbhajyā̠-”tmana̠ utta̍ra-mparigrā̠ha-mpari̍gṛhṇāti krū̠rami̍va̠ vā [krū̠rami̍va̠ vai, ē̠ta-tka̍rōti̠] 22

ē̠ta-tka̍rōti̠ yadvēdi̍-ṅka̠rōti̠ dhā a̍si sva̠dhā a̠sīti̍ yōyupyatē̠ śāntyai̠ prōkṣa̍ṇī̠rā sā̍daya̠tyāpō̠ vai ra̍kṣō̠ghnī rakṣa̍sā̠mapa̍hatyai̠ sphyasya̠vartman̎-thsādayati ya̠jñasya̠ santa̍tyai̠ya-ndvi̠ṣyā-tta-ndhyā̍yēchChu̠chaivaina̍marpayati ॥ 23 ॥
(bha̠ja̠ti̠ – pra̠jāpa̍tinē- va̠ vai – traya̍strigṃśachcha) (a. 4)

bra̠hma̠vā̠dinō̍ vadantya̠dbhir-ha̠vīgṃṣi̠ praukṣī̠ḥ kēnā̠pa iti̠ brahma̠ṇēti̍ brūyāda̠dbhir-hyē̍va ha̠vīgṃṣi̍ prō̠kṣati̠ brahma̍ṇā̠-‘pa i̠ddhmāba̠r̠hiḥ prōkṣa̍ti̠ mēddhya̍mē̠vaina̍-tkarōti̠ vēdi̠-mprōkṣa̍tyṛ̠kṣā vā ̠ṣā-‘lō̠makā̍-‘mē̠ddhyā ya-dvēdi̠rmēddhyā̍-mē̠vainā̎-ṅkarōti di̠vē tvā̠-‘ntari̍kṣāya tvā pṛthi̠vyai tvēti̍ ba̠r̠​hi-rā̠sādya̠ prō- [ba̠r̠​hi-rā̠sādya̠ pra, ukṣa̍tyē̠bhya] 24

-kṣa̍tyē̠bhya ē̠vaina̍llō̠kēbhya̠ḥ prōkṣa̍ti krū̠rami̍va̠ vā ē̠ta-tka̍rōti̠ ya-tkhana̍tya̠pō nina̍yati̠ śāntyai̍ pu̠rastā̎-tprasta̠ra-ṅgṛ̍hṇāti̠ mukhya̍mē̠vaina̍-ṅkarō̠tīya̍nta-ṅgṛhṇāti pra̠jāpa̍tinā yajñamu̠khēna̠ sammi̍ta-mba̠r̠hi-sstṛ̍ṇāti pra̠jā vai ba̠r̠hiḥ pṛ̍thi̠vī vēdi̍ḥ pra̠jā ē̠va pṛ̍thi̠vyā-mprati̍ṣṭhāpaya̠tyana̍tidṛśñagg​ stṛṇāti pra̠jayai̠vaina̍-mpa̠śubhi̠-rana̍tidṛśña-ṅkarō̠- [-rana̍tidṛśña-ṅkarōti, utta̍ra-mba̠r̠hiṣa̍ḥ] 25

-tyutta̍ra-mba̠r̠hiṣa̍ḥ prasta̠ragṃ sā̍dayati pra̠jā vai ba̠r̠hi ryaja̍mānaḥ prasta̠rōyaja̍māna-mē̠vāya̍jamānā̠-dutta̍ra-ṅkarōti̠ tasmā̠-dyaja̍mā̠nō-‘ya̍jamānā̠dutta̍rō̠-‘ntarda̍dhāti̠ vyāvṛ̍ttyā a̠nakti̍ ha̠viṣkṛ̍tamē̠vainagṃ̍ suva̠rgaṃ lō̠ka-ṅga̍mayatitrē̠dhā-‘na̍kti̠ traya̍ i̠mē lō̠kā ē̠bhya ē̠vaina̍ṃ lō̠kēbhyō̍-‘nakti̠ na prati̍ śṛṇāti̠ya-tpra̍tiśṛṇī̠yādanū̎rdhva-mbhāvuka̠ṃ yaja̍mānasya syādu̠parī̍va̠ pra ha̍ra- [pra ha̍rati, u̠parī̍va̠ hi] 26

-tyu̠parī̍va̠ hi su̍va̠rgō lō̠kō niya̍chChati̠ vṛṣṭi̍mē̠vāsmai̠ niya̍chChati̠ nātya̍gra̠-mpra ha̍rē̠dyadatya̍gra-mpra̠harē̍da-tyāsā̠riṇya̍ddhva̠ryō-rnāśu̍kā syā̠nna pu̠rastā̠-tpratya̍syē̠dya-tpu̠rastā̎-tpra̠tyasyē̎-thsuva̠rgāllō̠kā-dyaja̍māna̠-mprati̍ nudē̠-tprāñcha̠-mpraha̍rati̠ yaja̍mānamē̠va su̍va̠rgaṃ lō̠ka-ṅga̍mayati̠ na viṣva̍ñcha̠ṃ vi yu̍yā̠-dya-dviṣva̍ñchaṃ viyu̠yā- [-viyu̠yāt, strya̍sya jāyētō̠rdhva-] 27

-thstrya̍sya jāyētō̠rdhva-mudyau̎tyū̠rdhvami̍va̠ hi pu̠gṃ̠saḥ pumā̍nē̠vāsya̍ jāyatē̠ ya-thsphyēna̍ vōpavē̠ṣēṇa̍ vā yōyu̠pyēta̠ stṛti̍rē̠vāsya̠ sā hastē̍na yōyupyatē̠ yaja̍mānasya gōpī̠thāya̍ brahmavā̠dinō̍ vadanti̠ kiṃ ya̠jñasya̠ yaja̍māna̠ iti̍ prasta̠ra iti̠ tasya̠ kva̍ suva̠rgō lō̠ka ityā̍hava̠nīya̠ iti̍ brūyā̠dya-tpra̍sta̠ramā̍hava̠nīyē̎ pra̠hara̍ti̠ yaja̍mānamē̠va [yaja̍mānamē̠va, su̠va̠rgaṃ lō̠ka-ṅga̍mayati̠] 28

su̍va̠rgaṃ lō̠ka-ṅga̍mayati̠ vi vā ē̠ta-dyaja̍mānō liśatē̠ ya-tpra̍sta̠raṃ yō̍yu̠pyantē̍ ba̠r̠hiranu̠ praha̍rati̠ śāntyā̍ anārambha̠ṇa i̍va̠ vā ē̠tar​hya̍ddhva̠ryu-ssa ī̎śva̠rō vē̍pa̠nō bhavi̍tōrdhru̠vā ‘sītī̠māma̠bhi mṛ̍śatī̠yaṃ vai dhru̠vā-‘syāmē̠va prati̍tiṣṭhati̠ na vē̍pa̠nō bha̍va̠tyagā(3)na̍gnī̠dityā̍ha̠ yadbrū̠yāda-ga̍nna̠gniritya̠ -gnāva̠gni-ṅga̍mayē̠nni ryaja̍mānagṃ suva̠rgāllō̠kā-dbha̍jē̠daga̠nnityē̠va brū̍yā̠-dyaja̍mānamē̠va su̍va̠rgaṃ lō̠ka-ṅga̍mayati ॥ 29 ॥
(ā̠sādya̠ prā – na̍tidṛśña-ṅkarōti – harati – viyu̠yā–dyaja̍mānamē̠vā-‘gniriti̍ – sa̠ptada̍śa cha ) (a. 5)

a̠gnēstrayō̠ jyāyāgṃ̍sō̠ bhrāta̍ra āsa̠-ntē dē̠vēbhyō̍ ha̠vyaṃ vaha̍nta̠ḥ prāmī̍yanta̠ sō̎-‘gnira̍bibhēdi̠tthaṃ vāva sya ārti̠mā-‘ri̍ṣya̠tīti̠ sa nilā̍yata̠ sō̍-‘paḥ prāvi̍śa̠-tta-ndē̠vatā̠ḥ praiṣa̍maichCha̠-nta-mmathsya̠ḥ prābra̍vī̠-ttama̍śapaddhi̠yādhi̍yā tvā vaddhyāsu̠ryō mā̠ prāvō̍cha̠ iti̠ tasmā̠nmathsya̍-ndhi̠yādhi̍yā ghnanti śa̠ptō [śa̠ptaḥ, hi] 30

hi tamanva̍vinda̠-ntama̍ bruva̠nnupa̍ na̠ ā va̍rtasva ha̠vya-nnō̍ va̠hēti̠ sō̎-‘bravī̠dvara̍ṃ vṛṇai̠ yadē̠va gṛ̍hī̠tasyāhu̍tasyabahiḥ pari̠dhi skandā̠-ttanmē̠ bhrātṛ̍ṇā-mbhāga̠dhēya̍masa̠diti̠ tasmā̠dya-dgṛ̍hī̠tasyāhu̍tasya bahiḥ pari̠dhi skanda̍ti̠ tēṣā̠-nta-dbhā̍ga̠dhēya̠-ntānē̠va tēna̍ prīṇāti pari̠dhī-npari̍ dadhāti̠ rakṣa̍sā̠mapa̍hatyai̠ sagg​ spa̍r​śayati̠ [sagg​ spa̍r​śayati, rakṣa̍sā̠-] 31

rakṣa̍sā̠-mana̍nvavachārāya̠ na pu̠rastā̠-tpari̍ dadhātyādi̠tyō hyē̍vōdya-npu̠rastā̠-drakṣāg̍syapa̠hantyū̠rdhvē sa̠midhā̠vā da̍dhātyu̠pari̍ṣṭādē̠va rakṣā̠g̠syapa̍ hanti̠ yaju̍ṣā̠-‘nyā-ntū̠ṣṇīma̠nyā-mmi̍thuna̠tvāya̠ dvē ā da̍dhāti dvi̠pā-dyaja̍māna̠ḥ prati̍ṣṭhityai brahmavā̠dinō̍ vadanti̠ sa tvai ya̍jēta̠ yō ya̠jñasyā-”rtyā̠ vasī̍yā̠n-thsyāditi̠ bhūpa̍tayē̠ svāhā̠ bhuva̍napatayē̠ svāhā̍ bhū̠tānā̠- [bhū̠tānā̎m, pata̍yē̠ svāhēti̍] 32

-mpata̍yē̠ svāhēti̍ ska̠nnamanu̍ mantrayēta ya̠jñasyai̠va tadārtyā̠ yaja̍mānō̠ vasī̍yā-nbhavati̠ bhūya̍sī̠r̠hi dē̠vatā̎ḥ prī̠ṇāti̍ jā̠mi vā ē̠ta-dya̠jñasya̍ kriyatē̠ yada̠nvañchau̍ purō̠ḍāśā̍ vupāgṃśuyā̠jama̍nta̠rā ya̍ja̠tyajā̍mitvā̠yāthō̍ mithuna̠tvāyā̠gnira̠muṣmi̍-~ṃllō̠ka āsī̎-dya̠mō̎-‘smi-ntē dē̠vā a̍bruva̠nnētē̠mau vi paryū̍hā̠mētya̠nnādyē̍na dē̠vā a̠gni- [dē̠vā a̠gnim, u̠pāma̍ntrayanta] 33

-mu̠pāma̍ntrayanta rā̠jyēna̍ pi̠tarō̍ ya̠ma-ntasmā̍da̠gni rdē̠vānā̍mannā̠dō ya̠maḥ pi̍tṛ̠ṇāgṃ rājā̠ ya ē̠vaṃ vēda̠ prarā̠jyama̠nnādya̍-māpnōti̠ tasmā̍ ē̠ta-dbhā̍ga̠dhēya̠-mprāya̍chCha̠n̠. yada̠gnayē̎ sviṣṭa̠kṛtē̍-‘va̠dyanti̠ yada̠gnayē̎ sviṣṭa̠kṛtē̍ ‘va̠dyati̍ bhāga̠dhēyē̍nai̠va ta-dru̠dragṃ sama̍rdhayati sa̠kṛ-thsa̍kṛ̠dava̍ dyati sa̠kṛdi̍va̠ hi ru̠dra u̍ttarā̠rdhādava̍ dyatyē̠ṣā vai ru̠drasya̠ [vai ru̠drasya̍, dikh-svāyā̍mē̠va] 34

dikh-svāyā̍mē̠va di̠śi ru̠dra-nni̠rava̍dayatē̠ dvira̠bhi ghā̍rayati chaturava̠ttasyā-”ptyai̍pa̠śavō̠ vai pūrvā̠ āhu̍taya ē̠ṣa ru̠drō yada̠gnirya-tpūrvā̠ āhu̍tīra̠bhi ju̍hu̠yā-dru̠drāya̍ pa̠śūnapi̍ dadhyādapa̠śuryaja̍māna-ssyādati̠hāya̠ pūrvā̠ āhu̍tīrjuhōti paśū̠nā-ṅgō̍pī̠thāya̍ ॥ 35 ॥
(śa̠ptaḥ – spa̍r​śayati – bhū̠tānā̍ – ma̠gnigṃ – ru̠drasya̍ – sa̠ptatrigṃ̍śachcha ) (a. 6)

manu̍ḥ pṛthi̠vyā ya̠jñiya̍maichCha̠-thsa ghṛ̠ta-nniṣi̍ktamavinda̠-thsō̎-‘bravī̠-tkō̎-‘syēśva̠rō ya̠jñē-‘pi̠ kartō̠riti̠ tāva̍brūtā-mmi̠trāvaru̍ṇau̠ gōrē̠vā-”vamī̎śva̠rau kartō̎-ssva̠ iti̠ tau tatō̠ gāgṃ samai̍rayatā̠gṃ̠ sā yatra̍ yatra̠ nyakrā̍ma̠-ttatō̍ ghṛ̠tama̍pīḍyata̠ tasmā̎-dghṛ̠tapa̍dyuchyatē̠ tada̍syai̠ janmōpa̍hūtagṃ rathanta̠ragṃ sa̠ha pṛ̍thi̠vyētyā̍hē̠ [sa̠ha pṛ̍thi̠vyētyā̍ha, iyaṃ vai] 36

yaṃ vai ra̍thanta̠rami̠māmē̠va sa̠hānnā-dyē̠nōpa̍ hvayata̠ upa̍hūtaṃ vāmadē̠vyagṃ sa̠hāntari̍kṣē̠ṇētyā̍ha pa̠śavō̠ vai vā̍madē̠vya-mpa̠śūnē̠va sa̠hāntari̍kṣē̠ṇōpa̍ hvayata̠ upa̍hūta-mbṛ̠ha-thsa̠ha di̠vētyā̍hai̠raṃ vai bṛ̠hadirā̍mē̠va sa̠ha di̠vōpa̍ hvayata̠ upa̍hūtā-ssa̠pta hōtrā̠ ityā̍ha̠ hōtrā̍ ē̠vōpa̍ hvayata̠ upa̍hūtā dhē̠nu- [upa̍hūtā dhē̠nuḥ, sa̠har​ṣa̠bhētyā̍ha] 37

-ssa̠har​ṣa̠bhētyā̍ha mithu̠namē̠vōpa̍ hvayata̠ upa̍hūtō bha̠kṣa-ssakhētyā̍ha sōmapī̠thamē̠vōpa̍ hvayata̠ upa̍hū̠tā~ṃ(4) hō ityā̍hā̠-”tmāna̍mē̠vōpa̍ hvayata ā̠tmā hyupa̍hūtānā̠ṃ vasi̍ṣṭha̠ iḍā̠mupa̍ hvayatē pa̠śavō̠ vā iḍā̍ pa̠śūnē̠vōpa̍ hvayatē cha̠turupa̍ hvayatē̠ chatu̍ṣpādō̠ hi pa̠śavō̍ māna̠vītyā̍ha̠ manu̠r​hyē̍tā- [manu̠r​hyē̍tām, agrē ‘pa̍śya-] 38

-magrē ‘pa̍śya-dghṛ̠tapa̠dītyā̍ha̠ ya dē̠vāsyai̍ pa̠dā-dghṛ̠tamapī̎ḍyata̠ tasmā̍dē̠vamā̍ha maitrāvaru̠ṇītyā̍ha mi̠trāvaru̍ṇau̠ hyē̍nāgṃ sa̠maira̍yatā̠-mbrahma̍ dē̠vakṛ̍ta̠-mupa̍hūta̠mityā̍ha̠ brahmai̠vōpa̍ hvayatē̠ daivyā̍ addhva̠ryava̠ upa̍hūtā̠ upa̍hūtā manu̠ṣyā̍ ityā̍ha dēvamanu̠ṣyānē̠vōpa̍ hvayatē̠ ya i̠maṃ ya̠jñamavā̠n̠ yē ya̠jñapa̍ti̠ṃ vardhā̠nityā̍ha [ ] 39

ya̠jñāya̍ chai̠va yaja̍mānāya chā̠ ”śiṣa̠mā śā̎sta̠ upa̍hūtē̠ dyāvā̍pṛthi̠vī ityā̍ha̠ dyāvā̍pṛthi̠vī ē̠vōpa̍ hvayatē pūrva̠jē ṛ̠tāva̍rī̠ ityā̍ha pūrva̠jē hyē̍tē ṛ̠tāva̍rī dē̠vī dē̠vapu̍trē̠ ityā̍ha dē̠vī hyē̍tē dē̠vapu̍trē̠ upa̍hūtō̠-‘yaṃ ~ṃyaja̍māna̠ ityā̍ha̠ yaja̍mānamē̠vōpa̍ hvayata̠ utta̍rasyā-ndēvaya̠jyāyā̠mupa̍hūtō̠ bhūya̍si havi̠ṣkara̍ṇa̠ upa̍hūtō di̠vyē dhāma̠nnupa̍hūta̠ [dhāma̠nnupa̍hūtaḥ, ityā̍ha] 40

ityā̍ha pra̠jā vā utta̍rā dēvaya̠jyā pa̠śavō̠ bhūyō̍ havi̠ṣkara̍ṇagṃ suva̠rgō lō̠kō di̠vya-ndhāmē̠dama̍-sī̠dama̠sītyē̠va ya̠jñasya̍ pri̠ya-ndhāmōpa̍ hvayatē̠ viśva̍masya pri̠ya-mupa̍hūta̠mityā̠hā-Cha̍mbaṭkāramē̠vōpa̍ hvayatē ॥ 41 ॥
(ā̠ha̠ – dhē̠nu- rē̠tāṃ – ~ṃvardhā̠nityā̍ha̠ – dhāma̠nnupa̍hūta̠ – śchatu̍strigṃśachcha ) (a. 7)

pa̠śavō̠ vā iḍā̎ sva̠yamā da̍ttē̠ kāma̍mē̠vā-”tmanā̍ paśū̠nāmā da̍ttē̠ na hya̍nyaḥ kāma̍-mpaśū̠nā-mpra̠yachCha̍ti vā̠chaspata̍yē tvā hu̠ta-mprā-‘śñā̠mītyā̍ha̠ vācha̍mē̠va bhā̍ga̠dhēyē̍na prīṇāti̠ sada̍sa̠spata̍yē tvā hu̠ta-mprā-‘śñā̠mītyā̍ha sva̠gākṛ̍tyai chaturava̠tta-mbha̍vati ha̠virvai cha̍turava̠tta-mpa̠śava̍śchaturava̠ttaṃ yaddhōtā̎ prāśñī̠yāddhōtā- [prāśñī̠yāddhōtā̎, ārti̠mārchChē̠dya-] 42

-”rti̠mārchChē̠dya-da̠gnau ju̍hu̠yā-dru̠drāya̍ pa̠śūnapi̍ daddhyādapa̠śuryaja̍māna-ssyā-dvā̠chaspata̍yē tvā hu̠ta-mprā-‘śñā̠mītyā̍ha pa̠rōkṣa̍mē̠vaina̍-jjuhōti̠ sada̍sa̠spata̍yē tvā hu̠ta-mprāśñā̠mītyā̍ha sva̠gākṛ̍tyai̠ prāśña̍nti tī̠rtha ē̠va prāśña̍nti̠ dakṣi̍ṇā-ndadāti tī̠rtha ē̠va dakṣi̍ṇā-ndadāti̠ vi vā ē̠tadya̠jña- [vi vā ē̠tadya̠jñam, Chi̠nda̠nti̠ yanma̍ddhya̠taḥ] 43

-ñChi̍ndanti̠ yanma̍ddhya̠taḥ prā̠śñantya̠dbhi-rmā̎rjayanta̠ āpō̠ vai sarvā̍ dē̠vatā̍ dē̠vatā̍bhirē̠va ya̠jñagṃ sa-nta̍nvanti dē̠vā vai ya̠jñā-dru̠drama̠ntarā̍ya̠n​thsa ya̠jñama̍viddhya̠-tta-ndē̠vā a̠bhi sama̍gachChanta̠ kalpa̍tā-nna i̠damiti̠ tē̎-‘bruva̠n-thsvi̍ṣṭa̠ṃ vai na̍ i̠da-mbha̍viṣyati̠ yadi̠magṃ rā̍dhayi̠ṣyāma̠ iti̠ ta-thsvi̍ṣṭa̠kṛta̍-ssviṣṭakṛ̠ttva-ntasyā ”vi̍ddha̠-nni- [-”vi̍ddha̠-nniḥ, a̠kṛ̠nta̠n̠. yavē̍na̠] 44

-ra̍kṛnta̠n̠. yavē̍na̠ sammi̍ta̠-ntasmā̎-dyavamā̠tramava̍ dyē̠-dyajjyāyō̍-‘va̠-dyē-drō̠payē̠-tta-dya̠jñasya̠ yadupa̍ cha stṛṇī̠yāda̠bhi cha̍ ghā̠rayē̍dubhayata-ssagg​śvā̠yi ku̍ryādava̠dāyā̠bhi ghā̍rayati̠ dvi-ssampa̍dyatē dvi̠pā-dyaja̍māna̠ḥ prati̍ṣṭhityai̠ ya-tti̍ra̠śchīna̍-mati̠-harē̠dana̍bhi-viddhaṃ ya̠jñasyā̠bhi vi̍ddhyē̠dagrē̍ṇa̠ pari̍ harati tī̠rthēnai̠va pari̍ harati̠ ta-tpū̠ṣṇē parya̍hara̠nta- [parya̍hara̠ntat, pū̠ṣā] 45

-tpū̠ṣā prāśya̍ da̠tō̍-‘ruṇa̠-ttasmā̎-tpū̠ṣā pra̍pi̠ṣṭabhā̍gō-‘da̠ntakō̠ hi ta-ndē̠vā a̍bruva̠n vi vā a̠yamā̎rdhyaprāśitri̠yō vā a̠yama̍bhū̠diti̠ ta-dbṛha̠spata̍yē̠ parya̍hara̠n-thsō̍-‘bibhē̠-dbṛha̠spati̍ri̠tthaṃ vāva sya ārti̠mā-‘ri̍ṣya̠tīti̠ sa ē̠ta-mmantra̍mapaśya̠-thsūrya̍sya tvā̠ chakṣu̍ṣā̠ prati̍ paśyā̠mītya̍bravī̠nna hi sūrya̍sya̠ chakṣu̠ḥ [chakṣu̍ḥ, ki-ñcha̠na] 46

ki-ñcha̠na hi̠nasti̠ sō̍-‘bibhē-tpratigṛ̠hṇanta̍-mmā higṃsiṣya̠tīti̍ dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē̎-‘śvinō̎ rbā̠hubhyā̎-mpū̠ṣṇō hastā̎bhyā̠-mprati̍ gṛhṇā̠mītya̍bravī-thsavi̠tṛpra̍sūta ē̠vaina̠dbrahma̍ṇā dē̠vatā̍bhi̠ḥ pratya̍gṛhṇā̠-thsō̍-‘bibhē-tprā̠śñanta̍-mmā higṃsiṣya̠tītya̠gnēstvā̠ ”syē̍na̠ prā-‘śñā̠mītya̍bravī̠nna hya̍gnērā̠sya̍-ṅkiñcha̠na hi̠nasti̠ sō̍-‘bibhē̠- [sō̍-‘bibhēt, prāśi̍tammā-] 47

-tprāśi̍tammā-higṃsiṣya̠tīti̍ brāhma̠ṇasyō̠darē̠ṇētya̍ bravī̠nna hi brā̎hma̠ṇasyō̠dara̠-ṅki-ñcha̠na hi̠nasti̠ bṛha̠spatē̠rbrahma̠ṇēti̠ sa hi brahmi̠ṣṭhō-‘pa̠ vā ē̠tasmā̎-tprā̠ṇāḥ krā̍manti̠ yaḥ prā̍śi̠tra-mprā̠śñātya̠dbhi-rmā̎rjayi̠tvā prā̠ṇān-thsa-mmṛ̍śatē̠-‘mṛta̠ṃ vai prā̠ṇā a̠mṛta̠māpa̍ḥ prā̠ṇānē̠va ya̍thāsthā̠namupa̍ hvayatē ॥ 48 ॥
(prā̠śñī̠yāddhōtā̍ – ya̠jñaṃ – ni – ra̍hara̠nta – chchakṣu̍ – rā̠sya̍-ṅkiñcha̠na hi̠nasti̠ sō̍-‘bibhē̠ – chchatu̍śchatvārigṃśachcha ) (a. 8)

a̠gnīdha̠ ā da̍dhā-tya̠gnimu̍khā-nē̠vartū-nprī̍ṇāti sa̠midha̠mā da̍dhā̠tyutta̍rāsā̠-māhu̍tīnā̠-mprati̍ṣṭhityā̠ athō̍ sa̠midva̍tyē̠va ju̍hōti pari̠dhīn-thsa-mmā̎r​ṣṭi pu̠nātyē̠vainā̎m-thsa̠kṛ-thsa̍kṛ̠-thsa-mmā̎r​ṣṭi̠ parā̍ṅiva̠ hyē̍tar​hi̍ ya̠jñaścha̠tu-ssampa̍dyatē̠ chatu̍ṣpādaḥ pa̠śava̍ḥ pa̠śūnē̠vāva̍ rundhē̠ brahma̠-nprasthā̎syāma̠ ityā̠hātra̠ vā ē̠tar​hi̍ ya̠jña-śśri̠tō [ya̠jña-śśri̠taḥ, yatra̍ bra̠hmā] 49

yatra̍ bra̠hmā yatrai̠va ya̠jña-śśri̠tastata̍ ē̠vaina̠mā ra̍bhatē̠ yaddhastē̍na pra̠mīvē̎dvēpa̠na-ssyā̠dyachChī̠r​ṣṇā śī̍r​ṣakti̠mān-thsyā̠dya-ttū̠ṣṇīmāsī̠tā ‘sa̍mprattō ya̠jña-ssyā̠-tprati̠ṣṭhētyē̠va brū̍yā-dvā̠chi vai ya̠jña-śśri̠tō yatrai̠va ya̠jña-śśri̠tastata̍ ē̠vaina̠gṃ̠ sa-mpra ya̍chChati̠ dēva̍ savitarē̠ta-ttē̠ prā- [savitarē̠ta-ttē̠ pra, ā̠hētyā̍ha̠] 50

-”hētyā̍ha̠ prasū̎tyai̠ bṛha̠spati̍ rbra̠hmētyā̍ha̠ sa hi brahmi̍ṣṭha̠-ssa ya̠jña-mpā̍hi̠ sa ya̠jñapa̍ti-mpāhi̠ sa mā-mpā̠hītyā̍ha ya̠jñāya̠ yaja̍mānāyā̠-”tmanē̠ tēbhya̍ ē̠vā-”śiṣa̠mā śā̠stē-‘nā̎rtyā ā̠śrāvyā̍-”ha dē̠vān. ya̠jēti̍ brahmavā̠dinō̍ vadantī̠ṣṭā dē̠vatā̠ atha̍ kata̠ma ē̠tē dē̠vā iti̠ Chandā̠gṃ̠sīti̍ brūyā-dgāya̠trī-ntri̠ṣṭubha̠- [brūyā-dgāya̠trī-ntri̠ṣṭubha̎m, jaga̍tī̠-] 51

ñjaga̍tī̠-mityathō̠ khalvā̍hurbrāhma̠ṇā vai Chandā̠gṃ̠sīti̠ tānē̠va ta-dya̍jati dē̠vānā̠ṃ vā i̠ṣṭā dē̠vatā̠ āsa̠nnathā̠gnirnōda̍jvala̠-tta-ndē̠vā āhu̍tībhi-ranūyā̠jēṣvanva̍-vinda̠n̠. yada̍nūyā̠jān. yaja̍tya̠gnimē̠va ta-thsami̍ndha ē̠tadu̠rvai nāmā̍-”su̠ra ā̍sī̠-thsa ē̠tar​hi̍ ya̠jñasyā̠ ”śiṣa̍mavṛṅkta̠ ya-dbrū̠yādē̠ta- [ya-dbrū̠yādē̠tat, u̠ dyā̠vā̠pṛ̠thi̠vī̠ bha̠dra-ma̍bhū̠-] 52

-du̍ dyāvāpṛthivī bha̠dra-ma̍bhū̠-dityē̠tadu̍-mē̠vā-”su̠raṃ ya̠jñasyā̠-”śiṣa̍-ṅgamayēdi̠da-ndyā̍vāpṛthivī bha̠drama̍bhū̠dityē̠va brū̍yā̠-dyaja̍mānamē̠va ya̠jñasyā̠-”śiṣa̍-ṅgamaya̠tyārdhma̍ sūktavā̠kamu̠ta na̍mōvā̠kami-tyā̍hē̠dama̍rā̠-thsmēti̠ vāvaitadā̠hōpa̍śritō di̠vaḥ pṛ̍thi̠vyōrityā̍ha̠ dyāvā̍pṛthi̠vyōr​hi ya̠jña upa̍śrita̠ ōma̍nvatī tē̠-‘smin. ya̠jñē ya̍jamāna̠ dyāvā̍pṛthi̠vī [ ] 53

stā̠mityā̍hā̠ ”śiṣa̍mē̠vaitāmā śā̎stē̠ yadbrū̠yā-thsū̍pāvasā̠nā cha̍ svaddhyavasā̠nā chēti̍ pra̠māyu̍kō̠ yaja̍māna-ssyādya̠dā hi pra̠mīya̠tē ‘thē̠māmu̍pāva̠syati̍ sūpachara̠ṇā cha̍ svadhichara̠ṇā chētyē̠va brū̍yā̠-dvarī̍yasīmē̠vāsmai̠ gavyū̍ti̠mā śā̎stē̠ na pra̠māyu̍kō bhavati̠ tayō̍rā̠vidya̠gniri̠dagṃ ha̠vira̍juṣa̠tētyā̍ha̠ yā ayā̎kṣma [ ] 54

dē̠vatā̠stā a̍rīradhā̠mēti̠ vāvaitadā̍ha̠ yanna ni̍rdi̠śē-tprati̍vēśaṃ ya̠jñasyā̠ ”śīrga̍chChē̠dā śā̎stē̠-‘yaṃ yaja̍mānō̠-‘sāvityā̍ha ni̠rdiśyai̠vainagṃ̍ suva̠rgaṃ lō̠ka-ṅga̍maya̠tyāyu̠rā śā̎stē suprajā̠stvamā śā̎sta̠ ityā̍hā̠ ‘śiṣa̍mē̠vai tāmā śā̎stē sajātavana̠syāmā śā̎sta̠ ityā̍ha prā̠ṇā vai sa̍jā̠tāḥ prā̠ṇānē̠va [ ] 55

nāntarē̍ti̠ tada̠gnirdē̠vō dē̠vēbhyō̠ vana̍tē va̠yama̠gnērmānu̍ṣā̠ ityā̍hā̠gnirdē̠vēbhyō̍ vanu̠tē va̠ya-mma̍nu̠ṣyē̎bhya̠ iti̠ vāvaitadā̍hē̠ha gati̍rvā̠masyē̠da-ñcha̠ namō̍ dē̠vēbhya̠ ityā̍ha̠ yāśchai̠va dē̠vatā̠ yaja̍ti̠ yāścha̠ na tābhya̍ ē̠vōbhayī̎bhyō̠ nama̍skarōtyā̠tmanō-‘nā̎rtyai ॥ 56 ॥
(śri̠taḥ – tē̠ pra – tri̠ṣṭubha̍ – mē̠ta-d- dyāvā̍pṛthi̠vī – yā ayā̎kṣma- prā̠ṇānē̠va – ṣaṭcha̍tvārigṃśachcha ) (a. 9)

dē̠vā vai ya̠jñasya̍ svagāka̠rtāra̠-nnāvi̍nda̠-ntē śa̠ṃyu-mbā̍r​haspa̠tyama̍bruvanni̠ma-nnō̍ ya̠jñagg​ sva̠gā ku̠rviti̠ sō̎-‘bravī̠dvara̍ṃ vṛṇai̠ yadē̠vā-brā̎hmaṇō̠ktō-‘śra̍ddadhānō̠ yajā̍tai̠ sā mē̍ ya̠jñasyā̠-”śīra̍sa̠diti̠ tasmā̠-dya-dbrā̎hmaṇō̠ktō-‘śra̍ddadhānō̠ yaja̍tē śa̠ṃyumē̠va tasya̍ bār​haspa̠tyaṃ ya̠jñasyā̠ ”śīrga̍chChatyē̠ta-nmamētya̍bravī̠-tki-mmē̎ pra̠jāyā̠ [pra̠jāyā̎ḥ, iti̠ yō̍-‘pagu̠rātai̍] 57

iti̠ yō̍-‘pagu̠rātai̍ śa̠tēna̍ yātayā̠dyō ni̠hana̍-thsa̠hasrē̍ṇa yātayā̠dyō lōhi̍ta-ṅka̠rava̠dyāva̍taḥ pra̠skadya̍ pā̠gṃ̠sūn-thsa̍-ṅgṛ̠hṇā-ttāva̍ta-ssaṃvathsa̠rā-npi̍tṛlō̠ka-nna prajā̍nā̠diti̠ tasmā̎-dbrāhma̠ṇāya̠ nāpa̍ gurēta̠ na ni ha̍nyā̠nna lōhi̍ta-ṅkuryādē̠tāva̍tā̠ haina̍sā bhavati̠ tachCha̠ṃyōrā vṛ̍ṇīmaha̠ ityā̍ha ya̠jñamē̠va ta-thsva̠gā ka̍rōti̠ ta- [ta-thsva̠gā ka̍rōti̠ tat, śa̠ṃyōrā] 58

-chCha̠ṃyōrā vṛ̍ṇīmaha̠ ityā̍ha śa̠ṃyumē̠va bā̍r​haspa̠tya-mbhā̍ga̠dhēyē̍na̠ sama̍rdhayati gā̠tuṃ ya̠jñāya̍ gā̠tuṃ ya̠jñapa̍taya̠ ityā̍hā̠ ”śiṣa̍mē̠vai tāmā śā̎stē̠ sōma̍ṃ yajati̠ rēta̍ ē̠va ta-dda̍dhāti̠ tvaṣṭā̍raṃ yajati̠ rēta̍ ē̠va hi̠ta-ntvaṣṭā̍ rū̠pāṇi̠ vi ka̍rōti dē̠vānā̠-mpatnī̎ryajati mithuna̠tvāyā̠gni-ṅgṛ̠hapa̍tiṃ yajati̠ prati̍ṣṭhityai jā̠mi vā ē̠ta-dya̠jñasya̍ kriyatē̠ [kriyatē, yadājyē̍na] 59

yadājyē̍na prayā̠jā i̠jyanta̠ ājyē̍na patnīsaṃyā̠jā ṛcha̍ma̠nūchya̍ patnīsaṃyā̠jānā̍mṛ̠chā ya̍ja̠tyajā̍mitvā̠yāthō̍ mithuna̠tvāya̍ pa̠ṅkti prā̍yaṇō̠ vai ya̠jñaḥ pa̠ṅktyu̍dayana̠ḥ pañcha̍ prayā̠jā i̍jyantē cha̠tvāra̍ḥ patnīsaṃyā̠jā-ssa̍miṣṭaya̠juḥ pa̍ñcha̠ma-mpa̠ṅktimē̠vānu̍ pra̠yanti̍ pa̠ṅktimanūdya̍nti ॥ 60 ॥
(pra̠jāyā̎ḥ – karōti̠ tat – kri̍yatē̠ – traya̍strigṃśachcha ) (a. 10)

yu̠kṣvāhi dē̍va̠hūta̍mā̠gṃ̠ aśvāgṃ̍ agnē ra̠thīri̍va । ni hōtā̍ pū̠rvya-ssa̍daḥ ॥ u̠ta nō̍ dēva dē̠vāgṃ achChā̍ vōchō vi̠duṣṭa̍raḥ । śradviśvā̠ vāryā̍ kṛdhi ॥ tvagṃ ha̠ yadya̍viṣṭh̠ya saha̍sa-ssūnavāhuta । ṛ̠tāvā̍ ya̠jñiyō̠ bhuva̍ḥ ॥ a̠yama̠gni-ssa̍ha̠sriṇō̠ vāja̍sya śa̠tina̠spati̍ḥ । mū̠rdhā ka̠vī ra̍yī̠ṇām ॥ ta-nnē̠mimṛ̠bhavō̍ ya̠thā ”na̍masva̠ sahū̍tibhiḥ । nēdī̍yō ya̠jña- [ya̠jñam, a̠ṅgi̠ra̠ḥ ।] 61

-ma̍ṅgiraḥ ॥ tasmai̍ nū̠ nama̠bhidya̍vē vā̠chā vi̍rūpa̠ nitya̍yā । vṛṣṇē̍ chōdasva suṣṭu̠tim ॥ kamu̍ ṣvidasya̠ sēna̍yā̠-‘gnērapā̍kachakṣasaḥ । pa̠ṇi-ṅgōṣu̍ starāmahē ॥ mā nō̍ dē̠vānā̠ṃ viśa̍ḥ prasnā̠tīri̍vō̠srāḥ । kṛ̠śa-nna hā̍su̠raghni̍yāḥ ॥ mā na̍-ssamasya dū̠ḍhya̍ḥ pari̍dvēṣasō agṃ ha̠tiḥ । ū̠rmirna nāva̠mā va̍dhīt ॥ nama̍stē agna̠ ōja̍sē gṛ̠ṇanti̍ dēva kṛ̠ṣṭaya̍ḥ । amai̍- [amai̎ḥ, a̠mitra̍mardaya ।] 62

-ra̠mitra̍mardaya ॥ ku̠vith​sunō̠ gavi̍ṣṭa̠yē-‘gnē̍ sa̠ṃvēṣi̍ṣō ra̠yim । uru̍kṛdu̠ru ṇa̍skṛdhi ॥ mā nō̍ a̠smi-nma̍hādha̠nē parā̍ vargbhāra̠bhṛdya̍thā । sa̠ṃvarga̠gṃ̠ sagṃ ra̠yi-ñja̍ya ॥ a̠nyama̠smadbhi̠yā i̠yamagnē̠ siṣa̍ktu du̠chChunā̎ । vardhā̍ nō̠ ama̍va̠chChava̍ḥ ॥ yasyāju̍ṣannama̠svina̠-śśamī̠madu̍rmakhasyavā । ta-ṅghēda̠gnirvṛ̠dhā-‘va̍ti ॥ para̍syā̠ adhi̍ [ ] 63

sa̠ṃvatō-‘va̍rāgṃ a̠bhyā ta̍ra । yatrā̠hamasmi̠ tāgṃ a̍va ॥ vi̠dmā hi tē̍ pu̠rā va̠yamagnē̍ pi̠turyathāva̍saḥ । adhā̍ tē su̠mnamī̍mahē ॥ ya u̠gra i̍va śarya̠hā ti̠gmaśṛ̍ṅgō̠ na vagṃsa̍gaḥ । agnē̠ purō̍ ru̠rōji̍tha ॥ sakhā̍ya̠-ssaṃ va̍-ssa̠ṃyañcha̠miṣa̠gg̠ stōma̍-ñchā̠gnayē̎ । var​ṣi̍ṣṭhāya kṣitī̠nāmū̠rjō naptrē̠ saha̍svatē ॥ sagṃ sa̠midyu̍vasē vṛṣa̠nna -gnē̠ viśvā̎nya̠rya ā । i̠ḍaspa̠dē sami̍dhyasē̠ sa nō̠ vasū̠nyā bha̍ra । prajā̍patē̠, sa vē̍da̠, sōmā̍ pūṣaṇē̠, mau dē̠vau ॥ 64 ॥
(ya̠jña – mamai̠ – radhi̍ – vṛṣa̠ – nnēkā̠nna vigṃ̍śa̠tiścha̍ ) (a. 11)

u̠śanta̍stvā havāmaha u̠śanta̠-ssami̍dhīmahi । u̠śannu̍śa̠ta ā va̍ha pi̠tṝn. ha̠viṣē̠ atta̍vē ॥ tvagṃ sō̍ma̠ prachi̍kitō manī̠ṣā tvagṃ raji̍ṣṭha̠manu̍ nēṣi̠ panthā̎m । tava̠ praṇī̍tī pi̠tarō̍ na indō dē̠vēṣu̠ ratna̍ma bhajanta̠ dhīrā̎ḥ ॥ tvayā̠ hi na̍ḥ pi̠tara̍-ssōma̠ pūrvē̠ karmā̍ṇi cha̠kruḥ pa̍vamāna̠ dhīrā̎ḥ । va̠nvannavā̍taḥ pari̠dhīgṃ rapō̎rṇu vī̠rēbhi̠raśvai̎rma̠ghavā̍ bhavā [bhava, na̠ḥ ।] 65

naḥ ॥ tvagṃ sō̍ma pi̠tṛbhi̍-ssaṃvidā̠nō-‘nu̠ dyāvā̍pṛthi̠vī ā ta̍tantha । tasmai̍ ta indō ha̠viṣā̍ vidhēma va̠yagg​ syā̍ma̠ pata̍yō rayī̠ṇām ॥ agni̍ṣvāttāḥ pitara̠ ēha ga̍chChata̠ sada̍-ssada-ssadata supraṇītayaḥ । a̠ttā ha̠vīgṃṣi̠ praya̍tāni ba̠r̠hiṣyathā̍ ra̠yigṃ sarva̍vīra-ndadhātana ॥ bar​hi̍ṣadaḥ pitara ū̠tya̍rvāgi̠mā vō̍ ha̠vyā cha̍kṛmā ju̠ṣaddhva̎m । ta ā ga̠tā-‘va̍sā̠ śa-nta̍mē̠nā-‘thā̠-‘smabhya̠gṃ̠ [-‘smabhya̎m, śaṃ yōra̍ra̠pō da̍dhāta ।] 66

śaṃ yōra̍ra̠pō da̍dhāta ॥ ā-‘ha-mpi̠tṝn-thsu̍vi̠datrāgṃ̍ avithsi̠ napā̍ta-ñcha vi̠krama̍ṇa-ñcha̠ viṣṇō̎ḥ । ba̠r̠hi̠ṣadō̠ yē sva̠dhayā̍ su̠tasya̠ bhaja̍nta pi̠tvasta i̠hā-” ga̍miṣṭhāḥ ॥ upa̍hūtāḥ pi̠tara̍-ssō̠myāsō̍ bar​hi̠ṣyē̍ṣu ni̠dhiṣu̍ pri̠yēṣu̍ । ta ā ga̍mantu̠ ta i̠ha śru̍va̠ntvadhi̍ bruvantu̠ tē a̍vantva̠smān ॥ udī̍ratā̠mava̍ra̠ u-tparā̍sa̠ unma̍ddhya̠māḥ pi̠tara̍-ssō̠myāsa̍ḥ । asu̠ṃ- [asu̎m, ya ī̠yura̍ vṛ̠kā] 67

-~ṃya ī̠yura̍ vṛ̠kā ṛ̍ta̠jñāstē nō̍-‘vantu pi̠tarō̠ havē̍ṣu ॥ i̠da-mpi̠tṛbhyō̠ namō̍ astva̠dya yē pūrvā̍sō̠ ya upa̍rāsa ī̠yuḥ । yē pārthi̍vē̠ raja̠syā niṣa̍ttā̠ yē vā̍ nū̠nagṃ su̍vṛ̠janā̍su vi̠kṣu ॥ adhā̠ yathā̍ naḥ pi̠tara̠ḥ parā̍saḥ pra̠tnāsō̍ agna ṛ̠tamā̍śuṣā̠ṇāḥ । śuchīda̍ya̠-ndīdhi̍ti muktha̠śāsa̠ḥ, kṣāmā̍ bhi̠ndantō̍ aru̠ṇīrapa̍ vrann ॥ yada̍gnē [yada̍gnē, ka̠vya̠vā̠ha̠na̠ pi̠tṝn] 68

kavyavāhana pi̠tṝn. yakṣyṛ̍tā̠vṛdha̍ḥ । pra cha̍ ha̠vyāni̍ vakṣyasi dē̠vēbhya̍ścha pi̠tṛbhya̠ ā ॥ tvama̍gna īḍi̠tō jā̍tavē̠dō-‘vā̎ḍḍha̠vyāni̍ sura̠bhīṇi̍ kṛ̠tvā । prādā̎ḥ pi̠tṛbhya̍-ssva̠dhayā̠ tē a̍kṣanna̠ddhi tva-ndē̍va̠ praya̍tā ha̠vīgṃṣi̍ ॥ māta̍lī ka̠vyairya̠mō aṅgi̍rōbhi̠ rbṛha̠spati̠r̠ ṛkva̍bhi rvāvṛdhā̠naḥ । yāg​ścha̍ dē̠vā vā̍vṛ̠dhuryē cha̍ dē̠vān-thsvāhā̠-‘nyē sva̠dhayā̠-‘nyē ma̍danti ॥ 69 ॥

i̠maṃ ya̍ma prasta̠ramāhi sīdāṅgi̍rōbhiḥ pi̠tṛbhi̍-ssaṃvidā̠naḥ । ātvā̠ mantrā̎ḥ kaviśa̠stā va̍hantvē̠nā rā̍jan. ha̠viṣā̍ mādayasva ॥ aṅgi̍rōbhi̠rā ga̍hi ya̠jñiyē̍bhi̠ryama̍ vairū̠pairi̠ha mā̍dayasva । viva̍svantagṃ huvē̠ yaḥ pi̠tā tē̠-‘smin. ya̠jñē ba̠r̠hiṣyā ni̠ṣadya̍ ॥ aṅgi̍rasō naḥ pi̠tarō̠ nava̍gvā̠ atha̍rvāṇō̠ bhṛga̍va-ssō̠myāsa̍ḥ । tēṣā̎ṃ va̠yagṃ su̍ma̠tau ya̠jñiyā̍nā̠mapi̍ bha̠drē sau̍mana̠sē syā̍ma ॥ 70 ॥
(bha̠vā̠ – ‘smabhya̠ – masu̠ṃ – ~ṃyada̍gnē – madanti – saumana̠sa – ēka̍-ñcha ) (a. 12)

(sa̠midha̠ – śchakṣu̍ṣī – pra̠jāpa̍ti̠rājya̍ṃ – dē̠vasya̠ sphyaṃ – bra̍hmavā̠dinō̠ ‘dbhi – ra̠gnēstrayō̠ – manu̍ḥ pṛthi̠vyāḥ – pa̠śavō̠ – ‘gnīdhē̍ – dē̠vā vai ya̠jñasya̍ – yu̠kṣvō – śanta̍stvā̠ – dvāda̍śa )

(sa̠midhō̍ – yā̠jyā̍ – tasmā̠nnabhā̠-‘gagṃ – hi tamanvi- tyā̍ha pra̠jā vā – ā̠hētyā̍ha – yu̠kṣvā hi – sa̍pta̠tiḥ )

(sa̠midha̍ḥ, saumana̠sē syā̍ma)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē ṣaṣṭaḥ praśna-ssamāptaḥ ॥

(vā̠ya̠vya̍ṃ – pra̠jāpa̍ti – rādi̠tyēbhyō̍ – dē̠vā – vi̠śvarū̍paḥ – sa̠midha̠ḥ – ṣaṭ) (6)

॥ iti dvītīya-ṅkāṇḍam ॥