Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे प्रथमः प्रश्नः – दर्​शपूर्णमासौ

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒ग-मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा मा वः॑ स्ते॒न ई॑शत॒ मा-ऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मि-न्गोप॑तौ स्यात ब॒ह्वी-र्यज॑मानस्य प॒शू-न्पा॑हि ॥ 1 ॥
(इ॒षे – त्रिच॑त्वारिग्ंशत् ) (अ. 1)

य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेय-म॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आ व॑हन्ति क॒वयः॑ पु॒रस्ता᳚-द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हि-रा॒सदे॑ दे॒वाना᳚-म्परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्​हि॒र्मा त्वा-ऽ॒न्व-म्मा ति॒र्य-क्पर्व॑ ते राद्ध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒-न्देव॑बर्​हि-श्श॒तव॑ल्​शं॒-विँ रो॑ह स॒हस्र॑वल्​शा॒ [स॒हस्र॑वल्​शाः, वि व॒यग्ं रु॑हेम] 2

वि व॒यग्ं रु॑हेम पृथि॒व्या-स्स॒म्पृचः॑ पाहि सुस॒म्भृता᳚ त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑-ऽसीन्द्रा॒ण्यै स॒न्नह॑न-म्पू॒षा ते᳚ ग्र॒न्थि-ङ्ग्र॑थ्नातु॒ स ते॒ मा-ऽऽ स्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚-र्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ॥ 3 ॥
(स॒हस्र॑वल्​शा – अ॒ष्टात्रिग्ं॑शच्च) (अ. 2)

शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑-ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृग्ंह॑स्व॒ मा ह्वा॒-र्वसू॑ना-म्प॒वित्र॑मसि श॒तधा॑रं॒-वँसू॑ना-म्प॒वित्र॑मसि स॒हस्र॑धारग्ं हु॒त-स्स्तो॒कोहु॒तो द्र॒फ्सो᳚ ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा वि॒श्वायु॒-स्सा वि॒श्वव्य॑चा॒-स्सा वि॒श्वक॑र्मा॒ स-म्पृ॑च्यद्ध्व-मृतावरी-रू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वा-ऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यग्ं र॑क्षस्व ॥ 4 ॥
(सोमे॑ – ना॒ष्टौ च॑) (अ. 3)

कर्म॑णे वा-न्दे॒वेभ्यः॑ शकेयं॒-वेँषा॑य त्वा॒ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒-न्धूर्व॒ तं-योँ᳚-ऽस्मा-न्धूर्व॑ति॒ त-न्धू᳚र्व॒यं-वँ॒य-न्धूर्वा॑म॒स्त्व-न्दे॒वाना॑मसि॒ सस्नि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तम-न्देव॒हूत॑म॒-मह्रु॑तमसि हवि॒र्धान॒-न्दृग्ंह॑स्व॒ मा ह्वा᳚-र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सं-विँ॑क्था॒ मा त्वा॑ – [मा त्वा᳚, हि॒ग्ं॒सि॒ष॒मु॒रु] 5

हिग्ंसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या-म॒ग्नये॒ जुष्ट॒-न्निर्व॑पाम्य॒ग्नीषोमा᳚भ्या-मि॒द-न्दे॒वाना॑मि॒दमु॑ न-स्स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒ सुव॑र॒भि वि ख्ये॑षं-वैँश्वान॒र-ञ्ज्योति॒-र्दृग्ंह॑न्ता॒-न्दुर्या॒ द्यावा॑पृथि॒व्यो- रु॒र्व॑न्तरि॑क्ष॒ मन्वि॒-ह्यदि॑त्या स्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यग्ं र॑क्षस्व ॥ 6 ॥
( मा त्वा॒ – षट्च॑त्वारिग्ंशच्च ) (अ. 4)

दे॒वो वः॑ सवि॒तो-त्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒-स्सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वो-ऽग्र॑ इ॒मं-यँ॒ज्ञ-न्न॑य॒ताग्रे॑ य॒ज्ञप॑ति-न्धत्त यु॒ष्मानिन्द्रो॑ ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑-मवृणीद्ध्वं-वृँत्र॒तूर्ये॒ प्रोक्षि॑ता-स्स्था॒ग्नये॑ वो॒ जुष्ट॒-म्प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑त॒यो-ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा – [प्रति॑ त्वा, पृ॒थि॒वी वे᳚त्त्वधि॒षव॑णमसि] 7

पृथि॒वी वे᳚त्त्वधि॒षव॑णमसि वानस्प॒त्य-म्प्रति॒ त्वा-ऽदि॑त्या॒स्त्वग्वे᳚त्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑न-न्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्य-स्स इ॒द-न्दे॒वेभ्यो॑ ह॒व्यग्ं सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒यग्ं स॑ङ्घा॒त-ञ्जे᳚ष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धं-वेँत्तु॒ परा॑पूत॒ग्ं॒ रक्षः॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑सा-म्भा॒गो॑ ऽसि वा॒युर्वो॒ वि वि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ 8 ॥
( त्वा॒ – भा॒ग – एका॑दश च ) (अ. 5)

अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑त॒यो-ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वीवे᳚त्तु दि॒व-स्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वा-ऽदि॑त्या॒स्त्वग्वे᳚त्तु धि॒षणा॑-ऽसि पर्व॒त्या प्रति॑ त्वा दि॒व-स्स्क॑म्भ॒निर्वे᳚त्तु धि॒षणा॑-ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे᳚त्तु दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णोहस्ता᳚भ्या॒मधि॑ वपामिधा॒न्य॑मसि धिनु॒हि दे॒वा-न्प्रा॒णाय॑ त्वा ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षेधा-न्दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ 9 ॥
(प्रा॒णाय॑ त्वा॒ – पञ्च॑दश च) (अ. 6)

धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापा᳚ग्ने॒ ऽग्निमा॒माद॑-ञ्जहि॒ निष्क्र॒व्यादग्ं॑ से॒धा-ऽऽदे॑व॒यजं॑-वँह॒ निर्द॑ग्ध॒ग्ं॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वी-न्दृ॒ग्ं॒हा-ऽऽयु॑-र्दृग्ंह प्र॒जा-न्दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्ष-न्दृग्ंह प्रा॒ण-न्दृग्ं॑हापा॒न-न्दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिव॑-न्दृग्ंह॒ चक्षु॑- [चक्षुः॑, दृ॒ग्ं॒ह॒ श्रोत्र॑-न्दृग्ंह] 10

र्दृग्ंह॒ श्रोत्र॑-न्दृग्ंह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑सि॒ दिशो॑ दृग्ंह॒ योनि॑-न्दृग्ंह प्र॒जा-न्दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चितः॑ स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मङ्गि॑रसा॒-न्तप॑सा तप्यद्ध्वं॒-याँनि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥ 11 ॥
(चक्षु॑ – र॒ष्टाच॑त्वारिग्ंशच्च) (अ. 7)

सं-वँ॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ सग्ं रे॒वती॒-र्जग॑तीभि॒-र्मधु॑मती॒-र्मधु॑मतीभि-स्सृज्यद्ध्वम॒द्भ्यः परि॒ प्रजा॑ता-स्स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒-ञ्जन॑यत्यै त्वा॒ सं-यौँ᳚म्य॒ग्नये᳚ त्वा॒-ऽग्नीषोमा᳚भ्या-म्म॒खस्य॒ शिरो॑-ऽसि घ॒र्मो॑-ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒-न्त्वच॑-ङ्गृह्णीष्वा॒न्तरि॑त॒ग्ं॒ रक्षो॒-ऽन्तरि॑ता॒ अरा॑तयोदे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्​षि॑ष्ठे॒ अधि॒ नाके॒-ऽग्निस्ते॑ त॒नुव॒-म्मा-ऽति॑ धा॒गग्ने॑ ह॒व्यग्ं र॑क्षस्व॒ स-म्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा᳚ द्वि॒ताय॒ स्वाहा᳚ त्रि॒ताय॒ स्वाहा᳚ ॥ 12 ॥
(स॒वि॒ता – द्वाविग्ं॑शतिश्च) (अ. 8)

आ द॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण-स्स॒हस्र॑भृष्टि-श्श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जाः॒ पृथि॑वि देवयज॒ – न्योष॑द्ध्यास्ते॒ मूल॒-म्मा हिग्ं॑सिष॒-मप॑हतो॒-ऽररुः॑ पृथि॒व्यै व्र॒ज-ङ्ग॑च्छ गो॒स्थानं॒-वँर्​ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒-ऽररुः॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जं- [व्र॒जम्, ग॒च्छ॒ गो॒स्थानं॒-वँर्​ष॑तु] 13

ग॑च्छ गो॒स्थानं॒-वँर्​ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒-ऽररुः॑ पृथि॒व्या अदे॑वयजनो व्र॒ज-ङ्ग॑च्छ गो॒स्थानं॒-वँर्​ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा- [मा, मौ॒ग॒ररु॑स्ते॒ दिव॒-म्मा] 14

मौ॑ग॒ररु॑स्ते॒ दिव॒-म्मा स्का॒न्॒. वस॑वस्त्वा॒ परि॑ गृह्णन्तु गाय॒त्रेण॒ छन्द॑सारु॒द्रास्त्वा॒ परि॑ गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा-ऽऽदि॒त्यास्त्वा॒ परि॑ गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तु-स्स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑न-मस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि-न्नुदा॒दाय॑ पृथि॒वी-ञ्जी॒रदा॑नु॒र्यामैर॑यन् च॒न्द्रम॑सि स्व॒धाभि॒स्ता-न्धीरा॑सो अनु॒दृश्य॑ यजन्ते ॥ 15 ॥
(दे॒व॒यज॑न्यै व्र॒जं – तमतो॒ मा – वि॑रफ्शि॒न् – नेका॑दश च) (अ. 9)

प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ ऽग्ने-र्व॒-स्तेजि॑ष्ठेन॒ तेज॑सा॒ नि-ष्ट॑पामि गो॒ष्ठ-म्मा निर्मृ॑क्षं-वाँ॒जिन॑-न्त्वा सपत्नसा॒हग्ं स-म्मा᳚र्ज्मि॒ वाच॑-म्प्रा॒ण-ञ्चक्षु॒-श्श्रोत्र॑-म्प्र॒जां-योँनि॒-म्मा निर्मृ॑क्षं-वाँ॒जिनी᳚-न्त्वा सपत्नसा॒हीग्ं स-म्मा᳚र्ज्म्या॒शासा॑ना सौमन॒स-म्प्र॒जाग्ं सौभा᳚ग्य-न्त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा स-न्न॑ह्ये सुकृ॒ताय॒ कम् ॥ सु॒प्र॒जस॑स्त्वा व॒यग्ं सु॒पत्नी॒रुप॑- [सु॒पथ्नी॒रुप॑, से॒दि॒मि॒ ।] 16

सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒-मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं-विँष्या॑मि॒ वरु॑णस्य॒ पाशं॒ ​यँ-मब॑द्ध्नीत सवि॒ता सु॒केतः॑ । धा॒तु-श्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒न-म्मे॑ स॒ह पत्या॑ करोमि ॥ समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । स-म्पत्नी॒ पत्या॒-ऽह-ङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ ॥ म॒ही॒ना-म्पयो॒-ऽस्योष॑धीना॒ग्ं॒ रस॒स्तस्य॒ ते-ऽक्षी॑यमाणस्य॒ नि- [निः, व॒पा॒मि॒ म॒ही॒नां] 17

र्व॑पामि मही॒ना-म्पयो॒-ऽस्योष॑धीना॒ग्ं॒ रसो-ऽद॑ब्धेन त्वा॒ चक्षु॒षा-ऽवे᳚क्षे सुप्रजा॒स्त्वाय॒ तेजो॑-ऽसि॒ तेजो-ऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्ने-र्जि॒ह्वा-ऽसि॑ सु॒भूर्दे॒वाना॒-न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑-ऽसि दे॒वो वः॑ सवि॒तो-त्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒-स्सूर्य॑स्य र॒श्मिभिः॑ शु॒क्र-न्त्वा॑ शु॒क्राया॒-न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒-ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ॥ 18 ॥
(उप॒ – नी – र॒श्मिभिः॑ शु॒क्रग्ं – षोड॑श च) (अ. 10)

कृष्णो᳚-ऽस्याखरे॒ष्ठो᳚-ऽग्नये᳚ त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहा ॑ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा᳚ स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्​हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वी-ङ्ग॑च्छत॒ विष्णो॒-स्स्तूपो॒-ऽस्यूर्णा᳚म्रदस-न्त्वा स्तृणामि स्वास॒स्थ-न्दे॒वेभ्यो॑ गन्ध॒र्वो॑-ऽसि वि॒श्वाव॑सु॒-र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि॒- [बा॒हुर॑सि, दक्षि॑णो॒] 19

दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑ धत्ता-न्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त-स्सूर्य॑स्त्वा पु॒रस्ता᳚-त्पातु॒ कस्या᳚श्चिद॒भिश॑स्त्या वी॒तिहो᳚त्र-न्त्वा कवे द्यु॒मन्त॒ग्ं॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मद्ध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑नाग्ं रु॒द्राणा॑-मादि॒त्याना॒ग्ं॒ सद॑सि सीद जु॒हूरु॑प॒भृ-द्ध्रु॒वा-ऽसि॑ घृ॒ताची॒ नाम्ना᳚ प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्-थ्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञ-म्पा॒हि य॒ज्ञप॑ति-म्पा॒हि मां-यँ॑ज्ञ॒निय᳚म् ॥ 20 ॥
(बा॒हुर॑सि – प्रि॒ये सद॑सि॒ – पञ्च॑दश च) (अ. 11)

भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒द-न्नमः॑ । जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिषं॒-विँ जि॑हाथा॒-म्मा मा॒ स-न्ता᳚प्तं-लोँ॒क-म्मे॑ लोककृतौ कृणुतं॒-विँष्णो॒-स्स्थान॑मसी॒त इन्द्रो॑ अकृणो-द्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑द्ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒-रिन्द्रा॑वा॒न्-थ्स्वाहा॑ बृ॒हद्भाः पा॒हि मा᳚-ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑-ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ॥ 21 ॥
(अह्रु॑त॒ – एक॑विग्ंशतिश्च) (अ. 12)

वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ग्ं॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राग्ं अकः ॥ उ॒द्ग्रा॒भ-ञ्च॑ निग्रा॒भ-ञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा-ऽऽदि॒त्येभ्य॑स्त्वा॒-ऽक्तग्ं रिहा॑णा वि॒यन्तु॒ वयः॑ ॥ प्र॒जां-योँनि॒-म्मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒-म्पृष॑तय-स्स्थ॒ दिवं॑- [दिव᳚म्, ग॒च्छ॒ ततो॑ नो॒] 22

गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य । आ॒यु॒ष्पा अ॑ग्ने॒-ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्ने-ऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वा-ऽसि॒ य-म्प॑रि॒धि-म्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑-र्वी॒यमा॑णः । त-न्त॑ ए॒तमनु॒ जोष॑-म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तग्ं सग्ग्​स्रा॒वभा॑गा-स्स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठा ब॑र्​हि॒षद॑श्च [ ] 23

दे॒वा इ॒मां-वाँच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मि-न्ब॒र्॒हिषि॑ मादयद्ध्वम॒ग्ने-र्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त-न्धु॒रि ध॒र्यौ॑ पात॒मग्ने॑ ऽदब्धायो ऽशीततनो पा॒हि मा॒-ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑ष-न्नः पि॒तु-ङ्कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं​विँ॒त्त्वा गा॒तु मि॑त॒ मन॑सस्पत इ॒म-न्नो॑ देव दे॒वेषु॑ य॒ज्ञग्ग्​ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ 24 ॥
(दिवं॑ – च – वि॒त्त्वा गा॒तुं – त्रयो॑दश च) (अ. 13)

उ॒भा वा॑मिन्द्राग्नी आहु॒वद्ध्या॑ उ॒भा राध॑स-स्स॒ह मा॑द॒यद्ध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अश्र॑व॒ग्ं॒ हि भू॑रि॒दाव॑त्तरा वां॒-विँजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोम॑-ञ्जनयामि॒ नव्य᳚म् ॥ इन्द्रा᳚ग्नी नव॒ति-म्पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा ॥ शुचि॒-न्नु स्तोम॒-न्नव॑जात-म॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥ 25 ॥

उ॒भा हि वाग्ं॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजग्ं॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥ व॒यमु॑ त्वा पथस्पते॒ रथ॒-न्न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि ॥ प॒थस्प॑थः॒ परि॑पतिं-वँच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । सनो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धियग्ं सीषधाति॒ प्र पू॒षा ॥ क्षेत्र॑स्य॒ पति॑ना व॒यग्ं हि॒तेने॑व जयामसि । गामश्व॑-म्पोषयि॒त्न्वा स नो॑ [स नः॑, मृ॒डा॒ती॒दृशे᳚ ।] 26

मृडाती॒दृशे᳚ ॥ क्षेत्र॑स्य पते॒ मधु॑मन्त-मू॒र्मि-न्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुत॑-ङ्घृ॒तमि॑व॒ सुपू॑त-मृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्. विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठा-न्ते॒ नम॑उक्तिं-विँधेम ॥ आ दे॒वाना॒मपि॒ पन्था॑-मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्नि-र्वि॒द्वान्-थ्स य॑जा॒- [स य॑जात्, सेदु॒ होता॒ सो] 27

थ्सेदु॒ होता॒ सो अ॑द्ध्व॒रान्-थ्स ऋ॒तून् क॑ल्पयाति ॥ यद्वाहि॑ष्ठ॒-न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥ अग्ने॒ त्व-म्पा॑रया॒ नव्यो॑ अ॒स्मान्-थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं-योः ँ॥ त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं-यँ॒ज्ञेष्वीड्यः॑ ॥ यद्वो॑ व॒य-म्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा᳚-न्देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्ट-द्विश्व॒मा पृ॑णाति वि॒द्वान्. येभि॑-र्दे॒वाग्ं ऋ॒तुभिः॑ क॒ल्पया॑ति ॥ 28 ॥
(जु॒षेथा॒मा – स नो॑ – यजा॒ – दा – त्रयो॑विग्ंशतिश्च) (अ. 14)

(इ॒षे त्वा॑ – य॒ज्ञस्य॒ – शुन्ध॑ध्वं॒ – कर्म॑णे वां – दे॒वो-ऽव॑धूतं॒ – धुष्टिः॒ – सं-वँ॑पा॒- म्या द॑दे॒ – प्रत्यु॑ष्टं॒ – कृष्णो॑-ऽसि॒ – भुव॑नमसि॒ – वाज॑स्यो॒भा वां॒ – चतु॑र्दश )

(इ॒षे – दृग्ं॑ह॒ – भुव॑न – म॒ष्टाविग्ं॑शतिः )

(इ॒षे त्वा॑, क॒ल्पया॑ति)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे प्रथमः प्रश्न-स्समाप्तः ॥