Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे षष्ठः प्रश्नः – याजमानकाण्डं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

स-न्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑-ञ्च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥ आज्य॑मसि स॒त्यम॑सि स॒त्यस्याद्ध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रं-वैँ᳚श्वदे॒व-मुत्पू॑तशुष्मग्ं स॒त्यौजा॒-स्सहो॑-ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑ती॒-स्सह॑स्वारातीय॒त-स्सह॑स्व॒ पृत॑ना॒-स्सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाज्य॒स्याज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायु॑- [स॒त्यायुः॑, अ॒सि॒ स॒त्यशु॑ष्ममसि] 1

-रसि स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒-ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय पञ्चा॒ना-न्त्वा॒ वाता॑नां-यँ॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒ना-न्त्व॑र्तू॒नां-यँ॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒ना-न्त्वा॑ दि॒शां-यँ॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒ना-न्त्वा॑ पञ्चज॒नानां᳚-यँ॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒ ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ [ ] 2

ध॒र्त्राय॑ गृह्णामि वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि सु॒वीर्या॑य त्वा गृह्णामि सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि रा॒यस्पोषा॑य त्वा गृह्णामि ब्रह्मवर्च॒साय॑ त्वा गृह्णामि॒ भूर॒स्माकग्ं॑ ह॒विर्दे॒वाना॑-मा॒शिषो॒ यज॑मानस्य दे॒वाना᳚-न्त्वा दे॒वता᳚भ्यो गृह्णामि॒ कामा॑य त्वा गृह्णामि ॥ 3 ॥
(स॒त्यायु॒-रोज॑से य॒न्त्राय॒-त्रय॑स्त्रिग्ंशच्च) (अ. 1)

ध्रु॒वो॑-ऽसि ध्रु॒वो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास॒-न्धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रो᳚-ऽस्यु॒ग्रो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास-मु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒-भूर॑स्यभि॒भूर॒हग्ं स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒वि-द्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः ॥ इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒य-न्ते᳚ ॥ यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒- [रिष्या᳚त्, द्यद्वा॒] 4

-द्यद्वा॒ स्कन्दा॒-दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्न॑-न्दुर्मरा॒युमैन॑-न्दधामि॒ निर्-ऋ॑त्या उ॒पस्थे᳚ । भू-र्भुव॒-स्सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वा-म॑र्त्यस्य ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑-ऽसि प्राजाप॒त्य-म्मन॑सा मा भू॒तेना वि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी [ ] 5

वा॒चा मे᳚न्द्रि॒येणा वि॑श वस॒न्तमृ॑तू॒ना-म्प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु ग्री॒ष्ममृ॑तू॒ना-म्प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु व॒र्॒षा ऋ॑तू॒ना-म्प्री॑णामि॒ ता मा᳚ प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒ना-म्प्री॑णामि॒ सा मा᳚ प्री॒ता प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒ना-म्प्री॑णामि॒ तौ मा᳚ प्री॒तौ प्री॑णीता-म॒ग्नीषोम॑यो-र॒ह-न्दे॑वय॒ज्यया॒ चक्षु॑ष्मा-न्भूयासम॒ग्नेर॒ह-न्दे॑वय॒ज्यया᳚-ऽन्ना॒दो भू॑यास॒- [भू॑यासम्, दब्धि॑र॒स्यद॑ब्धो] 6

-न्दब्धि॑र॒स्यद॑ब्धो भूयासम॒मु-न्द॑भेय-म॒ग्नीषोम॑यो-र॒ह-न्दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒ह-न्दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒-ऽह-न्दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यास-म्महे॒न्द्रस्या॒-ऽह-न्दे॑वय॒ज्यया॑ जे॒मान॑-म्महि॒मान॑-ङ्गमेयम॒ग्ने-स्स्वि॑ष्ट॒कृतो॒-ऽह-न्दे॑वय॒ज्यया ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेयम् ॥ 7 ॥
(रिष्या᳚-थ्सपत्न॒क्षय॑ण्य-न्ना॒दो भू॑यास॒ग्ं॒-षट्त्रिग्ं॑शच्च) (अ. 2)

अ॒ग्निर्मा॒ दुरि॑ष्टा-त्पातु सवि॒ता-ऽघशग्ं॑सा॒द्यो मे-ऽन्ति॑ दू॒रे॑-ऽराती॒यति॒ तमे॒तेन॑ जेष॒ग्ं॒ सुरू॑पवर्​षवर्ण॒ एही॒मा-न्भ॒द्रा-न्दुर्याग्ं॑ अ॒भ्येहि॒ मामनु॑व्रता॒ न्यु॑ शी॒र्॒षाणि॑ मृढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि॒ जुष्टे॒ जुष्टि॑-न्ते-ऽशी॒योप॑हूत उपह॒व- [उपह॒वम्, ते॒-ऽशी॒य॒ सा ] 8

-न्ते॑-ऽशीय॒ सा मे॑ स॒त्या-ऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒ मन॑सा॒ तच्छ॑केयं-यँ॒ज्ञो दिवग्ं॑ रोहतु य॒ज्ञो दिव॑-ङ्गच्छतु॒ यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाग्ं अप्ये᳚त्व॒स्मास्विन्द्र॑ इन्द्रि॒य-न्द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञा-स्स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिष॒-स्सा नः॑ प्रि॒या सु॒प्रतू᳚र्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नो- [जुष्टा॑ नः, अ॒सि॒ जुष्टि॑-न्ते] 9

-ऽसि॒ जुष्टि॑-न्ते गमेय॒-म्मनो॒ ज्योति॑-र्जुषता॒माज्यं॒-विँच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धातु । बृह॒स्पति॑-स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥ ब्रद्ध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑ दस-त्प्र॒जाप॑ते-र्भा॒गो᳚-ऽस्यूर्ज॑स्वा॒-न्पय॑स्वा-न्प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒-ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑-​ल्लोँ॒के ॥ 10 ॥
(उ॒प॒ह॒वं-जुष्टा॑न-स्त्वा॒ षट् च॑) (अ. 3)

ब॒र्॒हिषो॒-ऽह-न्दे॑वय॒ज्यया᳚ प्र॒जावा᳚-न्भूयास॒-न्नरा॒शग्ंस॑स्या॒ह-न्दे॑वय॒ज्यया॑ पशु॒मा-न्भू॑यासम॒ग्ने-स्स्वि॑ष्ट॒कृतो॒-ऽह-न्दे॑वय॒ज्यया-ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेयम॒ग्नेर॒ह-मुज्जि॑ति॒-मनूज्जे॑ष॒ग्ं॒ सोम॑स्या॒ह – मुज्जि॑ति॒-मनूज्जे॑षम॒ग्नेर॒ह-मुज्जि॑ति॒-मनूज्जे॑ष-म॒ग्नीषोम॑योर॒ह-मुज्जि॑ति॒-मनूज्जे॑ष-मिन्द्राग्नि॒योर॒ह-मुज्जि॑ति॒-मनूज्जे॑ष॒-मिन्द्र॑स्या॒-ऽह- [-मिन्द्र॑स्या॒-ऽहम्, उज्जि॑ति॒मनूज्जे॑षं] 11

-मुज्जि॑ति॒मनूज्जे॑ष-म्महे॒न्द्रस्या॒हमुज्जि॑ति॒- मनूज्जे॑षम॒ग्ने-स्स्वि॑ष्ट॒कृतो॒-ऽह मुज्जि॑ति॒-मनूज्जे॑षं॒-वाँज॑स्य मा प्रस॒वेनो᳚-द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ग्ं॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राग्ं अकः ॥ उ॒द्ग्रा॒भ-ञ्च॑ निग्रा॒भ-ञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तो [इन्द्र॑वन्तः, व॒ना॒म॒हे॒ धु॒क्षी॒महि॑] 12

वनामहे धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ रोहि॑तेन त्वा॒-ऽग्नि-र्दे॒वता᳚-ङ्गमयतु॒ हरि॑भ्या॒-न्त्वेन्द्रो॑ दे॒वता᳚-ङ्गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑ दे॒वता᳚-ङ्गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒-यँच्च॑ भ॒द्र-म्प्र णो᳚ ब्रूता-द्भाग॒धा-न्दे॒वता॑सु ॥ विष्णो᳚-श्शं॒​योँर॒ह-न्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेय॒ग्ं॒ सोम॑स्या॒ह-न्दे॑वय॒ज्यया॑ [दे॑वय॒ज्यया᳚, सु॒रेता॒] 13

सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒ह-न्दे॑वय॒ज्यया॑ पशू॒नाग्ं रू॒प-म्पु॑षेय-न्दे॒वाना॒-म्पत्नी॑र॒ग्नि-र्गृ॒हप॑ति-र्य॒ज्ञस्य॑ मिथु॒न-न्तयो॑र॒ह-न्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यासं-वेँ॒दो॑-ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑-ऽसि क॒रुण॑मसि क्रि॒यासग्ं॑ स॒निर॑सि सनि॒ता-ऽसि॑ स॒नेय॑-ङ्घृ॒तव॑न्त-ङ्कुला॒यिनग्ं॑ रा॒यस्पोषग्ं॑ सह॒स्रिणं॑-वेँ॒दो द॑दातु वा॒जिन᳚म् ॥ 14 ॥
(इन्द्र॑स्या॒ह-मिन्द्र॑वन्तः॒-सोम॑स्या॒ह-न्दे॑वय॒ज्यया॒-चतु॑श्चत्वारिग्ंशच्च) (अ. 4)

आ प्या॑यता-न्ध्रु॒वा घृ॒तेन॑ य॒ज्ञं​यँ॑ज्ञ॒-म्प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधो-ऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्न् ॥ प्र॒जाप॑ते-र्वि॒भान्नाम॑ लो॒कस्तस्मिग्ग्॑स्त्वा दधामि स॒ह यज॑मानेन॒ सद॑सि॒ सन्मे॑ भूया॒-स्सर्व॑मसि॒ सर्व॑-म्मे भूयाः पू॒र्णम॑सि पू॒र्ण-म्मे॑ भूया॒ अक्षि॑तमसि॒ मा मे᳚ क्षेष्ठाः॒ प्राच्या᳚-न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒-न्दक्षि॑णाया- [दक्षि॑णायाम्, दि॒शि] 15

न्दि॒शि मासाः᳚ पि॒तरो॑ मार्जयन्ता-म्प्र॒तीच्या᳚-न्दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒मुदी᳚च्या-न्दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वाया᳚-न्दि॒शि य॒ज्ञ-स्सं॑​वँथ्स॒रो य॒ज्ञप॑ति-र्मार्जयन्तां॒-विँष्णोः॒ क्रमो᳚-ऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्त॒-स्स य-न्द्वि॒ष्मो विष्णोः॒ क्रमो᳚-ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ ऽन्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्त॒-स्स य-न्द्वि॒ष्मो विष्णोः॒ क्रमो᳚-ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्त॒-स्स य-न्द्वि॒ष्मो विष्णोः॒ क्रमो॑-ऽसि शत्रूय॒तो ह॒न्ता-ऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशो-ऽनु॒ वि क्र॑मे॒ निर्भ॑क्त॒-स्स य-न्द्वि॒ष्मः ॥ 16 ॥
(दक्षि॑णाया – म॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्त॒-स्स य-न्द्वि॒ष्मो विष्णो॒- रेका॒न्नत्रि॒ग्ं॒शच्च॑) (अ. 5)

अग॑न्म॒ सुव॒-स्सुव॑रगन्म स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा-ऽऽ वृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मु-म्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚-ऽस्यै दि॒वो᳚-ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्त॒-स्स य-न्द्वि॒ष्मः ॥ 17 ॥

स-ञ्ज्योति॑षा-ऽभूवमै॒न्द्री-मा॒वृत॑-म॒न्वाव॑र्ते॒ सम॒ह-म्प्र॒जया॒ स-म्मया᳚ प्र॒जा सम॒हग्ं रा॒यस्पोषे॑ण॒ स-म्मया॑ रा॒यस्पोष॒-स्समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासं॒-वँसु॑मान्. य॒ज्ञो वसी॑या-न्भूयास॒मग्न॒ आयूग्ं॑षि पवस॒ आ सु॒वोर्ज॒मिष॑-ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् ॥ 18 ॥

दध॒त्पोषग्ं॑ र॒यि-म्मयि॑ । अग्ने॑ गृहपते सुगृहप॒तिर॒ह-न्त्वया॑ गृ॒हप॑तिना भूयासग्ं सुगृहप॒तिर्मया॒ त्व-ङ्गृ॒हप॑तिना भूया-श्श॒तग्ं हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒-न्तामा॒शिष॒मा शा॑से॒-ऽमुष्मै॒ ज्योति॑ष्मती॒-ङ्कस्त्वा॑ युनक्ति॒ स त्वा॒ विमु॑ञ्च॒त्वग्ने᳚ व्रतपते व्र॒तम॑चारिष॒-न्तद॑शक॒-न्तन्मे॑-ऽराधि य॒ज्ञो ब॑भूव॒ स आ [स आ, ब॒भू॒व॒ स] 19

ब॑भूव॒ स प्रज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पति-र्बभूव॒ सो अ॒स्माग्ं अधि॑पतीन् करोतु व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ गोमाग्ं॑ अ॒ग्ने-ऽवि॑माग्ं अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।इडा॑वाग्ं ए॒षो अ॑सुर प्र॒जावा᳚-न्दी॒र्घो र॒यिः पृ॑थुबु॒द्ध्न-स्स॒भावान्॑ ॥ 20 ॥
(द्वि॒ष्मः-सु॒वीर्य॒ग्ं॒-स आ-पञ्च॑त्रिग्ंशच्च) (अ. 6)

यथा॒ वै स॑मृतसो॒मा ए॒वं-वाँ ए॒ते स॑मृतय॒ज्ञा यद्द॑र्​शपूर्णमा॒सौ कस्य॒ वा-ऽह॑ दे॒वा य॒ज्ञमा॒गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां-यँज॑मानानां॒-योँ वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑ना॒-श्श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑-मा॒यत॑नं॒-यँदा॑हव॒नीयो᳚-ऽन्त॒रा-ऽग्नी प॑शू॒ना-ङ्गार्​ह॑पत्यो मनु॒ष्या॑णा-मन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्नि-ङ्गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वताः॒ परि॑ [दे॒वताः॒ परि॑, गृ॒ह्णा॒ति॒ ता-श्श्वो] 21

गृह्णाति॒ ता-श्श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेद्ध्यो॒ -ऽग्नि-र्व्र॒तप॑ति-र्ब्राह्म॒णो व्र॑त॒भृ-द्व्र॒त-मु॑पै॒ष्य-न्ब्रू॑या॒दग्ने᳚ व्रतपते व्र॒त-ञ्च॑रिष्या॒मीत्य॒ग्नि-र्वै दे॒वानां᳚-व्रँ॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमा ल॑भते ब॒र्॒हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति व॒थ्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑-रा॒यत॑नमुप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हु-र्मनु॒ष्या॑ [-र्मनु॒ष्याः᳚, इन्न्वा] 22

इन्न्वा उप॑स्तीर्ण-मि॒च्छन्ति॒ किमु॑ दे॒वा येषा॒-न्नवा॑वसान॒-मुपा᳚स्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं-विँ॒द्वान॒ग्नि-मु॑पस्तृ॒णाति॒ यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑-ऽव॒रुद्ध्या॑ आर॒ण्याश्चेत्या॑हु॒-र्य-द्ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒-ऽश्ञाति॒ तेना॑र॒ण्यान्. यदना᳚श्वा-नुप॒वसे᳚-त्पितृदेव॒त्यः॑ स्यादार॒ण्यस्या᳚-श्ञातीन्द्रि॒यं- [श्ञातीन्द्रि॒यम्, वा आ॑र॒ण्यं-] 23

-​वाँ आ॑र॒ण्य-मि॑न्द्रि॒य-मे॒वा-ऽऽत्म-न्ध॑त्ते॒ यदना᳚श्वा-नुप॒वसे॒-त्क्षोधु॑क-स्स्या॒द्य-द॑श्ञी॒याद्रु॒-द्रो᳚-ऽस्य प॒शून॒भि म॑न्येता॒-ऽपो᳚-ऽश्ञाति॒ तन्नेवा॑शि॒त-न्नेवा-ऽन॑शित॒-न्न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒ वज्रो॒ वै य॒ज्ञः, क्षु-त्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदना᳚-ऽश्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षा-त्क्षुध॒-म्भ्रातृ॑व्यग्ं हन्ति ॥ 24 ॥
(परि॑-मनु॒ष्या॑-इन्द्रि॒यग्ं-सा॒क्षात्-त्रीणि॑ च) (अ. 7)

यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒-ऽपः प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वा-ऽऽरभ्य॑ य॒ज्ञेन॑ यजत उ॒भये᳚-ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑-न्नेद॒न्त्यति॒ वाच॒-म्मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒ प्र ण॑यती॒यं-वैँ मनो॒- [मनः॑, अ॒नयै॒वैनाः॒] 25

-ऽनयै॒वैनाः॒ प्र ण॑य॒त्य-स्क॑न्नहवि-र्भवति॒ य ए॒वं-वेँद॑ यज्ञायु॒धानि॒ स-म्भ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तथ्स-म्भ॑रति॒ यदेक॑मेकग्ं स॒म्भरे᳚त्-पितृदेव॒त्या॑नि स्यु॒र्य-थ्स॒ह सर्वा॑णि मानु॒षाणि॒ द्वेद्वे॒ सम्भ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒प-ङ्क॑रो॒त्यथो॑ मिथु॒नमे॒वयो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तो᳚-ऽस्य य॒ज्ञः क॑ल्पते॒ स्फ्य- [क॑ल्पते॒ स्फ्यः, च॒ क॒पाला॑नि] 26

-श्च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्प॑-ञ्च कृष्णाजि॒न-ञ्च॒ शम्या॑ चो॒लूख॑ल-ञ्च॒ मुस॑ल-ञ्च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं-वेँद॑ मुख॒तो᳚-ऽस्य य॒ज्ञः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते᳚-ऽस्य दे॒वा ह॒व्यग्ं ह॒वि-र्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒-ऽग्निग्ं होता॑रमि॒ह तग्ं हु॑व॒ इति॑ [ ] 27

दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते᳚-ऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑-यँच्छति य॒ज्ञस्य॒ धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑ति-र्य॒ज्ञम॑तनुत॒ मन॑सै॒व त-द्य॒ज्ञ-न्त॑नुते॒ रक्ष॑सा॒-मन॑न्ववचाराय॒ यो वै य॒ज्ञं-योँग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वि-( ) -त्या॑ह प्र॒जाप॑ति॒-र्वै कः प्र॒जाप॑तिनै॒वैनं॑-युँनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥ 28 ॥
(वैम॒नः-स्फ्य-इति॑-युन॒क्त्वे-का॑दश च) (अ. 8)

प्र॒जाप॑ति-र्य॒ज्ञान॑सृजता-ग्निहो॒त्र-ञ्चा᳚ग्निष्टो॒म-ञ्च॑ पौर्णमा॒सी-ञ्चो॒क्थ्य॑-ञ्चामावा॒स्या᳚-ञ्चातिरा॒त्र-ञ्च॒ तानुद॑मिमीत॒ याव॑दग्निहो॒त्र-मासी॒-त्तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑ याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वं-विँ॒द्वान॑ग्निहो॒त्र-ञ्जु॒होति॒ याव॑दग्निष्टो॒मेनो॑ पा॒प्नोति॒ ताव॒दुपा᳚-ऽऽप्नोति॒ य ए॒वं-विँ॒द्वा-न्पौ᳚र्णमा॒सीं-यँज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॒ [याव॑दु॒क्थ्ये॑नोपा॒प्नोति॑, ताव॒दुपा᳚-ऽऽप्नोति॒] 29

ताव॒दुपा᳚-ऽऽप्नोति॒ य ए॒वं-विँ॒द्वान॑मावा॒स्यां᳚-यँज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा᳚-ऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञो-ऽग्र॑ आसी॒-त्तेन॒ स प॑र॒मा-ङ्काष्ठा॑मगच्छ॒-त्तेन॑ प्र॒जाप॑ति-न्नि॒रवा॑सायय॒-त्तेन॑ प्र॒जाप॑तिः पर॒मा-ङ्काष्ठा॑मगच्छ॒-त्तेनेन्द्र॑-न्नि॒रवा॑सायय॒-त्तेनेन्द्रः॑ पर॒मा-ङ्काष्ठा॑मगच्छ॒-त्तेना॒-ऽग्नीषोमौ॑ नि॒रवा॑सायय॒-त्तेना॒ग्नीषोमौ॑ प॒रमा-ङ्काष्ठा॑मगच्छतां॒-यँ [काष्ठा॑मगच्छतां॒-यः, ँए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ] 30

ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठा᳚-ङ्गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर्​शपूर्णमा॒सयो॒स्तानि॑ स॒म्पाद्या॒नीत्या॑हु-र्व॒थ्स-ञ्चो॑पावसृ॒जत्यु॒खा-ञ्चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाश॑-ञ्चा- [पुरो॒डाश॑-ञ्च, अ॒धि॒श्रय॒त्याज्य॑-ञ्च] 31

-ऽधि॒श्रय॒त्याज्य॑-ञ्च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदि॑-ञ्च परि गृ॒ह्णाति॒ पत्नी᳚-ञ्च॒ सन्न॑ह्यति॒ प्रोक्ष॑णीश्चा ऽऽसा॒दय॒त्याज्य॑-ञ्चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर्​शपूर्णमा॒सयो॒स्तानि॒ य ए॒वग्ं स॒म्पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते ॥ 32 ॥
(उ॒क्थ्ये॑नोपा॒प्नोत्य॑-गच्छतां॒-यः ँ- पु॑रो॒डाशं॑-चत्वारि॒ग्ं॒शच्च॑) (अ. 9)

ध्रु॒वो॑-ऽसि ध्रु॒वो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैना᳚न् कुरुत उ॒ग्रो᳚-ऽस्यु॒ग्रो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास॒-मित्या॒हाप्र॑तिवादिन ए॒वैना᳚न् कुरुते-ऽभि॒भूर॑स्यभि॒भूर॒हग्ं स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैन॑-म्प्रत्यु॒त्पिपी॑ते॒ तमुपा᳚स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्या॑है॒ष वाअ॒ग्नेर्योग॒स्तेनै॒ – [वाअ॒ग्नेर्योग॒स्तेन॑, ए॒वैनं॑-युँनक्ति] 33

वैनं॑-युँनक्ति य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑यन्. य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒-न्परा॑भावय॒न्. यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तथ्समृ॑द्धेन॒ यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒-न्परा॑ भावयत्यग्निहो॒त्र-मे॒ताभि॒-र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खं-वाँ अ॑ग्निहो॒त्र-म्ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ – [ब्रह्म॑, कु॒रु॒ते॒ सं॒​वँ॒थ्स॒रे] 34

कुरुते सं​वँथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑ सादये॒-द्ब्रह्म॑णै॒वोभ॒यतः॑ सं​वँथ्स॒र-म्परि॑ गृह्णाति दर्​शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒-र्व्याहृ॑तीभिर्-ह॒वीग्​ष्यासा॑दये-द्यज्ञमु॒खं-वैँ द॑र्​शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते सं​वँथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒-द्ब्रह्म॑णै॒वोभ॒यतः॑ सं​वँथ्स॒र-म्परि॑गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना᳚ क्रि॒यते॑ रा॒ष्ट्रं- [रा॒ष्ट्रम्, य॒ज्ञस्या॒-शीर्ग॑च्छति॒] 35

-​यँ॒ज्ञस्या॒-शीर्ग॑च्छति॒ यदृ॒चा विशं॑-यँ॒ज्ञस्या॒- शीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑-ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नी-र॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता᳚द्दद्ध्या॒-द्ब्रह्मै॒व प्र॑ति॒पद॑-ङ्कुरुते॒ तथा᳚ ब्राह्म॒ण-स्साशी᳚र्केण य॒ज्ञेन॑ यजते॒ य-ङ्का॒मये॑त॒ यज॑मान॒-म्भ्रातृ॑व्यमस्य य॒ज्ञस्या॒शीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑या-न्दद्ध्या-द्भ्रातृव्यदेव॒त्या॑ वै पु॑रोनुवा॒क्या᳚ भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्या॒-[य॒ज्ञस्या॑, आ॒शीर्ग॑च्छति॒] 36

-ऽऽशीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्-थ्स॒माव॑त्येनान् य॒ज्ञस्या॒ ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑या अर्ध॒र्च एका᳚-न्दद्ध्या-द्या॒ज्या॑यै पु॒रस्ता॒देकां᳚-याँ॒ज्या॑या अर्ध॒र्च एका॒-न्तथै॑नान्-थ्स॒माव॑ती य॒ज्ञस्या॒ ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्य॒-स्सुवृ॑ष्टं॒-वँर्​ष॑त्ये॒वं-यँ॒ज्ञो यज॑मानाय वर्​षति॒ स्थल॑योद॒क-म्प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञं-यँज॑मानः॒ परि॑ गृह्णाति॒ मनो॑-ऽसि प्राजाप॒त्यं- [प्राजाप॒त्यम्, मन॑सा] 37

-मन॑सा मा भू॒तेना-ऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्म-न्ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे᳚न्द्रि॒येणा-ऽऽवि॒शेत्या॑है॒न्द्री वै वाग्वाच॑-मे॒वैन्द्री- मा॒त्म-न्ध॑त्ते ॥ 38 ॥
(तेनै॒-व ब्रह्म॑- रा॒ष्ट्रमे॒-वास्य॑ य॒ज्ञस्य॑-प्राजाप॒त्यग्ं-षट्त्रिग्ं॑शच्च) (अ. 10)

यो वै स॑प्तद॒श-म्प्र॒जाप॑तिं-यँ॒ज्ञम॒न्वाय॑त्तं॒-वेँद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञा-द्भ्रग्ं॑शत॒ आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरं॒-यँजेति॒ द्व्य॑क्षरं॒-येँ यजा॑मह॒ इति॒ पञ्चा᳚क्षर-न्द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शः प्र॒जाप॑ति-र्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वं-वेँद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद्- भ्रग्ं॑शते॒ यो वै य॒ज्ञस्य॒ प्राय॑ण-म्प्रति॒ष्ठा- [प्रति॒ष्ठाम्, उ॒दय॑नं॒-वेँद॒] 39

मु॒दय॑नं॒-वेँद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒ग्ग्॒स्था-ङ्ग॑च्छ॒त्याश्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒-यँ ए॒वं-वेँद॒ प्रति॑ष्ठिते॒ना-ऽरि॑ष्टेन य॒ज्ञेन॑ स॒ग्ग्॒स्था-ङ्ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहं॒-वेँद॑ दु॒ह ए॒वैनां᳚-यँ॒ज्ञो वै सू॒नृता ऽऽ श्रा॑व॒येत्यैवैना॑-मह्व॒दस्तु॒ [-मह्व॒दस्तु॑, श्रौष॒डित्यु॒पावा᳚स्रा॒-] 40

श्रौष॒डित्यु॒पावा᳚स्रा॒-ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑-ऽसद-द्वषट्का॒रेण॑ दोग्द्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वं-वेँद॑ दु॒ह ए॒वैना᳚-न्दे॒वा वै स॒त्रमा॑सत॒ तेषा॒-न्दिशो॑-ऽदस्य॒न्त ए॒तामा॒र्द्रा-म्प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒त-म॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒भ्रग्ं सम॑प्लावय॒न्॒. यजेति॑ वि॒द्युत॑- [वि॒द्युत॑म्, अ॒ज॒न॒य॒न्॒ ये] 41

मजनय॒न्॒ ये यजा॑मह॒ इति॒ प्राव॑र्​षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य ए॒वं-वेँद॒ प्रास्मै॒ दिशः॑ प्यायन्ते प्र॒जाप॑ति-न्त्वो॒वेद॑ प्र॒जाप॑ति स्त्वं​वेँद॒ य-म्प्र॒जाप॑ति॒-र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒या-ऽस्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं-वेँद॒ पुण्यो॑ भवति वस॒न्त- [वस॒न्तम्, ऋ॒तू॒नां] 42

-मृ॑तू॒ना-म्प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ ते᳚-ऽस्मै प्री॒ता य॑थापू॒र्व-ङ्क॑ल्पन्ते॒ कल्प॑न्ते-ऽस्मा ऋ॒तवो॒ य ए॒वं-वेँदा॒ग्नीषोम॑योर॒ह-न्दे॑वय॒ज्यया॒ चक्षु॑ष्मा-न्भूयास॒मित्या॑-हा॒ग्नीषोमा᳚भ्यां॒-वैँ य॒ज्ञश्चक्षु॑ष्मा॒-न्ताभ्या॑मे॒व चक्षु॑रा॒त्म-न्ध॑त्ते॒ ऽग्नेर॒ह-न्दे॑वय॒ज्यया᳚-ऽन्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑-मन्ना॒दस्ते नै॒वा- [मन्ना॒दस्ते नै॒वा, अ॒न्नाद्य॑मा॒त्मन्] 43

-ऽन्नाद्य॑मा॒त्म-न्ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मु-न्द॑भेय॒मित्या॑है॒तया॒ वै दब्द्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न्तयै॒व भ्रातृ॑व्य-न्दभ्नोत्य॒ग्नीषोम॑योर॒ह-न्दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒-ऽग्नीषोमा᳚भ्यां॒-वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्ताभ्या॑मे॒व भ्रातृ॑व्यग्ग्​ स्तृणुत इन्द्राग्नि॒योर॒ह-न्दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्या॒- [भ॑व॒तीन्द्र॑स्य, अ॒ह-न्दे॑वय॒ज्यये᳚न्द्रिया॒वी] 44

-ऽह-न्दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति महे॒न्द्रस्या॒-ऽह-न्दे॑वय॒ज्यया॑ जे॒मान॑-म्महि॒मान॑-ङ्गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मान॑-ङ्गच्छत्य॒ग्ने-स्स्वि॑ष्ट॒कृतो॒-ऽह-न्दे॑वय॒ज्यया ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेय॒मित्या॒-हायु॑रे॒वात्म-न्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ -तिष्ठति ॥ 45 ॥
( प्र॒ति॒ष्ठा-म॑ह्व॒दस्तु॑-वि॒द्युतं॑​वँस॒न्तन्-तेनै॒वे-न्द्र॑स्या॒-ऽष्टात्रिग्ं॑शच्च) (अ. 11)

इन्द्रं॑-वोँ वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥ इन्द्र॒-न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ॥ इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ [ ] 46

क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ आयस्मि᳚न्-थ्स॒प्तवा॑स॒वा स्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्​ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥ आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यग्ं॑ रोहयो दि॒वि । घ॒र्म-न्न साम॑-न्तपता सुवृ॒क्तिभि॒-र्जुष्ट॒-ङ्गिर्व॑णसे॒ गिरः॑ ॥ इन्द्र॒मि-द्गा॒थिनो॑ बृ॒हदिन्द्र॑-म॒र्केभि॑-र॒र्किणः॑ । इन्द्रं॒-वाँणी॑रनूषत ॥ गाय॑न्ति त्वा गाय॒त्रिणो- [गाय॒त्रिणः॑, अर्च॑न्त्य॒र्क-म॒र्किणः॑ ।] 47

-ऽर्च॑न्त्य॒र्क-म॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वु-द्व॒ग्ं॒श-मि॑व येमिरे ॥ अ॒ग्ं॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दावंने॑ सुम॒ति-ङ्गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्य-ङ्गृ॑भाय स॒त्या-स्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒-मह्नः॑ । अग्ंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑ मु॒भये॑ हवन्ते ॥ प्र स॒म्राज॑-म्प्रथ॒म-म॑द्ध्व॒राणा॑- [म॑द्ध्व॒राणा᳚म्, अ॒ग्ं॒हो॒मुचं॑] 48

-मग्ंहो॒मुचं॑-वृँष॒भं-यँ॒ज्ञिया॑नाम् । अ॒पा-न्नपा॑तमश्विना॒ हय॑न्त-म॒स्मिन्न॑र इन्द्रि॒य-न्ध॑त्त॒मोजः॑ ॥ वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒द-न्तमी᳚-ङ्कृधि॒ यो अ॒स्माग्ं अ॑भि॒दास॑ति ॥ इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजो ऽजा॑यथा वृषभ चर्​षणी॒नाम् । अपा॑नुदो॒ जन॑-ममित्र॒यन्त॑-मु॒रु-न्दे॒वेभ्यो॑ अकृणो-रु लो॒कम् ॥ मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत [प॑रा॒वतः॑, आ ज॑गामा॒ पर॑स्याः ।] 49

आ ज॑गामा॒ पर॑स्याः । सृ॒कग्ं स॒ग्ं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं-विँ शत्रू᳚-न्ताढि॒ विमृधो॑ नुदस्व ॥ वि शत्रू॒न्॒. वि मृधो॑ नुद॒ विवृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॑-ऽमित्र॑स्या-ऽभि॒दास॑तः ॥ त्रा॒तार॒-मिन्द्र॑-मवि॒तार॒-मिन्द्र॒ग्ं॒ हवे॑हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् । हु॒वे नु श॒क्र-म्पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥ मा ते॑ अ॒स्याग्ं [अ॒स्याग्ं, स॒ह॒सा॒व॒-न्परि॑ष्टाव॒घाय॑] 50

स॑हसाव॒-न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नो ऽवृ॒केभि॒-र्वरू॑थै॒-स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥ अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒-न्त्वष्टा॒ वज्र॑-म्पुरुहूत द्यु॒मन्त᳚म् । ब्र॒ह्माण॒ इन्द्र॑-म्म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥ वृष्णे॒ य-त्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑ति-स्स॒जोषाः᳚ । अ॒न॒श्वासो॒ ये प॒वयो॑-ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्त न्त॒ दस्यून्॑ ॥ 51 ॥
(वृ॒त्र॒हत्ये-ऽनु॑-गाय॒त्रिणो᳚-ऽद्ध॒राणां᳚-परा॒वतो॒-ऽस्या-म॒ष्टाच॑त्वारिग्ंशच्च) (अ. 12)

(सन्त्वा॑ सिञ्चामि-ध्रु॒वो᳚-ऽस्य॒ग्निर्मा॑-ब॒र्॒हिषो॒-ऽह-मा प्या॑यता॒-मग॑न्म॒-यथा॒ वै-यो वै श्र॒द्धां- प्र॒जाप॑ति॒-र्यज्ञान्-ध्रु॒वो॑-ऽसीत्या॑ह॒-यो वै स॑प्तद॒श-मिन्द्रं॑-वोँ॒-द्वाद॑श । )

(सन्त्वा॑-ब॒र्॒हिषो॒-ऽहं​यँथा॒ वा-ए॒वं-विँ॒द्वा-ञ्छ्रौष॑ट्-थ्साहसाव॒-न्नेक॑पञ्चा॒शत् ।)

(सन्त्वा॑, सिञ्चामि॒ दस्यून्॑)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे षष्ठः प्रश्न-स्समाप्तः ॥