Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे द्वितीयः प्रश्नः – अग्निष्टोमे क्रयः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनग्ं॑ हिग्ंसी-र्देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒यापो॑ अ॒स्मा-न्मा॒तर॑-श्शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्म-त्प्र व॑हन्तु रि॒प्रमुदा᳚भ्य॒-श्शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुव॑-म्मे पाहि मही॒ना-म्पयो॑-ऽसि वर्चो॒धा अ॑सि॒ वर्चो॒- [वर्चः॑, मयि॑ धेहि वृ॒त्रस्य॑] 1

मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑का-ऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒-स्सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ क-म्पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अद्ध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्रा᳚ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒ स्त्व-न्दी॒क्षाणा॒-मधि॑पतिरसी॒ह मा॒ सन्त॑-म्पाहि ॥ 2 ॥
(वर्च॑ – ओषधी- र॒ष्टौ च॑ ) (अ. 1)

आकू᳚त्यै प्र॒युजे॒-ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒-ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे᳚-ऽग्नये॒ स्वाहा-ऽऽपो॑ देवी-र्बृहती-र्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्ष॒-म्बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यं-विँश्वे॑ रा॒य इ॑षुद्ध्यसि द्यु॒म्नं-वृँ॑णीत पु॒ष्यसे॒ स्वाह॑र्ख्सा॒मयो॒-श्शिल्पे᳚ स्थ॒स्ते वा॒मा र॑भे॒ ते मा॑- [ते मा᳚, पा॒त॒मा-ऽस्य] 3

पात॒मा-ऽस्य य॒ज्ञस्यो॒दृच॑ इ॒मा-न्धिय॒ग्ं॒ शिक्ष॑माणस्य देव॒ क्रतु॒-न्दक्षं॑-वँरुण॒ सग्ं शि॑शाधि॒ यया-ऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावग्ं॑ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्ज॑-म्मे यच्छ पा॒हि मा॒ मा मा॑ हिग्ंसी॒-र्विष्णो॒-श्शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ॒ नक्ष॑त्राणा-म्मा-ऽतीका॒शा-त्पा॒हीन्द्र॑स्य॒ योनि॑रसि॒- [योनि॑रसि, मा मा॑ हिग्ंसीः] 4

मा मा॑ हिग्ंसीः कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य-स्सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृच॒-स्स्वाहा॑ य॒ज्ञ-म्मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहो॒रो-र॒न्तरि॑क्षा॒-थ्स्वाहा॑ य॒ज्ञं-वाँता॒दा र॑भे ॥ 5 ॥
( मा॒ – योनि॑रसि – त्रि॒ग्ं॒शच्च॑ ) (अ. 2)

दैवी॒-न्धिय॑-म्मनामहे सुमृडी॒का-म॒भिष्ट॑ये वर्चो॒धां-यँ॒ज्ञवा॑हसग्ं सुपा॒रा नो॑ अस॒-द्वशे᳚ । ये दे॒वा मनो॑जाता मनो॒युज॑-स्सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑-ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒-स्स्वाहा-ऽग्ने॒ त्वग्ं सु जा॑गृहि व॒यग्ं सु म॑न्दिषीमहि गोपा॒य न॑-स्स्व॒स्तये᳚ प्र॒बुधे॑ नः॒ पुन॑र्ददः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं- [त्वम्, य॒ज्ञेष्वीड्यः॑ ।] 6

य॒ज्ञेष्वीड्यः॑ ॥ विश्वे॑ दे॒वा अ॒भि मामा-ऽव॑वृत्र-न्पू॒षा स॒न्या सोमो॒ राध॑सा दे॒व-स्स॑वि॒ता वसो᳚र्वसु॒दावा॒ रास्वेय॑-थ्सो॒मा ऽऽभूयो॑ भर॒ मा पृ॒ण-न्पू॒र्त्या वि रा॑धि॒ मा-ऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्रा-ऽसि॒ मम॒ भोगा॑य भव॒ हयो॑-ऽसि॒ मम॒ भोगा॑य भव॒- [भोगा॑य भव, छागो॑-ऽसि॒ मम॒] 7

छागो॑-ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑-ऽसि॒ मम॒ भोगा॑य भव वा॒यवे᳚ त्वा॒ वरु॑णाय त्वा॒ निर्-ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपा-न्नपा॒द्य ऊ॒र्मिर्-ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚-न्म॒दिन्त॑म॒स्तं-वोँ॒ मा-ऽव॑ क्रमिष॒मच्छि॑न्न॒-न्तन्तु॑-म्पृथि॒व्या अनु॑ गेष-म्भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू᳚न् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑न-म्पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋख्सा॒माभ्यां॒-यँजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ 8 ॥
( आ त्वग्ं-हयो॑-ऽसि॒ मम॒ भोगा॑य भव-स्य॒-पञ्च॑विग्ंशतिश्च ) (अ. 3)

इ॒य-न्ते॑ शुक्र त॒नूरि॒दं-वँर्च॒स्तया॒ स-म्भ॑व॒ भ्राज॑-ङ्गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वग्ं ह॒वि-स्सूर्य॑स्य॒ चक्षु॒रा -ऽरु॑हम॒ग्ने र॒क्ष्णः क॒नीनि॑कां॒-यँदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒ना-ऽसि॒ धीर॑सि॒ दक्षि॑णा- [दक्षि॑णा, अ॒सि॒ य॒ज्ञिया॑-ऽसि] 9

-ऽसि य॒ज्ञिया॑-ऽसि क्ष॒त्रिया॒ ऽस्यदि॑ति-रस्युभ॒यत॑॑श्शीर्​ष्णी॒ सा न॒-स्सुप्रा॑ची॒ सुप्र॑तीची॒ स-म्भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्नातु पू॒षा-ऽद्ध्व॑नः पा॒त्विन्द्रा॒या-द्ध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ता-ऽनु॒ भ्राता॒ सग॒र्भ्यो-ऽनु॒ सखा॒ सयू᳚थ्य॒-स्सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमग्ं॑ रु॒द्रस्त्वा ऽऽव॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या ॥ 10 ॥
( दक्षि॑णा॒-सोम॑सखा॒, पञ्च॑ च ) (अ. 4)

वस्व्य॑सि रु॒द्रा-ऽस्यदि॑ति-रस्यादि॒त्या-ऽसि॑ शु॒क्रा-ऽसि॑ च॒न्द्रा-ऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखित॒ग्ं॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हग्ं रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्म इ॒दम॑स्य ग्री॒वा [ग्री॒वाः, अपि॑ कृन्ताम्य॒स्मे] 11

अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ राय॒-स्स-न्दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं-विँ॑देय॒ तव॑ स॒न्दृशि॒ मा-ऽहग्ंरा॒यस्पोषे॑ण॒ वि यो॑षम् ॥ 12 ॥
( अ॒स्य॒ ग्री॒वा-एका॒न्न त्रि॒ग्ं॒शच्च॑ ) (अ. 5)

अ॒ग्ं॒शुना॑ ते अ॒ग्ं॒शुः पृ॑च्यता॒-म्परु॑षा॒ परु॑-र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ ऽमात्यो॑-ऽसि शु॒क्रस्ते॒ ग्रहो॒-ऽभि त्य-न्दे॒वग्ं स॑वि॒तार॑मू॒ण्योः᳚ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसग्ं रत्न॒धाम॒भि प्रि॒य-म्म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒-थ्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ । प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ॥ 13 ॥
(अनु॑-स॒प्त च॑) (अ. 6)

सोम॑-न्ते क्रीणा॒म्यूर्ज॑स्वन्त॒-म्पय॑स्वन्तं-वीँ॒र्या॑वन्तमभि-माति॒षाहग्ं॑ शु॒क्र-न्ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्र-ञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒-र्वर्ण॒स्तस्या᳚स्ते सहस्रपो॒ष-म्पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना᳚ क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ राय॑-श्श्रयन्ताम॒स्मे ज्योति॑-स्सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दक्षि॑ण-मु॒शन्नु॒शन्तग्ग्॑ स्यो॒न-स्स्यो॒नग्ग्​ स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑-स्सोम॒ क्रय॑णा॒स्ता-न्र॑क्षद्ध्व॒-म्मा वो॑ दभन्न् ॥ 14 ॥
(उ॒रुं-द्वाविग्ं॑शतिश्च) (अ. 7)

उदायु॑षा स्वा॒युषोदोष॑धीना॒ग्ं॒ रसे॒नो-त्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ग्ं॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्या॒-स्सदो॒-ऽस्यदि॑त्या॒-स्सद॒ आ सी॒दास्त॑भ्ना॒-द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑-म्पृथि॒व्या आ-ऽसी॑द॒-द्विश्वा॒ भुव॑नानि स॒म्रा-ड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्ष-न्ततान॒ वाज॒मर्व॑थ्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒थ्सु- [ ] ॥ 15 ॥

क्रतुं॒-वँरु॑णो वि॒क्ष्व॑ग्नि-न्दि॒वि सूर्य॑मदधा॒-थ्सोम॒मद्रा॒वुदु॒त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ उस्रा॒वेत॑-न्धूर्​षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ 16 ॥
( हृ॒थ्सु-पञ्च॑त्रिग्ंशच्च ) (अ. 8)

प्र च्य॑वस्व भुवस्पते॒ विश्वा᳚न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वै-स्सग्ग्॑स्कृ॒तं-यँज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गा-म॑ने॒हसं॒-येँन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तग्ं स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शग्ंसत॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑न-म॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥ 17 ॥
( मि॒त्रस्य॒-त्रयो॑विग्ंशतिश्च ) (अ. 9)

अ॒ग्ने-रा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्या-ऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वा-ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒-ऽग्नये᳚ त्वा रायस्पोष॒दाव्​न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञ-ङ्ग॑य॒स्फानः॑ प्र॒तर॑ण-स्सु॒वीरो-ऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॒नदि॑त्या॒-स्सदो॒-ऽस्यदि॑त्या॒-स्सद॒ आ- [सद॒ आ, सी॒द॒ वरु॑णो-ऽसि] ॥ 18 ॥

सी॑द॒ वरु॑णो-ऽसि धृ॒तव्र॑तो वारु॒णम॑सि शं॒​योँ-र्दे॒वानाग्ं॑ स॒ख्यान्मा दे॒वाना॑-म॒पस॑-श्छिथ्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे᳚ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्य-ना॑धृष्टमस्य-नाधृ॒ष्य-न्दे॒वाना॒मोजो॑- ऽभिषस्ति॒पा अ॑नभिशस्ते॒-ऽन्यमनु॑ मे दी॒क्षा-न्दी॒क्षाप॑ति-र्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषग्ं सुवि॒ते मा॑ धाः ॥ 19 ॥
( आ-मै-क॑-ञ्च ) (अ. 10)

अ॒ग्ं॒शुरग्ं॑शुस्ते देव सो॒मा-ऽऽप्या॑यता॒-मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वा-ऽऽप्या॑यय॒ सखी᳚न्-थ्स॒न्या मे॒धया᳚ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने᳚ व्रतपते॒ त्वं-व्रँ॒तानां᳚-व्रँ॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॒ [त्वयि॑, या तव॑] ॥ 20 ॥

या तव॑ त॒नूरि॒यग्ं सा मयि॑ स॒ह नौ᳚ व्रतपते व्र॒तिनो᳚-र्व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या ते॑ अग्ने-ऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्​षि॑ष्ठा गह्वरे॒ष्ठो-ऽग्रं-वँचो॒ अपा॑वधी-न्त्वे॒षं-वँचो॒ अपा॑वधी॒ग्॒ स्वाहा᳚ ॥ 21 ॥
( त्वयि॑-चत्वारि॒ग्ं॒शच्च॑ ) (अ. 11)

वि॒त्ताय॑नी मे-ऽसि ति॒क्ताय॑नी मे॒-ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं-विँ॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो᳚-ऽस्या-म्पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्ते-ऽना॑धृष्ट॒-न्नाम॑ य॒ज्ञिय॒-न्तेन॒ त्वा-ऽऽद॒धे-ऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्या-न्तृ॒तीय॑स्या-म्पृथि॒व्या-मस्यायु॑षा॒ नाम्नेहि॒ यत्ते-ऽना॑धृष्ट॒-न्नाम॑- [ ] 22

य॒ज्ञिय॒-न्तेन॒ त्वा-ऽऽद॑धे सि॒ग्ं॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता-न्ध्रु॒वा-ऽसि॑ दे॒वेभ्य॑-श्शुन्धस्व दे॒वेभ्य॑-श्शुम्भस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚-त्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑-र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चा-त्पा॑तु वि॒श्वक॑र्मा त्वा-ऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒ग्ं॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒ग्ं॒हीर॑सि सुप्रजा॒वनि॒-स्स्वाहा॑ सि॒ग्ं॒ही- [सि॒ग्ं॒हीः, अ॒सि॒ रा॒य॒स्पो॒ष॒वनि॒-स्स्वाहा॑] 23

र॑सि रायस्पोष॒वनि॒-स्स्वाहा॑ सि॒ग्ं॒हीर॑स्यादित्य॒वनि॒-स्स्वाहा॑ सि॒ग्ं॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वी-न्दृग्ं॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्ष-न्दृग्ंहाच्युत॒क्षिद॑सि॒ दिव॑-न्दृग्ंहा॒ग्ने-र्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि ॥ 24 ॥
(नाम॑-सुप्रजा॒वनि॒-स्स्वाहा॑ सि॒ग्ं॒सीः; पञ्च॑त्रिग्ंशच्च ) (अ. 12)

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ सु॒वाग्दे॑व॒ दुर्या॒ग्ं॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यता-ङ्कर्म॒ण्यो॑ यग्ं सर्वे॑-ऽनु॒ जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी ॥ इ॒दं-विँष्णु॒-र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् ॥ समू॑ढमस्य [समू॑ढमस्य, पा॒ग्ं॒सु॒र] 25

पाग्ंसु॒र इरा॑वती धेनु॒मती॒ हि भू॒तग्ं सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚ । व्य॑स्कभ्ना॒-द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ ॥ प्राची॒ प्रेत॑मद्ध्व॒र-ङ्क॒ल्पय॑न्ती ऊ॒र्ध्वं-यँ॒ज्ञ-न्न॑यत॒-म्मा जी᳚ह्वरत॒मत्र॑ रमेथां॒-वँर्​ष्म॑-न्पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒-ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑-र्वस॒व्यै॑रा प्र य॑च्छ॒ [प्र य॑च्छ, दक्षि॑णा॒दोत] 26

दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑-वीँ॒र्या॑णि॒ प्र वो॑चं॒-यः ँपार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑-विँचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्श्ञप्त्रे᳚ स्थो॒ विष्णो॒-स्स्यूर॑सि॒ विष्णो᳚-र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 27 ॥
( अ॒स्य॒-य॒च्छैका॒न्न च॑त्वारि॒ग्ं॒शच्च॑ ) (अ. 13)

कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं-याँ॒हि राजे॒वाम॑वा॒ग्ं॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं-द्रूणा॒नो-ऽस्ता॑-ऽसि॒ विद्ध्य॑ र॒क्षस॒ स्तपि॑ष्ठैः ॥ तव॑ भ्र॒मास॑ आशु॒या प॑न्त॒त्यनु॑ स्पृश-धृष॒ता शोशु॑चानः । तपूग्॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः ॥ प्रति॒स्पशो॒ विसृ॑ज॒-तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशग्ं॑सो॒ [अ॒घशग्ं॑सः, यो अन्त्यग्ने॒] 28

यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्​षीत् ॥ उद॑ग्ने तिष्ठ॒ प्रत्या ऽऽत॑नुष्व॒ न्य॑मित्राग्ं॑ ओषता-त्तिग्महेते । यो नो॒ अरा॑तिग्ं समिधान च॒क्रे नी॒चा त-न्ध॑क्ष्यत॒स-न्न शुष्क᳚म् ॥ ऊ॒र्ध्वो भ॑व॒ प्रति॑वि॒द्ध्या-ऽद्ध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑स्थि॒रा त॑नुहि यातु॒जूना᳚-ञ्जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रून्॑ ॥ स ते॑ [स ते᳚, जा॒ना॒ति॒ सु॒म॒तिं] 29

जानाति सुम॒तिं-यँ॑विष्ठ॒य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो विदुरो॑ अ॒भि द्यौ᳚त् ॥ सेद॑ग्ने अस्तु सु॒भग॑-स्सु॒दानु॒-र्यस्त्वा॒ नित्ये॑न ह॒विषा॒य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सा-ऽस॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒ति-ङ्घोष्य॒र्वाख्-सन्ते॑ वा॒ वा ता॑ जरता- [वा॒ वा ता॑ जरताम्, इ॒यङ्गीः] 30

मि॒यङ्गीः । स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्म-न्दोषा॑वस्त-र्दीदि॒वाग्ंस॒मनु॒ द्यून् । क्रीड॑न्तस्त्वा सु॒मन॑स-स्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाग्ंसो॒ जना॑नाम् ॥ यस्त्वा॒-स्वश्व॑-स्सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता-भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत् ॥ म॒हो रु॑जामि – [ ] 31

ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒द-न्वि॑याय । त्वन्नो॑ अ॒स्य वच॑स-श्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नज स्त॒रण॑य-स्सु॒शेवा॒ अत॑न्द्रासो-ऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यव॑-स्स॒द्ध्रिय॑ञ्चो नि॒षद्या-ऽग्ने॒ तव॑नः पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒य-न्ते॑ अग्ने॒ पश्य॑न्तो अ॒न्ध-न्दु॑रि॒तादर॑क्षन्न् । र॒रक्ष॒तान्-थ्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ [ना ह॑, दे॒भुः॒] 32

देभुः ॥ त्वया॑ व॒यग्ं स॑ध॒न्य॑-स्त्वोता॒-स्तव॒ प्रणी᳚त्यश्याम॒ वाजान्॑ । उ॒भा शग्ंसा॑ सूदय सत्यताते-ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोमग्ं॑ श॒स्यमा॑न-ङ्गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मा-न्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणं॑ ​वाँ॒जिन॒माजि॑घर्मि मि॒त्र-म्प्रथि॑ष्ठ॒-मुप॑यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒-स्समि॑द्ध॒स्सनो॒ दिवा॒ [दिवा᳚, सरि॒षः पा॑तु॒ नक्तं᳚] 33

सरि॒षः पा॑तु॒ नक्त᳚म् ॥ विज्योति॑षा बृह॒ता भा᳚त्य॒ग्नि-रा॒वि-र्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वी-र्मा॒या-स्स॑हते-दु॒रेवा॒-श्शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥ 34 ॥
(अ॒घशग्ं॑सः॒-स ते॑-जरताग्ं-रुजामि-ह॒ -दिवै – क॑चत्वारिग्ंशच्च) (अ. 14)

(आप॑ उन्द॒, न्त्वाकू᳚त्यै॒, दैवी॑, मि॒यन्ते॒, वस्व्य॑स्य॒ग्ं॒ शुना॑ ते॒, सोम॑न्त॒, उदायु॑षा॒, प्र च्य॑वस्वा॒, ऽग्ने रा॑ति॒थ्य, -म॒ग्ं॒शुरग्ं॑ शु, र्वि॒त्ताय॑नी मे-ऽसि, यु॒ञ्चते॑, कृणु॒ष्व पाज॒, श्चतु॑र्दश ।)

(आपो॒-वस्व्य॑सि॒ या तवे॒-यङ्गी-श्चतु॑स्त्रिग्ंशत् ।)

(आप॑ उन्द॒न्, त्वदे॑वीः)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे द्वितीयः प्रश्न-स्समाप्तः ॥