Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे चतुर्थः प्रश्नः – सुत्यादिने कर्तव्या ग्रहाः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

आ द॑दे॒ ग्रावा᳚-ऽस्यद्ध्वर॒कृ-द्दे॒वेभ्यो॑ गम्भी॒रमि॒म- म॑द्ध्व॒र-ङ्कृ॑द्ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोम॒ग्ं॒ सुषु॑त॒-म्मधु॑मन्त॒-म्पय॑स्वन्तं-वृँष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वा-ऽभिमाति॒घ्न इन्द्रा॑य त्वा-ऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे᳚व्यावते श्वा॒त्रा-स्स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वी-र्देव॒त्रेमं-यँ॒ज्ञ-न्ध॒त्तोप॑हूता॒-स्सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माक॒ग्ं॒ [यु॒ष्माक᳚म्, सोमः॑ पिबतु॒ यत्ते॑] 1

सोमः॑ पिबतु॒ यत्ते॑ सोम दि॒वि ज्योति॒र्य-त्पृ॑थि॒व्यां-यँदु॒राव॒न्तरि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒द्ध्यधि॑ दा॒त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती वी॑डयेथा॒-मूर्ज॑-न्दधाथा॒मूर्ज॑-म्मे धत्त॒-म्मा वाग्ं॑ हिग्ंसिष॒-म्मा मा॑ हिग्ंसिष्ट॒-म्प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र । यत्ते॑ सो॒मा-ऽदा᳚भ्य॒-न्नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा᳚ ॥ 2 ॥
(यु॒ष्माकग्ग्॑ – स्वर॒ यत्ते॒ -नव॑ च ) (अ. 1)

वा॒चस्पत॑ये पवस्व वाजि॒न् वृषा॒ वृष्णो॑ अ॒ग्ं॒शुभ्या॒-ङ्गभ॑स्तिपूतो दे॒वो दे॒वाना᳚-म्प॒वित्र॑मसि॒ येषा᳚-म्भा॒गो-ऽसि॒ तेभ्य॑स्त्वा॒ स्वाङ्कृ॑तो-ऽसि॒ मधु॑मती-र्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वा ऽष्टू॒र्व॑न्तरि॑क्ष॒-मन्वि॑हि॒ स्वाहा᳚ त्वा सुभव॒-स्सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनिः॑ प्रा॒णाय॑ त्वा ॥ 3 ॥
(वा॒चः-स॒प्तच॑त्वारिग्ंशत्) (अ. 2)

उ॒प॒या॒मगृ॑हीतो ऽस्य॒न्तर्य॑च्छ मघव-न्पा॒हि सोम॑मुरु॒ष्य राय॒-स्समिषो॑ यजस्वा॒-ऽन्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षग्ं स॒जोषा॑ दे॒वैरव॑रैः॒ परै᳚श्चा-ऽन्तर्या॒मे म॑घव-न्मादयस्व॒ स्वाङ्कृ॑तो-ऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वा-ऽष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚ त्वा सुभव॒-स्सूर्या॑य दे॒वेभ्य॑ स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनि॑रपा॒नाय॑ त्वा ॥ 4 ॥
(दे॒वेभ्यः॑-स॒प्त च॑) (अ. 3)

आ वा॑यो भूष शुचिपा॒ उप॑ न-स्स॒हस्र॑-न्ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒रा ग॑त॒मिन्द॑वो वामु॒शन्ति॒ हि ॥ उ॒प॒या॒मगृ॑हीतो-ऽसीन्द्रवा॒युभ्या᳚-न्त्वै॒ष ते॒ योनि॑-स्स॒जोषा᳚भ्या-न्त्वा ॥ 5 ॥
(आ वा॑यो॒- त्रिच॑त्वारिग्ंशत्) (अ. 4)

अ॒यं-वाँ᳚-म्मित्रावरुणा सु॒त-स्सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ग्ं॒ हव᳚म् । उ॒प॒या॒मगृ॑हीतो-ऽसि मि॒त्रावरु॑णाभ्या-न्त्वै॒ष ते॒ योनि॑र्-ऋता॒युभ्या᳚-न्त्वा ॥ 6 ॥
(अ॒यं-वाँं᳚ – ​विँग्ंश॒तिः) (अ. 5)

या वा॒-ङ्कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञ-म्मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतो-ऽस्य॒श्विभ्या᳚-न्त्वै॒ष ते॒ योनि॒र्माद्ध्वी᳚भ्या-न्त्वा ॥ 7 ॥
(या वा॑- म॒ष्टाद॑श) (अ. 6)

प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒-मश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये᳚ ॥ उ॒प॒या॒मगृ॑हीतो-ऽस्य॒श्विभ्या᳚-न्त्वै॒ष ते॒ योनि॑र॒श्विभ्या᳚-न्त्वा ॥ 8 ॥
(प्रा॒त॒र्युजा॒वे-का॒न्नविग्ं॑श॒तिः) (अ. 7)

अ॒यं-वेँ॒नश्चो॑दय॒-त्पृश्ञि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ । इ॒मम॒पाग्ं स॑ङ्ग॒मे सूर्य॑स्य॒ शिशु॒-न्न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑-र्वी॒रता᳚-म्पाहि ॥ 9 ॥
(अ॒यं-वेँ॒नः- पञ्च॑विग्ंशतिः) (अ. 8)

त-म्प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता॑ति-म्बर्​हि॒षदग्ं॑ सुव॒र्विद॑-म्प्रतीची॒नं-वृँ॒जन॑-न्दोहसे गि॒रा-ऽऽशु-ञ्जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतो-ऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ॥ 10 ॥
(त-म्प्र॒त्नया॒-षट्विग्ं॑शतिः ) (अ. 9)

ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामद्ध्येका॑दश॒ स्था-ऽफ्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञमि॒म-ञ्जु॑षद्ध्व-मुपया॒मगृ॑हीतो-ऽस्याग्रय॒णो॑-ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑ य॒ज्ञ-ञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वा-म्पा॑तु॒ विश॒-न्त्व-म्पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒-र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ 11 ॥
ये दे॑वा॒-स्त्रिच॑त्वारिग्ंशत्) (अ. 10)

त्रि॒ग्ं॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिवग्ं॑ रु॒द्राः पृ॑थि॒वी-ञ्च॑ सचन्ते । ए॒का॒द॒शासो॑ अफ्सु॒षद॑-स्सु॒तग्ं सोम॑-ञ्जुषन्ता॒ग्ं॒ सव॑नाय॒ विश्वे᳚ ॥ उ॒प॒या॒मगृ॑हीतो -ऽस्याग्रय॒णो॑-ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑ य॒ज्ञ-ञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वा-म्पा॑तु॒ विश॒-न्त्व-म्पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒-र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ 12 ॥
(त्रि॒ग्ं॒शत्त्रयो॒-द्विच॑त्वारिग्ंशत्) (अ. 11)

उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै᳚ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे᳚ ॥ 13 ॥
(उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य॒-द्वाविग्ं॑शतिः) (अ. 12)

मू॒र्धान॑-न्दि॒वो अ॑र॒ति-म्पृ॑थि॒व्या वै᳚श्वान॒रमृ॒ताय॑ जा॒तम॒ग्निम् । क॒विग्ं स॒म्राज॒-मति॑थि॒-ञ्जना॑नामा॒सन्ना पात्र॑-ञ्जनयन्त दे॒वाः ॥ उ॒प॒या॒मगृ॑हीतो-ऽस्य॒ग्नये᳚ त्वा वैश्वान॒राय॑ ध्रु॒वो॑-ऽसि ध्रु॒वक्षि॑ति-र्ध्रु॒वाणा᳚-न्ध्रु॒वत॒मो-ऽच्यु॑ताना-मच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र॒ग्नये᳚ त्वा वैश्वान॒राय॑ ॥ 14 ॥
(मू॒र्धानं॒-पञ्च॑त्रिग्ंशत्) (अ. 13)

मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्चो-पया॒मगृ॑हीतो-ऽसि स॒ग्ं॒सर्पो᳚- ऽस्यग्ंहस्प॒त्याय॑ त्वा ॥ 15 ॥
(मधु॑श्च-त्रि॒ग्ं॒शत्) (अ. 14)

इन्द्रा᳚ग्नी॒ आ ग॑तग्ं सु॒त-ङ्गी॒र्भि-र्नभो॒ वरे᳚ण्यम् । अ॒स्य पा॑त-न्धि॒येषि॒ता ॥ उ॒प॒या॒मगृ॑हीतो-ऽसीन्द्रा॒ग्निभ्या᳚-न्त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्या᳚-न्त्वा ॥ 16 ॥
(इन्द्रा᳚ग्नी॒ विग्ंश॒तिः) (अ. 15)

ओमा॑सश्चर्​षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाग्ंसो॑ दा॒शुष॑-स्सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒-र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ 17 ॥
(ओमा॑सो विग्ंश॒तिः) (अ. 16)

म॒रुत्व॑न्तं-वृँष॒भं-वाँ॑वृधा॒नमक॑वारि-न्दि॒व्यग्ं शा॒समिन्द्र᳚म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रग्ं स॑हो॒दामि॒ह तग्ं हु॑वेम ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ 18 ॥
(म॒रुत्व॑न्त॒ग्ं॒-षट्विग्ं॑शतिः) (अ. 17)

इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑ब-स्सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना-वि॑वासन्ति क॒वय॑-स्सुय॒ज्ञाः ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ 19 ॥
(इन्द्रै॒का॒न्न त्रि॒ग्ं॒शत्) (अ. 18)

म॒रुत्वाग्ं॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒ध-म्मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मद्ध्व॑ ऊ॒र्मि-न्त्वग्ं राजा॑-ऽसि प्र॒दिव॑-स्सु॒ताना᳚म् ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ 20 ॥
(म॒रुत्वा॒नेका॒न्नत्रि॒ग्ं॒शत्) (अ. 19)

म॒हाग्ं इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माग्ं इ॑व । स्तोमै᳚र्व॒थ्सस्य॑ वावृधे ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑-र्महे॒न्द्राय॑ त्वा ॥ 21 ॥
(म॒हानेका॒न्नविग्ं॑शतिः) (अ. 20)

म॒हाग्ं इन्द्रो॑ नृ॒वदा च॑र्​षणि॒प्रा उ॒त द्वि॒बर्​हा॑ अमि॒न-स्सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थु-स्सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑-र्महे॒न्द्राय॑ त्वा ॥ 22 ॥
(म॒हा-न्नृ॒वथ् – षड्विग्ं॑शतिः) (अ. 21)

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ । उपो॒पेन्नु म॑घव॒-न्भूय॒ इन्नु ते॒ दान॑-न्दे॒वस्य॑ पृच्यते ॥ उ॒प॒या॒मगृ॑हीतो-ऽस्या-दि॒त्येभ्य॑स्त्वा ॥ क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑न-न्त इन्द्रि॒यमा त॑स्थाव॒मृत॑-न्दि॒वि ॥ य॒ज्ञो दे॒वाना॒-म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ ऽर्वाची॑ सुम॒ति-र्व॑वृत्याद॒ग्ं॒हो-श्चि॒द्या व॑रिवो॒वित्त॒रा-ऽस॑त् ॥ विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒य-न्त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणामि ॥ 23 ॥
(वः॒- स॒प्तविग्ं॑शतिश्च) (अ. 22)

वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यग्ं॑ सावीः ॥ वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑-स्स्याम ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ 24 ॥
(वा॒मं-चतु॑र्विग्ंशतिः) (अ. 23)

अद॑ब्धेभि-स्सवितः पा॒युभि॒ष्ट्वग्ं शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय᳚म् । हिर॑ण्यजिह्व-स्सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशग्ं॑स ईशत ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ 25 ॥
(अद॑ब्धेभि॒-स्त्रियो॑विग्ंशतिः) (अ. 24)

हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ 26 ॥
(हिर॑ण्यपाणिं॒-चतु॑र्दश) (अ. 25)

सु॒शर्मा॑-ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒-र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ 27 ॥
(सु॒शर्मा॒-द्वाद॑श) (अ. 26)

बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑तः॒ पत्नी॑वन्त॒-ङ्ग्रह॑-ङ्गृह्णा॒म्यग्ना(3)इ पत्नी॒वा(3) स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑-म्पिब॒ स्वाहा᳚ ॥ 28 ॥
(बृह॒स्पति॑सुतस्य॒-पञ्च॑दश) (अ. 27)

हरि॑रसि हारियोज॒नो हर्यो᳚-स्स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः᳚ प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुष-स्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्त॒-ङ्ग्रह॑-ङ्गृह्णामि ह॒री-स्स्थ॒ हर्यो᳚र्धा॒ना-स्स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा᳚ ॥ 29 ॥
(हरि॑रसि॒-षड्विग्ं॑शतिः) (अ. 28)

अग्न॒ आयूग्ं॑षि पवस॒ आ सु॒वोर्ज॒मिष॑-ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ उ॒प॒या॒मगृ॑हीतो-ऽस्य॒ग्नये᳚ त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र॒ग्नये᳚ त्वा॒ तेज॑स्वते ॥ 30 ॥
(अग्न॒ आयूग्ं॑षि॒-त्रयो॑विग्ंशतिः) (अ. 29)

उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ॥ 31 ॥
(उ॒त्तिष्ठ॒न्नेक॑विग्ंशतिः) (अ. 30)

त॒रणि॑-र्वि॒श्वद॑र्​शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒-स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ 32 ॥
(त॒रणि॑-र्विग्ंश॒तिः) (अ. 31)

आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भि-रू॒तिभिः॑ । भवा॑ न-स्स॒प्रथ॑स्तमः ॥ 33 ॥
(आ प्या॑यस्व॒-नव॑) (अ. 32)

ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षस॒-म्मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑-ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ 34 ॥
(ई॒यु-रेका॒न्नविग्ं॑शतिः) (अ. 33)

ज्योति॑ष्मती-न्त्वा सादयामि ज्योति॒ष्कृत॑-न्त्वा सादयामि ज्योति॒र्विद॑-न्त्वा सादयामि॒ भास्व॑ती-न्त्वा सादयामि॒ ज्वल॑न्ती-न्त्वा सादयामि मल्मला॒भव॑न्ती-न्त्वा सादयामि॒ दीप्य॑माना-न्त्वा सादयामि॒ रोच॑माना-न्त्वा सादया॒म्यज॑स्रा-न्त्वा सादयामि बृ॒हज्ज्यो॑तिष-न्त्वा सादयामि बो॒धय॑न्ती-न्त्वा सादयामि॒ जाग्र॑ती-न्त्वा सादयामि ॥ 35 ॥
(ज्योति॑ष्मती॒ग्ं॒-षट्त्रिग्ं॑शत्) (अ. 34)

प्र॒या॒साय॒ स्वाहा॑ ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ सं​याँ॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑-ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 36 ॥
(प्र॒या॒साय॒-चतु॑र्विग्ंशतिः ) (अ. 35)

चि॒त्तग्ं स॑न्ता॒नेन॑ भ॒वं-यँ॒क्ना रु॒द्र-न्तनि॑म्ना पशु॒पतिग्ग्॑ स्थूलहृद॒येना॒ग्निग्ं हृद॑येन रु॒द्रं-लोँहि॑तेन श॒र्व-म्मत॑स्नाभ्या-म्महादे॒व-म॒न्तःपा᳚र्​श्वेनौषिष्ठ॒हनग्ं॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ 37 ॥
(चि॒त्त-म॒ष्टाद॑श) (अ. 36)

आ ति॑ष्ठ वृत्रह॒-न्रथं॑-युँ॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ । अ॒र्वा॒चीन॒ग्ं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ 38 ॥
(आ ति॑ष्ट॒-षट्विग्ं॑शतिः) (अ. 37)

इन्द्र॒मिद्धरी॑ वह॒तो-ऽप्र॑तिधृष्टशवस॒-मृषी॑णा-ञ्च स्तु॒तीरुप॑ य॒ज्ञ-ञ्च॒ मानु॑षाणाम् ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ 39 ॥
(इन्द्र॒मित्-त्रयो॑विग्ंशतिः) (अ. 38)

असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒यग्ं रज॒-स्सूर्य॒-न्न र॒श्मिभिः॑ ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ 40 ॥
(असा॑वि-स॒प्तविग्ं॑शतिः) (अ. 39)

सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आ-ऽधि॑त । स्यो॒ना-ऽस्मै॑ सु॒षदा॑ भव॒ यच्छा᳚-ऽस्मै शर्म॑ स॒प्रथाः᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ 41 ॥
(सर्व॑स्य॒ षड्विग्ं॑शतिः) (अ. 40)

म॒हाग्ं इन्द्रो॒ वज्र॑बाहु-ष्षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒-योँ᳚-ऽस्मा-न्द्वेष्टि॑ ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ 42 ॥
(म॒हान्-षड्विग्ं॑शतिः) (अ. 41)

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒-स्सोम॑-म्पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ग्ं॒ रप॒ मृधो॑ नुद॒स्वा-ऽथाभ॑य-ङ्कृणुहि वि॒श्वतो॑ नः ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ 43 ॥
(स॒जोषाः᳚-त्रि॒ग्ं॒शत्) (अ. 42)

उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑क॒-ञ्चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒-ऽग्नेः । आ-ऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्. विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒ण मेनो॒ भूयि॑ष्ठा-न्ते॒ नम॑उक्तिं-विँधेम ॥ दिव॑-ङ्गच्छ॒ सुवः॑ पत रू॒पेण॑ [रू॒पेण॑, वो॒ रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ ।] ॥ 44 ॥

वो रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ । तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर्​षि॑ष्ठे॒ अधि॒ नाके᳚ ॥ ए॒तत्ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युत॒-न्तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्ती-र्ब्राह्म॒णम॒द्य रा᳚द्ध्यास॒मृषि॑मार्​षे॒य-म्पि॑तृ॒मन्त॑-म्पैतृम॒त्यग्ं सु॒धातु॑दक्षिणं॒-विँ सुवः॒ पश्य॒ व्य॑न्तरि॑क्षं॒-यँत॑स्व सद॒स्यै॑ र॒स्मद्दा᳚त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदा॒तार॒मा वि॑श॒ता-ऽन॑वहाया॒-ऽस्मा-न्दे॑व॒याने॑न प॒थेत॑ सु॒कृतां᳚-लोँ॒के सी॑दत॒ तन्न॑-स्सग्ग्​स्कृ॒तम् ॥ 45 ॥
(रू॒पेण॑-सद॒स्यै॑-र॒ष्टाद॑श च) (अ. 43)

धा॒ता रा॒ति-स्स॑वि॒तेद-ञ्जु॑षन्ता-म्प्र॒जाप॑ति-र्निधि॒पति॑र्नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सग्ंररा॒णो यज॑मानाय॒ द्रवि॑ण-न्दधातु ॥ समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒-स्सग्ं सू॒रिभि॑र्मघव॒न्-थ्सग्ग्​ स्व॒स्त्या । स-म्ब्रह्म॑णा दे॒वकृ॑तं॒-यँदस्ति॒ स-न्दे॒वानाग्ं॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ सं-वँर्च॑सा॒ पय॑सा॒ स-न्त॒नूभि॒-रग॑न्महि॒ मन॑सा॒ सग्ं शि॒वेन॑ ॥ त्वष्टा॑ नो॒ अत्र॒ वरि॑वः कृणो॒- [वरि॑वः कृणोतु, अनु॑ मार्​ष्टु] 46

त्वनु॑ मार्​ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ॥ यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ता-ऽश॑मिष्ठाः प्रजा॒नन्. य॒ज्ञमुप॑ याहि वि॒द्वान् ॥ स्व॒गा वो॑ देवा॒-स्सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒द-ञ्जु॑षा॒णाः । ज॒क्षि॒वाग्ंसः॑ पपि॒वाग्ंस॑श्च॒ विश्वे॒-ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥ याना-ऽव॑ह उश॒तो दे॑व दे॒वा-न्ता- [दे॒वा-न्तान्, प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे᳚ ।] 47

न्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे᳚ । वह॑माना॒ भर॑माणा ह॒वीग्ंषि॒ वसु॑-ङ्घ॒र्म-न्दिव॒मा ति॑ष्ठ॒तानु॑ । यज्ञ॑ य॒ज्ञ-ङ्ग॑च्छ य॒ज्ञप॑ति-ङ्गच्छ॒ स्वां-योँनि॑-ङ्गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू᳚क्तवाक-स्सु॒वीर॒-स्स्वाहा॒ देवा॑ गातुविदो गा॒तुं-विँ॒त्त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒म-न्नो॑ देव दे॒वेषु॑ य॒ज्ञग्ग्​ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ 48 ॥
(कृ॒णो॒तु॒-तान॒-ष्टाच॑त्वारिग्ंशच्च ) (अ. 44)

उ॒रुग्ं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒-मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवे-ऽकरु॒ता-ऽप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ श॒त-न्ते॑ राज-न्भि॒षज॑-स्स॒हस्र॑मु॒र्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒ निर्-ऋ॑ति-म्परा॒चैः कृ॒त-ञ्चि॒देनः॒ प्र मु॑मुग्द्ध्य॒स्मत् ॥ अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशो॒-ऽग्नेरनी॑कम॒प आ वि॑वेश । अपा᳚न्नपा-त्प्रति॒रक्ष॑न्नसु॒र्य॑-न्दमे॑दमे [ ] 49

स॒मिधं॑-यँक्ष्यग्ने ॥ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्ये-थ्समु॒द्रे ते॒ हृद॑यम॒फ्स्व॑न्तः । स-न्त्वा॑ विश॒न्त्वोष॑धी-रु॒ता-ऽऽपो॑ य॒ज्ञस्य॑ त्वा यज्ञपते ह॒विर्भिः॑ ॥ सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒मा-ऽव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णा-ऽव॑ दे॒वै-र्दे॒वकृ॑त॒मेनो॑-ऽया॒डव॒ मर्त्यै॒-र्मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धय- [ओष॑धयः, स॒न्तु॒ दु॒र्मि॒त्रास्तस्मै॑] 50

स्सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒-र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तं-वँ॒-स्सुप्री॑त॒ग्ं॒ सुभृ॑त-मकर्म दे॒वेषु॑ न-स्सु॒कृतो᳚ ब्रूता॒-त्प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॒ एधो᳚-ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑-ऽसि तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिष॒ग्ं॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाग्ं अग्न॒ आ ऽग॑म॒-न्त-म्मा॒ सग्ं सृ॑ज॒ वर्च॑सा ॥ 51 ॥
(दमे॑दम॒-ओष॑धय॒- आ-षट्च॑) (अ. 45)

यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नो ऽम॑र्त्य॒-म्मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ यस्मै॒ त्वग्ं सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णव॑-स्स्यो॒नम् । अ॒श्विन॒ग्ं॒ स पु॒त्रिणं॑-वीँ॒रव॑न्त॒-ङ्गोम॑न्तग्ं र॒यि-न्न॑शते स्व॒स्ति ॥ त्वे सु पु॑त्र शव॒सो-ऽवृ॑त्र॒न् काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥ उ॒क्थौ॑क्थे॒ सोम॒ इन्द्र॑-म्ममाद नी॒थेनी॑थे म॒घवा॑नग्ं [म॒घवा॑नग्ं, सु॒तासः॑ ।] 52

सु॒तासः॑ । यदीग्ं॑ स॒बाधः॑ पि॒तर॒-न्न पु॒त्रा-स्स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥ अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हा-ऽमी॑व॒चात॑नः ॥ अ॒पो अन्व॑चारिष॒ग्ं॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाग्ं अग्न॒ आ-ऽग॑म॒-न्त-म्मा॒ सग्ं सृ॑ज॒ वर्च॑सा ॥वसु॒-र्वसु॑पति॒र्॒ हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ त्वाम॑ग्ने॒ वसु॑पतिं॒-वँसू॑नाम॒भि प्र म॑न्दे [प्र म॑न्दे, अ॒द्ध्व॒रेषु॑ राजन्न् ।] 53

अद्ध्व॒रेषु॑ राजन्न् । त्वया॒ वाजं॑-वाँज॒यन्तो॑ जयेमा॒-ऽभिष्या॑म पृथ्सु॒ती-र्मर्त्या॑नाम् । त्वाम॑ग्ने वाज॒सात॑मं॒-विँप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो॑ रास्व सु॒वीर्य᳚म् ॥ अ॒य-न्नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒य-म्मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् ॥ अ॒यग्ं शत्रू᳚ञ्जयतु॒ जर्​हृ॑षाणो॒-ऽयं-वाँज॑-ञ्जयतु॒ वाज॑सातौ ॥ अ॒ग्निना॒-ऽग्नि-स्समि॑द्ध्यते क॒वि-र्गृ॒हप॑ति॒-र्युवा᳚ । ह॒व्य॒वाड्-जु॒ह्वा᳚स्यः ॥ त्वग्ग्​ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्​थ्स॒ता । सखा॒ सख्या॑ समि॒द्ध्यसे᳚ ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒, वि ज्योति॑षा ॥ 54 ॥
(म॒घवा॑नं-मन्दे॒-ह्य॑ग्ने॒-चतु॑र्दश च) (अ. 46)

(आ द॑दे-वा॒चस्पत॑य-उपया॒मगृ॑हीतो॒-ऽस्या वा॑यो -अ॒यं-वाँं॒ – ​याँ वां᳚-प्रात॒र्युजा॑-व॒यन्-तं -​येँ दे॑वा-स्त्रि॒ग्ं॒श-दु॑पया॒मगृ॑हीतो-ऽसि-मू॒र्धानं॒-मधु॒श्चे-न्द्रा᳚ग्नी॒; ओमा॑सो-म॒रुत्व॑न्त॒-मिन्द्र॑ मरुत्वो-म॒रुत्वा᳚न्- म॒हा-न्म॒हान्नु॒वत्-क॒दा-वा॒म-मद॑ब्धेभि॒र्॒ हिर॑ण्यपाणिग्ं-सु॒शर्मा॒-बृह॒स्पति॑ सुतस्य॒ – हरि॑र॒स्य-ग्न॑-उ॒त्तिष्ठ॑न्-त॒रणि॒- राप्या॑यस्वे॒-युष्टे ये-ज्योति॑ष्मतीं-प्रया॒साय॑-चि॒त्त-माति॒ष्ठे-न्द्र॒-मसा॑वि॒-सर्व॑स्य-म॒हान्-थ्स॒जोषा॒-उदु॒त्यं-धा॒तो-रुग्ं हि-य-स्त्वा॒ षट्च॑त्वारिग्ंशत् ।)

(वा॒च प्रा॒णाय॑ त्वा । उ॒प॒या॒मगृ॑हीतो-ऽस्यपा॒नाय॑ त्वा । आ वा॑यो वा॒यवे॑ स॒जोषा᳚भ्या-न्त्वा । अ॒यमृ॑ता॒युभ्या᳚-न्त्वा । या वा॑म॒श्विभ्या॒-म्माद्ध्वी᳚भ्या-न्त्वा । प्रा॒त॒र्युजा॑व॒श्विभ्या॑म॒श्विभ्या᳚-न्त्वा । अ॒यग्ं शण्डा॑य वी॒रता᳚-म्पाहि । त-म्मर्का॑य प्र॒जाः पा॑हि । ये दे॑वा स्त्रि॒ग्ं॒शदा᳚ग्रय॒णो॑-ऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वोक्था॒युवे᳚ । मू॒र्धान॑म॒ग्नये᳚ त्वा वैश्वान॒राय॑ । मधु॑श्च स॒ग्ं॒ सर्पो॑-ऽसि । इन्द्रा᳚ग्नी इन्द्रा॒ग्निभ्या᳚-न्त्वा । ओमा॑सो॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । म॒रुत्व॑-न्त॒न्त्रीणीन्द्रा॑य त्वा म॒रुत्व॑ते । म॒हान्द्वे म॑हे॒न्द्राय॑ त्वा । क॒दा च॒ना-ऽऽदि॒त्येभ्य॑स्त्वा । क॒दा च॒न स्त॒री-र्विव॑स्व आदित्य । इन्द्र॒ग्ं॒ शुचि॑र॒पः । वा॒मन्त्रीणी॑ दे॒वाय॑ त्वा सवि॒त्रे । सु॒शर्मा॑-ऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । बृह॒स्पति॑-सुतस्य॒ त्वष्ट्रा॒ सोम॑-म्पिब॒ स्वाहा᳚ । हरि॑रसि स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा᳚ । अग्न॒ आयूग्॑ष्य॒ग्नये᳚ त्वा॒ तेज॑स्वते । उ॒त्तिष्ठ॒न्निन्द्रा॑य॒ त्वौज॑स्वते । त॒रणि॒-स्सूर्या॑य त्वा॒ भ्राज॑स्वते । आ ति॑ष्ठाद्या॒ष्षटिन्द्रा॑य त्वा षोड॒शिने᳚ । उदु॒ त्य-ञ्चि॒त्रम् । अग्ने॒ नय॒ दिव॑-ङ्गच्छ । उ॒रूमायु॑ष्टे॒ यद्दे॑वा मुमुग्धि । अग्ना॑विष्णू सुक्रतू मुमुक्तम् । परा॒ वै प॒ङ्क्त्यः॑ । दे॒वा वै ये दे॒वाः प॒ङ्क्त्यो᳚ । परा॒ वै स वाच᳚म् । भूमि॒र्व्य॑तृष्यन्न् । प्र॒जाप॑ति॒-र्व्य॑क्षुद्ध्यन्न् । भूमि॑रादि॒या वै । अ॒ग्नि॒हो॒त्रमा॑दि॒त्यो वै । भूमि॒-र्लेक॒-स्सले॑क-स्सु॒लेकः॑ । विष्णो॒रुदु॑त्त॒मम् । अन्न॑पते॒ पुन॑स्वा-ऽऽदि॒त्याः । उ॒रुग्ं सग्ं सृ॑ज॒ वर्च॑सा । यस्त्वा॒ सुष्टु॑तम् । त्वम॑ग्ने यु॒क्ष्वा हि सु॑ष्टि॒तिम् । त्वम॑ग्ने॒ विच॑र्​षणे । यत्वा॒ वि रो॑चसे ।)

(आ द॑दे॒-ये दे॑वा-म॒हा-नु॒त्तिष्ठ॒न्-थ्सर्व॑स्य-सन्तु दुर्मि॒त्रा-श्चतु॑ष्पञ्चा॒शत् ।)

(आ द॑दे॒, वि ज्योति॑षा)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे चतुर्थः प्रश्न-स्समाप्तः ॥