Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे तृतीयः प्रश्नः – अग्निष्टोमे पशुः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या॒मा द॒दे-ऽभ्रि॑रसि॒ नारि॑रसि॒ परि॑लिखित॒ग्ं॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हग्ं रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑तां-लोँ॒कः पि॑तृ॒षद॑नो॒ यवो॑-ऽसि य॒वया॒स्म-द्द्वेषो॑ [य॒वया॒स्म-द्द्वेषः॑, य॒वयारा॑तीः] 1

य॒वयारा॑तीः पितृ॒णाग्ं सद॑नम॒स्युद्दिवग्ग्॑ स्तभा॒ना-ऽन्तरि॑क्ष-म्पृण पृथि॒वी-न्दृग्ं॑ह द्युता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयो-र्ध्रु॒वेण॒ धर्म॑णा ब्रह्म॒वनि॑-न्त्वा क्षत्र॒वनिग्ं॑ सुप्रजा॒वनिग्ं॑ रायस्पोष॒वनि॒-म्पर्यू॑हामि॒ ब्रह्म॑ दृग्ंह क्ष॒त्र-न्दृग्ं॑ह प्र॒जा-न्दृग्ं॑ह रा॒यस्पोष॑-न्दृग्ंह घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदो॑-ऽसि विश्वज॒नस्य॑ छा॒या परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतो॑ वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑य॒ इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ॥ 2 ॥
(द्वेष॑ – इ॒मा – अ॒ष्टाद॑श च ) (अ. 1)

र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वा-न्ख॑नामी॒दम॒ह-न्तं-वँ॑ल॒गमुद्व॑पामि॒ य-न्न॑-स्समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑र-ङ्करोमि॒ यो न॑-स्समा॒नो यो-ऽस॑मानो-ऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒सा-ऽव॑बाढो वल॒गः किमत्र॑ भ॒द्र-न्तन्नौ॑ स॒ह वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सा-न्ना॒ष्ट्राणाग्ं॑ ह॒न्ता [ह॒न्ता, र॒क्षो॒हणो॑] 3

र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वा-न्र॑क्षो॒हणो॑ वलग॒हनो-ऽव॑ नयामि वैष्ण॒वान् यवो॑-ऽसि य॒वया॒स्म-द्द्वेषो॑ य॒वयारा॑ती रक्षो॒हणो॑ वलग॒हनो-ऽव॑ स्तृणामि वैष्ण॒वा-न्र॑क्षो॒हणो॑ वलग॒हनो॒-ऽभि जु॑होमि वैष्ण॒वा-न्र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑-वँद ॥ 4 ॥
( ह॒न्ते-न्द्रा॑य॒ द्वे च॑ ) (अ. 2)

वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑न-श्श्वा॒त्रो॑-ऽसि॒ प्रचे॑तास्तु॒थो॑-ऽसि वि॒श्ववे॑दा उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्युर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीय॑-स्स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑-ऽसि॒ पव॑मानः प्र॒तक्वा॑-ऽसि॒ नभ॑स्वा॒नस॑म्मृष्टो-ऽसि हव्य॒सूद॑ ऋ॒तधा॑मा-ऽसि॒ सुवर्ज्योति॒-र्ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒-ऽजो᳚ ऽस्येक॑पा॒दहि॑रसि बु॒द्ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥ 5 ॥
(अनी॑केना॒-ष्टौ च॑) (अ. 3)

त्वग्ं सो॑म तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒-ऽन्यकृ॑तेभ्य उ॒रु य॒न्ता-ऽसि॒ वरू॑थ॒ग्ग्॒ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॒-ऽयन्नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒य-म्मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒यग्ं शत्रू᳚ञ्जयतु॒ जर्​हृ॑षाणो॒-ऽयं-वाँज॑-ञ्जयतु॒ वाज॑सातौ । उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नः कृधि । घृ॒त-ङ्घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑ति-न्तिर । सोमो॑ जिगाति गातु॒वि- [गातु॒वित्, दे॒वाना॑मेति] 6

द्दे॒वाना॑मेति निष्कृ॒तमृ॒तस्य॒ योनि॑मा॒सद॒मदि॑त्या॒-स्सदो॒-ऽस्यदि॑त्या॒-स्सद॒ आ सी॑दै॒ष वो॑ देव सवित॒-स्सोम॒स्तग्ं र॑क्षद्ध्व॒-म्मा वो॑ दभदे॒तत्त्वग्ं सो॑म दे॒वो दे॒वानुपा॑गा इ॒दम॒ह-म्म॑नु॒ष्यो॑ मनु॒ष्या᳚न्-थ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण॒ नमो॑ दे॒वेभ्य॑-स्स्व॒धा पि॒तृभ्य॑ इ॒दम॒ह-न्निर्वरु॑णस्य॒ पाशा॒-थ्सुव॑र॒भि [ ] 7

वि ख्ये॑षं-वैँश्वान॒र-ञ्ज्योति॒रग्ने᳚ व्रतपते॒ त्वं-व्रँ॒तानां᳚-व्रँ॒तप॑तिरसि॒ या मम॑ त॒नूस्त्वय्यभू॑दि॒यग्ं सा मयि॒ या तव॑ त॒नू-र्मय्यभू॑दे॒षा सा त्वयि॑ यथाय॒थ-न्नौ᳚ व्रतपते व्र॒तिनो᳚-र्व्र॒तानि॑ ॥ 8 ॥
(गा॒तु॒विद॒-भ्ये-क॑त्रिग्ंशच्च) (अ. 4)

अत्य॒न्यानगा॒-न्नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविद-म्प॒रो-ऽव॑रै॒स्त-न्त्वा॑ जुषे वैष्ण॒व-न्दे॑वय॒ज्यायै॑ दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑-ऽन॒क्त्वोष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनग्ं॑ हिग्ंसी॒-र्दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्ष॒-म्मद्ध्ये॑न॒ मा हिग्ं॑सीः पृथि॒व्या स-म्भ॑व॒ वन॑स्पते श॒तव॑ल्​शो॒ वि रो॑ह स॒हस्र॑वल्​शा॒ वि व॒यग्ं रु॑हेम॒ य-न्त्वा॒-ऽयग्ग्​ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याच्छि॑न्नो॒ राय॑-स्सु॒वीरः॑ ॥ 9 ॥
(यं-दश॑ च) (अ. 5)

पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॒ शुन्ध॑तां-लोँ॒कः पि॑तृ॒षद॑नो॒ यवो॑-ऽसि य॒वया॒स्म-द्द्वेषो॑ य॒वयारा॑तीः पितृ॒णाग्ं सद॑नमसि स्वावे॒शो᳚-ऽस्यग्रे॒गा ने॑तृ॒णां-वँन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑ वित्ता-द्दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑-ऽनक्तु सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ उद्दिवग्ग्॑ स्तभा॒ना-ऽन्तरि॑क्ष-म्पृण पृथि॒वीमुप॑रेण दृग्ंह॒ ते ते॒ धामा᳚न्युश्मसी [धामा᳚न्युश्मसि, ग॒मद्ध्ये॒ गावो॒] 10

ग॒मद्ध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः᳚ प॒रम-म्प॒दमव॑ भाति॒ भूरेः᳚ ॥ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒-स्सखा᳚ ॥ त-द्विष्णोः᳚ पर॒म-म्प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ ब्र॒ह्म॒वनि॑-न्त्वा क्षत्र॒वनिग्ं॑ सुप्रजा॒वनिग्ं॑ रायस्पोष॒वनि॒-म्पर्यू॑हामि॒ ब्रह्म॑ दृग्ंह क्ष॒त्र-न्दृग्ं॑ह प्र॒जा-न्दृग्ं॑ह रा॒यस्पोष॑-न्दृग्ंह परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो᳚ व्ययन्ता॒-म्परी॒मग्ं रा॒यस्पोषो॒ यज॑मान-म्मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ॥ 11 ॥
(उ॒श्म॒सी॒-पोष॒मे-का॒न्नविग्ं॑श॒तिश्च॑) (अ. 6)

इ॒षे त्वो॑प॒वीर॒स्युपो॑ दे॒वा-न्दैवी॒-र्विशः॒ प्रागु॒-र्वह्नी॑रु॒शिजो॒ बृह॑स्पते धा॒रया॒ वसू॑नि ह॒व्या ते᳚ स्वदन्ता॒-न्देव॑ त्वष्ट॒र्वसु॑ रण्व॒ रेव॑ती॒ रम॑द्ध्व-म॒ग्ने-र्ज॒नित्र॑मसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ घृ॒तेना॒क्ते वृष॑ण-न्दधाथा-ङ्गाय॒त्र-ञ्छन्दो-ऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भ॒-ञ्जाग॑त॒-ञ्छन्दो-ऽनु॒ प्र जा॑यस्व॒ भव॑त- [भव॑तम्, न॒-स्सम॑नसौ॒] 12

न्न॒-स्सम॑नसौ॒ समो॑कसावरे॒पसौ᳚ । मा य॒ज्ञग्ं हिग्ं॑सिष्ट॒-म्मा य॒ज्ञप॑ति-ञ्जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णा-म्पु॒त्रो अ॑धिरा॒ज ए॒षः । स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते जुहोमि॒ मा दे॒वाना᳚-म्मिथु॒या क॑र्भाग॒धेय᳚म् ॥ 13 ॥
(भव॑त॒-मेक॑त्रिग्ंशच्च) (अ. 7)

आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒ना-ऽऽर॑भे॒ धर्​षा॒ मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा᳚म्य॒पा-म्पे॒रुर॑सि स्वा॒त्त-ञ्चि॒-थ्सदे॑वग्ं ह॒व्यमापो॑ देवी॒-स्स्वद॑तैन॒ग्ं॒ स-न्ते᳚ प्रा॒णो वा॒युना॑ गच्छता॒ग्ं॒ सं-यँज॑त्रै॒रङ्गा॑नि॒ सं-यँ॒ज्ञप॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ प॒शु-न्त्रा॑येथा॒ग्ं॒ रेव॑ती-र्य॒ज्ञप॑ति-म्प्रिय॒धा-ऽऽ वि॑श॒तोरो॑ अन्तरिक्ष स॒जू-र्दे॒वेन॒ [स॒जू-र्दे॒वेन॑, वाते॑ना॒-ऽस्य] 14

वाते॑ना॒-ऽस्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वर्​षी॑यो॒ वर्​षी॑यसि य॒ज्ञे य॒ज्ञपति॑-न्धाः पृ॑थि॒व्या-स्स॒म्पृचः॑ पाहि॒ नम॑स्त आताना-ऽन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णा ऽऽपो॑ देवी-श्शुद्धायुव-श्शु॒द्धा यू॒य-न्दे॒वाग्ं ऊ᳚ढ्वग्ं शु॒द्धा व॒य-म्परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ॥ 15 ॥
(दे॒वन॒-चतु॑श्चत्वारिग्ंशच्च) (अ. 8)

वाक्त॒ आ प्या॑यता-म्प्रा॒णस्त॒ आ प्या॑यता॒-ञ्चक्षु॑स्त॒ आ प्या॑यता॒ग्॒ श्रोत्र॑-न्त॒ आ प्या॑यतां॒-याँ ते᳚ प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रं॒-यँत्ते᳚ क्रू॒रं-यँदास्थि॑त॒-न्तत्त॒ आ प्या॑यता॒-न्तत्त॑ ए॒तेन॑ शुन्धता॒-न्नाभि॑स्त॒ आ प्या॑यता-म्पा॒युस्त॒ आ प्या॑यताग्ं शु॒द्धाश्च॒रित्रा॒-श्शम॒द्भ्य- [म॒ध्भ्यः, शमोष॑धीभ्य॒-श्शं] 16

श्शमोष॑धीभ्य॒-श्श-म्पृ॑थि॒व्यै शमहो᳚भ्या॒-मोष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनग्ं॑ हिग्ंसी॒ रक्ष॑सा-म्भा॒गो॑-ऽसी॒दम॒हग्ं रक्षो॑-ऽध॒म-न्तमो॑ नयामि॒ यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्म इ॒दमे॑नमध॒म-न्तमो॑ नयामी॒षे त्वा॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒-मच्छि॑न्नो॒ राय॑-स्सु॒वीर॑ उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ स्तो॒काना॒ग्॒ स्वाहो॒र्ध्वन॑भस-म्मारु॒त-ङ्ग॑च्छतम् ॥ 17 ॥
(अ॒द्भ्यो-वीहि॒-पञ्च॑ च) (अ. 9)

स-न्ते॒ मन॑सा॒ मनः॒ स-म्प्रा॒णेन॑ प्रा॒णो जुष्ट॑-न्दे॒वेभ्यो॑ ह॒व्य-ङ्घृ॒तव॒-थ्स्वाहै॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚द्ध्यदै॒न्द्रो॑ ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सग्ंस॑मेतु॒ विषु॑रूपा॒ य-थ्सल॑क्ष्माणो॒ भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒यो-ऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा᳚ श्रीणा॒त्वाप॒-स्सम॑रिण॒न् वात॑स्य [ ] 18

त्वा॒ ध्रज्यै॑ पू॒ष्णो रग्ग्​ह्या॑ अ॒पामोष॑धीना॒ग्ं॒ रोहि॑ष्यै घृ॒त-ङ्घृ॑तपावानः पिबत॒ वसां᳚-वँसापावानः पिबता॒-ऽन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा᳚ त्वा॒-ऽन्तरि॑क्षाय॒ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिश॒-स्स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥ 19 ॥
(वा॑तस्या॒-ष्टाविग्ं॑शतिश्च) (अ. 10)

स॒मु॒द्र-ङ्ग॑च्छ॒ स्वाहा॒-ऽन्तरि॑क्ष-ङ्गच्छ॒ स्वाहा॑ दे॒वग्ं स॑वि॒तार॑-ङ्गच्छ॒ स्वाहा॑-ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ सोम॑-ङ्गच्छ॒ स्वाहा॑ य॒ज्ञ-ङ्ग॑च्छ॒ स्वाहा॒ छन्दाग्ं॑सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्य-ङ्ग॑च्छ॒ स्वाहा॒-ऽग्निं-वैँ᳚श्वान॒र-ङ्ग॑च्छ॒ स्वाहा॒-ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नू-न्त्वच॑-म्पु॒त्र-न्नप्ता॑रमशीय॒ शुग॑सि॒ तम॒भि शो॑च॒ यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ 20
(अ॒सि॒-षड्विग्ं॑शतिश्च ) (अ. 11)

ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मा᳚-न्दे॒वो अ॑द्ध्व॒रो ह॒विष्मा॒ग्ं॒ आ वि॑वासति ह॒विष्माग्ं॑ अस्तु॒ सूर्यः॑ ॥ अ॒ग्नेर्वो ऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी-स्सु॒म्ने मा॑ धत्तेन्द्राग्नि॒यो-र्भा॑ग॒धेयी᳚-स्स्थ मि॒त्रावरु॑णयो-र्भाग॒धेयी᳚-स्स्थ॒ विश्वे॑षा-न्दे॒वाना᳚-म्भाग॒धेयी᳚-स्स्थ य॒ज्ञे जा॑गृत ॥ 21 ॥
(ह॒विष्म॑ती॒-श्चतु॑स्त्रिग्ंशत्) (अ. 12)

हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वो॒र्ध्वमि॒मम॑द्ध्व॒र-ङ्कृ॑धि दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ॒ सोम॑ राज॒न्नेह्यव॑ रोह॒ मा भेर्मा सं-विँ॑क्था॒ मा त्वा॑ हिग्ंसिष-म्प्र॒जास्त्वमु॒पाव॑रोह प्र॒जास्त्वामु॒पाव॑रोहन्तु शृ॒णोत्व॒ग्नि-स्स॒मिधा॒ हव॑-म्मे शृ॒ण्वन्त्वापो॑ धि॒षणा᳚श्च दे॒वीः । शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु [ ] 22

य॒ज्ञग्ं शृ॒णोतु॑ दे॒व-स्स॑वि॒ता हव॑-म्मे । देवी॑रापो अपा-न्नपा॒द्य ऊ॒र्मिर्​ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚-न्म॒दिन्त॑म॒स्त-न्दे॒वेभ्यो॑ देव॒त्रा ध॑त्त शु॒क्रग्ं शु॑क्र॒पेभ्यो॒ येषा᳚-म्भा॒ग-स्स्थ स्वाहा॒ कार्​षि॑र॒स्यपा॒-ऽपा-म्मृ॒द्ध्रग्ं स॑मु॒द्रस्य॒ वो-ऽक्षि॑त्या॒ उन्न॑ये । यम॑ग्ने पृ॒थ्सु मर्त्य॒मावो॒ वाजे॑षु॒ य-ञ्जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषः॑ ॥ 23 ॥
( नु-स॒प्तच॑त्वारिग्ंशच्च) (अ. 13)

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे । त्वं-वाँतै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्व-म्पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मना᳚ ॥ आ वो॒ राजा॑नमद्ध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः । अ॒ग्नि-म्पु॒रा त॑नयि॒त्नो र॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुद्ध्वम् ॥ अ॒ग्निर्​होता॒ नि ष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तु-स्सु॑र॒भावु॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ [पु॑रुनि॒ष्ठः, ऋ॒तावा॑ ध॒र्ता] 24

ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मद्ध्य॑ इ॒द्धः ॥सा॒द्ध्वीम॑क-र्दे॒ववी॑ति-न्नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् । स आयु॒रा-ऽगा᳚-थ्सुर॒भिर्वसा॑नो भ॒द्राम॑क-र्दे॒वहू॑ति-न्नो अ॒द्य ॥ अक्र॑न्दद॒ग्नि-स्स्त॒नय॑न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुध॑-स्सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ त्वे वसू॑नि पुर्वणीक [पुर्वणीक, हो॒त॒र्दो॒षा] 25

होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्-थ्सग्ं सौभ॑गानि दधि॒रे पा॑व॒के ॥ तुभ्य॒-न्ता अ॑ङ्गिरस्तम॒ विश्वा᳚-स्सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ अ॒श्याम॒ त-ङ्काम॑मग्ने॒ तवो॒त्य॑श्याम॑ र॒यिग्ं र॑यिव-स्सु॒वीर᳚म् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ ऽश्याम॑ द्यु॒म्नम॑जरा॒जर॑-न्ते ॥श्रेष्ठं॑-यँविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र ॥ 26 ॥

वसो॑ पुरु॒स्पृहग्ं॑ र॒यिम् ॥ स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒-र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्वन्न्॑ ॥ आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्नि-र्वरे᳚ण्यः । पुन॑स्ते प्रा॒ण आ-ऽय॑ति॒ परा॒ यक्ष्मग्ं॑ सुवामि ते ॥ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒त-म्पी॒त्वा मधु॒ चारु॒ गव्य॑-म्पि॒तेव॑ पु॒त्रम॒भि [पु॒त्रम॒भि, र॒क्ष॒ता॒दि॒मम्] 27

र॑क्षतादि॒मम् । तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्​षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ दि॒वस्परि॑ प्रथ॒म-ञ्ज॑ज्ञे अ॒ग्निर॒स्म-द्द्वि॒तीय॒-म्परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एन-ञ्जरते स्वा॒धीः ॥ शुचिः॑ पावक॒ वन्द्यो-ऽग्ने॑ बृ॒हद्वि रो॑चसे । त्व-ङ्घृ॒तेभि॒राहु॑तः ॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौ-द्दु॒र्मर्​ष॒मायु॑-श्श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒- [अभव॒द्वयो॑भिः, यदे॑नं॒] 28

-र्यदे॑न॒-न्द्यौरज॑नय-थ्सु॒रेताः᳚ ॥ आ यदि॒षे नृ॒पति॒-न्तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्त॒-न्द्यौर॒भीके᳚ । अ॒ग्नि-श्शर्ध॑मनव॒द्यं-युँवा॑नग्ग्​ स्वा॒धिय॑-ञ्जनय-थ्सू॒दय॑च्च ॥ स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥ अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ य- [विश्वा॒ यः, च॒र्॒ष॒णीर॒भ्या॑सा वाजे॑षु] 29

श्च॑र्॒ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ॥ तम॑ग्ने पृतना॒सहग्ं॑ र॒यिग्ं स॑हस्व॒ आ भ॑र । त्वग्ं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे᳚ । स्तोमै᳚-र्विधेमा॒-ऽग्नये᳚ ॥ व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्नि-र्ज॒नुषा ऽज्मा-ऽन्न᳚म् । स त्व-न्न॑ ऊर्जसन॒ ऊर्ज॑-न्धा॒ राजे॑व जेरवृ॒के क्षे᳚ष्य॒न्तः ॥ अग्न॒ आयूग्ं॑षि [अग्न॒ आयूग्ं॑षि, प॒व॒स॒ आ] 30

पवस॒ आ सु॒वोर्ज॒मिष॑-ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑-स्सु॒वीर्य᳚म् । दध॒त्पोषग्ं॑ र॒यि-म्मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्. व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वो-ऽग्ने॑ दे॒वाग्ं इ॒हा व॑ह । उप॑ य॒ज्ञग्ं ह॒विश्च॑ नः ॥ अ॒ग्नि-श्शुचि॑व्रततम॒-श्शुचि॒-र्विप्र॒-श्शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीग्॑ष्य॒र्चयः॑ ॥ 31 ॥
(पु॒रु॒नि॒ष्ठः-पु॑र्वणीक-भरा॒-ऽभि-वयो॑भि॒-र्य-आयूग्ं॑षि॒ -विप्र॒-श्शुचि॒-श्चतु॑र्दश च) (अ. 14)

(दे॒वस्य॑ – रक्षो॒हणो॑ – वि॒भू-स्त्वग्ं सो॒मा – ऽत्य॒न्यानगां᳚ – पृथि॒व्या – इ॒षे त्वा – ऽऽद॑दे॒ – वाक्त॒-सन्ते॑ – समु॒द्रग्ं – ह॒विष्म॑तीर्-हृ॒दे – त्वम॑ग्ने रु॒द्र – श्चतु॑र्दश)

(दे॒वस्य॑ – ग॒मध्ये॑ – ह॒विष्म॑तीः – पवस॒ – एक॑त्रिग्ंशत्)

(दे॒वस्या॒, र्चयः॑)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे तृतीयः प्रश्न-स्समाप्तः ॥