Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे अषमः प्रश्नः – राजसूयः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनु॑मत्यै पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पति धे॒नु-र्दक्षि॑णा॒ ये प्र॒त्यञ्च॒-श्शम्या॑या अव॒शीय॑न्ते॒ त-न्नैर्-ऋ॒त-मेक॑कपाल-ङ्कृ॒ष्णं-वाँसः॑ कृ॒ष्णतू॑ष॒-न्दक्षि॑णा॒ वीहि॒ स्वाहा-ऽऽहु॑ति-ञ्जुषा॒ण ए॒ष ते॑ निर्-ऋते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेम-मग्ंह॑स॒-स्स्वाहा॒ नमो॒ य इ॒द-ञ्च॒कारा॑-ऽऽदि॒त्य-ञ्च॒रु-न्निर्व॑पति॒ वरो॒ दक्षि॑णा-ऽऽग्नावैष्ण॒व-मेका॑दशकपालं-वाँम॒नो व॒ही दक्षि॑णा ऽग्नीषो॒मीय॒- [दक्षि॑णा ऽग्नीषो॒मीय᳚म्, एका॑दशकपाल॒ग्ं॒ हिर॑ण्यं॒] 1

-मेका॑दशकपाल॒ग्ं॒ हिर॑ण्य॒-न्दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो व॒ही दक्षि॑णा-ऽऽग्ने॒य-म॒ष्टाक॑पालमै॒न्द्र-न्दद्ध्यृ॑ष॒भो व॒ही दक्षि॑णैन्द्रा॒ग्न-न्द्वाद॑शकपालं-वैँश्वदे॒व-ञ्च॒रु-म्प्र॑थम॒जो व॒थ्सो दक्षि॑णा सौ॒म्यग्ग्​ श्या॑मा॒क-ञ्च॒रुं-वाँसो॒ दक्षि॑णा॒ सर॑स्वत्यै च॒रुग्ं सर॑स्वते च॒रु-म्मि॑थु॒नौ गावौ॒ दक्षि॑णा ॥ 2 ॥
(अ॒ग्नी॒षो॒मीयं॒-चतु॑स्त्रिग्ंशच्च) (अ. 1)

आ॒ग्ने॒यम॒ष्टाक॑पाल॒-न्निर्व॑पति सौ॒म्य-ञ्च॒रुग्ं सा॑वि॒त्रं-द्वाद॑शकपालग्ं सारस्व॒त-ञ्च॒रु-म्पौ॒ष्ण-ञ्च॒रु-म्मा॑रु॒तग्ं स॒प्तक॑पालं-वैँश्वदे॒वी-मा॒मिक्षा᳚-न्द्यावापृथि॒व्य॑-मेक॑कपालम् ॥ 3 ॥
(आ॒ग्ने॒यग्ं सौ॒म्य-म्मा॑रु॒त-म॒ष्टाद॑श) (अ. 2)

ऐ॒न्द्रा॒ग्न-मेका॑दशकपाल-म्मारु॒ती-मा॒मिक्षां᳚-वाँरु॒णी-मा॒मिक्षा᳚-ङ्का॒यमेक॑कपाल-म्प्रघा॒स्यान्॑. हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः कर॒म्भेण॑ स॒जोष॑सः ॥ मो षू ण॑ इन्द्र पृ॒थ्सु दे॒वास्तु॑ स्म ते शुष्मिन्नव॒या । म॒ही ह्य॑स्य मी॒ढुषो॑ य॒व्या । ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥ य-द्ग्रामे॒ यदर॑ण्ये॒ य-थ्स॒भायां॒-यँदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्य॑ एन॑श्चकृ॒मा व॒यम् । यदे क॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ॥ अक्र॒न् कर्म॑ कर्म॒कृत॑-स्स॒ह वा॒चा म॑योभु॒वा । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वा-ऽस्त॒-म्प्रेत॑ सुदानवः ॥ 4 ॥
(व॒यं​यँ-द्विग्ं॑श॒तिश्च॑) (अ. 3)

अ॒ग्नये-ऽनी॑कवते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पति सा॒कग्ं सूर्ये॑णोद्य॒ता म॒रुद्भ्य॑-स्सान्तप॒नेभ्यो॑ म॒द्ध्यन्दि॑ने च॒रु-म्म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒-स्सर्वा॑सा-न्दु॒ग्धे सा॒य-ञ्च॒रु-म्पू॒र्णा द॑र्वि॒ परा॑पत॒ सुपू᳚र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जग्ं॑ शतक्रतो ॥ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हार॒मिन्नि मे॑ हरा नि॒ हार॒- [नि॒ हार᳚म्, नि ह॑रामि ते ।] 5

-न्नि ह॑रामि ते ॥ म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाशग्ं॑ स॒प्तक॑पाल॒-न्निर्व॑पति सा॒कग्ं सूर्ये॑णोद्य॒ता-ऽऽग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पति सौ॒म्य-ञ्च॒रुग्ं सा॑वि॒त्र-न्द्वाद॑शकपालग्ं सारस्व॒त-ञ्च॒रु-म्पौ॒ष्ण-ञ्च॒रुमै᳚न्द्रा॒ग्न-मेका॑दशकपाल-मै॒न्द्र-ञ्च॒रुं-वैँ᳚श्वकर्म॒ण-मेक॑कपालम् ॥ 6 ॥
(ह॒रा॒ नि॒हार॑न्-त्रि॒ग्ं॒शच्च॑) (अ. 4)

सोमा॑य पितृ॒मते॑ पुरो॒डाश॒ग्ं॒ षट्क॑पाल॒-न्निर्व॑पति पि॒तृभ्यो॑ बर्​हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्यो᳚-ऽग्निष्वा॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒त-त्ते॑ तत॒ ये च॒ त्वा-मन्वे॒त-त्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒ग-म्म॑न्दद्ध्वग्ं सुस॒न्दृश॑-न्त्वा व॒य-म्मघ॑व-न्मन्दिषी॒महि॑ । प्रनू॒न-म्पू॒र्णव॑न्धुर-स्स्तु॒तो या॑सि॒ वशा॒ग्ं॒ अनु॑ । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ 7 ॥

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ अक्ष॑-न्पि॒तरो-ऽमी॑मदन्त पि॒तरो-ऽती॑तृपन्त पि॒तरो-ऽमी॑मृजन्त पि॒तरः॑ ॥ परे॑त पितर-स्सोम्या गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः । अथा॑ पि॒तृन्-थ्सु॑वि॒दत्रा॒ग्ं॒ अपी॑त य॒मेन॒ ये स॑ध॒माद॒-म्मद॑न्ति ॥ मनो॒ न्वा हु॑वामहे नाराश॒ग्ं॒सेन॒ स्तोमे॑न पितृ॒णा-ञ्च॒ मन्म॑भिः ॥ आ [आ, न॒ ए॒तु॒ मनः॒ पुनः॒ क्रत्वे॒] 8

न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे᳚ । ज्योक्च॒ सूर्य॑-न्दृ॒शे ॥ पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं-व्राँतग्ं॑ सचेमहि ॥ यद॒न्तरि॑क्ष-म्पृथि॒वीमु॒त द्यां-यँन्मा॒तर॑-म्पि॒तरं॑-वाँ जिहिग्ंसि॒म । अ॒ग्नि-र्मा॒ तस्मा॒देन॑सो॒ गार्​ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ मा-म॑ने॒नस᳚म् ॥ 9 ॥
(हरी॒-मन्म॑भि॒रा-चतु॑श्चत्वारिग्ंशच्च) (अ. 5)

प्र॒ति॒पू॒रु॒षमेक॑कपाला॒-न्निर्व॑प॒त्येक॒-मति॑रिक्तं॒-याँव॑न्तो गृ॒ह्या᳚-स्स्मस्तेभ्यः॒ कम॑कर-म्पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्त-ञ्जु॑षस्वै॒ष ते॑ रुद्र भा॒ग-स्स॒ह स्वस्रा-ऽम्बि॑कया॒ त-ञ्जु॑षस्व भेष॒ज-ङ्गवे-ऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्य॑-म्भेष॒जग्ं सुभे॑षजं॒- [सुभे॑षजम्, यथा-ऽस॑ति ।] 10

-​यँथा-ऽस॑ति । सु॒ग-म्मे॒षाय॑ मे॒ष्या॑ अवा᳚म्ब रु॒द्र-म॑दिम॒ह्यव॑ दे॒व-न्त्य्र॑म्बकम् । यथा॑ न॒-श्श्रेय॑सः॒ कर॒-द्यथा॑ नो॒ वस्य॑सः॒ कर॒-द्यथा॑ नः पशु॒मतः॒ कर॒-द्यथा॑ नो व्यवसा॒यया᳚त् ॥ त्य्र॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒क-मि॑व॒ बन्ध॑ना-न्मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता᳚त् ॥ ए॒ष ते॑ रुद्र भा॒गस्त-ञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तो-ऽती॒ह्य व॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥ 11 ॥
(सुभे॑षज-मिहि॒ त्रीणि॑ च) (अ. 6)

ऐ॒न्द्रा॒ग्न-न्द्वाद॑शकपालं-वैँश्वदे॒व-ञ्च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒-न्द्वाद॑शकपालं-वाँय॒व्य॑-म्पय॑-स्सौ॒र्यमेक॑कपाल-न्द्वादशग॒वग्ं सीर॒-न्दक्षि॑णा- ऽऽग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पति रौ॒द्र-ङ्गा॑वीधु॒क-ञ्च॒रुमै॒न्द्र-न्दधि॑ वारु॒णं-यँ॑व॒मय॑-ञ्च॒रुं-वँ॒हिनी॑ धे॒नु-र्दक्षि॑णा॒ ये दे॒वाः पु॑र॒स्सदो॒-ऽग्निने᳚त्रा दक्षिण॒सदो॑ य॒मने᳚त्राः पश्चा॒थ्सद॑-स्सवि॒तृने᳚त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑-ऽवन्तु॒ तेभ्यो॒ [ते नो॑-ऽवन्तु॒ तेभ्यः॑, नम॒स्तेभ्य॒-स्स्वाहा॒] 12

नम॒स्तेभ्य॒-स्स्वाहा॒ समू॑ढ॒ग्ं॒ रक्ष॒-स्सन्द॑॑ग्ध॒ग्ं॒ रक्ष॑ इ॒दम॒हग्ं रक्षो॒-ऽभि स-न्द॑हाम्य॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा᳚ प्रष्टिवा॒ही रथो॒ दक्षि॑णा दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ रक्ष॑सो व॒ध-ञ्जु॑होमि ह॒तग्ं रक्षो-ऽव॑धिष्म॒ रक्षो॒ य-द्वस्ते॒ त-द्दक्षि॑णा ॥ 13 ॥
(तेभ्यः॒-पञ्च॑चत्वारिग्ंशच्च) (अ. 7)

धा॒त्रे पु॑रो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर्व॑प॒त्यनु॑मत्यै च॒रुग्ं रा॒कायै॑ च॒रुग्ं सि॑नीवा॒ल्यै च॒रु-ङ्कु॒ह्वै॑ च॒रु-म्मि॑थु॒नौ गावौ॒ दक्षि॑णा ऽऽग्नावैष्ण॒व-मेका॑दशकपाल॒-न्निर्व॑पत्यैन्द्रावैष्ण॒व-मेका॑दशकपालं-वैँष्ण॒व-न्त्रि॑कपा॒लं-वाँ॑म॒नो व॒ही दक्षि॑णा-ऽग्नीषो॒मीय॒-मेका॑दशकपाल॒-न्निर्व॑पतीन्द्रासो॒मीय॒- मेका॑दशकपालग्ं सौ॒म्य-ञ्च॒रु-म्ब॒भ्रु-र्दक्षि॑णा सोमापौ॒ष्ण-ञ्च॒रु-न्निर्व॑पत्यैन्द्रा पौ॒ष्ण-ञ्च॒रु-म्पौ॒ष्ण-ञ्च॒रुग्ग्​ श्या॒मो दक्षि॑णा वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पति॒ हिर॑ण्य॒-न्दक्षि॑णा वारु॒णं-यँ॑व॒मय॑-ञ्च॒रुमश्वो॒ दक्षि॑णा ॥ 14 ॥
(वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्नि॒-रष्टौ च॑) (अ. 8)

बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-न्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्र-मेका॑दशकपालग्ं राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णा-ऽऽदि॒त्य-ञ्च॒रु-म्महि॑ष्यै गृ॒हे धे॒नु-र्दक्षि॑णा नैर्-ऋ॒त-ञ्च॒रु-म्प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚-व्रीँही॒णा-न्न॒खनि॑र्भिन्न-ङ्कृ॒ष्णा कू॒टा दक्षि॑णा ऽऽग्ने॒यम॒ष्टाक॑पालग्ं सेना॒न्यो॑ गृ॒हे हिर॑ण्य॒-न्दक्षि॑णा वारु॒ण-न्दश॑कपालग्ं सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा मारु॒तग्ं स॒प्तक॑पाल-ङ्ग्राम॒ण्यो॑ गृ॒हे पृश्ञि॒-र्दक्षि॑णा सावि॒त्र-न्द्वाद॑शकपालं- [द्वाद॑शकपालम्, क्ष॒त्तु-र्गृ॒ह] 15

-क्ष॒त्तु-र्गृ॒ह उ॑पद्ध्व॒स्तो दक्षि॑णा-ऽऽश्वि॒न-न्द्वि॑कपा॒लग्ं स॑ङ्ग्रही॒तु-र्गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा पौ॒ष्ण-ञ्च॒रु-म्भा॑गदु॒घस्य॑ गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्र-ङ्गा॑वीधु॒क-ञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य सु॒त्रांणे॑ पुरो॒डाश॒मेका॑दशकपाल॒-म्प्रति॒ निर्व॑प॒तीन्द्रा॑याग्ंहो॒मुचे॒ ऽय-न्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं-वँ॑द्ध्या-न्मैत्राबार्​हस्प॒त्य-म्भ॑वति श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे स्व॑यम्मू॒र्ते स्व॑यम्मथि॒त आज्य॒ आश्व॑त्थे॒ [आश्व॑त्थे, पात्रे॒ चतु॑स्स्रक्तौ] 16

पात्रे॒ चतु॑स्स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाग्​श्चाक॑र्णाग्​श्च तण्डु॒लान् वि चि॑नुया-द्येक॒र्णा-स्स पय॑सि बार्​हस्प॒त्यो ये-ऽक॑र्णा॒-स्स आज्ये॑ मै॒त्र-स्स्व॑यङ्कृ॒ता वेदि॑-र्भवति स्वयन्दि॒न-म्ब॒र्॒हि-स्स्व॑यङ्कृ॒त इ॒द्ध्म-स्सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा ॥ 17 ॥
(सावि॒त्र-न्द्वाद॑शकपाल॒-माश्व॑त्थे॒ त्रय॑स्त्रिग्ंशच्च) (अ. 9)

अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पति कृ॒ष्णानां᳚-व्रीँही॒णाग्ं सोमा॑य॒ वन॒स्पत॑ये श्यामा॒क-ञ्च॒रुग्ं स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒-न्द्वाद॑शकपाल-माशू॒नां-व्रीँ॑ही॒णाग्ं रु॒द्राय॑ पशु॒पत॑ये गावीधु॒क-ञ्च॒रु-म्बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒र-ञ्च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒-मेका॑दशकपाल-म्म॒हाव्री॑हीणा-म्मि॒त्राय॑ स॒त्याया॒-ऽऽम्बाना᳚-ञ्च॒रुं-वँरु॑णाय॒ धर्म॑पतये यव॒मय॑-ञ्च॒रुग्ं स॑वि॒ता त्वा᳚ प्रस॒वानाग्ं॑ सुवताम॒ग्नि-र्गृ॒हप॑तीना॒ग्ं॒ सोमो॒ वन॒स्पती॑नाग्ं रु॒द्रः प॑शू॒नां- [प॑शू॒नाम्, बृह॒स्पति॑-र्वा॒चामिन्द्रो᳚] 18

-बृह॒स्पति॑-र्वा॒चामिन्द्रो᳚ ज्ये॒ष्ठाना᳚-म्मि॒त्र-स्स॒त्यानां॒-वँरु॑णो॒ धर्म॑पतीनां॒-येँ दे॑वा देव॒सुव॒-स्स्थ त इ॒म-मा॑मुष्याय॒ण-म॑नमि॒त्राय॑ सुवद्ध्व-म्मह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒-ऽस्माक॑-म्ब्राह्म॒णाना॒ग्ं॒ राजा॒ प्रति॒ त्यन्नाम॑ रा॒ज्य-म॑धायि॒ स्वा-न्त॒नुवं॒-वँरु॑णो अशिश्रे॒च्छुचे᳚-र्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न् वि मि॒त्र एवै॒-ररा॑ति-मतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माण॑-न्न आन॒-ड्विष्णोः॒ क्रमो॑-ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒-र्विक्रा᳚न्त-मसि ॥ 19 ॥
(प॒शू॒नां​व्राँताः॒-पञ्च॑विग्ंशतिश्च) (अ. 10)

अ॒र्थेत॑-स्स्था॒-ऽपा-म्पति॑रसि॒ वृषा᳚-ऽस्यू॒र्मि-र्वृ॑षसे॒नो॑-ऽसि व्रज॒क्षित॑-स्स्थ म॒रुता॒मोज॑-स्स्थ॒ सूर्य॑वर्चस-स्स्थ॒ सूर्य॑त्वचस-स्स्थ॒ मान्दा᳚-स्स्थ॒ वाशा᳚-स्स्थ॒ शक्व॑री-स्स्थ विश्व॒भृत॑-स्स्थ जन॒भृत॑-स्स्था॒-ऽग्नेस्ते॑ज॒स्या᳚-स्स्था॒-ऽपामोष॑धीना॒ग्ं॒ रस॑-स्स्था॒-ऽपो दे॒वी-र्मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः ॥ याभि॑-र्मि॒त्रावरु॑णाव॒-भ्यषि॑ञ्च॒न्॒. याभि॒-रिन्द्र॒मन॑य॒न्नत्य रा॑तीः ॥ रा॒ष्ट्र॒दा-स्स्थ॑ रा॒ष्ट्र-न्द॑त्त॒ स्वाहा॑ राष्ट्र॒दा-स्स्थ॑ रा॒ष्ट्रम॒मुष्मै॑ दत्त ॥ 20 ॥
(अत्ये-का॑दश च) (अ. 11)

देवी॑राप॒-स्स-म्मधु॑मती॒-र्मधु॑मतीभि-स्सृज्यद्ध्व॒-म्महि॒ वर्चः॑, क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टा-स्सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑, क्ष॒त्रिया॑य॒ दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जा-स्सोम॑स्य दा॒त्रम॑सि शु॒क्रा व॑-श्शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः । स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः ॥ प॒स्त्या॑सु चक्रे॒ वरु॑ण-स्स॒धस्थ॑म॒पाग्ं शिशु॑- [शिशुः॑, मा॒तृत॑मास्व॒न्तः ।] 21

-र्मा॒तृत॑मास्व॒न्तः ॥ क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्नि-र्गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णा वृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्यदि॑ति-र्विश्वरू॒प्यावि॑न्नो॒ ऽयम॒सावा॑मुष्याय॒णो᳚-ऽस्यां-विँ॒श्य॑स्मि-न्रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒-ऽस्माक॑-म्ब्राह्म॒णाना॒ग्ं॒ राजेन्द्र॑स्य॒ [राजेन्द्र॑स्य, वज्रो॑-ऽसि॒] 22

वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ यं-वृँ॒त्रं-वँ॑द्ध्याच्छत्रु॒बाध॑ना-स्स्थ पा॒त मा᳚ प्र॒त्यञ्च॑-म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑-म्मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णा-वु॒षसां᳚ ​विँरो॒के-ऽय॑स्स्थूणा॒-वुदि॑तौ॒ सूर्य॒स्या-ऽऽ रो॑हतं-वँरुण मित्र॒ गर्त॒-न्तत॑श्चक्षाथा॒मदि॑ति॒-न्दिति॑-ञ्च ॥ 23 ॥
(शिशु॒-रिन्द्र॒स्यै-क॑चत्वारिग्ंशच्च) (अ. 12)

स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृथ्स्तोमो॑ रथन्त॒रग्ं सामा॒ग्नि-र्दे॒वता॒ ब्रह्म॒ द्रवि॑णमु॒ग्रामा ति॑ष्ठ त्रि॒ष्टु-प्त्वा॒ छन्द॑सामवतु पञ्चद॒श-स्स्तोमो॑ बृ॒ह-थ्सामेन्द्रो॑ दे॒वता᳚ क्ष॒त्र-न्द्रवि॑णं-विँ॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒श-स्स्तोमो॑ वैरू॒पग्ं साम॑ म॒रुतो॑ दे॒वता॒ वि-ड्द्रवि॑ण॒-मुदी॑ची॒मा-ति॑ष्ठानु॒ष्टु-प्त्वा॒ – [ति॑ष्ठानु॒ष्टु-प्त्वा᳚, छन्द॑सा-] 24

छन्द॑सा-मवत्वेकवि॒ग्ं॒श-स्स्तोमो॑ वैरा॒जग्ं साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बल॒-न्द्रवि॑ण-मू॒र्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रि॒ग्ं॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑-र्दे॒वता॒ वर्चो॒ द्रवि॑ण-मी॒दृ-ञ्चा᳚न्या॒दृ-ञ्चै॑ता॒दृ-ञ्च॑ प्रति॒दृ-ञ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्​श्च स॒त्यश्च॑र्त॒पाश्चा- [स॒त्यश्च॑र्त॒पाश्च॑, अत्यग्ं॑हाः ।] 25

-ऽत्यग्ं॑हाः । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा ऽग्ंशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्य॒-स्स्वाहा॒ ऽद्भ्य-स्स्वाहौष॑धीभ्य॒-स्स्वाहा॒ वन॒स्पति॑भ्य॒-स्स्वाहा॑ चराच॒रेभ्य॒-स्स्वाहा॑ परिप्ल॒वेभ्य॒-स्स्वाहा॑ सरीसृ॒पेभ्य॒-स्स्वाहा᳚ ॥ 26 ॥
(अ॒नु॒ष्टुप्त्व॑-र्त॒पाश्च॑ – सरीसृ॒पेभ्य॒-स्स्वाहा᳚) (अ. 13)

सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑-र्भूयाद॒मृत॑मसि मृ॒त्यो-र्मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवे᳚ष्टा दन्द॒शूका॒ निर॑स्त॒-न्नमु॑चे॒-श्शिरः॑ ॥ सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचग्ं॑ सुवन्ता॒-न्ते ते᳚ प्रा॒णग्ं सु॑वन्ता॒-न्ते ते॒ चक्षु॑-स्सुवन्ता॒-न्ते ते॒ श्रोत्रग्ं॑ सुवन्ता॒ग्ं॒ सोम॑स्य त्वा द्यु॒म्नेना॒भि षि॑ञ्चाम्य॒ग्ने- [षि॑ञ्चाम्य॒ग्नेः, तेज॑सा॒ सूर्य॑स्य॒] 27

-स्तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयो-र्वी॒र्ये॑ण म॒रुता॒मोज॑सा क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि स॒माव॑वृत्रन्न-ध॒रागुदी॑ची॒-रहि॑-म्बु॒द्ध्निय॒मनु॑ स॒ञ्चर॑न्ती॒स्ताः पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ॥ रुद्र॒ यत्ते॒ क्रयी॒ पर॒-न्नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ 28 ॥
(अ॒ग्ने-स्तै-का॑दश च) (अ. 14)

इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒-ऽयं-वृँ॒त्रं-वँ॑द्ध्या-न्मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न॒ विष्णोः॒ क्रमो॑-ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒-र्विक्रा᳚न्तमसि म॒रुता᳚-म्प्रस॒वे जे॑षमा॒प्त-म्मन॒-स्सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण पशू॒ना-म्म॒न्युर॑सि॒ तवे॑व मे म॒न्यु-र्भू॑या॒न्नमो॑ मा॒त्रे पृ॑थि॒व्यै मा-ऽह-म्मा॒तर॑-म्पृथि॒वीग्ं हिग्ं॑सिष॒-म्मा [ ] 29

मा-म्मा॒ता पृ॑थि॒वी हिग्ं॑सी॒दिय॑द॒स्यायु॑-र॒स्यायु॑-र्मे धे॒ह्यूर्ग॒स्यूर्ज॑-म्मे धेहि॒ युङ्ङ॑सि॒ वर्चो॑-ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒ -सद्धोता॑ वेदि॒षदति॑थि-र्दुरोण॒सत् । नृ॒ष-द्व॑र॒सदृ॑त॒स-द्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒त-म्बृ॒हत् ॥ 30 ॥
(हि॒ग्ं॒सि॒ष॒-म्म-र्त॒जा-स्त्रीणि॑ च) (अ. 15)

मि॒त्रो॑-ऽसि॒ वरु॑णो-ऽसि॒ सम॒हं-विँ॒श्वै᳚-र्दे॒वैः, क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑रसि स्यो॒नामा सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिग्ंसी॒न्मा मा॑ हिग्ंसी॒न्नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒-र्ब्रह्मा(3)-न्त्वग्ं रा॑ज-न्ब्र॒ह्मा-ऽसि॑ सवि॒ता-ऽसि॑ स॒त्यस॑वो॒ ब्रह्मा(3)-न्त्वग्ं रा॑ज-न्ब्र॒ह्मा-ऽसीन्द्रो॑-ऽसि स॒त्यौजा॒ [स॒त्यौजाः᳚, ब्रह्मा(3)न्त्वग्ं] 31

ब्रह्मा(3)न्त्वग्ं रा॑ज-न्ब्र॒ह्मा-ऽसि॑ मि॒त्रो॑-ऽसि सु॒शेवो॒ ब्रह्मा(3)-न्त्वग्ं रा॑ज-न्ब्र॒ह्मा-ऽसि॒ वरु॑णो-ऽसि स॒त्यध॒र्मेन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒स्तेन॑ मे रद्ध्य॒ दिशो॒-ऽभ्य॑यग्ं राजा॑-ऽभू॒-थ्सुश्लो॒का(4) सुम॑ङ्ग॒ला(4) सत्य॑रा॒जा(3)न् । अ॒पा-न्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒-ऽग्नये॑ गृ॒हप॑तये॒ स्वाहा᳚ ॥ 32 ॥
(स॒त्यौजा᳚-श्चत्वारि॒ग्ं॒शच्च॑) (अ. 16)

आ॒ग्ने॒यम॒ष्टाक॑पाल॒-न्निर्व॑पति॒ हिर॑ण्य॒-न्दक्षि॑णा सारस्व॒त-ञ्च॒रुं-वँ॑थ्सत॒री दक्षि॑णा सावि॒त्र-न्द्वाद॑शकपाल-मुपद्ध्व॒स्तो दक्षि॑णा पौ॒ष्ण-ञ्च॒रुग्ग्​ श्या॒मो दक्षि॑णा बार्​हस्प॒त्य-ञ्च॒रुग्ं शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो दक्षि॑णा वारु॒ण-न्दश॑कपाल-म्म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्य-ञ्च॒रु-म्ब॒भ्रु-र्दक्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पालग्ं शु॒ण्ठो दक्षि॑णा वैष्ण॒व-न्त्रि॑कपा॒लं-वाँ॑म॒नो दक्षि॑णा ॥ 33 ॥
(आ॒ग्ने॒यग्ं हिर॑ण्यग्ं सारस्व॒तं-द्विच॑त्वारिग्ंशत् ) (अ. 17)

स॒द्यो दी᳚क्षयन्ति स॒द्य-स्सोम॑-ङ्क्रीणन्ति पुण्डरिस्र॒जा-म्प्र य॑च्छति द॒शभि॑-र्वथ्सत॒रै-स्सोम॑-ङ्क्रीणाति दश॒पेयो॑ भवति श॒त-म्ब्रा᳚ह्म॒णाः पि॑बन्ति सप्तद॒शग्ग्​ स्तो॒त्र-म्भ॑वति प्राका॒शाव॑द्ध्व॒र्यवे॑ ददाति॒ स्रज॑-मुद्गा॒त्रे रु॒क्मग्ं होत्रे-ऽश्व॑-म्प्रस्तोतृप्रतिह॒र्तृभ्या॒-न्द्वाद॑श पष्ठौ॒ही-र्ब्र॒ह्मणे॑ व॒शा-म्मै᳚त्रावरु॒णाय॑र्​ष॒भ-म्ब्रा᳚ह्मणाच्छ॒ग्ं॒सिने॒ वास॑सी नेष्टापो॒तृभ्या॒ग्॒ स्थूरि॑ यवाचि॒त-म॑च्छावा॒काया॑-ऽन॒ड्वाह॑-म॒ग्नीधे॑ भार्ग॒वो होता॑ भवति श्राय॒न्तीय॑-म्ब्रह्मसा॒म-म्भ॑वति वारव॒न्तीय॑ मग्निष्टोमसा॒मग्ं सा॑रस्व॒ती-र॒पो गृ॑ह्णाति ॥ 34 ॥
(वा॒र॒व॒न्तीय॑-ञ्च॒त्वारि॑ च)(आ18)

आ॒ग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पति॒ हिर॑ण्य॒-न्दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो दक्षि॑णा वैश्वदे॒व-ञ्च॒रु-म्पि॒शङ्गी॑ पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णी-मा॒मिक्षां᳚-वँ॒शा दक्षि॑णा बार्​हस्प॒त्य-ञ्च॒रुग्ं शि॑तिपृ॒ष्ठो दक्षि॑णा-ऽऽदि॒त्या-म्म॒ल्॒ःआ-ङ्ग॒र्भिणी॒मा ल॑भते मारु॒ती-म्पृश्ञि॑-म्पष्ठौ॒ही-म॒श्विभ्या᳚-म्पू॒ष्णे पु॑रो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर्व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रुग्ं स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒-न्द्वाद॑शकपाल-न्तिसृध॒न्वग्ं शु॑ष्कदृ॒ति-र्दक्षि॑णा ॥ 35 ॥
(अ॒ग्ने॒यग्ं हिर॑ण्यमै॒द्रमृ॑ष॒भो वै᳚श्वदे॒व-म्पि॒शङ्गी॑ बार्​हस्प॒त्यग्ं-स॒प्तच॑त्वारिग्ंशत्) (अ. 19)

आ॒ग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पति सौ॒म्य-ञ्च॒रुग्ं सा॑वि॒त्र-न्द्वाद॑शकपाल-म्बार्​हस्प॒त्य-ञ्च॒रु-न्त्वा॒ष्ट्रम॒ष्टाक॑पालं-वैँश्वान॒र-न्द्वाद॑शकपाल॒-न्दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा सारस्व॒त-ञ्च॒रु-न्निर्व॑पति पौ॒ष्ण-ञ्च॒रु-म्मै॒त्र-ञ्च॒रुं-वाँ॑रु॒ण-ञ्च॒रु-ङ्क्षै᳚त्रप॒त्य-ञ्च॒रुमा॑दि॒त्य-ञ्च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा ॥ 36 ॥
(आ॒ग्ने॒यग्ं सौ॒म्य-म्बा॑र्​हस्प॒त्यं-चतु॑स्त्रिग्ंशत्) (अ. 20)

स्वा॒द्वी-न्त्वा᳚ स्वा॒दुना॑ ती॒व्रा-न्ती॒व्रेणा॒-ऽमृता॑-म॒मृते॑न सृ॒जामि॒ सग्ं सोमे॑न॒ सोमो᳚-ऽस्य॒श्विभ्या᳚-म्पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्रांणे॑ पच्यस्व पु॒नातु॑ ते परि॒स्रुत॒ग्ं॒ सोम॒ग्ं॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना᳚ ॥ वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यं सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒-स्सखा᳚ ॥ कु॒विदं॒-यँव॑मन्तो॒ यव॑-ञ्चि॒-द्यथा॒ दान्त्य॑नुपू॒र्वं-विँ॒यूय॑ । इ॒हेहै॑षा-ङ्कृणुत॒ भोज॑नानि॒ ये ब॒र्॒हिषो॒ नमो॑वृक्ति॒-न्न ज॒ग्मुः ॥ आ॒श्वि॒न-न्धू॒म्रमा ल॑भते सारस्व॒त-म्मे॒षमै॒न्द्रमृ॑ष॒भ-मै॒न्द्र-मेका॑दशकपाल॒-न्निर्व॑पति सावि॒त्र-न्द्वाद॑शकपालं-वाँरु॒ण-न्दश॑कपाल॒ग्ं॒ सोम॑प्रतीकाः पितरस्तृप्णुत॒ वड॑बा॒ दक्षि॑णा ॥ 37 ॥
(भोज॑नानि॒-षड्विग्ं॑शतिश्च) (अ. 21)

अग्ना॑विष्णू॒ महि॒ त-द्वा᳚-म्महि॒त्वं-वीँ॒त-ङ्घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वा-ञ्जि॒ह्वा घृ॒तमा च॑रण्येत् ॥ अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं-वाँं᳚-वीँ॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒ती-र्वा॑वृधा॒ना प्रति॑ वा-ञ्जि॒ह्वा घृ॒तमुच्च॑रण्येत् ॥ प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भि-र्वा॒जिनी॑वती । धी॒ना-म॑वि॒त्य्र॑वतु । आ नो॑ दि॒वो बृ॑ह॒तः – [बृ॑ह॒तः, पर्व॑ता॒दा] 38

पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हव॑-न्दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मा-न्नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे᳚ ॥ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञै-र्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ बृह॑स्पते॒ अति॒ यद॒र्यो अर्​हा᳚-द्द्यु॒म-द्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । य-द्दी॒दय॒च्छव॑स- [य-द्दी॒दय॒च्छव॑सः, ऋ॒त॒प्र॒जा॒त॒ तद॒स्मासु॒] 39

-र्तप्रजात॒ तद॒स्मासु॒ द्रवि॑ण-न्धेहि चि॒त्रम् ॥ आ नो॑ मित्रावरुणा घृ॒तै-र्गव्यू॑तिमुक्षतम् । मद्ध्वा॒ रजाग्ं॑सि सुक्रतू ॥ प्र बा॒हवा॑ सिसृत-ञ्जी॒वसे॑ न॒ आ नो॒ गव्यू॑ति-मुक्षत-ङ्घृ॒तेन॑ । आ नो॒ जने᳚ श्रवयतं-युँवाना श्रु॒त-म्मे॑ मित्रावरुणा॒ हवे॒मा ॥ अ॒ग्निं-वँः॑ पू॒र्व्य-ङ्गि॒रा दे॒वमी॑डे॒ वसू॑नाम् । स॒प॒र्यन्तः॑ पुरुप्रि॒य-म्मि॒त्र-न्न क्षे᳚त्र॒साध॑सम् ॥ म॒क्षू दे॒वव॑तो॒ रथ॒- [रथः॑, शूरो॑ वा पृ॒थ्सु] 40

-श्शूरो॑ वा पृ॒थ्सु कासु॑ चित् । दे॒वानां॒-यँ इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ॥ अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यम् ॥ नकि॒ष्ट-ङ्कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ॥ उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒न-ञ्च॑ य॒क्ष्यमा॑ण-ञ्च धे॒नवः॑ । पृ॒णन्त॑-ञ्च॒ पपु॑रि-ञ्च [पपु॑रि-ञ्च, श्र॒व॒स्यवो॑ घृ॒तस्य॒] 41

श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥सोमा॑रुद्रा॒ वि वृ॑हतं॒-विँषू॑ची॒ममी॑वा॒ या नो॒ गय॑-मावि॒वेश॑ । आ॒रे बा॑धेथा॒-न्निर्-ऋ॑ति-म्परा॒चैः कृ॒त-ञ्चि॒देनः॒ प्र मु॑मुक्त-म॒स्मत् ॥ सोमा॑रुद्रा यु॒व-मे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यत-म्मु॒ञ्चतं॒-यँन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्ध-ङ्कृ॒तमेनो॑ अ॒स्मत् ॥ सोमा॑पूषणा॒ जन॑ना रयी॒णा-ञ्जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ॥ इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाग्ं॑सि गूहता॒-मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्त-स्सो॑मापू॒षभ्या᳚-ञ्जनदु॒स्रिया॑सु ॥ 42 ॥
(बृ॒ह॒तः-शव॑सा॒-रथः॒-पपु॑रि-ञ्च-दि॒वो जन॑ना॒-पञ्च॑विग्ंशतिश्च) (अ. 22)

(अनु॑मत्या-आग्ने॒य-मै᳚न्द्रा॒ग्नम॒ग्नये॒-सोमा॑य-प्रतिपू॒रुष-मै᳚न्द्राग्नं-धा॒त्रे बा॑र्​हस्प॒त्य-म॒ग्नये॒-र्-ऽथतो॒-देवीः᳚-स॒मिध॒ग्ं॒-सोम॒स्ये-न्द्र॑स्य -मि॒त्र-आ᳚ग्ने॒यग्ं-स॒द्य-आ᳚ग्ने॒यग्ं-मा᳚ग्ने॒यग्ग्​-स्वा॒द्वी-न्त्वा-ऽग्ना॑विष्णू॒-द्वाविग्ं॑शतिः । )

(अनु॑मत्यै॒-यथा-ऽस॑ति॒-देवी॑रापो-मि॒त्रो॑-ऽसि॒-शूरो॑ वा॒-द्विच॑त्वारिग्ंशत् । )

(अनु॑मत्या, उ॒स्रिया॑सु)

(इ॒ष, आपो॑, दे॒वस्या, ऽऽद॑दे, देवासु॒रा, स्सन्त्वा॑, पाकय॒ज्ञ, मनु॒मत्या, अ॒ष्टौ) (8)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे अष्तमः प्रश्न-स्समाप्तः ॥