Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे द्वितीयः प्रश्नः – इष्टिविधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

प्र॒जापतिः॑ प्र॒जा अ॑सृजत॒ ता-स्सृ॒ष्टा॒ इन्द्रा॒ग्नी अपा॑गूहता॒ग्ं॒ सो॑-ऽचाय-त्प्र॒जाप॑तिरिन्द्रा॒ग्नी वै मे᳚ प्र॒जा अपा॑घुक्षता॒मिति॒ स ए॒तमै᳚न्द्रा॒ग्न- मेका॑दशकपाल-मपश्य॒-त्त-न्निर॑वप॒-त्ताव॑स्मै प्र॒जाः प्रासा॑धयता- मिन्द्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑ गूहतो॒ यो-ऽलं॑ प्र॒जायै॒ स-न्प्र॒जा-न्न वि॒न्दत॑ ऐन्द्रा॒ग्न-मेका॑दशकपाल॒-न्निर्व॑पेत्-प्र॒जाका॑म इन्द्रा॒ग्नी [ ] 1

ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै᳚ प्र॒जा-म्प्र सा॑धयतो वि॒न्दते᳚ प्र॒जा-मै᳚न्द्रा॒ग्न-मेका॑दशकपाल॒-न्निर्व॑पे॒-थ्स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑ वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताभ्या॑मे॒वेन्द्रि॒यं ​वीँ॒र्य॑-म्भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जय॒ते-ऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यं-वीँ॒र्य॑-ङ्क्रामति॒ य-स्स॑ग्रा॒म्म-मु॑पप्र॒यात्यै᳚न्द्रा॒ग्न-मेका॑दशकपाल॒-न्नि- [-मेका॑दशकपाल॒-न्निः, व॒पे॒-थ्स॒ङ्ग्रा॒म-] 2

-र्व॑पे-थ्सङ्ग्रा॒म-मु॑पप्रया॒स्य-न्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑-न्निन्द्रि॒यं-वीँ॒र्य॑-न्धत्त-स्स॒हेन्द्रि॒येण॑ वी॒र्ये॑णोप॒ प्र या॑ति॒ जय॑ति॒ तग्ं स॑ग्रा॒म्मं-विँ वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ य-स्स॑ग्रा॒म्म-ञ्जय॑त्यैन्द्रा॒ग्न-मेका॑दशकपाल॒-न्निर्व॑पे-थ्सङ्ग्रा॒म-ञ्जि॒त्वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑-न्निद्रि॒यं-वीँ॒र्य॑न्- [वी॒र्य᳚म्, ध॒त्तो॒ नेन्द्रि॒येण॑] 3

-धत्तो॒ नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्य॒ते-ऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यं-वीँ॒र्य॑-ङ्क्रामति॒ य एति॑ ज॒नता॑मैन्द्रा॒ग्न-मेका॑दशकपाल॒-न्निर्व॑पे-ज्ज॒नता॑मे॒ष्य-न्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑-न्निन्द्रि॒यं-वीँ॒र्य॑-न्धत्त-स्स॒हेन्द्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति पौ॒ष्ण-ञ्च॒रुमनु॒ निर्व॑पे-त्पू॒षा वा इ॑न्द्रि॒यस्य॑ वी॒र्य॑स्या-ऽनुप्रदा॒ता पू॒षण॑मे॒व [ ] 4

स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इन्द्रि॒यं-वीँ॒र्य॑मनु॒ प्रय॑च्छति क्षैत्रप॒त्य-ञ्च॒रु-न्निर्व॑पे-ज्ज॒नता॑-मा॒गत्ये॒यं-वैँ क्षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑ तिष्ठत्यैन्द्रा॒ग्न-मेका॑दशकपाल-मु॒परि॑ष्टा॒-न्निर्व॑पेद॒स्यामे॒व प्र॑ति॒ष्ठाये᳚न्द्रि॒यं-वीँ॒र्य॑-मु॒परि॑ष्टा-दा॒त्म-न्ध॑त्ते ॥ 5 ॥
(प्र॒जाका॑म इन्द्रा॒ग्नी – उ॑पप्र॒यात्यै᳚न्द्रा॒ग्नमेका॑दशकपाल॒-न्नि- र्वी॒र्यं॑ – पू॒षण॑मे॒ वै – का॒न्नच॑त्वारि॒ग्ं॒शच्च॑ ) (अ. 1)

अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यो द॑र्​शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚-वाँ पौर्णमा॒सीं-वाँ॑-ऽतिपा॒दये᳚-त्प॒थो वा ए॒षोद्ध्यप॑थेनैति॒ यो द॑र्​शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚-वाँ पौर्णमा॒सीं-वाँ॑तिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मप॑था॒-त्पन्था॒मपि॑ नयत्यन॒ड्वा-न्दक्षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या अ॒ग्नये᳚ व्र॒तप॑तये [व्र॒तप॑तये, पु॒रो॒डाश॑-] 6

पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्य आहि॑ताग्नि॒-स्सन्न॑व्र॒त्यमि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑-व्रँ॒तमा ल॑भं​यँति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यग्ं रक्षाग्ं॑सि॒ सचे॑रन्न॒ग्निमे॒व र॑क्षो॒हण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒-द्रक्षा॒ग्॒स्यप॑ हन्ति॒ निशि॑ताया॒-न्निर्व॑पे॒- [निर्व॑पेत्, निशि॑ताया॒ग्ं॒ हि] 7

-न्निशि॑ताया॒ग्ं॒ हि रक्षाग्ं॑सि प्रे॒रते॑ स॒प्रेंर्णा᳚न्ये॒वैना॑नि हन्ति॒ परि॑श्रिते याजये॒-द्रक्ष॑सा॒-मन॑न्ववचाराय रक्षो॒घ्नी या᳚ज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑सा॒ग्॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे-दभि॒चर॑-न्ने॒षा वा अ॑स्य घो॒रा त॒नूर्य-द्रु॒द्रस्तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒-मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षा [वा॒ पुरु॑षाः, वा॒ प्र॒मीये॑र॒न्॒] 8

वा प्र॒मीये॑र॒न्॒ यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्य-थ्सु॑रभि॒मती॒-तयै॒वा-ऽस्मै॑ भेष॒ज-ङ्क॑रोति सुरभि॒मते॑ भवति पूतीग॒न्धस्या-ऽप॑हत्या अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे-थ्सङ्ग्रा॒मे सं​यँ॑त्ते भाग॒धेये॑नै॒वैनग्ं॑ शमयि॒त्वा परा॑न॒भि निर्दि॑शति॒ यमव॑रेषां॒-विँद्ध्य॑न्ति॒ जीव॑ति॒ स य-म्परे॑षा॒-म्प्र स मी॑यते॒ जय॑ति॒ तग्ं स॑ङ्ग्रा॒म- [तग्ं स॑ङ्ग्रा॒मम्, अ॒भि वा ए॒ष] 9

-म॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषा᳚-म्पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर्-ह्य॑स्य प्रि॒यत॑मा॒-ऽग्नये॒ क्षाम॑वते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे-द्भाग॒धेये॑नै॒वैनग्ं॑ शमयति॒ नैषा᳚-म्पु॒रा-ऽऽयु॒षो-ऽप॑रः॒ प्रमी॑यते॒-ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हा-न्दह॑त्य॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे-द्भाग॒धेये॑नै॒वैनग्ं॑ शमयति॒ ना-ऽस्याप॑र-ङ्गृ॒हा-न्द॑हति ॥ 10 ॥
(व्र॒तप॑तये॒ – निशि॑ताया॒-न्निर्व॑पे॒त् – पुरु॑षाः – सङ्ग्रा॒मं – न – च॒त्वारि॑ च) (अ. 2)

अ॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्य-ङ्कामो॒ नोप॒नमे॑-द॒ग्निमे॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-ङ्कामे॑न॒ सम॑र्धय॒त्युपै॑न॒-ङ्कामो॑ नमत्य॒ग्नये॒ य वि॑ष्ठाय पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-थ्स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑ वा॒-ऽग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒वेन्द्रि॒यं-वीँ॒र्य॑-म्भ्रातृ॑व्यस्य [भ्रातृ॑व्यस्य, यु॒व॒ते॒ विपा॒प्मना॒] 11

युवते॒ विपा॒प्मना॒ भ्रातृ॑व्येण जयते॒-ऽग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे-दभिच॒र्यमा॑णो॒ ऽग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒-द्रक्षाग्ं॑सि यवयति॒ नैन॑-मभि॒चरन्᳚-थ्स्तृणुते॒-ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒-मायु॑-रिया॒-मित्य॒ग्नि- मे॒वा-ऽऽयु॑ष्मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा-ऽस्मि॒- [ए॒वा-ऽस्मिन्न्॑, आयु॑र्दधाति॒] 12

-न्नायु॑र्दधाति॒ सर्व॒मायु॑-रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-द्भूति॑कामो॒-ऽग्निमे॒व जा॒तवे॑दस॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-म्भूति॑-ङ्गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-द्रुक्का॑मो॒-ऽग्निमे॒व रुक्म॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒-न्रुच॑-न्दधाति॒-रोच॑त ए॒वाग्नये॒ तेज॑स्वते पुरो॒डाश॑- [पुरो॒डाश᳚म्, अ॒ष्टाक॑पाल॒-न्निर्व॑पे॒त्] 13

-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-त्तेज॑स्कामो॒-ऽग्निमे॒व तेज॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒-न्तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-थ्सीक्ष॑माणो॒ ऽग्निमे॒व सा॑ह॒न्त्यग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒व स॑हते॒ यग्ं सीक्ष॑ते ॥ 14 ॥
(भ्रातृ॑व्यस्या -स्मि॒न् – तेज॑स्वते पुरो॒डश॑ – म॒ष्टात्रिग्ं॑शच्च) (अ. 3)

अ॒ग्नये-ऽन्न॑वते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यः का॒मये॒ता-ऽन्न॑वान्-थ्स्या॒मित्य॒ग्नि-मे॒वा-न्न॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्त-ङ्करो॒त्यन्न॑वाने॒व भ॑वत्य॒ग्नये᳚-ऽन्ना॒दाय॑ पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यः का॒मये॑ता-ऽन्ना॒द-स्स्या॒मित्य॒ग्नि-मे॒वान्ना॒दग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑-मन्ना॒द-ङ्क॑रोत्यन्ना॒द – [-क॑रोत्यन्ना॒दः, ए॒व भ॑वत्य॒ग्नये-ऽन्न॑पतये] 15

ए॒व भ॑वत्य॒ग्नये-ऽन्न॑पतये पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यः-का॒मये॒ता-ऽन्न॑पति-स्स्या॒-मित्य॒ग्नि-मे॒वा-ऽन्न॑पति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-मन्न॑पति-ङ्करो॒त्यन्न॑पति-रे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒ण-मे॒वा-ऽस्मि॒-न्तेन॑ दधाति॒ यद॒ग्नये॑ – [यद॒ग्नये᳚, पा॒व॒काय॒ वाच॑-] 16

पाव॒काय॒ वाच॑-मे॒वा-ऽस्मि॒-न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒ आयु॑-रे॒वा-ऽस्मि॒-न्तेन॑ दधात्यु॒त यदी॒तासु॒-र्भव॑ति॒ जीव॑त्ये॒वैता-मे॒व निर्व॑पे॒-च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒ण-मे॒वा-ऽस्मि॒-न्तेन॑ दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑-मे॒वास्मि॒-न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑-रे॒वास्मि॒-न्तेन॑ दधा- [चक्षु॑रे॒वास्मि॒-न्तेन॑ दधाति, उ॒त यद्य॒न्धो] 17

-त्यु॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-दिन्द्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒-मेका॑दशकपाल-म्प्र॒जाका॑मो॒-ऽग्नि-रे॒वा-ऽस्मै᳚ प्र॒जा-म्प्र॑ज॒नय॑ति वृ॒द्धा-मिन्द्रः॒ प्र य॑च्छत्य॒ग्नये॒ रस॑वते-ऽजक्षी॒रे च॒रु-न्निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्-थ्स्या॒-मित्य॒ग्नि-मे॒व रस॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ग्ं॒ रस॑वन्त-ङ्करोति॒ [रस॑वन्त-ङ्करोति, रस॑वाने॒व] 18

रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒क्षादे॒व रस॒मव॑ रुन्धे॒-ऽग्नये॒ वसु॑मते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्-थ्स्या॒मित्य॒ग्नि-मे॒व वसु॑मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒-वँसु॑मन्त-ङ्करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निव॑र्पे-थ्सङ्ग्रा॒मे सं-यँ॑त्ते॒ वाजं॒- [सं-यँ॑त्ते॒ वाज᳚म्, वा ए॒ष सि॑सीर्​षति॒] 19

-​वाँ ए॒ष सि॑सीर्​षति॒ य-स्स॑ग्रा॒म्म-ञ्जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वानां᳚-वाँज॒सृ-द॒ग्नि-मे॒व वा॑ज॒सृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒ वाज॒ग्ं॒ हन्ति॑ वृ॒त्र-ञ्जय॑ति॒ तग्ं स॑ग्रा॒म्म-मथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवत्य॒ग्नये᳚-ऽग्नि॒वते॑ पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-द्यस्या॒ग्ना- व॒ग्नि- म॑भ्यु॒द्धरे॑यु॒-र्निर्दि॑ष्टभागो॒ वा ए॒तयो॑-र॒न्यो-ऽनि॑र्दिष्टभागो॒-ऽन्यस्तौ स॒भं​वँ॑न्तौ॒ यज॑मान- [यज॑मानम्, अ॒भि] 20

-म॒भि स-म्भ॑वत॒-स्स ई᳚श्व॒र आर्ति॒-मार्तो॒-र्य-द॒ग्नये᳚-ऽग्नि॒वते॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनौ॑ शमयति॒ ना-ऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानो॒-ऽग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-द्यस्या॒-ग्निरुद्धृ॒तो-ऽहु॑ते-ऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑-ऽनू॒द्धृत्य॒ इत्या॑हु॒स्त-त्तथा॒ न का॒र्यं॑-यँ-द्भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒-ऽभ्यु- [किमप॑रो॒-ऽभ्युत्, ह्रि॒ये॒तेति॒ तान्ये॒वा] 21

-द्ध्रि॑ये॒तेति॒ तान्ये॒वा व॒क्षाणा॑नि सन्नि॒धाय॑ मन्थेदि॒तः प्र॑थ॒म-ञ्ज॑ज्ञे अ॒ग्नि-स्स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यं-वँ॑हतु प्रजा॒नन्निति॒ छन्दो॑भि-रे॒वैन॒ग्ग्॒ स्वाद्योनेः॒ प्रज॑नयत्ये॒ष वा व सो᳚-ऽग्निरित्या॑हु॒ र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒-मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतित॒-न्तदे॒वाव॑ रुन्धे ॥ 22 ॥
(क॒रो॒त्य॒न्ना॒दो – द॑धाति॒ यद॒ग्नये॒ – शुच॑ये॒ चक्षु॑रे॒वास्मि॒-न्तेन॑ दधाति -करोति॒ – वाजं॒ -​यँज॑मान॒ – मु – दे॒वास्य॒ – षट्च॑) (अ. 4)

वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-द्वारु॒ण-ञ्च॒रु-न्द॑धि॒क्राव्​ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ य-द्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति सं​वँथ्स॒रो वा अ॒ग्नि र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒रेणै॒वैनग्ग्॑ स्वदय॒त्यप॑ पा॒पं-वँर्णग्ं॑ हते वारु॒णेनै॒वैनं॑-वँरुणपा॒शा-न्मु॑ञ्चति दधि॒क्राव्​ण्णा॑ पुनाति॒ हिर॑ण्य॒-न्दक्षि॑णा प॒वित्रं॒-वैँ हिर॑ण्य-म्पु॒नात्ये॒वैन॑-मा॒द्य॑-म॒स्या-ऽन्न॑-म्भवत्ये॒तामे॒व निर्व॑पे-त्प्र॒जाका॑म-स्सं​वँथ्स॒रो [सं​वँथ्स॒रः, वा] 23

वा ए॒तस्या-ऽशा᳚न्तो॒ योनि॑-म्प्र॒जायै॑ पशू॒ना-न्निर्द॑हति॒ यो-ऽल॑-म्प्र॒जायै॒ स-न्प्र॒जा-न्न वि॒न्दते॒ य-द्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति सं​वँथ्स॒रो वा अ॒ग्नि र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो᳚-ऽस्मै शा॒न्त-स्स्वाद्योनेः᳚ प्र॒जा-म्प्रज॑नयति वारु॒णेनै॒वैनं॑-वँरुणपा॒शा-न्मु॑ञ्चति दधि॒क्राव्​ण्णा॑ पुनाति॒ हिर॑ण्य॒-न्दक्षि॑णा प॒वित्रं॒-वैँ हिर॑ण्य-म्पु॒नात्ये॒वैनं॑- [पु॒नात्ये॒वैन᳚म्, वि॒न्दते᳚] 24

-​विँ॒न्दते᳚ प्र॒जां-वैँ᳚श्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-त्पु॒त्रे जा॒तेयद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैन॑-म्ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपाल-स्त्रि॒वृतै॒वास्मि॒-न्तेजो॑ दधाति॒ य-द्दश॑कपालो वि॒राजै॒वा-ऽस्मि॑-न्न॒न्नाद्य॑-न्दधाति॒ यदेका॑दशकपाल- स्त्रि॒ष्टुभै॒वा-ऽस्मि॑-न्निन्द्रि॒य-न्द॑धाति॒ य-द्द्वाद॑शकपालो॒ जग॑त्यै॒वा-ऽस्मि॑-न्प॒शू-न्द॑धाति॒ यस्मि॑न् जा॒त ए॒तामिष्टि॑-न्नि॒र्वप॑ति पू॒त [पू॒तः, ए॒व ते॑ज॒स्व्य॑न्ना॒द] 25

ए॒व ते॑ज॒स्व्य॑न्ना॒द इ॑न्द्रिया॒वी प॑शु॒मा-न्भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गा-ल्लो॒का-च्छि॑द्यते॒ यो द॑र्​शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚-वाँ पौर्णमा॒सीं-वाँ॑तिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्​शपूर्णमा॒सा वि॒ज्येते॑ वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-दमावा॒स्यां᳚-वाँ पौर्णमा॒सीं-वाँ॑-ऽति॒पाद्य॑ सं​वँथ्स॒रो वा अ॒ग्नि र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सं​वँथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या॒ [सम॑ष्ट्यै, अथो॑] 26

अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गं-लोँ॒कमे॑ति वीर॒हा वा ए॒ष दे॒वानां॒-योँ᳚-ऽग्नि-मु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒रा-ऽन्न॑-मक्ष-न्नाग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पे-द्वैश्वान॒र-न्द्वाद॑शकपाल-म॒ग्निमु॑द्वासयि॒ष्यन्. यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री-गा॑य॒त्रो᳚ ऽग्नि-र्यावा॑-ने॒वा-ऽग्निस्तस्मा॑ आति॒थ्य-ङ्क॑रो॒त्यथो॒ यथा॒ जनं॑-यँ॒ते॑-ऽव॒स-ङ्क॒रोति॑ ता॒दृ- [ता॒दृक्, ए॒व] 27

-गे॒व त-द्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः खलु॒ वा अ॒ग्नेर्योनि॒-स्स्वामे॒वैनं॒-योँनि॑-ङ्गमय-त्या॒द्य॑म॒स्यान्न॑-म्भवति वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पेन्मारु॒तग्ं स॒प्तक॑पाल॒-ङ्ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑ श्रयति॒ गार्​ह॑पत्ये मारु॒त-म्पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रेणै॒वास्मै॑ सजा॒ताग्​श्च्या॑वयति मारु॒तो भ॑वति [ ] 28

म॒रुतो॒ वै दे॒वानां॒-विँशो॑ देववि॒शेनै॒वा-ऽस्मै॑ मनुष्य वि॒शमव॑ रुन्धे स॒प्तक॑पालो भवति स॒प्त ग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धे ऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मान-ङ्करोति ॥ 29 ॥
(प्र॒जाका॑म-स्सं​वँथ्स॒रः – पु॒नात्ये॒वैनं॑ – पू॒तः – सम॑ष्ट्यै -ता॒दृं – मा॑रु॒तो भ॑व॒ – त्येका॒न्न त्रि॒ग्ं॒शच्च॑ ) (अ. 5)

आ॒दि॒त्य-ञ्च॒रु-न्निर्व॑पे-थ्सङ्ग्रा॒म-मु॑पप्रया॒स्य-न्नि॒यं-वाँ अदि॑ति-र॒स्यामे॒व पूर्वे॒ प्रति॑तिष्ठन्ति वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-दा॒यत॑न-ङ्ग॒त्वा-सं॑​वँथ्स॒रो वा अ॒ग्नि र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒रः खलु॒ वै दे॒वाना॑-मा॒यत॑न-मे॒तस्मा॒द्वा आ॒यत॑ना-द्दे॒वा असु॑रा-नजय॒न्॒. य-द्वै᳚श्वान॒र-न्द्वाद॑शकपाल-न्नि॒र्वप॑ति दे॒वाना॑-मे॒वा-ऽऽयत॑ने यतते॒ जय॑ति॒ तग्ं स॑ग्रा॒म्म-मे॒तस्मि॒न् वा ए॒तौ मृ॑जाते॒ [ए॒तौ मृ॑जाते, यो वि॑द्विषा॒णयो॒-रन्न॒-मत्ति॑] ॥ 30 ॥

यो वि॑द्विषा॒णयो॒-रन्न॒-मत्ति॑ वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-द्विद्विषा॒णयो॒रन्न॑-ञ्ज॒ग्ध्वा सं॑​वँथ्स॒रो वा अ॒ग्नि-र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒र स्व॑दित-मे॒वा-ऽत्ति॒ नास्मि॑-न्मृजाते सं​वँथ्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र्यः पूर्वो॑-ऽभि॒द्रुह्य॑ति॒ तं-वँरु॑णो गृह्णाति वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-थ्सममा॒नयोः॒ पूर्वो॑-ऽभि॒द्रुह्य॑ सं​वँथ्स॒रो वा अ॒ग्नि-र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒र-मे॒वा-ऽऽप्त्वा नि॑र्वरु॒णं- [नि॑र्वरु॒णम्, प॒रस्ता॑-द॒भि] ॥ 31 ॥

-प॒रस्ता॑-द॒भि द्रु॑ह्यति॒ नैनं॒-वँरु॑णो गृह्णात्या॒व्यं॑-वाँ ए॒ष प्रति॑ गृह्णाति॒ यो-ऽवि॑-म्प्रतिगृ॒ह्णाति॑ वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे॒दवि॑-म्प्रति॒गृह्य॑ सं​वँथ्स॒रो वा अ॒ग्नि-र्वै᳚श्वान॒र-स्सं॑​वँथ्स॒र-स्व॑दितामे॒व प्रति॑गृह्णाति॒ ना-ऽऽव्य॑-म्प्रति॑गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑-त्प्रतिगृ॒ह्णात्यश्वं॑-वाँ॒ पुरु॑षं-वाँ वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-दुभ॒याद॑- [निर्व॑पे-दुभ॒याद॑त्, प्र॒ति॒गृह्य॑] ॥ 32 ॥

-त्प्रति॒गृह्य॑ सं​वँथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒र-स्सं॑​वँथ्स॒र-स्व॑दितमे॒व प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पे-थ्स॒नि-मे॒ष्यन्-थ्सं॑​वँथ्स॒रो वा अ॒ग्नि-र्वै᳚श्वान॒रो य॒दा खलु॒ वै सं॑​वँथ्स॒र-ञ्ज॒नता॑या॒-ञ्चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒य-द्वै᳚श्वान॒र-न्द्वाद॑शकपाल-न्नि॒र्वप॑ति सं​वँथ्स॒र-सा॑तामे॒व स॒निम॒भि प्रच्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै सं॑​वँथ्स॒रं- [वै सं॑​वँथ्स॒रम्, प्र॒युज्य॒ न] ॥ 33 ॥

-प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒त-मे॒व वै᳚श्वान॒र-म्पुन॑रा॒गत्य॒ निर्व॑पे॒द्य-मे॒व प्र॑यु॒ङ्क्ते त-म्भा॑ग॒धेये॑न॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्वो᳚त्त॒मा-ङ्गामा॒जे-त्ता-म्भ्रातृ॑व्याय॒ प्र हि॑णुया॒-न्निर्-ऋ॑ति-मे॒वास्मै॒ प्र हि॑णोति ॥ 34 ॥
(मृ॒जा॒ते॒ – नि॒र्व॒रु॒णं – ​वँ॑पेदुभ॒याद॒–द्यो वै सं॑​वँथ्स॒रग्ं – षट्त्रिग्ं॑शच्च) (अ. 6)

ऐ॒न्द्र-ञ्च॒रु-न्निर्व॑पे-त्प॒शुका॑म ऐ॒न्द्रा वै प॒शव॒ इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शू-न्प्रय॑च्छति पशु॒मा-ने॒व भ॑वति च॒रुर्भ॑वति॒ स्वादे॒वास्मै॒ योनेः᳚ प॒शू-न्प्रज॑नय॒तीन्द्रा॑येन्द्रि॒याव॑ते पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे-त्प॒शुका॑म इन्द्रि॒यं-वैँ प॒शव॒ इन्द्र॑-मे॒वेन्द्रि॒याव॑न्त॒ग्ग्॒ स्वेन ॑भाग॒धेये॒नोप॑ धावति॒ स [धावति॒ सः, ए॒वा-ऽस्मा॑] ॥ 35 ॥

ए॒वा-ऽस्मा॑ इन्द्रि॒य-म्प॒शू-न्प्रय॑च्छति पशु॒माने॒व भ॑व॒तीन्द्रा॑य-घ॒र्मव॑ते पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे-द्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सं-वैँ घ॒र्म इन्द्र॑मे॒व घ॒र्मव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑व॒तीन्द्रा॑या॒-ऽर्कव॑ते पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒-दन्न॑कामो॒-ऽर्को वै दे॒वाना॒-मन्न॒-मिन्द्र॑-मे॒वा-ऽर्कव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नो- [स्वेन॑ भाग॒धेये॑न, उप॑ धावति॒ स] ॥ 36॥

-प॑ धावति॒ स ए॒वास्मा॒ अन्न॒-म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒-दिन्द्रा॑ये-न्द्रि॒याव॑त॒ इन्द्रा॑या॒-ऽर्कव॑ते॒ भूति॑कामो॒ यदिन्द्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑येन्द्रि॒याव॑त आ॒त्मान॑-मे॒वास्य॒ तेन॑ करोति॒-य-दिन्द्रा॑या॒-ऽर्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑-तिष्ठति॒ भव॑त्ये॒वेन्द्रा॑या- [भव॑त्ये॒वेन्द्रा॑या, अ॒ग्ं॒ हो॒मुचे॑] ॥ 37 ॥

-ऽग्ं हो॒मुचे॑ पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒त-स्स्या-त्पा॒प्मा वा अग्ंह॒ इन्द्र॑मे॒वा-ऽग्ं हो॒मुच॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑-म्पा॒प्मनो-ऽग्ंह॑सो मुञ्च॒तीन्द्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒द्य-म्मृधो॒-ऽभि प्र॒वेपे॑रन्-रा॒ष्ट्राणि॑ वा॒-ऽभि स॑मि॒यु-रिन्द्र॑-मे॒व वै॑मृ॒धग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा-ऽस्मा॒न्मृधो- [ए॒वा-ऽस्मा॒न्मृधः॑, अप॑ ह॒न्तीन्द्रा॑य] ॥ 38 ॥

-ऽप॑ ह॒न्तीन्द्रा॑य त्रा॒त्रे पु॑रो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे-द्ब॒द्धो वा॒ परि॑यत्तो॒ वेन्द्र॑मे॒व त्रा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑-न्त्रायत॒ इन्द्रा॑या-ऽर्काश्वमे॒धव॑ते पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒द्य-म्म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्या-ऽन्त्ये॑ त॒नू य-द॑र्काश्वमे॒धा-विन्द्र॑-मे॒वा-ऽर्का᳚श्वमे॒ध- व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञ-ञ्च्या॑वय॒त्युपै॑न-म्महाय॒ज्ञो न॑मति ॥ 39 ॥
(इ॒न्द्रि॒याव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सो᳚ – ऽर्कव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॑नै॒ – वेन्द्रा॑या – स्मा॒-न्मृधो᳚ – ऽस्मै – स॒प्त च॑ ) (अ. 7)

इन्द्रा॒या-ऽन्वृ॑जवे पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒-द्ग्राम॑काम॒ इन्द्र॑-मे॒वा-ऽन्वृ॑जु॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ता-ननु॑कान् करोति ग्रा॒म्ये॑व भ॑वतीन्द्रा॒ण्यै च॒रु-न्निर्व॑पे॒द्यस्य॒ सेना-ऽसग्ं॑शितेव॒ स्या-दि॑न्द्रा॒णी वै सेना॑यै दे॒वते᳚न्द्रा॒णी-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्य॒ सेना॒ग्ं॒ सग्ग्​ श्य॑ति॒ बल्ब॑जा॒नपी॒- [बल्ब॑जा॒नपि॑, इ॒द्ध्मे स-न्न॑ह्ये॒द्गौ-] ॥ 40 ॥

-द्ध्मे स-न्न॑ह्ये॒द्गौ-र्यत्रा-ऽधि॑ष्कन्ना॒-न्यमे॑ह॒-त्ततो॒ बल्ब॑जा॒ उद॑तिष्ठ॒-न्गवा॑-मे॒वैन॑-न्न्या॒य-म॑पि॒नीय॒ गा वे॑दय॒तीन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे-थ्सङ्ग्रा॒मे सं​यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒म-ञ्ज॑य॒तीन्द्र॑-मे॒व म॑न्यु॒मन्त॒-म्मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒य-म्म॒न्यु-म्मनो॑ दधाति॒ जय॑ति॒ तग्ं [जय॑ति॒ तम्, स॒ग्रा॒म-मे॒ता-मे॒व] ॥ 41 ॥

स॑ग्रा॒म-मे॒ता-मे॒व निर्व॑पे॒द्यो ह॒तम॑ना-स्स्व॒य-म्पा॑प इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒ दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑ना-स्स्व॒य-म्पा॑प॒ इन्द्र॑मे॒व म॑न्यु॒मन्त॒-म्मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑-न्निन्द्रि॒य-म्म॒न्यु-म्मनो॑ दधाति॒ न ह॒तम॑ना-स्स्व॒य-म्पा॑पो भव॒तीन्द्रा॑य दा॒त्रे पु॑रो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जा-स्स्यु॒- [दान॑कामा मे प्र॒जा-स्स्युः॑, इतीन्द्र॑-मे॒व] ॥ 42 ॥

-रितीन्द्र॑-मे॒व दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तीन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒-द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येतेन्द्र॑-मे॒व प्र॑दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑-धावति॒ स ए॒वास्मै॒ प्र-दा॑पय॒तीन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर्व॑पे॒-दप॑रुद्धो वा- [-दप॑रुद्धो वा, अ॒प॒रु॒द्धयमा॑नो॒] ॥ 43 ॥

-ऽपरु॒द्धयमा॑नो॒ वेन्द्र॑मे॒व सु॒त्रामा॑ण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑-न्त्रायते ऽनपरु॒द्ध्यो भ॑व॒तीन्द्रो॒ वै स॒दृ-न्दे॒वता॑भिरासी॒-थ्स न व्या॒वृत॑मगच्छ॒-थ्स प्र॒जाप॑ति॒-मुपा॑धाव॒-त्तस्मा॑ ए॒त-मै॒न्द्र-मेका॑दशकपाल॒-न्निर॑वप॒-त्तेनै॒-वा-ऽस्मि॑-न्निन्द्रि॒य-म॑दधा॒-च्छक्व॑री याज्यानुवा॒क्ये॑ अकरो॒-द्वज्रो॒ वै शक्व॑री॒ स ए॑नं॒-वँज्रो॒ भूत्या॑ ऐन्ध॒- [भूत्या॑ ऐन्ध, सो॑-ऽभव॒-थ्सो॑-ऽबिभे-] ॥ 44 ॥

-सो॑-ऽभव॒थ्सो॑-ऽबिभे-द्भू॒तः प्र मा॑ धक्ष्य॒तीति॒ स प्र॒जाप॑ति॒-म्पुन॒रुपा॑-ऽधाव॒-थ्स प्र॒जाप॑ति॒-श्शक्व॑र्या॒ अधि॑ रे॒वती॒-न्निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय॒ यो-ऽलग्ग्॑ श्रि॒यै सन्-थ्स॒दृङ्ख्स॑मा॒नै-स्स्या-त्तस्मा॑ ए॒त-मै॒न्द्र-मेका॑दशकपाल॒-न्निर्व॑पे॒-दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा-ऽस्मि॑-न्निन्द्रि॒य-न्द॑धाति रे॒वती॑ पुरोनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒स ए॑नं॒-वँज्रो॒ भूत्या॑ इन्धे॒ भव॑त्ये॒व ॥ 45 ॥
(अपि॒ – तग्ग्​ – स्यु॑ – र्वै – न्ध – भवति॒ – चतु॑र्दश च ) (अ. 8)

आ॒ग्ना॒-वै॒ष्ण॒व-मेका॑दशकपाल॒-न्निर्व॑पे-दभि॒चर॒न्-थ्सर॑स्व॒त्याज्य॑ भागा॒ स्या-द्बा॑र्​हस्प॒त् यश्च॒रुर्यदा᳚ग्ना-वैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्नि-स्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भि-श्चै॒वैनं॑-यँ॒ज्ञेन॑ चा॒भि च॑रति॒-सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती वा॒चैवैन॑-म॒भि च॑रति बार्​हस्प॒त्य-श्च॒रु र्भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒ र्ब्रह्म॑णै॒वैन॑-म॒भि च॑रति॒ [-म॒भि च॑रति, प्रति॒ वै] ॥ 46 ॥

प्रति॒ वै प॒रस्ता॑-दभि॒चर॑न्त-म॒भि च॑रन्ति॒ द्वेद्वे॑ पुरो-ऽनुवा॒क्ये॑ कुर्या॒दति॒ प्रयु॑क्त्या ए॒तयै॒व य॑जेताभि च॒र्यमा॑णो दे॒वता॑भि-रे॒व दे॒वताः᳚ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं-वाँ॒चा वाच॒-म्ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वता᳚श्चै॒व य॒ज्ञ-ञ्च॑ मद्ध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑-श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑-मभि॒चरन्᳚-थ्स्तृणुत आग्नावैष्ण॒व-मेका॑दशकपाल॒-न्निर्व॑पे॒द्यं-यँ॒ज्ञो नो- [-य॒ज्ञो न, उ॒प॒नमे॑द॒ग्नि-स्सर्वा॑] ॥ 47 ॥

-प॒नमे॑द॒ग्नि-स्सर्वा॑ दे॒वता॒ विष्णु॑-र्य॒ज्ञो᳚-ऽग्नि-ञ्चै॒व विष्णु॑-ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ य॒ज्ञ-म्प्रय॑च्छत॒ उपै॑नं-यँ॒ज्ञो न॑मत्याग्ना- वैष्ण॒व-ङ्घृ॒ते च॒रु-न्निर्व॑पे॒च्चक्षु॑ष्कामो॒-ऽग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्नि-ञ्चै॒व विष्णु॑-ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वा- [तावे॒व, अ॒स्मि॒न् चक्षु॑र्धत्त॒-] ॥ 48 ॥

-ऽस्मि॒न् चक्षु॑-र्धत्त॒-श्चक्षु॑ष्मा-ने॒व भ॑वति धे॒न्वै वा ए॒त-द्रेतो॒ यदाज्य॑-मन॒डुह॑-स्तण्डु॒ला मि॑थु॒ना-दे॒वास्मै॒ चक्षुः॒ प्रज॑नयति घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒त-न्तेज॒श्चक्षु॒-स्तेज॑सै॒वास्मै॒ तेज॒-श्चक्षु॒रव॑ रुन्ध इन्द्रि॒यं-वैँ वी॒र्यं॑-वृँङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नो-ऽय॑जमानस्या-ध्व॒रक॑ल्पा॒-म्प्रति॒ निर्व॑पे॒-द्भ्रातृ॑व्ये॒ यज॑माने॒ ना-ऽस्ये᳚न्द्रि॒यं- [ना-ऽस्ये᳚न्द्रि॒यम्, वी॒र्यं॑ ​वृँङ्क्ते] ॥ 49 ॥

-​वीँ॒र्यं॑ ​वृँङ्क्ते पु॒रावा॒चः प्रव॑दितो॒-र्निर्व॑पे॒-द्याव॑त्ये॒व वा-क्तामप्रो॑दिता॒-म्भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाच॑-म्प्र॒वद॑न्ती-म॒न्या वाचो-ऽनु॒ प्रव॑दन्ति॒ ता इ॑न्द्रि॒यं-वीँ॒र्यं॑-यँज॑माने दधत्याग्ना वैष्ण॒व-म॒ष्टाक॑पाल॒-न्निर्व॑पे-त्प्रात-स्सवन॒स्या॑-ऽऽ का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्या-द्बा॑र्​हस्प॒त्यश्च॒रु- र्यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्र-म्प्रा॑त-स्सव॒न-म्प्रा॑त-स्सव॒नमे॒व तेना᳚-ऽऽप्नो- [तेना᳚-ऽऽप्नोति, आ॒ग्ना॒वै॒ष्ण॒व-] ॥ 50 ॥

-त्याग्नावैष्ण॒व-मेका॑दशकपाल॒-न्निर्व॑पे॒-न्माद्ध्य॑न्दिनस्य॒ सव॑नस्या-ऽऽ का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्या-द्बा॑र्​हस्प॒त्य-श्च॒रु र्यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टु-प्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒-म्माद्ध्य॑दिन्नमे॒व सव॑न॒-न्तेना᳚-ऽऽप्नोत्याग्नावैष्ण॒व-न्द्वाद॑शकपाल॒-न्निर्व॑पे-त्तृतीयसव॒नस्या॑-ऽऽका॒ले सर॑स्व॒त्याज्य॑भागा॒ स्या-द्बा॑र्​हस्प॒त्य-श्च॒रुर्य-द्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑त-न्तृतीयसव॒न-न्तृ॑तीय सव॒नमे॒व तेना᳚-ऽऽप्नोति दे॒वता॑भिरे॒व दे॒वताः᳚ [दे॒वताः᳚, प्र॒ति॒चर॑ति] ॥ 51 ॥

प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं-वाँ॒चा वाच॒-म्ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दाग्॑स्या॒प्नोति॑ पुरो॒डाशै॒-स्सव॑नानि मैत्रावरु॒ण-मेक॑कपाल॒-न्निर्व॑पे-द्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शा-ऽनू॑ब॒न्ध्या॑ सो ए॒वैषैतस्यैक॑कपालो भवति॒ न हि क॒पालैः᳚ प॒शु-मर्​ह॒त्याप्तु᳚म् ॥ 52 ॥
(ब्रह्म॑णै॒वैन॑म॒भि च॑रति – य॒ज्ञो न – तावे॒वा – ऽस्ये᳚न्द्रि॒य – मा᳚प्नोति -दे॒वताः᳚ – स॒प्तत्रिग्ं॑शच्च ) (अ. 9)

अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्ति-मैच्छ॒-न्तस्मा॑ ए॒तग्ं सो॑मारौ॒द्र-ञ्च॒रु-न्निर॑वप॒-न्तेनै॒वास्मि॒-न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒-स्स्या-त्तस्मा॑ ए॒तग्ं सो॑मारौ॒द्र-ञ्च॒रु-न्निर्व॑पे॒-थ्सोम॑-ञ्चै॒व रु॒द्र-ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑-न्ब्रह्मवर्च॒स-न्ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रो [निर्व॑पेद्रु॒द्रः, वै ति॒ष्य॑-स्सोमः॑] ॥ 53 ॥

वै ति॒ष्य॑-स्सोमः॑ पू॒र्णमा॑स-स्सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्ध-म्म॑थि॒तमाज्य॑-म्भव॒त्याज्य॒-म्प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒स-न्त-थ्सर्व॑-ङ्करो॒त्यति॑ ब्रह्मवर्च॒स-ङ्क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒-द्यद्वै किञ्च॒ मनु॒-रव॑द॒त्त-द्भे॑ष॒जं- [-द्भे॑ष॒जम्, भे॒ष॒ज-मे॒वा-ऽस्मै॑] ॥ 54 ॥

-भे॑ष॒ज-मे॒वा-ऽस्मै॑ करोति॒ यदि॑ बिभी॒या-द्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्ण-ञ्च॒रु-न्निर्व॑पे-थ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शव॒-स्स्वयै॒ वास्मै॑ दे॒वत॑या प॒शुभि॒-स्त्वच॑-ङ्करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्र-ञ्च॒रु-न्निर्व॑पे-त्प्र॒जाका॑म॒-स्सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जाना᳚-म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जा-म्प्रज॑नयति वि॒न्दते᳚ – [ ] ॥ 55 ॥

प्र॒जाग्ं सो॑मारौ॒द्र-ञ्च॒रु-न्निर्व॑पे-दभि॒चरन्᳚-थ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्नि-स्स्वाया॑ ए॒वैन॑-न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ता॒जगार्ति॒-मार्च्छ॑ति सोमारौ॒द्र-ञ्च॒रु-न्निर्व॑पे॒-ज्ज्योगा॑मयावी॒ सोमं॒-वाँ ए॒तस्य॒ रसो॑ गच्छत्य॒ग्निग्ं शरी॑रं॒-यँस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रस॑-न्निष्क्री॒णात्य॒ग्ने-श्शरी॑रमु॒त यदी॒- [यदि॑, इ॒तासु॒ र्भव॑ति॒] ॥ 56 ॥

-तासु॒ र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒त-ङ्ग्र॑सि॒तग्ं होता॒ निष्खि॑दति॒ स ई᳚श्व॒र आर्ति॒मार्तो॑-रन॒ड्वान्. होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान्. वह्नि॒र्॒होता॒ वह्नि॑नै॒व वह्नि॑-मा॒त्मानग्ग्॑ स्पृणोति सोमारौ॒द्र-ञ्च॒रु-न्निर्व॑पे॒द्यः का॒मये॑त॒ स्वे᳚-ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्य-ञ्जनयेय॒मिति॒ वेदि॑-म्परि॒गृह्या॒-ऽर्ध-मु॑द्ध॒न्या-द॒र्ध-न्नार्ध-म्ब॒र्॒हिष॑-स्स्तृणी॒या-द॒र्ध-न्नार्ध-मि॒द्ध्मस्या᳚-ऽभ्या-द॒द्ध्या-दद्॒र्ध-न्न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्य-ञ्जनयति ॥ 57 ॥
(रु॒द्रो – भे॑ष॒जं – वि॒न्दते॒- यदि॑ – स्तृणी॒याद॒र्धं – द्वाद॑श च) (अ. 10)

ऐ॒न्द्र-मेका॑दशकपाल॒-न्निर्व॑पेन्मारु॒तग्ं स॒प्तक॑पाल॒-ङ्ग्राम॑काम॒ इन्द्र॑-ञ्चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒ता-न्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐ॒न्द्रमधि॑ श्रयति॒ गार्​ह॑पत्ये मारु॒त-म्पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति स॒प्तग॑णा॒ वै म॒रुतो॑गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धे-ऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वा- [विश॑मे॒व, अ॒स्मा॒ अनु॑वर्त्मानं-] ॥ 58 ॥

-ऽस्मा॒ अनु॑वर्त्मान-ङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त क्ष॒त्राय॑ च वि॒शे च॑ स॒मद॑-न्दद्ध्या॒-मित्यै॒न्द्रस्या॑-ऽव॒द्य-न्ब्रू॑या॒-दिन्द्रा॒या-ऽनु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूया-न्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑-ऽव॒द्य-न्ब्रू॑या-न्म॒रुद्भ्यो-ऽनु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिन्द्रं॑-यँ॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मद॑-न्दधाति वितृग्ंहा॒णा-स्ति॑ष्ठन्त्ये॒ तामे॒व [ ] ॥ 59 ॥

निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒त-म॑व॒दाय॑ यथा देव॒तं-यँ॑जे-द्भाग॒धेये॑नै॒वैनान्॑ यथाय॒थ-ङ्क॑ल्पयति॒ कल्प॑न्त ए॒वैन्द्र-मेका॑दशकपाल॒-न्निर्व॑पे-द्वैश्वदे॒व-न्द्वाद॑शकपाल॒-ङ्ग्राम॑काम॒ इन्द्र॑-ञ्चै॒व विश्वाग्॑श्च दे॒वान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒ता-न्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यै॒न्द्रस्या॑-ऽव॒दाय॑ वैश्वदे॒वस्याव॑ द्ये॒-दथै॒न्द्रस्यो॒- [-दथै॒न्द्रस्य॑, उ॒परि॑ष्टा-] ॥ 60 ॥

-परि॑ष्टा-दिन्द्रि॒येणै॒वास्मा॑ उभ॒यत॑-स्सजा॒ता-न्परि॑ गृह्णात्युपाधा॒य्य॑ पूर्वयं॒-वाँसो॒ दक्षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्ञि॑यै दु॒ग्धे प्रैय॑ङ्गव-ञ्च॒रु-न्निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्ञि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः पृश्ञि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒ता-न्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये॑ [याज्यानुवा॒क्ये᳚, भ॒व॒तः॒ प्रि॒यमे॒वैनग्ं॑] ॥ 61 ॥

भवतः प्रि॒यमे॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति द्वि॒पदा॑ पुरो-ऽनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑ रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे देवासु॒रा-स्सं​यँ॑त्ता आस॒-न्ते दे॒वा मि॒थो विप्रि॑या आस॒-न्ते᳚(1॒) ऽन्यो᳚-ऽन्यस्मै॒ ज्यैष्ठ्या॒या-ति॑ष्ठमाना-श्चतु॒र्धा व्य॑क्राम-न्न॒ग्नि-र्वसु॑भि॒-स्सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒-र्वरु॑ण आदि॒त्यै-स्स इन्द्रः॑ प्र॒जाप॑ति॒-मुपा॑-ऽधाव॒-त्त- [-ऽधाव॒-त्तम्, ए॒तया॑] ॥ 62 ॥

-मे॒तया॑ सं॒(2)ज्ञान्या॑-ऽयाजय-द॒ग्नये॒ वसु॑मते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वप॒-थ्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒ -मेका॑दशकपालं॒-वँरु॑णाया-ऽऽदि॒त्यव॑ते च॒रु-न्ततो॒ वा इन्द्र॑-न्दे॒वा ज्यैष्ठ्या॑या॒भि सम॑जानत॒ य-स्स॑मा॒नै-र्मि॒थो विप्रि॑य॒-स्स्या-त्तमे॒तया॑ सं॒(2)ज्ञान्या॑ याजये-द॒ग्नये॒ वसु॑मते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे॒-थ्सोमा॑य रु॒द्रव॑ते च॒रु-मिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒-मेका॑दशकपालं॒-वँरु॑णाया ऽऽदि॒त्यव॑ते च॒रु-मिन्द्र॑-मे॒वैन॑-म्भू॒त-ञ्ज्यैष्ठ्या॑य समा॒ना अ॒भि स-ञ्जा॑नते॒ वसि॑ष्ठ-स्समा॒नाना᳚-म्भवति ॥ 63 ॥
(विश॑मे॒व – ति॑ष्ठन्त्ये॒तामे॒ – वाथै॒न्द्रस्य॑ – याज्यानुवा॒क्ये॑ – तं – ​वँरु॑णाय॒ -चतु॑र्दश च) (अ. 11)

हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत्प्रजा॑पते ॥ स वे॑द पु॒त्रः पि॒तर॒ग्ं॒ स मा॒तर॒ग्ं॒ स सू॒नुभ॑र्व॒-थ्स भु॑व॒-त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒ग्ं॒ स सुव॒-स्स विश्वा॒ भुवो॑ अभव॒-थ्स आ-ऽभ॑वत् ॥ उदु॒ त्य-ञ्चि॒त्रम् ॥ स प्र॑त्न॒वन्नवी॑य॒सा-ऽग्ने᳚ द्यु॒म्नेन॑ सं॒​यँता᳚ । बृ॒ह-त्त॑तन्थ भा॒नुना᳚ ॥ नि काव्या॑ वे॒धस॒-श्शश्व॑तस्क॒र्॒हस्ते॒ दधा॑नो॒ [दधा॑नः, नर्या॑ पु॒रूणि॑ ।] ॥ 64 ॥

नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाग्ं स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा᳚ ॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यग्ं॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑-स्स्याम ॥ बडि॒त्था पर्व॑ताना-ङ्खि॒द्र-म्बि॑भर्​षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ [जि॒नोषि॑, म॒हि॒नि॒ ।] ॥ 65 ॥

महिनि ॥ स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ । प्रया वाज॒-न्न हेष॑न्त-म्पे॒रु-मस्य॑स्यर्जुनि ॥ ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं-यँ-स्सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इन्द्र॑-म्प्र॒तिर॑-मे॒म्यच्छ॑ ॥ आपा᳚न्तमन्यु-स्तृ॒पल॑-प्रभर्मा॒ धुनि॒-श्शिमी॑ वा॒ञ्छरु॑माग्ं ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिन्द्र॑-म्प्रति॒माना॑नि देभुः ॥ प्र- [प्र, सु॒वा॒न-स्सोम॑] ॥ 66 ॥

-सु॑वा॒न-स्सोम॑ ऋत॒यु-श्चि॑के॒तेन्द्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒-रर्चन्न्॑ । वृषा॑ य॒न्ता-ऽसि॒ शव॑स-स्तु॒रस्या॒-ऽन्त-र्य॑च्छ गृण॒ते ध॒र्त्र-न्दृग्ं॑ह ॥ स॒बाध॑स्ते॒ मद॑-ञ्च शुष्म॒य-ञ्च॒ ब्रह्म॒ नरो᳚ ब्रह्म॒कृत॑-स्सपर्यन्न् । अ॒र्को वा॒ य-त्तु॒रते॒ सोम॑चक्षा॒-स्तत्रे-दिन्द्रो॑ दधते पृ॒थ्सु तु॒र्याम् ॥ वष॑-ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । ॥ 67 ॥

वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥प्र त-त्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒-ऽर्य-श्शग्ं॑ सामि व॒युना॑नि वि॒द्वान् । तन्त्वा॑ गृणामि त॒वस॒-मत॑वीया॒न् क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ किमि-त्ते॑ विष्णो परि॒चक्ष्य॑-म्भू॒-त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्य-द॒न्यरू॑प-स्समि॒थे ब॒भूथ॑ । ॥ 68 ॥

अग्ने॒ दा दा॒शुषे॑ र॒यिं-वीँ॒रव॑न्त॒-म्परी॑णसम् । शि॒शी॒हि न॑-स्सूनु॒मतः॑ ॥ दा नो॑ अग्ने श॒तिनो॒ दा-स्स॑ह॒स्रिणो॑ दु॒रो न वाज॒ग्ग्॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ॥ अ॒ग्निर्दा॒ द्रवि॑णं-वीँ॒रपे॑शा अ॒ग्निर्-ऋषिं॒-यँ-स्स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒-ऽग्ने-र्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ मा [मा, नो॒ म॒र्धी॒ रा तू भ॑र ।] ॥ 69 ॥

नो॑ मर्धी॒ रा तू भ॑र ॥ घृ॒त-न्न पू॒त-न्त॒नूर॑रे॒पा-श्शुचि॒ हिर॑ण्यम् । त-त्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥ उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उ-त्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ वायो॑ श॒तग्ं हरी॑णां-युँ॒वस्व॒ पोष्या॑णाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥ प्र याभि॒- [प्र याभिः, यासि॑ दा॒श्वाग्ं स॒मच्छा॑] ॥ 70 ॥

-र्यासि॑ दा॒श्वाग्ं स॒मच्छा॑ नि॒युद्भि॑-र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिग्ं सु॒भोज॑सं-युँवे॒ह नि वी॒रव॒-द्गव्य॒मश्वि॑य-ञ्च॒ राधः॑ ॥रे॒वती᳚र्न-स्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ रे॒वाग्ं इद्रे॒वत॑-स्स्तो॒ता स्या-त्त्वाव॑तो म॒घोनः॑ । प्रेदु॑ हरिव-श्श्रु॒तस्य॑ ॥ 71 ॥
(दधा॑नो – जि॒नोषि॑ – देभुः॒ प्र – ह॒व्यं – ब॒भूथ॒ – मा – याभि॑ – श्चत्वारि॒ग्ं॒शच्च॑ ) (अ. 12)

(प्र॒जाप॑ति॒स्ता-स्सृ॒ष्टा – अ॒ग्नये॑ पथि॒कृते॒ – ग्नये॒ कामा॑या॒ – ग्नयेन्न॑वते -वैश्वान॒र -मा॑दि॒त्य-ञ्च॒रु – मै॒न्द्र-ञ्च॒रु – मिन्द्रा॒यान्वृ॑जव – आग्नावैष्ण॒व -म॒सौ सो॑मारौ॒द्र – मै॒न्द्रम॒का॑दशकपालग्ं- हिरण्यग॒र्भो – द्वाद॑श )

(प्र॒जाप॑ति – र॒ग्नये॒ कामा॑या॒ – ऽभि स-म्भ॑वतो॒ – यो वि॑द्विषा॒णयो॑ -रि॒ध्मे सन्न॑ ह्ये – दाग्नावैष्ण॒वमु॒ – परि॑ष्टा॒ – द्यासि॑ दा॒श्वाग्ंस॒ – मेक॑सप्ततिः )

(प्र॒जाप॑तिः॒, प्रेदु॑ हरिव-श्श्रु॒तस्य॑)

॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे द्वितीयः प्रश्न-स्समाप्तः ॥