Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे तृतीयः प्रश्नः – इष्टिविधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रु-न्निर्व॑पे॒-द्भूति॑काम आदि॒त्या वा ए॒त-म्भूत्यै॒ प्रति॑ नुदन्ते॒ यो-ऽल॒-म्भूत्यै॒ स-न्भूति॒-न्न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वत॒-स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॒-म्भूति॑-ङ्गमयन्ति॒ भव॑त्ये॒वा ऽऽदि॒त्येभ्यो॑ धा॒रय॑द्व-द्भ्यश्च॒रु-न्निर्व॑पे॒-दप॑रुद्धो वा-ऽपरु॒द्ध्यमा॑नो वा-ऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वत॒- [धा॒रय॑द्वतः, स्वेन॑] 1

-स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑-विँ॒शि दा᳚द्ध्रत्यनपरु॒द्ध्यो भ॑व॒त्यदि॒ते-ऽनु॑ मन्य॒स्वे-त्य॑परु॒द्ध्यमा॑नो-ऽस्य प॒दमा द॑दीते॒यं-वाँ अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्या-ऽऽशीरित्या॑ह स॒त्यामे॒वा-ऽऽशिष॑-ङ्कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसः करो॒त्युप॒ प्रेत॑ मरुत- [प्रेत॑ मरुतः, सु॒दा॒न॒व॒ ए॒ना] 2

-स्सुदानव ए॒ना वि॒श्पति॑ना॒-ऽभ्य॑मुग्ं राजा॑न॒मित्या॑ह मारु॒ती वै वि-ड्ज्ये॒ष्ठो वि॒श्पति॑-र्वि॒शैवैनग्ं॑ रा॒ष्ट्रेण॒ सम॑र्धयति॒ यः प॒रस्ता᳚-द्ग्राम्यवा॒दी स्या-त्तस्य॑ गृ॒हा-द्व्री॒हीना ह॑रेच्छु॒क्लाग्​श्च॑ कृ॒ष्णाग्​श्च॒ वि चि॑नुया॒द्ये शु॒क्ला-स्स्युस्तमा॑दि॒त्य-ञ्च॒रु-न्निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वा-ऽव॑ गच्छ॒- [गच्छति, अव॑गता-ऽस्य॒] 3

-त्यव॑गता-ऽस्य॒ विडन॑वगतग्ं रा॒ष्ट्र-मित्या॑हु॒र्ये कृ॒ष्णा-स्स्युस्तं-वाँ॑रु॒ण-ञ्च॒रु-न्निर्व॑पे-द्वारु॒णं-वैँ रा॒ष्ट्रमु॒भे ए॒व विश॑-ञ्च रा॒ष्ट्र-ञ्चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒म-म॒हमा॑दि॒त्येभ्यो॑ भा॒ग-न्निर्व॑पा॒म्या ऽमुष्मा॑-द॒मुष्यै॑ वि॒शो-ऽव॑गन्तो॒-रिति॒ निर्व॑पे-दादि॒त्या ए॒वैन॑-म्भाग॒धेय॑-म्प्रे॒फ्सन्तो॒ विश॒मव॑ [विश॒मव॑, ग॒म॒य॒न्ति॒ यदि॒] 4

गमयन्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्था-न्म॒यूखा᳚न्-थ्स॒प्त म॑द्ध्यमे॒षाया॒मुप॑- हन्यादि॒दम॒ह-मा॑दि॒त्या-न्ब॑ध्ना॒म्या ऽमुष्मा॑द॒मुष्यै॑ वि॒शो-ऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैन॑-म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ ना-ऽव॒गच्छे॑-दे॒त-मे॒वा-ऽऽदि॒त्य-ञ्च॒रु-न्निर्व॑पे-दि॒द्ध्मे-ऽपि॑ म॒यूखा॒न्-थ्स-न्न॑ह्ये-दनपरु॒द्ध्य-मे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्तिम॒रुतां॒-वाँ ए॒त -दोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्त ग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति । 5
(धा॒रय॑द्वतो – मरुतो – गच्छति॒ – विश॒मवै॒ – त – द॒ष्टाद॑श च) (अ. 1)

दे॒वा वै मृ॒त्यो-र॑बिभयु॒स्ते प्र॒जाप॑ति॒-मुपा॑धाव॒-न्तेभ्य॑ ए॒ता-म्प्रा॑जाप॒त्याग्ं श॒तकृ॑ष्णला॒-न्निर॑वप॒-त्तयै॒वैष्व॒मृत॑-मदधा॒द्यो मृ॒त्यो-र्बि॑भी॒या-त्तस्मा॑ ए॒ता-म्प्रा॑जाप॒त्याग्ं श॒तकृ॑ष्णला॒-न्निर्व॑पे-त्प्र॒जाप॑ति-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा-ऽस्मि॒-न्नायु॑-र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒ पुरु॑ष॒-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये [ ] 6

प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒त-म॒मृत॒ग्ं॒ हिर॑ण्य॒-मायु॑श्चै॒वास्मा॑ अ॒मृत॑-ञ्च स॒मीची॑ दधाति च॒त्वारि॑ चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒-त्तस्या-ऽऽप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒- सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्ति-मैच्छ॒-न्तस्मा॑ ए॒तग्ं सौ॒र्य-ञ्च॒रु-न्निर॑वप॒-न्तेनै॒वा-ऽस्मि॒- [-तेनै॒वा-ऽस्मिन्न्॑, रुच॑-मदधु॒र्यो] 7

-न्रुच॑-मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒-स्स्या-त्तस्मा॑ ए॒तग्ं सौ॒र्य-ञ्च॒रु-न्निर्व॑पे-द॒मु-मे॒वा-ऽऽदि॒त्यग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒-न्रुच॑-न्दधाति प्रया॒जे प्र॑याजे कृ॒ष्णल॑-ञ्जुहोति दि॒ग्भ्य ए॒वास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्ध आग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पे-थ्सावि॒त्र-न्द्वाद॑शकपाल॒-म्भूम्यै॑ [-भूम्यै᳚, च॒रुं-यः ँका॒मये॑त॒] 8

च॒रुं-यः ँका॒मये॑त॒ हिर॑ण्यं-विँन्देय॒ हिर॑ण्य॒-म्मोप॑ नमे॒दिति॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं-वैँ हिर॑ण्यं॒-यँस्यै॒व हिर॑ण्य॒-न्तेनै॒वैन॑-द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑-द्विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑-द्विन्दत॒ उपै॑न॒ग्ं॒ हिर॑ण्य-न्नमति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं-विँ॒न्दत॑ ए॒ता- [ए॒ताम्, ए॒व] 9

-मे॒व निर्व॑पे॒द्धिर॑ण्यं-विँ॒त्त्वा नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्यत ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्य॒-न्नश्ये॒द्यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं-वैँ हिर॑ण्यं॒-यँस्यै॒ व हिर॑ण्य॒-न्तेनै॒वैन॑-द्विन्दति सावि॒त्रो भ॑वति सवि॒तृ-प्र॑सूत ए॒वैन॑-द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यां-वाँ ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑-द्विन्द॒तीन्द्र॒- [द्विन्द॒तीन्द्रः॑, त्वष्टु॒-स्सोम॑] 10

-स्त्वष्टु॒-स्सोम॑-मभी॒षहा॑-ऽ पिब॒-थ्स विष्वं॒-व्याँ᳚र्च्छ॒-थ्स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या᳚र्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒-त्ते श्या॒माका॑ अभव॒न्​थ्स प्र॒जाप॑ति॒मुपा॑धाव॒-त्तस्मा॑ ए॒तग्ं सो॑मे॒न्द्रग्ग्​ श्या॑मा॒क-ञ्च॒रु-न्निर॑वप॒-त्तेनै॒वास्मि॑न्निन्द्रि॒यग्ं सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इ॑न्द्रि॒येण॑ सोम॒पीथेन॑र्ध्यते॒ य-स्सोमं॒-वँमि॑ति॒ य-स्सो॑मवा॒मी स्या-त्तस्मा॑ [स्या-त्तस्मै᳚, ए॒तग्ं] 11

ए॒तग्ं सो॑मे॒न्द्रग्ग्​ श्या॑मा॒क-ञ्च॒रु-न्निर्व॑पे॒-थ्सोम॑-ञ्चै॒वेन्द्र॑-ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यग्ं सो॑मपी॒थ-न्ध॑त्तो॒ नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑द्ध्यते॒ य-थ्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं-वैँ सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोम॑- [स सोमः॑, सा॒क्षादे॒व] 12

-स्सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्धे॒ ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल-म्प॒शुका॑मो॒-ऽग्निरे॒वास्मै॑ प॒शू-न्प्र॑ज॒नय॑ति वृ॒द्धानिन्द्रः॒ प्र य॑च्छति॒ दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒नाग्ं रू॒पग्ं रू॒पेणै॒व प॒शूनव॑ रुन्धे पञ्च-गृही॒त-म्भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहु रू॒प-म्भ॑वति बहु रू॒पा हि प॒शव॒- [प॒शवः॑, समृ॑द्ध्यै] 13

-स्समृ॑द्ध्यै प्राजाप॒त्य-म्भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शू-न्प्रज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मद्ध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व त-द्यज॑मानो॒-ऽग्नौ प्रद॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः᳚ प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑प॒शूनव॑ रुन्धे ॥ 14 ॥
(इ॒न्द्रि॒ये᳚ – ऽस्मि॒न् – भूम्या॑ – ए॒ता – मिन्द्रः॒ – स्या-त्तस्मै॒ – सोमो॑ – बहु रू॒पा हि प॒शव॒ – एक॑चत्वारिग्ंशच्च ) (अ. 2)

दे॒वा वै स॒त्रमा॑स॒त-र्धि॑परिमितं॒-यँश॑स्कामा॒स्तेषा॒ग्ं॒ सोम॒ग्ं॒ राजा॑नं॒-यँश॑ आर्च्छ॒-थ्स गि॒रिमुदै॒-त्तम॒ग्निरनूदै॒-त्ताव॒ग्नीषोमौ॒ सम॑भवता॒-न्ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टो-ऽनु॒ परै॒-त्ताव॑ब्रवीद्या॒जय॑त॒-म्मेति॒ तस्मा॑ ए॒तामिष्टि॒-न्निर॑वपतामाग्ने॒य-म॒ष्टाक॑पालमै॒न्द्र-मेका॑दशकपालग्ं सौ॒म्य-ञ्च॒रु-न्तयै॒वा-ऽस्मि॒-न्तेज॑ [तयै॒वा-ऽस्मि॒-न्तेजः॑, इ॒न्द्रि॒य-म्ब्र॑ह्मवर्च॒स-] 15

इन्द्रि॒य-म्ब्र॑ह्मवर्च॒स-म॑धत्तां॒-योँ य॒ज्ञवि॑भ्रष्ट॒-स्स्या-त्तस्मा॑ ए॒तामिष्टि॒-न्निर्व॑पेदाग्ने॒य-म॒ष्टाक॑पालमै॒न्द्र-मेका॑दशकपालग्ं सौ॒म्य-ञ्च॒रुं-यँदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒-न्तेन॑ दधाति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒-न्तेन॑ दधाति॒ य-थ्सौ॒म्यो ब्र॑ह्मवर्च॒स-न्तेना᳚ ऽऽग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षये॒-त्तेज॑श्चै॒वास्मि॑-न्ब्रह्मवर्च॒स-ञ्च॑ स॒मीची॑ [स॒मीची᳚, द॒धा॒त्य॒ग्नी॒षो॒मीय॒-] 16

दधात्यग्नीषो॒मीय॒-मेका॑दशकपाल॒-न्निर्व॑पे॒द्य-ङ्कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्रा᳚ह्म॒ण-स्स सोम॑-म्पिबति॒ स्वामे॒व दे॒वता॒ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैन॒-ङ्कामे॑न॒ सम॑र्धय॒त्युपै॑न॒-ङ्कामो॑ नमत्यग्नीषो॒मीय॑-म॒ष्टाक॑पाल॒-न्निर्व॑पे-द्ब्रह्मवर्च॒सका॑मो॒-ऽग्नीषोमा॑ वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑-न्ब्रह्मवर्च॒स-न्ध॑त्तो ब्रह्मवर्च॒स्ये॑व [ब्रह्मवर्च॒स्ये॑व, भ॒व॒ति॒ यद॒ष्टाक॑पाल॒-] 17

भ॑वति॒ यद॒ष्टाक॑पाल॒-स्तेना᳚-ऽऽग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्य-स्समृ॑द्ध्यै॒ सोमा॑य वा॒जिने᳚ श्यामा॒क-ञ्च॒रु-न्निर्व॑पे॒द्यः क्लैब्या᳚द्बिभी॒या-द्रेतो॒ हि वा ए॒तस्मा॒-द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्या᳚द्बिभाय॒ सोम॑मे॒व वा॒जिन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒-न्रेतो॒ वाजि॑न-न्दधाति॒ न क्ली॒बो भ॑वतिब्राह्मणस्प॒त्य-मेका॑दशकपाल॒-न्निर्व॑पे॒-द्ग्राम॑कामो॒ [-निर्व॑पे॒-द्ग्राम॑कामः, ब्रह्म॑ण॒स्पति॑मे॒व] 18

ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ता-न्प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवत-स्सजा॒तैरे॒वैन॑-ङ्ग॒णव॑न्त-ङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त॒ ब्रह्म॒न् विशं॒-विँ ना॑शयेय॒मिति॑ मारु॒ती या᳚ज्यानुवा॒क्ये॑ कुर्या॒-द्ब्रह्म॑न्ने॒व विशं॒-विँ ना॑शयति ॥ 19
(तेजः॑ – स॒मीची᳚ – ब्रह्मवर्च॒स्ये॑व – ग्राम॑काम॒ – स्त्रिच॑त्वारिग्ंशच्च ) (अ. 3)

अ॒र्य॒म्णे च॒रु-न्निर्व॑प-थ्सुव॒र्गका॑मो॒-ऽसौ वा आ॑दि॒त्यो᳚-ऽर्य॒मा-ऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनग्ं॑ सुव॒र्गं-लोँ॒क-ङ्ग॑मयत्यर्य॒म्णे च॒रु-न्निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जा-स्स्यु॒रित्य॒सौ वा आ॑दि॒त्यो᳚-ऽर्य॒मा यः खलु॒ वै ददा॑ति॒ सो᳚-ऽर्य॒मा-ऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा- [स ए॒व, अ॒स्मै॒ दान॑कामाः] 20

-ऽस्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रु-न्निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो᳚-ऽर्य॒मा- ऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-न्त-द्ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒-थ्स प्र॒जाप॑ति॒ -मुपा॑धाव॒-त्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒क-मेका॑दशकपाल॒-न्नि- [-मेका॑दशकपाल॒-न्निः, अ॒व॒प॒-त्तेनै॒वैन॒मग्रं॑-] 21

-र॑वप॒-त्तेनै॒वैन॒-मग्र॑-न्दे॒वता॑ना॒-म्पर्य॑णय-द्बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरो-द्बु॒द्ध्ना-दे॒वैन॒मग्र॒-म्पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒र-स्स्या-त्तस्मा॑ ए॒तमै॒न्द्र-मा॑नुषू॒क-मेका॑दशकपाल॒-न्निर्व॑पे॒-दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-मग्रग्ं॑ समा॒नाना॒-म्परि॑णयति बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒द्ध्ना-दे॒वैन॒-मग्र॒म्- [बु॒द्ध्ना-दे॒वैन॒-मग्र᳚म्, परि॑] 22

-परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒र-स्समृ॑द्ध्यै॒ यो ब्रा᳚ह्म॒ण आ॑नुजाव॒र-स्स्या-त्तस्मा॑ ए॒त-म्बा॑र्​हस्प॒त्य-मा॑नुषू॒क-ञ्च॒रु-न्निर्व॑पे॒-द्बृह॒स्पति॑-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रग्ं॑ समा॒नाना॒-म्परि॑णयति बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒द्ध्ना-दे॒वैन॒-मग्र॒-म्परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒र-स्समृ॑द्ध्यै ॥ 23 ॥
(ए॒व – निर – ग्र॑-मे॒तस्य॑ – च॒त्वारि॑ च) (अ. 4)

प्र॒जाप॑ते॒-स्त्रय॑स्त्रिग्ंश-द्दुहि॒तर॑ आस॒-न्ता-स्सोमा॑य॒ राज्ञे॑-ऽददा॒-त्तासाग्ं॑ रोहि॒णीमुपै॒-त्ता ईर्​ष्य॑न्तीः॒ पुन॑रगच्छ॒-न्ता अन्वै॒-त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒-थ्सो᳚-ऽब्रवी-दृ॒त-म॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑-र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒-त्ता अ॑स्मै॒ पुन॑रददा॒-त्तासाग्ं॑ रोहि॒णीमे॒वोप॒- [रोहि॒णीमे॒वोप॑, ऐ॒त्तं-यँक्ष्म॑] 24

-त्तं-यँक्ष्म॑ आर्च्छ॒-द्राजा॑नं॒-यँक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ य-त्पापी॑या॒नभ॑व॒-त्त-त्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्यो-ऽवि॑न्द॒-त्तज्जा॒येन्य॑स्य॒य ए॒वमे॒तेषां॒-यँक्ष्मा॑णा॒-ञ्जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒स ए॒ता ए॒व न॑म॒स्य-न्नुपा॑-ऽधाव॒-त्ता अ॑ब्रुव॒न्. वरं॑-वृँणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒त- [तस्मा॑ ए॒तम्, आ॑दि॒त्य-ञ्च॒रुं] 25

-मा॑दि॒त्य-ञ्च॒रु-न्निर॑वप॒-न्तेनै॒वैन॑-म्पा॒पा-थ्स्रामा॑दमुञ्च॒न्. यः पा॑पय॒क्ष्मगृ॑हीत॒-स्स्या-त्तस्मा॑ ए॒तमा॑दि॒त्य-ञ्च॒रु-न्निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॑-म्पा॒पा-थ्स्रामा᳚न्मुञ्चन्त्य-मावा॒स्या॑या॒-न्निर्व॑पे-द॒मुमे॒वैन-॑मा॒प्याय॑मान॒-मन्वा प्या॑ययति॒ नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरो-ऽनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒-न्तया॑ दधाति॒ यमा॑दि॒त्या अ॒ग्ं॒शुमा᳚प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया᳚ प्याययति ॥ 26 ॥
(ए॒वोपै॒ -त- म॑स्मि॒न् – त्रयो॑दशच) (अ. 5)

प्र॒जाप॑ति र्दे॒वेभ्यो॒-ऽन्नाद्यं॒-व्याँदि॑श॒-थ्सो᳚-ऽब्रवी॒द्यदि॒मा-​ल्लोँ॒का-न॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒मा-​ल्लोँ॒का-न॒भ्यत्य॑रिच्य॒तेन्द्र॒ग्ं॒ राजा॑न॒-मिन्द्र॑-मधिरा॒ज-मिन्द्रग्ग्॑ स्व॒राजा॑न॒-न्ततो॒ वै स इ॒मा-​ल्लोँ॒काग्​ स्त्रे॒धा-ऽदु॑ह॒-त्त-त्त्रि॒धातो᳚-स्त्रिधातु॒त्वं-यँ-ङ्का॒मये॑तान्ना॒द-स्स्या॒दिति॒ तस्मा॑ ए॒त-न्त्रि॒धातु॒-न्निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॒- [पुरो॒डाश᳚म्, एका॑दशकपाल॒-] 27

-मेका॑दशकपाल॒-मिन्द्रा॑या-धिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒-ऽयं-वाँ इन्द्रो॒ राजा॒-ऽयमिन्द्रो॑-ऽधिरा॒जो॑-ऽसाविन्द्र॑-स्स्व॒राडि॒माने॒व लो॒कान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒-म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒थ्सेन॒ प्रत्ता॒-ङ्गा-न्दु॒ह ए॒वमे॒वेमा-​ल्लोँ॒का-न्प्रत्ता॒न् काम॑म॒न्नाद्य॑-न्दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां-लोँ॒काना॒माप्त्या॒ उत्त॑र​उत्तरो॒ ज्याया᳚-न्भवत्ये॒वमि॑व॒ हीमे लो॒का-स्समृ॑द्ध्यै॒ सर्वे॑षामभि-ग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारं-व्यँ॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥ 28 ॥
(पु॒रो॒डाशं॒ – त्रयः॒ – षड्विग्ं॑शतिश्च) (अ. 6)

दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आस॒-न्ता-न्दे॒वानसु॑रा अजय॒-न्ते दे॒वाः प॑राजिग्या॒ना असु॑राणां॒-वैँश्य॒मुपा॑-ऽऽय॒-न्तेभ्य॑ इन्द्रि॒यं-वीँ॒र्य॑मपा᳚क्राम॒-त्तदिन्द्रो॑-ऽचाय॒-त्तदन्वपा᳚क्राम॒-त्तद॑व॒रुध॒-न्नाश॑क्नो॒-त्तद॑स्मादभ्य॒र्धो॑ ऽचर॒-थ्स प्र॒जाप॑ति॒मुपा॑धाव॒-त्तमे॒तया॒ सर्व॑पृष्ठया-ऽयाजय॒-त्तयै॒वा-ऽस्मि॑-न्निन्द्रि॒यं-वीँ॒र्य॑-मदधा॒द्य इ॑न्द्रि॒यका॑मो [इ॑न्द्रि॒यका॑मः, वी॒र्य॑काम॒-स्स्यात्-] 29

वी॒र्य॑काम॒-स्स्या-त्तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वता॒-स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑-न्निन्द्रि॒यं-वीँ॒र्य॑-न्दधति॒यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति॒ यदे॒वाग्ने-स्तेज॒स्तदे॒वाव॑ रुन्धे॒यदिन्द्रा॑य॒ बार्​ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तु-स्तेज॒स्त- [स॑वि॒तु-स्तेज॒स्तत्, ए॒वाव॑ रुन्धे॒] 30

-दे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तु-स्तेज॒स्त-दे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुता॒-न्तेज॒स्त-दे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒-स्तेज॒स्त-दे॒वा-ऽव॑ रुन्ध ए॒ताव॑न्ति॒ वै तेजाग्ं॑सि॒ तान्ये॒वाव॑ रुन्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशो॑ [पुरो॒डाशः॑, भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑] 31

भवति वैश्वदेव॒त्वाय॑ सम॒न्त-म्प॒र्यव॑द्यति सम॒न्त-मे॒वेन्द्रि॒यं-वीँ॒र्यं॑-यँज॑माने दधाति व्य॒त्यास॒-मन्वा॒हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्त-स्सा-दक्षि॑णा-वृष॒त्वायै॒तयै॒व य॑जेता-ऽभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्यदे॒वता॒ अन्न॑-म॒दन्त्य॒दन्त्यु॑-वे॒वा-ऽस्य॑ मनु॒ष्याः᳚ ॥ 32 ॥
(इ॒न्द्रि॒य॒का॑मः-सवि॒तुस्तेज॒स्तत् – पु॑रो॒डाशो॒ -ऽष्टात्रिग्ं॑शच्च) (अ. 7)

रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जित॒-ञ्जान॑कि-ञ्चक्षु॒र्वन्य॑मया॒-त्तस्मा॑ ए॒तामिष्टि॒-न्निर॑वप-द॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑-म॒ष्टाक॑पालग्ं सौ॒र्य-ञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्तयै॒वास्मि॒न् चक्षु॑रदधा॒-द्य-श्चक्षु॑काम॒-स्स्या-त्तस्मा॑ ए॒तामिष्टि॒-न्निर्व॑पे-द॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालग्ं सौ॒र्य-ञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑-म॒ष्टाक॑पालम॒ग्ने र्वै चक्षु॑षा मनु॒ष्या॑ वि- [चक्षु॑षा मनु॒ष्या॑ वि, प॒श्य॒न्ति॒ सूर्य॑स्य] 33

प॑श्यन्ति॒ सूर्य॑स्य दे॒वा अ॒ग्नि-ञ्चै॒व सूर्य॑-ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् चक्षु॑-र्धत्त॒-श्चक्षु॑ष्मा-ने॒व भ॑वति॒ यदा᳚ग्ने॒यौ भव॑त॒-श्चक्षु॑षी ए॒वास्मि॒-न्त-त्प्रति॑ दधाति॒ य-थ्सौ॒र्यो नासि॑का॒-न्तेना॒भित॑-स्सौ॒र्यमा᳚ग्ने॒यौ भ॑वत॒-स्तस्मा॑-द॒भितो॒ नासि॑का॒-ञ्चक्षु॑षी॒ तस्मा॒-न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते समा॒नी या᳚ज्यानुवा॒क्ये॑ भवत-स्समा॒नग्ं हि चक्षु॒-स्समृ॑द्ध्या॒ उदु॒त्य-ञ्जा॒तवे॑दसग्ं स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒-न्प्रय॑च्छति॒ चक्षु॑-रे॒वास्मै॒ प्रय॑च्छति॒ यदे॒व तस्य॒ तत् ॥ 34 ॥
(वि – ह्य॑ – ष्टाविग्ं॑शतिश्च) (अ. 8)

ध्रु॒वो॑-ऽसि ध्रु॒वो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास॒-न्धीर॒श्चेत्ता॑ वसु॒वि-द्ध्रु॒वो॑-ऽसि ध्रु॒वो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास-मु॒ग्रश्चेत्ता॑ वसु॒वि-द्ध्रु॒वो॑-ऽसि ध्रु॒वो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास-मभि॒भूश्चेत्ता॑ वसु॒वि-दाम॑न-म॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒रा-स्सम॑नस॒स्तान॒ह-ङ्का॑मये हृ॒दा ते मा-ङ्का॑मयन्ताग्ं हृ॒दा ता-न्म॒ आम॑नसः कृधि॒ स्वाहा ऽऽम॑नम॒- [स्वाहा ऽऽम॑नम॒सि, आम॑नस्य] 35

-स्याम॑नस्य देवा॒ या-स्स्त्रिय॒-स्सम॑नस॒स्ता अ॒ह-ङ्का॑मये हृ॒दा ता मा-ङ्का॑मयन्ताग्ं हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑ वैश्वदे॒वीग्ं-सा᳚ङ्ग्रह॒णी-न्निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्​थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒ता-न्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति साङ्ग्रह॒णी भ॑वति मनो॒ग्रह॑णं॒-वैँस॒ग्रंह॑ण॒-म्मन॑ ए॒व स॑जा॒तानां᳚- [ए॒व स॑जा॒ताना᳚म्, गृ॒ह्णा॒ति॒ ध्रु॒वो॑-ऽसि] 36

-गृह्णाति ध्रु॒वो॑-ऽसि ध्रु॒वो॑-ऽहग्ं स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धी-न्परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्ते-ऽथो॑ ए॒तदे॒व सर्वग्ं॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वं-विँ॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑ नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑ती र्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का या-स्स्त्रिय॒स्ताने॒वाव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ॥ 37 ॥
(स्वाहा ऽऽम॑नमसि – सजा॒तानाग्ं॑ – रुन्धे॒ – पञ्च॑ च ) (अ. 9)

यन्नव॒-मैत्त-न्नव॑नीत-मभव॒द्य-दस॑र्प॒-त्त-थ्स॒र्पिर॑भव॒-द्यदद्धि॑यत॒ त-द्घृ॒तम॑भवद॒श्विनोः᳚ प्रा॒णो॑-ऽसि॒ तस्य॑ ते दत्तां॒-यँयोः᳚ प्रा॒णो-ऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑-ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णो-ऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑-ऽसि॒ तस्य॑ ते दत्तां॒-यँयोः᳚ प्रा॒णो-ऽसि॒ स्वाहा॒ विश्वे॑षा-न्दे॒वाना᳚-म्प्रा॒णो॑-ऽसि॒ [विश्वे॑षा-न्दे॒वाना᳚-म्प्रा॒णो॑-ऽसि॒, तस्य॑ ते] 38

तस्य॑ ते ददतु॒ येषा᳚-म्प्रा॒णो-ऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ता-म्प्रय॑ता-म्म॒रुद्भिः॑ । त-त्त्वा॒ विष्णुः॒ पर्य॑पश्य॒-त्त-त्त्वेडा॒ गव्यैर॑यत् ॥ पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपा॒ग्ं॒शो र्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तो-थ्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृह-द्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तो- [सवि॒तोत्, सृ॒ज॒तु॒ जी॒वात॑वे] 39

-थ्सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्या-ऽऽग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तो-थ्सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यग्ं रेतो॑ वरुण सोम राजन्न् । मा॒ तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथा-ऽस॑त् ॥ अ॒ग्निरायु॑ष्मा॒न्-थ्स वन॒स्पति॑भि॒-रायु॑ष्मा॒-न्तेन॒ त्वा-ऽऽयु॒षा-ऽऽयु॑ष्मन्त-ङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्-थ्स ओष॑धीभि र्य॒ज्ञ आयु॑ष्मा॒न्-थ्स दक्षि॑णाभि॒ र्ब्रह्मा-ऽऽयु॑ष्म॒-त्त-द्ब्रा᳚ह्म॒णैरायु॑ष्म-द्दे॒वा आयु॑ष्मन्त॒स्ते॑-ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धया-ऽऽयु॑ष्मन्त॒स्तेन॒ त्वा ऽऽयु॒षा-ऽऽ यु॑ष्मन्त-ङ्करोमि ॥ 40 ॥
(विश्वे॑षा-न्दे॒वाना᳚-म्प्रा॒णो॑-ऽसि – त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् – सोम॒ आयु॑ष्मा॒न् – पञ्च॑विग्ंशतिश्च) (अ. 10)

अ॒ग्निं-वाँ ए॒तस्य॒ शरी॑र-ङ्गच्छति॒ सोम॒ग्ं॒ रसो॒ वरु॑ण एनं-वँरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒-वाँग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टि॒-न्निर्व॑पेदाग्ने॒य -म॒ष्टाक॑पालग्ं सौ॒म्य-ञ्च॒रुं-वाँ॑रु॒ण-न्दश॑कपालग्ं सारस्व॒त-ञ्च॒रुमा᳚ग्नावैष्ण॒व-मेका॑दशकपाल-म॒ग्नेरे॒वास्य॒ शरी॑र-न्निष्क्री॒णाति॒ सोमा॒द्रसं॑- [सोमा॒द्रस᳚म्, वा॒रु॒णेनै॒वैनं॑-] 41

-​वाँरु॒णेनै॒वैनं॑-वँरुणपा॒शा-न्मु॑ञ्चति सारस्व॒तेन॒ वाच॑-न्दधात्य॒ग्नि-स्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑-यँ॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒ र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒-मैत्त-न्नव॑नीत-मभव॒-दित्याज्य॒- मवे᳚क्षते-रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒-व्याँच॑ष्टे॒-ऽश्विनोः᳚ प्रा॒णो॑-ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानां᳚- [दे॒वाना᳚म्, भि॒षजौ॒] 42

-भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒ज-ङ्क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ ऽसीत्या॑हेन्द्रि॒य- मे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑-ऽसीत्या॑ह प्राणापा॒नावे॒- वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षा-न्दे॒वाना᳚-म्प्रा॒णो॑-ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैत-त्पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒ने- [स्तोमे॒नेति, आ॒ह॒ प्रा॒णमे॒वास्मि॑-] 43

-त्या॑ह प्रा॒णमे॒वास्मि॑-न्ने॒तेन॑ दधाति बृह-द्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒-ऽऽत्मान॑-मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑न-म्भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्या- [तद्धिर॑ण्यात्, घृ॒त-न्निष्पि॑ब॒त्यायु॒र्वै] 44

-द्घृ॒त-न्निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृत॒ग्ं॒ हिर॑ण्यम॒मृता॑दे॒वा ऽऽयु॒र्निष्पि॑बति श॒तमा॑न-म्भवति श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठ॒त्यथो॒ खलु॒ याव॑ती॒-स्समा॑ ए॒ष्य-न्मन्ये॑त॒ ताव॑न्मानग्ग्​ स्या॒-थ्समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हा ऽऽयु॑रे॒वास्मि॒न्. वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथा ऽस॒दित्या॑ -ह॒ जर॑दष्टिमे॒वैन॑-ङ्करोत्य॒ग्नि-रायु॑ष्मा॒निति॒ हस्त॑-ङ्गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥ 45 ॥
(रसं॑-दे॒वाना॒ग्॒-स्तोमे॒नेति॒-हिर॑ण्या॒-दस॒दिति॒-द्वाविग्ं॑शतिश्च) (अ. 11)

प्र॒जाप॑ति॒ र्वरु॑णा॒याश्व॑मनय॒-थ्स स्वा-न्दे॒वता॑मार्च्छ॒-थ्स पर्य॑दीर्यत॒ स ए॒तं-वाँ॑रु॒ण-ञ्चतु॑ष्-कपालमपश्य॒-त्त-न्निर॑वप॒-त्ततो॒ वै स व॑रुण- पा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒त-ङ्गृ॑ह्णाति॒ यो-ऽश्व॑-म्प्रतिगृ॒ह्णाति॒ याव॒तो-ऽश्वा᳚-न्प्रतिगृह्णी॒या-त्ताव॑तो वारु॒णान् चतु॑ष्कपाला॒-न्निर्व॑पे॒-द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑-वँरुणपा॒शान् -मु॑ञ्चति॒ [वरुणपा॒शान् -मु॑ञ्चति, चतु॑ष्कपाला] 46

चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्व॒-स्समृ॑द्ध्या॒ एक॒मति॑रिक्त॒-न्निर्व॑पे॒-द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यं-वाँ॒ नाद्ध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शा-न्मु॑च्यते॒ यद्यप॑र-म्प्रतिग्रा॒ही स्या-थ्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वा ऽऽदि॒त्यमु॑च्चा॒र-ङ्कु॑रुते॒ ऽपो॑-ऽवभृ॒थमवै᳚त्य॒फ्सु वै वरु॑ण-स्सा॒क्षादे॒व वरु॑ण॒मव॑ यजते ऽपोन॒प्त्रीय॑-ञ्च॒रु-म्पुन॒रेत्य॒ निर्व॑पेद॒फ्सु यो॑नि॒र्वा अश्व॒-स्स्वामे॒वैनं॒-योँनि॑-ङ्गमयति॒ स ए॑नग्ं शा॒न्त उप॑ तिष्ठते ॥ 47 ॥
(मु॒ञ्च॒ति॒ – च॒रुग्ं – स॒प्तद॑श च) (अ. 12)

या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममग्ं ह॑सो मुञ्चतं॒-याँ वा॑मिन्द्रा वरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ ममग्ं ह॑सो मुञ्चतं॒-योँ वा॑मिन्द्रा वरुणा व॒ग्नौ स्राम॒स्तं-वाँ॑ मे॒ तेना व॑यजे॒यो वा॑मिन्द्रा वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒फ्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तं-वाँ॑ मे॒ तेनाव॑ यज॒ इन्द्रो॒ वा ए॒तस्ये᳚- [ए॒तस्य॑, इ॒न्द्रि॒येणाप॑ क्रामति॒] 48

-न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण एनं-वँरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒त-स्स्या-त्तस्मा॑ ए॒तामै᳚न्द्रावरु॒णी-म्प॑य॒स्या᳚-न्निर्व॑पे॒दिन्द्र॑ ए॒वास्मि॑-न्निन्द्रि॒य-न्द॑धाति॒ वरु॑ण एनं ​वँरुणपा॒शा-न्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑-दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो य-त्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒-न्तया॑ दधाति पय॒स्या॑या- [पय॒स्या॑याम्, पुरो॒डाश॒मव॑] 49

-म्पुरो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑-मे॒वैन॑-ङ्करो॒त्यथो॑ आ॒यत॑नवन्त-मे॒व च॑तु॒र्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑तिष्ठति॒ पुन॒-स्समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒ज-ङ्क॑रोति स॒मूह्याव॑ द्यति॒ यथा-ऽऽवि॑द्ध-न्निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिन्द्रा-वरुणाव॒ग्नौ स्राम॒स्तं-वाँ॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैन॑-म्पाति॒ यो वा॑ मिन्द्रा वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तं-वाँ॑ मे॒ तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शा-न्मु॑ञ्चति ॥ 50 ॥
(ए॒तस्य॑ – पय॒स्या॑यां – पाति॒ – षड्विग्ं॑शतिश्च ) (अ. 13)

स प्र॑त्न॒वन्नि काव्येन्द्रं॑-वोँ वि॒श्वत॒-स्परीन्द्र॒-न्नरः॑ ॥ त्व-न्न॑-स्सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒-त्त्वाव॑त॒-स्सखाः᳚ ॥ या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां-याँ पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु ॥ तेभि॑र्नो॒ विश्वै᳚-स्सु॒मना॒ अहे॑ड॒-न्राजन्᳚-थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनत॒-ङ्गिरः॑ । स-न्दे॑व॒त्रा ब॑भूवथुः ॥ यु॒व- [यु॒वम्, ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑] 51

-मे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥ यु॒वग्ं सिन्धूग्ं॑ र॒भिश॑स्तेरव॒द्या-दग्नी॑षोमा॒-वमु॑ञ्चत-ङ्गृभी॒तान् ॥ अग्नी॑षोमावि॒मग्ं सु मे॑ शृणु॒तं-वृँ॑षणा॒ हव᳚म् । प्रति॑ सू॒क्तानि॑ हर्यत॒-म्भव॑त-न्दा॒शुषे॒ मयः॑ ॥ आ-ऽन्य-न्दि॒वो मा॑त॒रिश्वा॑ जभा॒रा-ऽम॑थ्नाद॒न्य-म्परि॑ श्ये॒नो अद्रेः᳚ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं-यँ॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥ अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तग्ं [वी॒तम्, हर्य॑तं-वृँषणा जु॒षेथा᳚म् ।] 52

हर्य॑तं-वृँषणा जु॒षेथा᳚म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒-यँज॑मानाय॒ शं-योः ँ॥ आप्या॑यस्व॒, स-न्ते᳚ ॥ ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒ना-मु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ न॑-श्शृ॒ण्वन्नू॒तिभि॑-स्सीद॒ साद॑नम् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाज॑-म्भरते॒ धना॒ नृभिः॑ । दे॒वानां॒-यः ँपि॒तर॑-मा॒विवा॑सति [ ] 53

श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लग्ं रु॑रोज फलि॒गग्ं रवे॑ण । बृह॒स्पति॑-रु॒स्त्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्- वाव॑शती॒रुदा॑जत् ॥ मरु॑तो॒ यद्ध॑ वो दि॒वो, या व॒-श्शर्म॑ ॥ अ॒र्य॒मा ऽऽया॑ति वृष॒भस्तुवि॑ष्मा-न्दा॒ता वसू॑ना-म्पुरुहू॒तो अर्​हन्न्॑ । स॒ह॒स्रा॒क्षो गो᳚त्र॒भि-द्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑ण-न्दधातु ॥ ये ते᳚-ऽर्यम-न्ब॒हवो॑ देव॒यानाः॒ पन्था॑नो [पन्था॑नः, रा॒ज॒-न्दि॒व आ॒चर॑न्ति ।] 54

राज-न्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ श-न्न॑ एधि द्वि॒पदे॒ श-ञ्चतु॑ष्पदे ॥ बु॒द्ध्नादग्र॒-मङ्गि॑रोभि-र्गृणा॒नो वि पर्व॑तस्य दृग्ंहि॒तान्यै॑रत् । रु॒ज-द्रोधाग्ं॑सि-कृ॒त्रिमा᳚ण्येषा॒ग्ं॒-सोम॑स्य॒ ता-मद॒ इन्द्र॑-श्चकार ॥ बु॒द्ध्ना-दग्रे॑ण॒ वि मि॑माय॒ मानै॒-र्वज्रे॑ण॒ खान्य॑तृण-न्न॒दीना᳚म् । वृथा॑ ऽसृज-त्प॒थिभि॑ र्दीर्घया॒थै-स्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार । ॥ 55 ॥

प्र यो ज॒ज्ञे वि॒द्वाग्ं अ॒स्य बन्धुं॒-विँश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मद्ध्या᳚न्नी॒चादु॒च्चा स्व॒धया॒-ऽभि प्रत॑स्थौ ॥ म॒हा-न्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याग्ं सद्म॒ पार्थि॑व-ञ्च॒ रजः॑ । स बु॒द्ध्नादा᳚ष्ट ज॒नुषा॒-ऽभ्यग्र॒-म्बृह॒स्पति॑ र्दे॒वता॒यस्य॑ स॒म्राट् ॥ बु॒द्ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लं-विँ पुरो॑ दर्दरीति॒ कनि॑क्रद॒-थ्सुव॑र॒पो जि॑गाय ॥ 56 ॥
(यु॒वं – ​वीँ॒तमा॒ – विवा॑सति॒ – पन्था॑नो – दीर्घया॒थै-स्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार – दे॒वा – नव॑ च) (अ. 14)

(आ॒दि॒त्येभ्यो॑ – दे॒वा वै मृ॒त्यो – र्दे॒वा वै – स॒त्रम॑ – र्य॒म्णे -प्र॒जाप॑ते॒स्त्रय॑स्त्रिग्ंशत् – प्र॒जाप॑ति र्दे॒वेभ्यो॒-ऽन्नाद्यं॑ -देवासु॒रास्तान् – रज॑नो – ध्रु॒वो॑-ऽसि॒ – यन्नव॑ – म॒ग्निं-वैँ – प्र॒जाप॑ति॒ र्वरु॑णाय॒ – या वा॑मिन्द्रा वरुणा॒ – स प्र॑त्न॒व -च्चतु॑र्दश)

(आ॒दि॒त्येभ्य॒ – स्त्वष्टु॑ – रस्मै॒ दान॑कामा – ए॒वाव॑ रुन्धे॒ – ऽग्निं-वैँ – स प्र॑त्न॒वथ् – षट्प॑ञ्चा॒शत् )

(आ॒दि॒त्येभ्यः॒ – सुव॑र॒पो जि॑गाय )

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे तृतीयः प्रश्न-स्समाप्तः ॥