Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे पञ्चमः प्रश्नः – इष्टिविधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासी-थ्स्व॒स्रीयो-ऽसु॑राणा॒-न्तस्य॒ त्रीणि॑ शी॒र्॒षाण्या॑सन्-थ्सोम॒पानग्ं॑ सुरा॒पान॑-म॒न्नाद॑न॒ग्ं॒ स प्र॒त्यक्ष॑-न्दे॒वेभ्यो॑ भा॒गम॑वद-त्प॒रोक्ष॒मसु॑रेभ्य॒-स्सर्व॑स्मै॒ वै प्र॒त्यक्ष॑-म्भा॒गं-वँ॑दन्ति॒ यस्मा॑ ए॒व प॒रोक्षं॒-वँद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ ऽबिभेदी॒दृं-वैँ रा॒ष्ट्रं-विँ प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒र्॒षाण्य॑च्छिन॒द्य-थ्सो॑म॒पान॒- [-थ्सो॑म॒पान᳚म्, आसी॒थ्स] 1

-मासी॒थ्स क॒पिञ्ज॑लो ऽभव॒-द्य-थ्सु॑रा॒पान॒ग्ं॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑न॒ग्ं॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒-त्ताग्ं सं॑​वँथ्स॒रम॑बिभ॒स्त-म्भू॒तान्य॒भ्य॑क्रोश॒-न्ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒-म्प्रति॑ गृहा॒णेति॒ सा-ऽब्र॑वी॒द्वरं॑-वृँणै खा॒ता-त्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑पु॒रा ते॑ [भूव॒मिति॑पु॒रा ते᳚, सं​वँथ्स॒रादपि॑] 2

सं​वँथ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒-त्तस्मा᳚-त्पु॒रा सं॑​वँथ्स॒रा-त्पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृत॒ग्ग्॒ ह्य॑स्यै॒ तृती॑य-म्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒-त्त-थ्स्वकृ॑त॒मिरि॑णमभव॒-त्तस्मा॒दाहि॑ताग्नि-श्श्र॒द्धादे॑व॒-स्स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्ये-द्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्ण॒-स्स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒-म्प्रति॑ गृह्णी॒तेति॒ ते᳚-ऽब्रुव॒न् वरं॑-वृँणामहै वृ॒क्णा- [वृ॒क्णात्, प॒रा॒भ॒वि॒ष्यन्तो॑] 3

-त्प॑राभवि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाग्ं॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒-त्तस्मा॑दा॒व्रश्च॑ना-द्वृ॒क्षाणा॒-म्भूयाग्ं॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒ग्ग्॒ ह्ये॑षा॒-न्तृती॑य-म्ब्रह्मह॒त्यायै॒ प्रत्य॑गृण्ह॒न्​थ्स नि॑र्या॒सो॑ ऽभव॒-त्तस्मा᳚न्निर्या॒सस्य॒ ना-ऽऽश्य॑-म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णो-ऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒-ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ ना-ऽऽश्य॑- [ना-ऽऽश्य᳚म्, काम॑म॒न्यस्य॒] 4

-ङ्काम॑म॒न्यस्य॒ सस्त्री॑षग्ंसा॒द-मुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒-म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न् वरं॑-वृँणामहा॒ ऋत्वि॑या-त्प्र॒जां-विँ॑न्दामहै॒ काम॒मा विज॑नितो॒-स्स-म्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒-थ्स्त्रियः॑ प्र॒जां ​विँ॑न्दन्ते॒ काम॒मा विज॑नितो॒-स्सम्भ॑वन्ति॒ वारे॑वृत॒ग्ग्॒ ह्या॑सा॒-न्तृती॑य-म्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्-थ्सा मल॑वद्वासा अभव॒-त्तस्मा॒-न्मल॑व-द्वाससा॒ न सं​वँ॑देत॒- [सं​वँ॑देत, न स॒हा-ऽऽसी॑त॒] 5

-न स॒हा-ऽऽसी॑त॒ नास्या॒ अन्न॑मद्या-द्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑-म्प्रति॒मुच्या ऽऽस्ते-ऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒-वाँव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒-ङ्काम॑म॒न्यदिति॒ या-म्मल॑व-द्वाससग्ं स॒भं​वँ॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑-ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो या-म्परा॑ची॒-न्तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒फ्सु मारु॑को॒ या- [मारु॑को॒ या, अ॒भ्य॒ङ्क्ते] 6

-ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री या-ऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्॒. या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो या रज्जुग्ं॑ सृ॒जति॒ तस्या॑ उ॒-द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र्व्र॒त-ञ्च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥ 7 ॥
(य-थ्सो॑म॒पानं॑ – ते – वृ॒क्णात्- तस्य॒ ना-ऽऽश्यं॑ – ​वँदेत॒ -मारु॑को॒ या -ऽख॑र्वेण वा॒ – त्रीणि॑ च) (अ. 1)

त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ग्ं॒ सोम॒मा-ऽह॑र॒-त्तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ त-न्नोपा᳚ह्वयत पु॒त्र-म्मे॑-ऽवधी॒रिति॒ स य॑ज्ञवेश॒स-ङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒-त्तस्य॒ यद॒त्यशि॑ष्यत॒ त-त्त्वष्टा॑-ऽऽहव॒नीय॒मुप॒ प्राव॑र्तय॒-थ्स्वाहेन्द्र॑शत्रु-र्वर्ध॒स्वेति॒ यदव॑र्तय॒-त्त-द्वृ॒त्रस्य॑ वृत्र॒त्वं-यँदब्र॑वी॒-थ्स्वाहेन्द्र॑शत्रु-र्वर्ध॒स्वेति॒ तस्मा॑द॒स्ये- [तस्मा॑दस्य, इन्द्र॒-श्शत्रु॑रभव॒थ्स] 8

-न्द्र॒-श्शत्रु॑रभव॒थ्स स॒भं​वँ॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒-थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒-विँष्व॑ङ्ङवर्धत॒ स इ॒मां-लोँ॒कान॑वृणो॒द्यदि॒मां-लोँ॒कानवृ॑णो॒-त्त-द्वृ॒त्रस्य॑ वृत्र॒त्व-न्तस्मा॒दिन्द्रो॑-ऽबिभे॒-थ्स प्र॒जाप॑ति॒मुपा॑धाव॒-च्छत्रु॑र्मे-ऽ ज॒नीति॒ तस्मै॒ वज्रग्ं॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [ ] 9

प्रहा॑रा॒वम॒न्त-स्स्व॒ इति॒ मम॒ वै यु॒वग्ग्​स्थ॒ इत्य॑ब्रवी॒-न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒-न्ताभ्या॑-मे॒तम॑ग्नीषो॒मीय॒-मेका॑दशकपाल-म्पू॒र्णमा॑से॒ प्राय॑च्छ॒-त्ताव॑ब्रूताम॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मन॑-श्शीतरू॒राव॑जनय॒-त्तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒वग्ं शी॑तरू॒रयो॒र्जन्म॒ वेद॒ [वेद॑, नैनग्ं॑] 10

नैनग्ं॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒-त्तस्मा᳚-ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामता-म्प्राणापा॒नौ वा ए॑न॒-न्तद॑जहिता-म्प्रा॒णो वै दक्षो॑-ऽपा॒नः क्रतु॒स्तस्मा᳚-ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दक्षक्र॒तू इति॑ प्राणापा॒नावे॒वा-ऽऽत्म-न्ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒र्॒हूय॒ वार्त्र॑घ्नग्ं ह॒विः पू॒र्णमा॑से॒ निर॑वप॒-द्घ्नन्ति॒ वा ए॑न-म्पू॒र्णमा॑स॒ आ- [आ, अ॒मा॒वा॒स्या॑यां-] 11

-ऽमा॑वा॒स्या॑या-म्प्याययन्ति॒ तस्मा॒-द्वार्त्र॑घ्नी पू॒र्णमा॒से ऽनू᳚च्येते॒ वृध॑न्वती अमावा॒स्या॑या॒-न्त-थ्स॒ग्ग्॒स्थाप्य॒ वार्त्र॑घ्नग्ं ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒-न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूतां॒-वँरं॑-वृँणावहै॒ नक्ष॑त्रविहिता॒-ऽहमसा॒नीत्य॒साव॑ब्रवी- च्चि॒त्रवि॑हिता॒- ऽहमिती॒य-न्तस्मा॒न्नक्ष॑त्रविहिता॒-ऽसौ चि॒त्रवि॑हिते॒-ऽयं-यँ ए॒व-न्द्यावा॑पृथि॒व्यो- [-द्यावा॑पृथि॒व्योः, वरं॒-वेँदैनं॒-वँरो॑] 12

-र्वरं॒-वेँदैनं॒-वँरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒-न्ते दे॒वा वृ॒त्रग्ं ह॒त्वा-ऽग्नीषोमा॑वब्रुवन्. ह॒व्य-न्नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚-ऽब्रुव॒न् क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒-न्गौर्वाव सर्व॑स्य मि॒त्रमिति॒ सा-ऽब्र॑वी॒- [सा-ऽब्र॑वीत्, वरं॑-वृँणै॒ मय्ये॒व] 13

-द्वरं॑-वृँणै॒ मय्ये॒व स॒तो-ऽभये॑न भुनजाद्ध्वा॒ इति॒ त-द्गौरा-ऽह॑र॒-त्तस्मा॒-द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ य-द्घृ॒तमे॒त-थ्सोम॑स्य॒ य-त्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒ स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑-म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒-त्तेनेन्द्र॑-ञ्ज्ये॒ष्ठ-म्पु॒त्र-न्नि॒रवा॑सायय॒दिति॒ तस्मा᳚- -ज्ज्ये॒ष्ठ-म्पु॒त्र-न्धने॑न नि॒रव॑साययन्ति ॥ 14 ॥
(अ॒स्य॒ – मा – वेदा – ऽऽ – द्यावा॑पृथि॒व्यो – र॑ब्रवी॒ – दिति॒ तस्मा᳚ – च्च॒त्वारि॑ च) (अ. 2)

इन्द्रं॑-वृँ॒त्र-ञ्ज॑घ्नि॒वाग्ंस॒-म्मृधो॒-ऽभि प्रावे॑पन्त॒ स ए॒तं-वैँ॑मृ॒ध-म्पू॒ऎणमा॑से-ऽनुनिर्वा॒प्य॑मपश्य॒-त्त-न्निर॑वप॒-त्तेन॒ वै स मृधो-ऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑से-ऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नो ऽप॑ हत॒ इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्ध्यत॒ स ए॒तमा᳚ग्ने॒य-म॒ष्टाक॑पाल-ममावा॒स्या॑यामपश्यदै॒न्द्र-न्दधि॒ [-दधि॑, त-न्निर॑वप॒-त्तेन॒] 15

त-न्निर॑वप॒-त्तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒य-ञ्चावा॑रुन्ध॒यदा᳚ग्ने॒यो᳚ ऽष्टाक॑पालो ऽमावा॒स्या॑या॒-म्भव॑त्यै॒न्द्र-न्दधि॑ दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒य-ञ्च॒ यज॑मा॒नो-ऽव॑ रुन्ध॒ इन्द्र॑स्य वृ॒त्र-ञ्ज॒घ्नुष॑ इन्द्रि॒यं-वीँ॒र्य॑-म्पृथि॒वीमनु॒ व्या᳚र्च्छ॒-त्तदोष॑धयो वी॒रुधो॑-ऽभव॒न्​थ्स प्र॒जाप॑ति॒मुपा॑धाव-द्वृ॒त्र-म्मे॑ ज॒घ्नुष॑ इन्द्रि॒यं-वीँ॒र्य॑- [वी॒र्य᳚म्, पृ॒थि॒वीमनु॒] 16

-म्पृथि॒वीमनु॒ व्या॑र॒-त्तदोष॑धयो वी॒रुधो॑-ऽभूव॒न्निति॒ स प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ स-न्न॑य॒तेति॒ त-त्प॒शव॒ ओष॑धी॒भ्यो ऽध्या॒त्मन्-थ्सम॑नय॒-न्त-त्प्रत्य॑दुह॒न्॒. य-थ्स॒मन॑य॒-न्त-थ्सा᳚-न्ना॒य्यस्य॑ सान्नाय्य॒त्वं-यँ-त्प्र॒त्यदु॑ह॒-न्त-त्प्र॑ति॒धुषः॑ प्रतिधु॒क्त्वग्ं सम॑नैषुः॒ प्रत्य॑धुक्ष॒-न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [ ] 17

शृ॒त-ङ्कु॑रु॒तेत्य॑ब्रवी॒-त्तद॑स्मै शृ॒त-म॑कुर्वन्निन्द्रि॒यं-वाँवास्मि॑न् वी॒र्य॑-न्तद॑श्रय॒-न्तच्छृ॒तस्य॑ शृत॒त्वग्ं सम॑नैषुः॒ प्रत्य॑धुक्षञ्छृ॒तम॑क्र॒-न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒-त्तद॑स्मै॒ दद्ध्य॑कुर्व॒-न्तदे॑नमधिनो॒-त्तद्द॒द्ध्नो द॑धि॒त्व-म्ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒द्ध्नः पूर्व॑स्याव॒देय॒- [पूर्व॑स्याव॒देय᳚म्, दधि॒ हि] 18

-न्दधि॒ हि पूर्व॑-ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न् वी॒र्यग्ग्॑ श्रि॒त्वा द॒द्ध्नो परि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति॒ य-त्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑ ऽऽत॒ञ्च्या-थ्सौ॒म्य-न्तद्य-त्क्व॑लै राक्ष॒स-न्तद्य-त्त॑ण्डु॒लैर्वै᳚श्वदे॒व-न्तद्यदा॒तञ्च॑नेन मानु॒ष-न्त-द्य-द्द॒द्ध्ना त-थ्सेन्द्र॑-न्द॒द्ध्ना ऽऽत॑नक्ति [त॑नक्ति, से॒न्द्र॒त्वाया᳚-] 19

सेन्द्र॒त्वाया᳚-ऽग्निहोत्रोच्छेष॒णम॒भ्या-त॑नक्ति य॒ज्ञस्य॒ सन्त॑त्या॒ इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा परा᳚-म्परा॒वत॑-मगच्छ॒-दपा॑राध॒मिति॒ मन्य॑मान॒स्त-न्दे॒वताः॒ प्रैष॑मैच्छ॒न्-थ्सो᳚-ऽब्रवी-त्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑-ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒म-म्भा॑ग॒धेय॒मिति॒ त-म्पि॒तरो-ऽन्व॑विन्द॒-न्तस्मा᳚-त्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते॒ सो॑-ऽमावा॒स्या᳚-म्प्रत्या-ऽग॑च्छ॒-त्त-न्दे॒वा अ॒भि सम॑गच्छन्ता॒मा वै नो॒- [वै नः॑, अ॒द्य वसु॑] 20

-ऽद्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानां॒-वँसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्व-म्ब्र॑ह्मवा॒दिनो॑ वदन्ति किन्देव॒त्यग्ं॑ सान्ना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒-द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रं॒-वाँव ते त-द्भि॑ष॒ज्यन्तो॒-ऽभि सम॑गच्छ॒न्तेति॑ ॥ 21 ॥
(दधि॑ – मे ज॒घ्नुष॑ इन्द्रि॒यं-वीँ॒र्य॑ – मित्य॑ब्रवीदे॒तद॑स्मा – अव॒देयं॑ – तनक्ति – नो॒ – द्विच॑त्वारिग्ंशच्च) (अ. 3)

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑॑र्​शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑स॒-स्सेन्द्र॑ ऐ॒न्द्र-न्दद्ध्य॑मावा॒स्या॑या॒-न्तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्व-श्श्वो᳚-ऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै य-द्य॒ज्ञे ऽकु॑र्वत॒तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता- [दे॒वा ए॒ताम्, इष्टि॑-मपश्यन्-] 22

-मिष्टि॑-मपश्य-न्नाग्नावैष्ण॒व-मेका॑दशकपाल॒ग्ं॒ सर॑स्वत्यै च॒रुग्ं सर॑स्वते च॒रु-न्ता-म्पौ᳚र्णमा॒सग्ं स॒ग्ग्॒स्थाप्यानु॒ निर॑वप॒-न्ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्​थ्स्या-थ्स पौ᳚र्णमा॒सग्ं स॒ग्ग्॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पे-त्पौर्णमा॒सेनै॒व वज्र॒-म्भ्रातृ॑व्याय प्र॒हृत्या᳚-ऽऽग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञ-ञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒ना-न्प॒शून्-थ्सा॑रस्व॒ताभ्यां॒-याँव॑दे॒वास्यास्ति॒ त- [याव॑दे॒वास्यास्ति॒ तत्, सर्वं॑-वृँङ्क्ते] 23

-थ्सर्वं॑-वृँङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याग्ं॑ ह॒त्वा भ्रातृ॑व्य॒-न्ना-ऽऽप्या॑ययति साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒यस्मै॒ वा अल्पे॑ना॒-ऽऽहर॑न्ति॒ ना-ऽऽत्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णग्ं हो॑त॒व्य॑-न्तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदु॑म्बर- [औदु॑म्बरम्, भ॒व॒त्यूर्ग्वा] 24

-म्भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्-क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑-म्प॒शूनव॑ रुन्धे॒ नाग॑तश्रीर्महे॒न्द्रं-यँ॑जेत॒ त्रयो॒ वै ग॒तश्रि॑य-श्शुश्रु॒वा-न्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषा᳚-म्महे॒न्द्रो दे॒वता॒ यो वै स्वा-न्दे॒वता॑मति॒ यज॑ते॒ प्रस्वायै॑ दे॒वता॑यैच्यवते॒ न परा॒-म्प्राप्नो॑ति॒ पापी॑या-न्भवति सं​वँथ्स॒र-मिन्द्रं॑-यँजेत सं​वँथ्स॒रग्ं हि व्र॒त-न्ना-ऽति॒ स्वै- [व्र॒त-न्ना-ऽति॒ स्वा, ए॒वैन॑-न्दे॒वते॒ज्यमा॑ना॒] 25

-वैन॑-न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒ वसी॑या-न्भवति सं​वँथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पे-थ्सं​वँथ्स॒रमे॒वैनं॑-वृँ॒त्र-ञ्ज॑घ्नि॒वाग्ं स॑म॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तमा ल॑म्भयति॒ ततो-ऽधि॒ कामं॑-यँजेत ॥ 26 ॥
(ए॒तां – त – दौदु॑म्बर॒ग्ग्॒ – स्वा – त्रि॒ग्ं॒शच्च॑ ) (अ. 4)

नासो॑मयाजी॒ स-न्न॑ये॒दना॑गतं॒-वाँ ए॒तस्य॒ पयो॒ यो-ऽसो॑मयाजी॒ यदसो॑मयाजी स॒-न्नये᳚-त्परिमो॒ष ए॒व सो-ऽनृ॑त-ङ्करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व स-न्न॑ये॒-त्पयो॒ वै सोमः॒ पय॑-स्सान्ना॒य्य-म्पय॑सै॒व पय॑ आ॒त्म-न्ध॑त्ते॒ वि वा ए॒त-म्प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यं॒-यँस्य॑ ह॒विर्निरु॑प्त-म्पु॒रस्ता᳚च्च॒न्द्रमा॑ [पु॒रस्ता᳚च्च॒न्द्रमाः᳚, अ॒भ्यु॑देति॑] 27

अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान्. वि भ॑जे॒द्ये म॑द्ध्य॒मा-स्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल-ङ्कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धग्ग्​श्च॒रुं-येँ-ऽणि॑ष्ठा॒स्तान्. विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै᳚ प्र॒जा-म्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्रय॑च्छति य॒ज्ञो वै विष्णुः॑ प॒शव॒-श्शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑तिष्ठति॒ न द्वे [न द्वे, य॒जे॒त॒ य-त्पूर्व॑या] 28

य॑जेत॒ य-त्पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट्कु॑र्या॒द्यदुत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो᳚-ऽस्य जाय॒ते ऽना॑दृत्य॒ त-द्द्वे ए॒व य॑जेत यज्ञ मु॒खमे॒व पूर्व॑या॒-ऽऽलभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑या ऽवरु॒न्ध इ॑न्द्रि॒य-मुत्त॑रया देवलो॒कमे॒व [ ] 29

पूर्व॑या-ऽभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै᳚त्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒न-म्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒के-ऽर्धु॑क-म्भवति दाक्षायण य॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ स-न्न॑ये-न्मैत्रावरु॒ण्या ऽऽमिक्ष॑या ऽमावा॒स्या॑यां-यँजेत पू॒र्णमा॑से॒ वै दे॒वानाग्ं॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒स-म्प्रसु॑त॒स्तेषा᳚-म्मैत्रावरु॒णी व॒शा-ऽमा॑वा॒स्या॑या-मनूब॒न्ध्या॑ य- [-मनूब॒न्ध्या॑ यत्, पू॒र्वे॒द्यु र्यज॑ते॒] 30

-त्पू᳚र्वे॒द्यु र्यज॑ते॒ वेदि॑मे॒व त-त्क॑रोति॒ य-द्व॒थ्सा-न॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व स-म्मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याग्ं स-म्पा॑दयति॒ स ए॒तम॑र्धमा॒सग्ं स॑ध॒माद॑-न्दे॒वै-स्सोम॑-म्पिबति॒ य-न्मै᳚त्रावरु॒ण्या ऽऽमिक्ष॑या ऽमावा॒स्या॑यां॒-यँज॑ते॒ यैवासौ दे॒वानां᳚-वँ॒शा-ऽनू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑ सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षां-यँ॒ज्ञ- [य॒ज्ञम्, अ॒भ्या॒रोह॑ति॒] 31

-म॑भ्या॒रोह॑ति॒ यथा॒ खलु॒वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑या-न्भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृं-व्याँ॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒र्​ह्ये॑ष य॒ज्ञस्ता॒ज-क्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद्व्र॒त-न्नानृ॑तं-वँदे॒न्न मा॒ग्ं॒ सम॑श्ञीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासः॑ पल्पूलयेयु -रे॒तद्धि दे॒वा-स्सर्व॒-न्न कु॒र्वन्ति॑ ॥ 32 ॥
(च॒न्द्रमा॒ -द्वे -दे॑वलो॒कमे॒व – य-द्य॒ज्ञं- प॑ल्पूलयेयुः॒ -षट् च॑) (अ. 5)

ए॒ष वै दे॑वर॒थो य-द्द॑र्​शपूर्णमा॒सौ यो द॑र्​शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परूग्ं॑षि सं​वँथ्स॒रस्य॒ य-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॒ते-ऽङ्गा॒परूग्॑ष्ये॒व सं॑​वँथ्स॒रस्य॒ प्रति॑ दधात्ये॒ ते वै सं॑​वँथ्स॒रस्य॒ चक्षु॑षी॒ य-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं-लोँ॒कमनु॑ पश्य- [पश्यति, ए॒षा वै] 33

-त्ये॒षा वै दे॒वानां॒-विँक्रा᳚न्ति॒ र्य-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ विक्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ य-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तग्ं स॒मारो॑हत्ये॒तौ वै दे॒वाना॒ग्ं॒ हरी॒ य-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वाना॒ग्ं॒ हरी॒ ताभ्या॑- [हरी॒ ताभ्या᳚म्, ए॒वैभ्यो॑ ह॒व्यं-] 34

-मे॒वैभ्यो॑ ह॒व्यं-वँ॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑-यँ-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्धा॒नी यो द॑र्​शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्र-ञ्जु॑होति॒ यज॑ते दर्​शपूर्णमा॒सा-वह॑रहर्-हविर्धा॒निनाग्ं॑ सु॒तो य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्​हि॒ष्य॑-न्द॒त्त-म्भ॑वति दे॒वावा अह॑- [अहः, य॒ज्ञिय॒-न्नावि॑न्द॒-न्ते] 35

-र्य॒ज्ञिय॒-न्नावि॑न्द॒-न्ते द॑र्​शपूर्णमा॒साव॑पुन॒-न्तौ वा ए॒तौ पू॒तौ मेद्ध्यौ॒ य-द्द॑र्​शपूर्णमा॒सौ य ए॒वं-विँ॒द्वा-न्द॑र्​शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेद्ध्यौ॑ यजते॒ नामा॑वा॒स्या॑या-ञ्च पौर्णमा॒स्या-ञ्च॒ स्त्रिय॒-मुपे॑या॒द्य- दु॑पे॒यान्निरि॑न्द्रिय-स्स्या॒-थ्सोम॑स्य॒ वै राज्ञो᳚-ऽर्धमा॒सस्य॒ रात्र॑यः॒ पत्न॑य आस॒-न्तासा॑ममावा॒स्या᳚-ञ्च पौर्णमा॒सी-ञ्च॒ नोपै॒- [नोपै᳚त्, ते ए॑नम॒भि] 36

-त्ते ए॑नम॒भि सम॑नह्येता॒-न्तं-यँक्ष्म॑ आर्च्छ॒-द्राजा॑नं॒-यँक्ष्म॑ आर॒दिति॒ त-द्रा॑जय॒क्ष्मस्य॒ जन्म॒ य-त्पापी॑या॒नभ॑व॒-त्त-त्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒-त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒-यँक्ष्मा॑णा॒-ञ्जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒-त्ते अ॑ब्रूतां॒-वँरं॑-वृँणावहा आ॒व-न्दे॒वाना᳚-म्भाग॒धे अ॑सावा॒- [अ॑साव, आ॒वदधि॑ दे॒वा] 37

-ऽवदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा᳚-थ्स॒दृशी॑ना॒ग्ं॒ रात्री॑णा-ममावा॒स्या॑या-ञ्च पौर्णमा॒स्या-ञ्च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वाना᳚-म्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं-वेँद॑ भू॒तानि॒ क्षुध॑मघ्नन्-थ्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तर॑-स्सं​वँथ्स॒रे वन॒स्पत॑य॒-स्तस्मा॒-दह॑रह-र्मनु॒ष्या॑ अश॑नमिच्छन्ते ऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते सं​वँथ्स॒रे वन॒स्पत॑यः॒ फल॑-ङ्गृह्णन्ति॒ य ए॒वं-वेँद॒ हन्ति॒ क्षुध॒-म्भ्रातृ॑व्यम् ॥ 38 ॥
(प॒श्य॒ति॒ – ताभ्या॒ -मह॑ – रै – दसाव॒ -फलग्ं॑ -स॒प्त च॑) (अ. 6)

दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वा-ऽश्र॑यन्त॒ हि-ङ्क॑रोति॒ सामै॒वा-ऽक॒र्॒हि-ङ्क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒-न्प्रयु॑ङ्क्ते॒ हि-ङ्क॑रोति वा॒च ए॒वैष योगो॒ हि-ङ्क॑रोति प्र॒जा ए॒व त-द्यज॑मान-स्सृजते॒ त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒मां-यँ॒ज्ञस्यै॒व तद्ब॒र्॒स- [तद्ब॒र्॒सम्, न॒ह्य॒त्यप्र॑स्रग्ंसाय॒-] 39

-न्न॑ह्य॒त्यप्र॑स्रग्ंसाय॒ सन्त॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ राथ॑तंरी-म्प्रथ॒मामन्वा॑ह॒ राथ॑तंरो॒ वा अ॒यं-लोँ॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बार्​ह॑तीमुत्त॒मा-मन्वा॑ह॒ बार्​ह॑तो॒ वा अ॒सौ लो॒को॑-ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वो॒ [प्र वः॑, वाजा॒] 40

वाजा॒ इत्यनि॑रुक्ता-म्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्रवो॒ वाजा॒ इत्यन्वा॒हान्नं॒-वैँ वाजो-ऽन्न॑मे॒वाव॑ रुन्धे॒ प्रवो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा᳚-त्प्रा॒चीन॒ग्ं॒ रेतो॑ धीय॒ते-ऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा᳚-त्प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ प्रवो॒ वाजा॒ [वाजाः᳚, इत्यन्वा॑ह॒] 41

इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मान-स्सुम्न॒यु-रि॒द-म॑सी॒द-म॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒य-न्धामाव॑ रुन्धे॒ य-ङ्का॒मये॑त॒ सर्व॒-मायु॑-रिया॒-दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒-मुत्त॑र-मर्ध॒र्चमा ल॑भेत [ ] 42

प्रा॒णेनै॒वा-ऽस्या॑-ऽपा॒न-न्दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्निग्ं सा॑मिधे॒नीनां॒-वेँदा॑र॒त्नावे॒व भ्रातृ॑व्य-ङ्कुरुते-ऽर्ध॒र्चौ स-न्द॑धात्ये॒ष वा अ॑र॒त्नि-स्सा॑मिधे॒नीनां॒-यँ ए॒वं-वेँदा॑र॒त्नावे॒व भ्रातृ॑व्य-ङ्कुरुत॒ ऋषेर्॑-ऋषे॒र्वा ए॒ता निर्मि॑ता॒ य-थ्सा॑मिधे॒न्य॑स्ता यदसं॑-युँक्ता॒-स्स्युः प्र॒जया॑ प॒शुभि॒ र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ स-न्द॑धाति॒ सं ​युँ॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ सं​युँ॑क्ता॒ अव॑रुद्धा॒-स्सर्वा॑-मा॒शिष॑-न्दुह्रे ॥ 43 ॥
(ब॒र्​सं – ​वोँ॑ – जायन्ते॒ प्रवो॒ वाजा॑ – लभेत – दधाति॒ सं – दश॑ च) (अ. 7)

अय॑ज्ञो॒ वा ए॒ष यो॑-ऽसा॒मा-ऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथन्त॒रस्यै॒ष वर्ण॒स्त-न्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒त-न्तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व त-थ्साम॑न्वन्त-ङ्करोत्य॒ग्निर॒मुष्मि॑-​ल्लोँ॒क आसी॑दादि॒त्यो᳚-ऽस्मि-न्तावि॒मौ लो॒कावशा᳚न्ता- [लो॒कावशा᳚न्तौ, आ॒स्ता॒-न्ते दे॒वा] 44

-वास्ता॒-न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मि-​ल्लोँ॒के᳚-ऽग्निम॑दधु र्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑-​ल्लोँ॒क आ॑दि॒त्य-न्ततो॒ वा इ॒मौ लो॒काव॑शाम्यतां॒-यँदे॒वम॒न्वाहा॒नयो᳚ र्लो॒कयो॒-श्शान्त्यै॒ शाम्य॑तो-ऽस्मा इ॒मौ लो॒कौ य ए॒वं-वेँद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश॒ [पञ्च॑दश, वा अ॑र्धमा॒सस्य॒] 45

वा अ॑र्धमा॒सस्य॒ रात्र॑यो-ऽर्धमास॒श-स्सं॑​वँथ्स॒र आ᳚प्यते॒ तासा॒-न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑ती-स्सं​वँथ्स॒रस्य॒ रात्र॑यो-ऽक्षर॒श ए॒व सं॑​वँथ्स॒रमा᳚प्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मि-न्दारा॑वा॒र्द्रे᳚-ऽग्नि-ञ्ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒-ऽभ्य॑वद॒-थ्स धू॒मम॑जनय॒-त्परु॑च्छेपो॒ ऽभ्य॑वद॒-थ्सो᳚-ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवी॒- [इत्य॑ब्रवीत्, यथ्स॒माव॑द्वि॒द्व] 46

-द्यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहं-वँर्णं॑-वेँ॒देत्य॑ब्रवी॒द्य-द्घृ॒तव॑-त्प॒दम॑नू॒च्यते॒ स आ॑सां॒-वँर्ण॒स्त-न्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑ र्जनयति॒ स्त्रिय॒स्तेन॒ यदृच॒-स्स्त्रिय॒स्तेन॒ य-द्गा॑य॒त्रिय॒-स्स्त्रिय॒स्तेन॒ य-थ्सा॑मिधे॒न्यो॑ वृष॑ण्वती॒-मन्वा॑ह॒ [वृष॑ण्वती॒-मन्वा॑ह, तेन॒ पुग्ग्​स्व॑ती॒स्तेन॒] 47

तेन॒ पुग्ग्​स्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वाना᳚-न्दू॒त आसी॑दु॒शना॑ का॒व्यो-ऽसु॑राणा॒-न्तौ प्र॒जाप॑ति-म्प्र॒श्ञमै॑ता॒ग्ं॒ स प्र॒जाप॑तिर॒ग्नि-न्दू॒तं-वृँ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ यस्यै॒वं-विँ॒दुषो॒-ऽग्नि-न्दू॒तं-वृँ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवत्यद्ध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया᳚ [भ्रातृ॑व्यमे॒वैतया᳚, ध्व॒र॒ति॒ शो॒चिष्के॑श॒स्तमी॑मह॒] 48

ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैत-द्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैत-म्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒द्ध्याद्यथा॑ बहिः परि॒धि स्कन्द॑ति ता॒दृगे॒व त-त्त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वाना᳚-ङ्कव्य॒वाह॑नः पितृ॒णाग्ं स॒हर॑क्षा॒ असु॑राणा॒-न्त ए॒तर्​ह्या शग्ं॑सन्ते॒ मां-वँ॑रिष्यते॒ मा- [माम्, इति॑] 49

-मिति॑ वृणी॒द्ध्वग्ं ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वाना॒-न्तं-वृँ॑णीत आर्​षे॒यं-वृँ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ सन्त॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा᳚-त्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚-न्पि॒तरो-ऽनु॒ प्र पि॑पते ॥ 50 ॥
(अशा᳚न्ता – वाह॒ पञ्च॑दशा – ब्रवी॒ – दन्वा॑है॒ – तया॑ – वरिष्यते॒ मा – मेका॒न्नत्रि॒ग्ं॒शच्च॑) (अ. 8)

अग्ने॑ म॒हाग्ं अ॒सीत्या॑ह म॒हान्. ह्ये॑ष यद॒ग्नि र्ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्य-म्भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्​ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्धर्​षि॑ष्टुत॒ इत्या॒हर्​ष॑यो॒ ह्ये॑तमस्तु॑व॒न् विप्रा॑नुमदित॒ इत्या॑ह॒ [इत्या॑ह, विप्रा॒ ह्ये॑ते] 51

विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाग्ंसः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाग्ंसो॒ ब्रह्म॑सग्ंशित॒ इत्या॑ह॒ ब्रह्म॑सग्ंशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्​ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्​ह्ये॑ष य॒ज्ञानाग्ं॑ र॒थीर॑द्ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑-ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑त-ङ्कश्च॒न [ ] 52

तर॑ति॒ तूर्णि॑र्-हव्य॒वाडित्या॑ह॒ सर्व॒ग्ग्॒ह्ये॑ष तर॒त्यास्पात्र॑-ञ्जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्​ह्ये॑ष दे॒वाना᳚-ञ्चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒-ऽराग्ं इ॑वाग्ने ने॒मिर्दे॒वाग्​स्त्व-म्प॑रि॒भूर॒सीत्या॑ह दे॒वान् ह्ये॑ष प॑रि॒भूर्य-द्ब्रू॒यादा व॑ह दे॒वा-न्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [भ्रातृ॑व्यमस्मै, ज॒न॒ये॒दा व॑ह] 53

जनये॒दा व॑ह दे॒वान्. यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व त-द्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने दे॒वान्. वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व त-थ्सग्ग्​ श्य॑ति॒ सो᳚-ऽस्य॒ सग्ंशि॑तो दे॒वेभ्यो॑ ह॒व्यं-वँ॑हत्य॒ग्निर्-होते- [-होता᳚, इत्या॑हा॒-ऽग्निर्वै] 54

-त्या॑हा॒-ऽग्निर्वै दे॒वाना॒ग्ं॒ होता॒ य ए॒व दे॒वाना॒ग्ं॒ होता॒ तं-वृँ॑णीते॒स्मो व॒यमित्या॑हा॒-ऽऽत्मान॑मे॒व स॒त्त्व-ङ्ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒-ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒या-द्यो᳚-ऽग्निग्ं होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मान॒-म्परि॑ गृह्णीया-त्प्र॒मायु॑क-स्स्या-द्यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्य देव॒त्यो॑प॒भृ- [देव॒त्यो॑प॒भृत्, यद्द्वे इ॑व] 55

-द्यद्द्वे इ॑व ब्रू॒या-द्भ्रातृ॑व्यमस्मै जनये-द्घृ॒तव॑तीमद्ध्वर्यो॒ स्रुच॒मा-ऽस्य॒स्वेत्या॑ह॒ यज॑मान मे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह दे॒वान्. ह्ये॑षा-ऽव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒ग्ग्॒ ह्ये॑षा-ऽव॒तीडा॑महै दे॒वाग्ं ई॒डेन्या᳚न्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म य॒ज्ञिया॒नित्या॑हमनु॒ष्या॑ वा ई॒डेन्याः᳚ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व त-द्य॑थाभा॒गं-यँ॑जति ॥ 56 ॥
(विप्रा॑नुमदित॒ इत्या॑ह – च॒ना – ऽस्मै॒ – होतो॑ – प॒भृ-द्- दे॒वता॑ ए॒व – त्रीणि॑ च) (अ. 9)

त्रीग्​स्तृ॒चाननु॑ ब्रूया-द्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या᳚-त्पुरु॑षा ब्राह्म॒णो वैश्य॑-श्शू॒द्रस्ताने॒वास्मा॒ अनु॑कान् करोति॒ पञ्च॑द॒शानु॑ ब्रूया-द्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्य॑-स्स्व ए॒वैन॒ग्ग्॒ स्तोमे॒ प्रति॑ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दद्ध्यादिन्द्रि॒यं-वैँ त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒य-म्परि॑ गृह्णाति॒ यदि॑ का॒मये॑त [का॒मये॑त, ब्र॒ह्म॒व॒र्च॒सम॒स्त्विति॑] 57

ब्रह्मवर्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दद्ध्या-द्ब्रह्मवर्च॒सं-वैँ गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒-द्वैश्य॑स्य सप्तद॒शो वै वैश्य॒-स्स्व ए॒वैन॒ग्ग्॒ स्तोमे॒ प्रति॑ ष्ठापयति॒जग॑त्या॒ परि॑ दद्ध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शू-न्परि॑ गृह्णा॒त्ये क॑विग्ं शति॒मनु॑ ब्रूया-त्प्रति॒ष्ठाका॑मस्यै कवि॒ग्ं॒श-स्स्तोमा॑ना-म्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ [प्रति॑ष्ठित्यै, चतु॑र्विग्ंशति॒मनु॑] 58

चतु॑र्विग्ंशति॒मनु॑ ब्रूया-द्ब्रह्मवर्च॒स-का॑मस्य॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्धे त्रि॒ग्ं॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒ग्ं॒शद॑क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒ द्वात्रिग्ं॑शत॒मनु॑ ब्रूया-त्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुग॑नु॒ष्टु-प्छन्द॑सा-म्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रिग्ं॑शत॒मनु॑ ब्रूया-त्प॒शुका॑मस्य॒ षट्त्रिग्ं॑शदक्षरा बृह॒ती बार्​ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शू- [प॒शून्, अव॑ रुन्धे॒] 59

-नव॑ रुन्धे॒ चतु॑श्चत्वारिग्ंशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒य-न्त्रि॒ष्टु-प्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्धे॒ ऽष्टाच॑त्वारिग्ं शत॒मनु॑ ब्रूया-त्प॒शुका॑मस्या॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दा॒ग्॒ स्यनु॑ ब्रूया-द्बहुया॒जिन॒-स्सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ग्॒स्य व॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्या व॑रुध्यै ॥ 60 ॥
(का॒मये॑त॒ – प्रति॑ष्ठित्यै – प॒शून्थ् – स॒प्तच॑त्वारिग्ंशच्च) (अ. 10)

निवी॑त-म्मनु॒ष्या॑णा-म्प्राचीनावी॒त-म्पि॑तृ॒णामुप॑वीत-न्दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व त-त्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न्न्॒. ह्याश्रु॑ततरं॒-वँद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति॒ य-त्क्रौ॒ञ्चम॒न्वाहा॑-ऽऽसु॒र-न्त-द्यन्म॒न्द्र-म्मा॑नु॒ष-न्तद्यद॑न्त॒रा त-थ्सदे॑वमन्त॒रा-ऽनूच्यग्ं॑ सदेव॒त्वाय॑ वि॒द्वाग्ंसो॒ वै [ ] 61

पु॒रा होता॑रो-ऽभूव॒-न्तस्मा॒-द्विधृ॑ता॒ अद्ध्वा॒नो-ऽभू॑व॒-न्न पन्था॑न॒-स्सम॑रुक्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्यो-ऽथान्वा॒हाद्ध्व॑नां॒-विँधृ॑त्यै प॒थामसग्ं॑ रोहा॒याथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्धे-ऽथो॒ परि॑मित-ञ्चै॒वाप॑रिमित॒-ञ्चाव॑ रु॒न्धे-ऽथो᳚ ग्रा॒म्याग्​श्चै॒व प॒शूना॑र॒ण्याग्​श्चाव॑ रु॒न्धे-ऽथो॑ [रु॒न्धे-ऽथो᳚, दे॒व॒लो॒क-ञ्चै॒व] 62

देवलो॒क-ञ्चै॒व म॑नुष्य लो॒क-ञ्चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञ-न्नान्व॑पश्य॒न्​थ्स प्र॒जाप॑तिस्तू॒ष्णी-मा॑घा॒रमा ऽघा॑रय॒-त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्॒. य-त्तू॒ष्णीमा॑घा॒र-मा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑-न॒क्त्यलू᳚क्षो भवति॒ य ए॒वं-वेँदाथो॑ त॒र्पय॑त्ये॒वैना॒-स्तृप्य॑ति प्र॒जया॑ प॒शुभि॒- [प॒शुभिः॑, य ए॒वं-वेँद॒] 63

-र्य ए॒वं-वेँद॒ यदेक॑या ऽऽघा॒रये॒देका᳚-म्प्रीणीया॒द्य-द्द्वाभ्या॒-न्द्वे प्री॑णीया॒द्य-द्ति॒सृभि॒रति॒ तद्रे॑चये॒त्मन॒सा ऽऽघा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारं॒-वाँक्च॒ मन॑श्चा ऽऽर्तीयेताम॒ह-न्दे॒वेभ्यो॑ ह॒व्यं-वँ॑हा॒मीति॒ वाग॑ब्रवीद॒ह-न्दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑ति-म्प्र॒श्ञमै॑ता॒ग्ं॒ सो᳚-ऽब्रवी- [सो᳚-ऽब्रवीत्, प्र॒जाप॑तिर्दू॒तीरे॒व] 64

-त्प्र॒जाप॑तिर्दू॒तीरे॒व त्व-म्मन॑सो-ऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ त-त्खलु॒ तुभ्य॒-न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒-त्तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्​थ्स-म्मा᳚र्​ष्टि पु॒नात्ये॒वैना॒न्​त्रिर्म॑द्ध्य॒म-न्त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑क्षिणा॒र्ध्यं॑ त्रय॑ [-त्रयः॑, इ॒मे लो॒का] 65

इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्य॑-न्त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ स-म्प॑द्यन्ते॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सं​वँथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व॒ [ति॒र इ॑व, वै सु॑व॒र्गो] 66

वै सु॑व॒र्गो लो॒क-स्सु॑व॒र्गमे॒वास्मै॑ लो॒क-म्प्ररो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒ण-स्सन्त॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ य-ङ्का॒मये॑त प्र॒मायु॑क-स्स्या॒दिति॑ जि॒ह्म-न्तस्या ऽऽघा॑रये-त्प्रा॒णमे॒वास्मा᳚ज्जि॒ह्म-न्न॑यति ता॒ज-क्प्रमी॑यते॒शिरो॒ वा ए॒त-द्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा- [आ॒त्मा ध्रु॒वा, आ॒घा॒रमा॒घार्य॑] 67

-ऽऽघा॒रमा॒घार्य॑ ध्रु॒वाग्ं सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधात्य॒ग्नि-र्दे॒वाना᳚-न्दू॒त आसी॒-द्दैव्यो-ऽसु॑राणा॒-न्तौ प्र॒जाप॑ति-म्प्र॒श्ञ-मै॑ता॒ग्ं॒ स प्र॒जाप॑ति र्ब्राह्म॒ण-म॑ब्रवी-दे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒द-न्दे॑वा-श्शृणु॒तेति॒ वाव तद॑ब्रवी-द॒ग्नि र्दे॒वो होतेति॒ य ए॒व दे॒वाना॒-न्तम॑वृणीत॒ ततो॑ दे॒वा [दे॒वाः, अभ॑व॒-न्परा-ऽसु॑रा॒] 68

अभ॑व॒-न्परा-ऽसु॑रा॒ यस्यै॒वं-विँ॒दुषः॑ प्रव॒र-म्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा᳚ह्म॒णश्चा ब्रा᳚ह्मणश्च प्र॒श्ञ-मे॒याता᳚-म्ब्राह्म॒णायाधि॑ ब्रूया॒-द्य-द्ब्रा᳚ह्म॒णाया॒-ऽद्ध्याहा॒ ऽऽत्मने-ऽद्ध्या॑ह॒ यद्ब्रा᳚ह्म॒ण-म्प॒राहा॒-ऽऽत्मान॒-म्परा॑-ऽऽह॒ तस्मा᳚-द्ब्राह्म॒णो न प॒रोच्यः॑ ॥ 69 ॥
(वा – आ॑र॒ण्याग्​श्चाव॑ रु॒न्धे-ऽथो॑ – प॒शुभिः॒ – सो᳚-ऽब्रवी-द्- दक्षिणा॒र्ध्यं॑ त्रय॑ -इव – ध्रु॒वा – दे॒वा – श्च॑त्वारि॒ग्ं॒शच्च॑ ) (अ. 11)

आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ स-न्ते ऽव॑ ते॒ हेड॒ उदु॑त्त॒म-म्प्रणो॑ दे॒व्या नो॑ दि॒वो ऽग्ना॑ विष्णू॒ अग्ना॑विष्णू इ॒म-म्मे॑ वरुण॒-तत्त्वा॑ या॒ म्यु दु॒त्य-ञ्चि॒त्रम् ॥ अ॒पा-न्नपा॒दा ह्यस्था॑-दु॒पस्थ॑-ञ्जि॒ह्माना॑-मू॒र्ध्वो वि॒द्युतं॒-वँसा॑नः । तस्य॒ ज्येष्ठ॑-म्महि॒मानं॒-वँह॑न्ती॒र्॒ हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥ स- [सम्, अ॒न्या यन्त्युप॑] 70

-म॒न्या यन्त्युप॑ यन्त्य॒न्या-स्स॑मा॒नमू॒र्व-न्न॒द्यः॑ पृणन्ति । तमू॒ शुचि॒ग्ं॒ शुच॑यो दीदि॒वाग्ं स॑म॒पा-न्नपा॑त॒-म्परि॑तस्थु॒रापः॑ । तमस्मे॑रा युव॒तयो॒ युवा॑न-म्मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ ॥ स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒द्ध्मो घृ॒तनि॑र्णिग॒फ्सु ॥ इन्द्रा॒वरु॑णयोर॒हग्ंस॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे᳚ ॥ इन्द्रा॑वरुणा यु॒वम॑द्ध्व॒राय॑ नो [यु॒वम॑द्ध्व॒राय॑ नः, वि॒शे जना॑य॒] 71

वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒य-ञ्ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥ आ नो॑मित्रावरुणा॒, प्रबा॒हवा᳚ ॥ त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वा-न्दे॒वस्य॒ हेडो-ऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ स त्वन्नो॑ अग्ने-ऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ग्ं॒ [नो॒ वरु॑णम्, ररा॑णो वी॒हि] 72

ररा॑णो वी॒हि मृ॑डी॒कग्ं सु॒हवो॑ न एधि ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि य-थ्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रु-म्पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थि-श्शि॒वो नः॑ ॥ प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे᳚ प्रत्न राजन्न् ॥ 73 ॥

वि पाज॑सा॒ वि ज्योति॑षा ॥ स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ तग्ं सु॒प्रती॑कग्ं सु॒दृश॒ग्ग्॒ स्वञ्च॒-मवि॑द्वाग्ंसो वि॒दुष्ट॑रग्ं सपेम । स य॑क्ष॒-द्विश्वा॑ व॒युना॑नि वि॒द्वा-न्प्र ह॒व्य-म॒ग्नि-र॒मृते॑षु वोचत् ॥ अ॒ग्ं॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ विन॑ इ॒न्द्रे-न्द्र॑ क्ष॒त्रमि॑न्द्रि॒याणि॑ शतक्र॒तो ऽनु॑ ते दायि ॥ 74 ॥
(य॒ह्वी-स्स – म॑ध्व॒राय॑ नो॒ – वरु॑णग्ं – राज॒ग्ग्॒ -तु॑श्चत्वारिग्ंशच्च) (अ. 12)

(वि॒श्वरू॑प॒ – स्त्वष्टे – न्द्रं॑-वृँ॒त्रं – ब्र॑ह्मवा॒दिन॒-स्स त्वै – ना-ऽसो॑मयाज्ये॒ – ष वै दे॑वर॒थो – दे॒वा वै नर्चि ना – य॒ज्ञो – ऽग्ने॑ म॒हान् – त्रीन् – निवी॑त॒ – मायु॑ष्टे॒ – द्वाद॑श)

(वि॒श्वरू॑पो॒ – नैनग्ं॑ शीतरू॒रा – व॒द्य वसु॑ – पूर्वे॒द्यु – र्वाजा॒ इत्य – ग्ने॑ म॒हान् – निवी॑त – म॒न्या यन्ति॒ – चतु॑-स्सप्ततिः )

(वि॒श्वरूपो॒, ऽनु॑ ते दायि)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे पञ्चमः प्रश्न-स्समाप्तः ॥