Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे षष्ठः प्रश्नः – अवशिष्टकर्माभिधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्धे॒ तनू॒नपा॑तं-यँजति ग्री॒ष्ममे॒वाव॑ रुन्ध इ॒डो य॑जति व॒र्॒षा ए॒वाव॑ रुन्धे ब॒र्॒हिर्य॑जति श॒रद॑मे॒वाव॑ रुन्धे स्वाहाका॒रं-यँ॑जति हेम॒न्तमे॒वाव॑ रुन्धे॒ तस्मा॒-थ्स्वाहा॑कृता॒ हेम॑-न्प॒शवो-ऽव॑ सीदन्ति स॒मिधो॑ यजत्यु॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्धे॒ तनू॒नपा॑तं-यँजति य॒ज्ञमे॒वाव॑ रुन्ध [य॒ज्ञमे॒वाव॑ रुन्ध, इ॒डो य॑जति] 1

इ॒डो य॑जति प॒शूने॒वाव॑ रुन्धे ब॒र्​हिर्य॑जति प्र॒जामे॒वाव॑ रुन्धे स॒मान॑यत उप॒भृत॒स्तेजो॒ वा आज्य॑-म्प्र॒जा ब॒र्॒हिः प्र॒जास्वे॒व तेजो॑ दधाति स्वाहाका॒रं-यँ॑जति॒ वाच॑मे॒वाव॑ रुन्धे॒ दश॒ स-म्प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒राड्वि॒राजै॒ वान्नाद्य॒मव॑ रुन्धे स॒मिधो॑ यजत्य॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति॒ तनू॒नपा॑तं-यँजति [ ] 2

य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑तिष्ठति ब॒र॒ःइर्य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स्तेष्वे॒व प्रति॑तिष्ठति स्वाहाका॒रं-यँ॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्व-म्प्रति॑तिष्ठति देवासु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ ते दे॒वाः प्र॑या॒जैरे॒भ्यो लो॒केभ्यो ऽसु॑रा॒-न्प्राणु॑दन्त॒ त-त्प्र॑या॒जाना᳚- [त-त्प्र॑या॒जाना᳚म्, प्र॒या॒ज॒त्व-] 3

-म्प्रयाज॒त्वं-यँस्यै॒वं-विँ॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदते ऽभि॒क्राम॑-ञ्जुहोत्य॒भिजि॑त्यै॒ यो वै प्र॑या॒जाना᳚-म्मिथु॒नं-वेँद॒ प्र प्र॒जया॑ प॒शुभि॑ र्मिथु॒नै र्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व यजति॒ तनू॒नपा॑त॒मेक॑मिव मिथु॒न-न्तदि॒डो ब॒ह्वीरि॑व यजति ब॒र्॒हिरेक॑मिव मिथु॒न-न्तदे॒तद्वै प्र॑या॒जाना᳚-म्मिथु॒नं-यँ ए॒वं-वेँद॒ प्र [ ] 4

प्र॒जया॑ प॒शुभि॑ र्मिथु॒नै र्जा॑यते दे॒वानां॒-वाँ अनि॑ष्टा दे॒वता॒ आस॒न्नथासु॑रा य॒ज्ञम॑जिघाग्ं स॒-न्ते दे॒वा गा॑य॒त्रीं-व्यौँ॑ह॒-न्पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय॒ य-त्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒-द्वरू॑थ-म्पु॒रस्ता॒-द्वर्​षी॑यः प॒श्चाद्ध्रसी॑यो दे॒वा वै पु॒रा रक्षो᳚भ्य॒ [पु॒रा रक्षो᳚भ्यः, इति॑ स्वाहाका॒रेण॑] 5

इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञग्ं स॒ग्ग्॒स्थाप्य॑मपश्य॒-न्तग्ग्​ स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापय॒न् वि वा ए॒त-द्य॒ज्ञ-ञ्छि॑न्दन्ति॒ य-थ्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सग्ग्​स्था॒पय॑न्ति प्रया॒जानि॒ष्ट्वा ह॒वीग्​ष्य॒भि घा॑रयति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो॑ ह॒विरे॒वाक॒रथो॑ यथापू॒र्वमुपै॑ति पि॒ता वै प्र॑या॒जाः प्र॒जा-ऽनू॑या॒जा य-त्प्र॑या॒जानि॒ष्ट्वा ह॒वीग्​ष्य॑भिघा॒रय॑ति पि॒तैव त-त्पु॒त्रेण॒ साधा॑रण- [साधा॑रणम्, कु॒रु॒ते॒ तस्मा॑दाहु॒-] 6

-ङ्कुरुते॒ तस्मा॑दाहु॒-र्यश्चै॒वं-वेँद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑ल-ङ्क॒था साधा॑रण-म्पि॒तुरित्यस्क॑न्नमे॒व तद्य-त्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति गाय॒त्र्ये॑व तेन॒ गर्भ॑-न्धत्ते॒ सा प्र॒जा-म्प॒शून्. यज॑मानाय॒ प्रज॑नयति ॥ 7 ॥
(य॒ज॒ति॒ य॒ज्ञामे॒वाव॑ रुन्धे॒ – तनू॒नपा॑तं-यँजति – प्रया॒जाना॑ ट्ट मे॒वं-वेँद॒ प्र – रक्षो᳚भ्यः॒ – साधा॑रणं॒ – पञ्च॑त्रिग्ंशच्च ) (अ. 1)

चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ॒ यदाज्य॑भागौ॒ यज॑ति॒ चक्षु॑षी ए॒व त-द्य॒ज्ञस्य॒ प्रति॑ दधाति पूर्वा॒र्धे जु॑होति॒ तस्मा᳚-त्पूर्वा॒र्धे चक्षु॑षी प्र॒बाहु॑ग्-जुहोति॒ तस्मा᳚-त्प्र॒बाहु॒क्चक्षु॑षी देवलो॒कं-वाँ अ॒ग्निना॒ यज॑मा॒नो-ऽनु॑ पश्यति पितृलो॒कग्ं सोमे॑नोत्तरा॒र्धे᳚ ऽग्नये॑ जुहोति दक्षिणा॒र्धे सोमा॑यै॒वमि॑व॒ हीमौ लो॒काव॒नयो᳚ र्लो॒कयो॒रनु॑ख्यात्यै॒ राजा॑नौ॒ वा ए॒तौ दे॒वता॑नां॒- [दे॒वता॑नाम्, यद॒ग्नीषोमा॑वन्त॒रा] 8

​यँद॒ग्नीषोमा॑वन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नां॒-विँधृ॑त्यै॒ तस्मा॒-द्राज्ञा॑ मनु॒ष्या॑ विधृ॑ता ब्रह्मवा॒दिनो॑ वदन्ति॒ कि-न्त-द्य॒ज्ञे यज॑मानः कुरुते॒ येना॒न्यतो॑दतश्च प॒शू-न्दा॒धा-रो॑भ॒यतो॑दत॒-श्चेत्यृच॑-म॒नूच्या ऽऽज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार मूर्ध॒न्वती॑ पुरो-ऽनुवा॒क्या॑ भवति मू॒र्धान॑मे॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति [ ] 9

नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शू-न्नि यु॑वते के॒शिनग्ं॑ह दा॒र्भ्य-ङ्के॒शी सात्य॑कामिरुवाच स॒प्तप॑दा-न्ते॒ शक्व॑री॒ग्॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒ता-न्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न्॒. यस्यै॑ वी॒र्ये॑णो॒भयो᳚ र्लो॒कयो॒ र्ज्योति॑ र्ध॒त्ते यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वा-न्भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुरिति॑ पु॒रस्ता᳚ल्लक्ष्मा पुरो-ऽनुवा॒क्या॑ भवति जा॒ताने॒व भ्रातृ॑व्या॒-न्प्रणु॑दत उ॒परि॑ष्टाल्लक्ष्मा [ ] 10

या॒ज्या॑ जनि॒ष्यमा॑णाने॒व प्रति॑नुदते पु॒रस्ता᳚ल्लक्ष्मा पुरो-ऽनुवा॒क्या॑ भवत्य॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्त उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑-ऽमुष्मि॑न्ने॒व लो॒के ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तावस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वं-वेँद॑ पु॒रस्ता᳚ल्लक्ष्मा पुरो-ऽनुवा॒क्या॑ भवति॒ तस्मा᳚-त्पूर्वा॒र्धेना॑न॒ड्वा-न्भु॑नक्त्यु॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ तस्मा᳚ज्जघना॒र्धेन॑ धे॒नुर्य ए॒वं-वेँद॑ भु॒ङ्क्त ए॑नमे॒तौ वज्र॒ आज्यं॒-वँज्र॒ आज्य॑भागौ॒ [आज्य॑भागौ॒, वज्रो॑] 11

वज्रो॑ वषट्का॒रस्त्रि॒वृत॑मे॒व वज्रग्ं॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑र॒त्यच्छ॑म्बट्कार-मप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ गाय॒त्री पु॑रो-ऽनुवा॒क्या॑ भवति त्रि॒ष्टुग् या॒ज्या᳚ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑-म्भयति॒ तस्मा᳚द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं-वेँद॒ प्रैवैन॑-म्पुरो-ऽनुवा॒क्य॑या ऽऽह॒ प्रण॑यति या॒ज्य॑या ग॒मय॑ति वषट्का॒रेणैवैन॑-म्पुरो-ऽनुवा॒क्य॑या दत्ते॒ प्रय॑च्छति या॒ज्य॑या॒ प्रति॑ [या॒ज्य॑या॒ प्रति॑, व॒ष॒ट्का॒रेण॑] 12

वषट्का॒रेण॑ स्थापयति त्रि॒पदा॑ पुरो-ऽनुवा॒क्या॑ भवति॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे द्व्यक्ष॒रो व॑षट्का॒रो द्वि॒पा-द्यज॑मानः प॒शुष्वे॒वोपरि॑ष्टा॒-त्प्रति॑तिष्ठति गाय॒त्री पु॑रो-ऽनुवा॒क्या॑ भवति त्रि॒ष्टुग् या॒ज्यै॑षा वै स॒प्तप॑दा॒ शक्व॑री॒ यद्वा ए॒तया॑ दे॒वा अशि॑क्ष॒-न्तद॑शक्नुव॒न्॒. य ए॒वं-वेँद॑ श॒क्नोत्ये॒व यच्छिक्ष॑ति ॥ 13 ॥
(दे॒वता॑नां – करोत्यु॒ – परि॑ष्टाल्ल॒क्ष्मा – ऽऽज्य॑भागौ॒ – प्रति॑ – श॒क्रोत्ये॒व – द्वे च॑ ) (अ. 2)

प्र॒जाप॑ति र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒-थ्स आ॒त्मन्नाज्य॑मधत्त॒ त-न्दे॒वा अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नो-ऽत्रा॒स्त्विति॒ सो᳚-ऽब्रवी॒-द्यजान्॑ व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒-द्यज॒न्त्या-ज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्या-द्या॒तया॑मान्य॒न्यानि॑ ह॒वीग्​-ष्यया॑तयाम॒-माज्य॒मिति॑ प्राजाप॒त्य- [प्राजाप॒त्यम्, इति॑] 14

-मिति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वाना᳚-म्प्र॒जाप॑ति॒रिति॒ छन्दाग्ं॑सि दे॒वेभ्यो-ऽपा᳚क्राम॒-न्न वो॑-ऽभा॒गानि॑ ह॒व्यं-वँ॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒त-च्च॑तुरव॒त्त-म॑धारय-न्पुरो-ऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्त-ञ्जु॒होति॒ छन्दाग्॑स्ये॒व त-त्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं-वँ॑ह॒न्त्यङ्गि॑रसो॒ वा इ॒त उ॑त्त॒मा-स्सु॑व॒र्गं-लोँ॒कमा॑य॒-न्तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॒-न्ते॑- [यज्ञवा॒स्त्व॑भ्य॒वाय॒-न्ते, अ॒प॒श्य॒-न्पु॒रो॒डाश॑-] 15

-ऽपश्य-न्पुरो॒डाश॑-ङ्कू॒र्म-म्भू॒तग्ं सर्प॑न्त॒-न्तम॑ब्रुव॒न्निन्द्रा॑य ध्रियस्व॒ बृ॒हस्पत॑ये ध्रियस्व॒ विश्वे᳚भ्यो दे॒वेभ्यो᳚ ध्रिय॒स्वेति॒ स नाद्ध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये᳚ ध्रिय॒स्वेति॒ सो᳚-ऽग्नये᳚-ऽद्ध्रियत॒ यदा᳚ग्ने॒यो᳚- ऽष्टाक॑पालो- ऽमावा॒स्या॑या-ञ्च पौर्णमा॒स्या-ञ्चा᳚च्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन् क॒था-ऽहा᳚स्था॒ इत्यनु॑पाक्तो ऽभूव॒मित्य॑ब्रवी॒-द्यथा-ऽक्षो-ऽनु॑पाक्तो॒- [-ऽनु॑पाक्तः, अ॒वार्च्छ॑त्ये॒व-] 16

-ऽवार्च्छ॑त्ये॒व-मवा॑-ऽऽर॒मित्यु॒परि॑ष्टा-द॒भ्यज्या॒धस्ता॒-दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्​ट्यै॒ सर्वा॑णि क॒पाला᳚न्य॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑-​ल्लोँ॒के॑-ऽभि ज॑यति॒ यो विद॑ग्ध॒-स्स नै॑र्-ऋ॒तो यो-ऽशृ॑त॒-स्स रौ॒द्रो य-श्शृ॒त-स्स सदे॑व॒स्तस्मा॒दवि॑दहता शृत॒कृन्त्य॑-स्सदेव॒त्वाय॒ भस्म॑ना॒-ऽभि वा॑सयति॒ तस्मा᳚न्मा॒ग्ं॒ सेनास्थि॑ छ॒न्नं-वेँ॒देना॒भि वा॑सयति॒ तस्मा॒- [तस्मा᳚त्, केशै॒-] 17

-त्केशै॒-श्शिर॑-श्छ॒न्न-म्प्रच्यु॑तं॒-वाँ ए॒तद॒स्मा-ल्लो॒कादग॑त-न्देवलो॒कं-यँच्छृ॒तग्ं ह॒विरन॑भिघारित-मभि॒घार्यो-द्वा॑सयति देव॒त्रैवैन॑-द्गमयति॒ यद्येक॑-ङ्क॒पाल॒-न्नश्ये॒देको॒ मास॑-स्सं​वँथ्स॒रस्यान॑वेत॒-स्स्यादथ॒ यज॑मानः॒ प्रमी॑येत॒ य-द्द्वे नश्ये॑ता॒-न्द्वौ मासौ॑ सं​वँथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्रमी॑येत स॒ङ्ख्यायो-द्वा॑सयति॒ यज॑मानस्य [यज॑मानस्य, गो॒पी॒थाय॒ यदि॒] 18

गोपी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒न-न्द्वि॑कपा॒ल-न्निर्व॑पे-द्द्यावापृथि॒व्य॑- मेक॑कपालम॒श्विनौ॒ वै दे॒वाना᳚-म्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒ज-ङ्क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒ यन्नश्य॑- त्य॒नयो॑रे॒वैन॑-द्विन्दति॒ प्रति॑ष्ठित्यै ॥ 19 ॥
(प्र॒जा॒प॒त्यं – ते – ऽक्षो-ऽनु॑पाक्तो – वे॒देना॒भि वा॑सयति॒ तस्मा॒–द्यज॑मानस्य॒ – द्वात्रिग्ं॑शच्च) (अ. 3)

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚ र्बा॒हुभ्या॒मित्या॑हा॒-श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚-म्पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह॒ वज्र॑मे॒व त-थ्सग्ग्​श्य॑ति॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्-थ्स्त॑म्ब य॒जुर्-ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य॒-न्निर्भ॑जति॒ [-निर्भ॑जति॒, तस्मा॒न्नाभा॒ग-] 20

तस्मा॒न्नाभा॒ग-न्निर्भ॑जन्ति॒ त्रिर्​ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यो॒ निर्भ॑जति तू॒ष्णी-ञ्च॑तु॒र्थग्ं ह॑र॒त्यप॑रिमितादे॒वैन॒-न्निर्भ॑ज॒त्युद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒द्ध्य-न्तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति॒ मूल॑-ञ्छिनत्ति॒ भ्रातृ॑व्यस्यै॒व मूल॑-ञ्छिनत्ति पितृदेव॒त्या-ऽति॑खा॒तेय॑ती-ङ्खनति प्र॒जाप॑तिना [प्र॒जाप॑तिना, यज्ञमु॒खेन॒ सम्मि॑ता॒मा] 21

यज्ञमु॒खेन॒ सम्मि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठा-ङ्ग॑मयति दक्षिण॒तो वर्​षी॑यसी-ङ्करोति देव॒यज॑नस्यै॒व रू॒पम॑कः॒ पुरी॑षवती-ङ्करोति प्र॒जावै प॒शवः॒ पुरी॑ष-म्प्र॒जयै॒वैन॑-म्प॒शुभिः॒ पुरी॑षवन्त-ङ्करो॒त्युत्त॑र-म्परिग्रा॒ह-म्परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य-न्नि॒र्भज्या॒-ऽऽत्मन॒ उत्त॑र-म्परिग्रा॒ह-म्परि॑गृह्णाति क्रू॒रमि॑व॒ वा [क्रू॒रमि॑व॒ वै, ए॒त-त्क॑रोति॒] 22

ए॒त-त्क॑रोति॒ यद्वेदि॑-ङ्क॒रोति॒ धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॒ प्रोक्ष॑णी॒रा सा॑दय॒त्यापो॒ वै र॑क्षो॒घ्नी रक्ष॑सा॒मप॑हत्यै॒ स्फ्यस्य॒वर्त्मन्᳚-थ्सादयति य॒ज्ञस्य॒ सन्त॑त्यै॒य-न्द्वि॒ष्या-त्त-न्ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ 23 ॥
(भ॒ज॒ति॒ – प्र॒जाप॑तिने- व॒ वै – त्रय॑स्त्रिग्ंशच्च) (अ. 4)

ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्-ह॒वीग्ंषि॒ प्रौक्षीः॒ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भिर्-ह्ये॑व ह॒वीग्ंषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒-ऽप इ॒द्ध्माब॒र्॒हिः प्रोक्ष॑ति॒ मेद्ध्य॑मे॒वैन॑-त्करोति॒ वेदि॒-म्प्रोक्ष॑त्यृ॒क्षा वा ॒षा-ऽलो॒मका॑-ऽमे॒द्ध्या य-द्वेदि॒र्मेद्ध्या॑-मे॒वैना᳚-ङ्करोति दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒​हि-रा॒साद्य॒ प्रो- [ब॒र्॒​हि-रा॒साद्य॒ प्र, उक्ष॑त्ये॒भ्य] 24

-क्ष॑त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति क्रू॒रमि॑व॒ वा ए॒त-त्क॑रोति॒ य-त्खन॑त्य॒पो निन॑यति॒ शान्त्यै॑ पु॒रस्ता᳚-त्प्रस्त॒र-ङ्गृ॑ह्णाति॒ मुख्य॑मे॒वैन॑-ङ्करो॒तीय॑न्त-ङ्गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑त-म्ब॒र्॒हि-स्स्तृ॑णाति प्र॒जा वै ब॒र्॒हिः पृ॑थि॒वी वेदिः॑ प्र॒जा ए॒व पृ॑थि॒व्या-म्प्रति॑ष्ठापय॒त्यन॑तिदृश्ञग्ग्​ स्तृणाति प्र॒जयै॒वैन॑-म्प॒शुभि॒-रन॑तिदृश्ञ-ङ्करो॒- [-रन॑तिदृश्ञ-ङ्करोति, उत्त॑र-म्ब॒र्॒हिषः॑] 25

-त्युत्त॑र-म्ब॒र्॒हिषः॑ प्रस्त॒रग्ं सा॑दयति प्र॒जा वै ब॒र्॒हि र्यज॑मानः प्रस्त॒रोयज॑मान-मे॒वाय॑जमाना॒-दुत्त॑र-ङ्करोति॒ तस्मा॒-द्यज॑मा॒नो-ऽय॑जमाना॒दुत्त॑रो॒-ऽन्तर्द॑धाति॒ व्यावृ॑त्त्या अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैनग्ं॑ सुव॒र्गं-लोँ॒क-ङ्ग॑मयतित्रे॒धा-ऽन॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यो॑-ऽनक्ति॒ न प्रति॑ शृणाति॒य-त्प्र॑तिशृणी॒यादनू᳚र्ध्व-म्भावुकं॒-यँज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑र- [प्र ह॑रति, उ॒परी॑व॒ हि] 26

-त्यु॒परी॑व॒ हि सु॑व॒र्गो लो॒को निय॑च्छति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति॒ नात्य॑ग्र॒-म्प्र ह॑रे॒द्यदत्य॑ग्र-म्प्र॒हरे॑द-त्यासा॒रिण्य॑द्ध्व॒र्यो-र्नाशु॑का स्या॒न्न पु॒रस्ता॒-त्प्रत्य॑स्ये॒द्य-त्पु॒रस्ता᳚-त्प्र॒त्यस्ये᳚-थ्सुव॒र्गाल्लो॒का-द्यज॑मान॒-म्प्रति॑ नुदे॒-त्प्राञ्च॒-म्प्रह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयति॒ न विष्व॑ञ्चं॒-विँ यु॑या॒-द्य-द्विष्व॑ञ्चं-विँयु॒या- [-वियु॒यात्, स्त्र्य॑स्य जायेतो॒र्ध्व-] 27

-थ्स्त्र्य॑स्य जायेतो॒र्ध्व-मुद्यौ᳚त्यू॒र्ध्वमि॑व॒ हि पु॒ग्ं॒सः पुमा॑ने॒वास्य॑ जायते॒ य-थ्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं-यँ॒ज्ञस्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्य-त्प्र॑स्त॒रमा॑हव॒नीये᳚ प्र॒हर॑ति॒ यज॑मानमे॒व [यज॑मानमे॒व, सु॒व॒र्गं-लोँ॒क-ङ्ग॑मयति॒] 28

सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयति॒ वि वा ए॒त-द्यज॑मानो लिशते॒ य-त्प्र॑स्त॒रं-योँ॑यु॒प्यन्ते॑ ब॒र्॒हिरनु॒ प्रह॑रति॒ शान्त्या॑ अनारम्भ॒ण इ॑व॒ वा ए॒तर्​ह्य॑द्ध्व॒र्यु-स्स ई᳚श्व॒रो वे॑प॒नो भवि॑तोर्ध्रु॒वा ऽसीती॒माम॒भि मृ॑शती॒यं-वैँ ध्रु॒वा-ऽस्यामे॒व प्रति॑तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा(3)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒याद-ग॑न्न॒ग्निरित्य॒ -ग्नाव॒ग्नि-ङ्ग॑मये॒न्नि र्यज॑मानग्ं सुव॒र्गाल्लो॒का-द्भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒-द्यज॑मानमे॒व सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयति ॥ 29 ॥
(आ॒साद्य॒ प्रा – न॑तिदृश्ञ-ङ्करोति – हरति – वियु॒या–द्यज॑मानमे॒वा-ऽग्निरिति॑ – स॒प्तद॑श च ) (अ. 5)

अ॒ग्नेस्त्रयो॒ ज्यायाग्ं॑सो॒ भ्रात॑र आस॒-न्ते दे॒वेभ्यो॑ ह॒व्यं-वँह॑न्तः॒ प्रामी॑यन्त॒ सो᳚-ऽग्निर॑बिभेदि॒त्थं-वाँव स्य आर्ति॒मा-ऽरि॑ष्य॒तीति॒ स निला॑यत॒ सो॑-ऽपः प्रावि॑श॒-त्त-न्दे॒वताः॒ प्रैष॑मैच्छ॒-न्त-म्मथ्स्यः॒ प्राब्र॑वी॒-त्तम॑शपद्धि॒याधि॑या त्वा वद्ध्यासु॒र्यो मा॒ प्रावो॑च॒ इति॒ तस्मा॒न्मथ्स्य॑-न्धि॒याधि॑या घ्नन्ति श॒प्तो [श॒प्तः, हि] 30

हि तमन्व॑विन्द॒-न्तम॑ ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्य-न्नो॑ व॒हेति॒ सो᳚-ऽब्रवी॒द्वरं॑-वृँणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्यबहिः परि॒धि स्कन्दा॒-त्तन्मे॒ भ्रातृ॑णा-म्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्य-द्गृ॑ही॒तस्याहु॑तस्य बहिः परि॒धि स्कन्द॑ति॒ तेषा॒-न्त-द्भा॑ग॒धेय॒-न्ताने॒व तेन॑ प्रीणाति परि॒धी-न्परि॑ दधाति॒ रक्ष॑सा॒मप॑हत्यै॒ सग्ग्​ स्प॑र्​शयति॒ [सग्ग्​ स्प॑र्​शयति, रक्ष॑सा॒-] 31

रक्ष॑सा॒-मन॑न्ववचाराय॒ न पु॒रस्ता॒-त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्य-न्पु॒रस्ता॒-द्रक्षाग्॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षा॒ग्॒स्यप॑ हन्ति॒ यजु॑षा॒-ऽन्या-न्तू॒ष्णीम॒न्या-म्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो य॒ज्ञस्या-ऽऽर्त्या॒ वसी॑या॒न्-थ्स्यादिति॒ भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒ताना॒- [भू॒ताना᳚म्, पत॑ये॒ स्वाहेति॑] 32

-म्पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञस्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑या-न्भवति॒ भूय॑सी॒र्॒हि दे॒वताः᳚ प्री॒णाति॑ जा॒मि वा ए॒त-द्य॒ज्ञस्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑ वुपाग्ंशुया॒जम॑न्त॒रा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाया॒ग्निर॒मुष्मि॑-​ल्लोँ॒क आसी᳚-द्य॒मो᳚-ऽस्मि-न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्नि- [दे॒वा अ॒ग्निम्, उ॒पाम॑न्त्रयन्त] 33

-मु॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒म-न्तस्मा॑द॒ग्नि र्दे॒वाना॑मन्ना॒दो य॒मः पि॑तृ॒णाग्ं राजा॒ य ए॒वं-वेँद॒ प्ररा॒ज्यम॒न्नाद्य॑-माप्नोति॒ तस्मा॑ ए॒त-द्भा॑ग॒धेय॒-म्प्राय॑च्छ॒न्॒. यद॒ग्नये᳚ स्विष्ट॒कृते॑-ऽव॒द्यन्ति॒ यद॒ग्नये᳚ स्विष्ट॒कृते॑ ऽव॒द्यति॑ भाग॒धेये॑नै॒व त-द्रु॒द्रग्ं सम॑र्धयति स॒कृ-थ्स॑कृ॒दव॑ द्यति स॒कृदि॑व॒ हि रु॒द्र उ॑त्तरा॒र्धादव॑ द्यत्ये॒षा वै रु॒द्रस्य॒ [वै रु॒द्रस्य॑, दिख्-स्वाया॑मे॒व] 34

दिख्-स्वाया॑मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते॒ द्विर॒भि घा॑रयति चतुरव॒त्तस्या-ऽऽप्त्यै॑प॒शवो॒ वै पूर्वा॒ आहु॑तय ए॒ष रु॒द्रो यद॒ग्निर्य-त्पूर्वा॒ आहु॑तीर॒भि जु॑हु॒या-द्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मान-स्स्यादति॒हाय॒ पूर्वा॒ आहु॑तीर्जुहोति पशू॒ना-ङ्गो॑पी॒थाय॑ ॥ 35 ॥
(श॒प्तः – स्प॑र्​शयति – भू॒ताना॑ – म॒ग्निग्ं – रु॒द्रस्य॑ – स॒प्तत्रिग्ं॑शच्च ) (अ. 6)

मनुः॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒-थ्स घृ॒त-न्निषि॑क्तमविन्द॒-थ्सो᳚-ऽब्रवी॒-त्को᳚-ऽस्येश्व॒रो य॒ज्ञे-ऽपि॒ कर्तो॒रिति॒ ताव॑ब्रूता-म्मि॒त्रावरु॑णौ॒ गोरे॒वा-ऽऽवमी᳚श्व॒रौ कर्तो᳚-स्स्व॒ इति॒ तौ ततो॒ गाग्ं समै॑रयता॒ग्ं॒ सा यत्र॑ यत्र॒ न्यक्रा॑म॒-त्ततो॑ घृ॒तम॑पीड्यत॒ तस्मा᳚-द्घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूतग्ं रथन्त॒रग्ं स॒ह पृ॑थि॒व्येत्या॑हे॒ [स॒ह पृ॑थि॒व्येत्या॑ह, इयं-वैँ] 36

यं-वैँ र॑थन्त॒रमि॒मामे॒व स॒हान्ना-द्ये॒नोप॑ ह्वयत॒ उप॑हूतं-वाँमदे॒व्यग्ं स॒हान्तरि॑क्षे॒णेत्या॑ह प॒शवो॒ वै वा॑मदे॒व्य-म्प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयत॒ उप॑हूत-म्बृ॒ह-थ्स॒ह दि॒वेत्या॑है॒रं-वैँ बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयत॒ उप॑हूता-स्स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑ ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नु- [उप॑हूता धे॒नुः, स॒हर्​ष॒भेत्या॑ह] 37

-स्स॒हर्​ष॒भेत्या॑ह मिथु॒नमे॒वोप॑ ह्वयत॒ उप॑हूतो भ॒क्ष-स्सखेत्या॑ह सोमपी॒थमे॒वोप॑ ह्वयत॒ उप॑हू॒ता(4) हो इत्या॑हा॒-ऽऽत्मान॑मे॒वोप॑ ह्वयत आ॒त्मा ह्युप॑हूतानां॒-वँसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒र्​ह्ये॑ता- [मनु॒र्​ह्ये॑ताम्, अग्रे ऽप॑श्य-] 38

-मग्रे ऽप॑श्य-द्घृ॒तप॒दीत्या॑ह॒ य दे॒वास्यै॑ प॒दा-द्घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑नाग्ं स॒मैर॑यता॒-म्ब्रह्म॑ दे॒वकृ॑त॒-मुप॑हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑ अद्ध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते॒ य इ॒मं-यँ॒ज्ञमवा॒न्॒ ये य॒ज्ञप॑तिं॒-वँर्धा॒नित्या॑ह [ ] 39

य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒ ऽऽशिष॒मा शा᳚स्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒-ऽयं ​यँज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्या-न्देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूत॒ [धाम॒न्नुप॑हूतः, इत्या॑ह] 40

इत्या॑ह प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑णग्ं सुव॒र्गो लो॒को दि॒व्य-न्धामे॒दम॑-सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒य-न्धामोप॑ ह्वयते॒ विश्व॑मस्य प्रि॒य-मुप॑हूत॒मित्या॒हा-छ॑म्बट्कारमे॒वोप॑ ह्वयते ॥ 41 ॥
(आ॒ह॒ – धे॒नु- रे॒तां – ​वँर्धा॒नित्या॑ह॒ – धाम॒न्नुप॑हूत॒ – श्चतु॑स्त्रिग्ंशच्च ) (अ. 7)

प॒शवो॒ वा इडा᳚ स्व॒यमा द॑त्ते॒ काम॑मे॒वा-ऽऽत्मना॑ पशू॒नामा द॑त्ते॒ न ह्य॑न्यः काम॑-म्पशू॒ना-म्प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒त-म्प्रा-ऽश्ञा॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒त-म्प्रा-ऽश्ञा॒मीत्या॑ह स्व॒गाकृ॑त्यै चतुरव॒त्त-म्भ॑वति ह॒विर्वै च॑तुरव॒त्त-म्प॒शव॑श्चतुरव॒त्तं-यँद्धोता᳚ प्राश्ञी॒याद्धोता- [प्राश्ञी॒याद्धोता᳚, आर्ति॒मार्च्छे॒द्य-] 42

-ऽऽर्ति॒मार्च्छे॒द्य-द॒ग्नौ जु॑हु॒या-द्रु॒द्राय॑ प॒शूनपि॑ दद्ध्यादप॒शुर्यज॑मान-स्स्या-द्वा॒चस्पत॑ये त्वा हु॒त-म्प्रा-ऽश्ञा॒मीत्या॑ह प॒रोक्ष॑मे॒वैन॑-ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒त-म्प्राश्ञा॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्ञ॑न्ति ती॒र्थ ए॒व प्राश्ञ॑न्ति॒ दक्षि॑णा-न्ददाति ती॒र्थ ए॒व दक्षि॑णा-न्ददाति॒ वि वा ए॒तद्य॒ज्ञ- [वि वा ए॒तद्य॒ज्ञम्, छि॒न्द॒न्ति॒ यन्म॑द्ध्य॒तः] 43

-ञ्छि॑न्दन्ति॒ यन्म॑द्ध्य॒तः प्रा॒श्ञन्त्य॒द्भि-र्मा᳚र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञग्ं स-न्त॑न्वन्ति दे॒वा वै य॒ज्ञा-द्रु॒द्रम॒न्तरा॑य॒न्​थ्स य॒ज्ञम॑विद्ध्य॒-त्त-न्दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑ता-न्न इ॒दमिति॒ ते᳚-ऽब्रुव॒न्-थ्स्वि॑ष्टं॒-वैँ न॑ इ॒द-म्भ॑विष्यति॒ यदि॒मग्ं रा॑धयि॒ष्याम॒ इति॒ त-थ्स्वि॑ष्ट॒कृत॑-स्स्विष्टकृ॒त्त्व-न्तस्या ऽऽवि॑द्ध॒-न्नि- [-ऽऽवि॑द्ध॒-न्निः, अ॒कृ॒न्त॒न्॒. यवे॑न॒] 44

-र॑कृन्त॒न्॒. यवे॑न॒ सम्मि॑त॒-न्तस्मा᳚-द्यवमा॒त्रमव॑ द्ये॒-द्यज्ज्यायो॑-ऽव॒-द्ये-द्रो॒पये॒-त्त-द्य॒ज्ञस्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयत-स्सग्ग्​श्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्वि-स्सम्प॑द्यते द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै॒ य-त्ति॑र॒श्चीन॑-मति॒-हरे॒दन॑भि-विद्धं-यँ॒ज्ञस्या॒भि वि॑द्ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ त-त्पू॒ष्णे पर्य॑हर॒न्त- [पर्य॑हर॒न्तत्, पू॒षा] 45

-त्पू॒षा प्राश्य॑ द॒तो॑-ऽरुण॒-त्तस्मा᳚-त्पू॒षा प्र॑पि॒ष्टभा॑गो-ऽद॒न्तको॒ हि त-न्दे॒वा अ॑ब्रुव॒न् वि वा अ॒यमा᳚र्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ त-द्बृह॒स्पत॑ये॒ पर्य॑हर॒न्-थ्सो॑-ऽबिभे॒-द्बृह॒स्पति॑रि॒त्थं-वाँव स्य आर्ति॒मा-ऽरि॑ष्य॒तीति॒ स ए॒त-म्मन्त्र॑मपश्य॒-थ्सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॒ [चक्षुः॑, कि-ञ्च॒न] 46

कि-ञ्च॒न हि॒नस्ति॒ सो॑-ऽबिभे-त्प्रतिगृ॒ह्णन्त॑-म्मा हिग्ंसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚ र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या॒-म्प्रति॑ गृह्णा॒मीत्य॑ब्रवी-थ्सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य॑गृह्णा॒-थ्सो॑-ऽबिभे-त्प्रा॒श्ञन्त॑-म्मा हिग्ंसिष्य॒तीत्य॒ग्नेस्त्वा॒ ऽऽस्ये॑न॒ प्रा-ऽश्ञा॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्य॑-ङ्किञ्च॒न हि॒नस्ति॒ सो॑-ऽबिभे॒- [सो॑-ऽबिभेत्, प्राशि॑तम्मा-] 47

-त्प्राशि॑तम्मा-हिग्ंसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ ब्रवी॒न्न हि ब्रा᳚ह्म॒णस्यो॒दर॒-ङ्कि-ञ्च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठो-ऽप॒ वा ए॒तस्मा᳚-त्प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्र-म्प्रा॒श्ञात्य॒द्भि-र्मा᳚र्जयि॒त्वा प्रा॒णान्-थ्स-म्मृ॑शते॒-ऽमृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥ 48 ॥
(प्रा॒श्ञी॒याद्धोता॑ – य॒ज्ञं – नि – र॑हर॒न्त – च्चक्षु॑ – रा॒स्य॑-ङ्किञ्च॒न हि॒नस्ति॒ सो॑-ऽबिभे॒ – च्चतु॑श्चत्वारिग्ंशच्च ) (अ. 8)

अ॒ग्नीध॒ आ द॑धा-त्य॒ग्निमु॑खा-ने॒वर्तू-न्प्री॑णाति स॒मिध॒मा द॑धा॒त्युत्त॑रासा॒-माहु॑तीना॒-म्प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्ये॒व जु॑होति परि॒धीन्-थ्स-म्मा᳚र्​ष्टि पु॒नात्ये॒वैना᳚न्-थ्स॒कृ-थ्स॑कृ॒-थ्स-म्मा᳚र्​ष्टि॒ परा॑ङिव॒ ह्ये॑तर्​हि॑ य॒ज्ञश्च॒तु-स्सम्प॑द्यते॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ ब्रह्म॒-न्प्रस्था᳚स्याम॒ इत्या॒हात्र॒ वा ए॒तर्​हि॑ य॒ज्ञ-श्श्रि॒तो [य॒ज्ञ-श्श्रि॒तः, यत्र॑ ब्र॒ह्मा] 49

यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञ-श्श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते॒ यद्धस्ते॑न प्र॒मीवे᳚द्वेप॒न-स्स्या॒द्यच्छी॒र्​ष्णा शी॑र्​षक्ति॒मान्-थ्स्या॒द्य-त्तू॒ष्णीमासी॒ता ऽस॑म्प्रत्तो य॒ज्ञ-स्स्या॒-त्प्रति॒ष्ठेत्ये॒व ब्रू॑या-द्वा॒चि वै य॒ज्ञ-श्श्रि॒तो यत्रै॒व य॒ज्ञ-श्श्रि॒तस्तत॑ ए॒वैन॒ग्ं॒ स-म्प्र य॑च्छति॒ देव॑ सवितरे॒त-त्ते॒ प्रा- [सवितरे॒त-त्ते॒ प्र, आ॒हेत्या॑ह॒] 50

-ऽऽहेत्या॑ह॒ प्रसू᳚त्यै॒ बृह॒स्पति॑ र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठ॒-स्स य॒ज्ञ-म्पा॑हि॒ स य॒ज्ञप॑ति-म्पाहि॒ स मा-म्पा॒हीत्या॑ह य॒ज्ञाय॒ यज॑मानाया॒-ऽऽत्मने॒ तेभ्य॑ ए॒वा-ऽऽशिष॒मा शा॒स्ते-ऽना᳚र्त्या आ॒श्राव्या॑-ऽऽह दे॒वान्. य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दा॒ग्ं॒सीति॑ ब्रूया-द्गाय॒त्री-न्त्रि॒ष्टुभ॒- [ब्रूया-द्गाय॒त्री-न्त्रि॒ष्टुभ᳚म्, जग॑ती॒-] 51

ञ्जग॑ती॒-मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दा॒ग्ं॒सीति॒ ताने॒व त-द्य॑जति दे॒वानां॒-वाँ इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒-त्त-न्दे॒वा आहु॑तीभि-रनूया॒जेष्वन्व॑-विन्द॒न्॒. यद॑नूया॒जान्. यज॑त्य॒ग्निमे॒व त-थ्समि॑न्ध ए॒तदु॒र्वै नामा॑-ऽऽसु॒र आ॑सी॒-थ्स ए॒तर्​हि॑ य॒ज्ञस्या॒ ऽऽशिष॑मवृङ्क्त॒ य-द्ब्रू॒यादे॒त- [य-द्ब्रू॒यादे॒तत्, उ॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्र-म॑भू॒-] 52

-दु॑ द्यावापृथिवी भ॒द्र-म॑भू॒-दित्ये॒तदु॑-मे॒वा-ऽऽसु॒रं-यँ॒ज्ञस्या॒-ऽऽशिष॑-ङ्गमयेदि॒द-न्द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑या॒-द्यज॑मानमे॒व य॒ज्ञस्या॒-ऽऽशिष॑-ङ्गमय॒त्यार्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमि-त्या॑हे॒दम॑रा॒-थ्स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वः पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योर्​हि य॒ज्ञ उप॑श्रित॒ ओम॑न्वती ते॒-ऽस्मिन्. य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी [ ] 53

स्ता॒मित्या॑हा॒ ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒या-थ्सू॑पावसा॒ना च॑ स्वद्ध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मान-स्स्याद्य॒दा हि प्र॒मीय॒ते ऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒-द्वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शा᳚स्ते॒ न प्र॒मायु॑को भवति॒ तयो॑रा॒विद्य॒ग्निरि॒दग्ं ह॒विर॑जुष॒तेत्या॑ह॒ या अया᳚क्ष्म [ ] 54

दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शे-त्प्रति॑वेशं-यँ॒ज्ञस्या॒ ऽऽशीर्ग॑च्छे॒दा शा᳚स्ते॒-ऽयं-यँज॑मानो॒-ऽसावित्या॑ह नि॒र्दिश्यै॒वैनग्ं॑ सुव॒र्गं-लोँ॒क-ङ्ग॑मय॒त्यायु॒रा शा᳚स्ते सुप्रजा॒स्त्वमा शा᳚स्त॒ इत्या॑हा॒ ऽशिष॑मे॒वै तामा शा᳚स्ते सजातवन॒स्यामा शा᳚स्त॒ इत्या॑ह प्रा॒णा वै स॑जा॒ताः प्रा॒णाने॒व [ ] 55

नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒य-म्म॑नु॒ष्ये᳚भ्य॒ इति॒ वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒द-ञ्च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह॒ याश्चै॒व दे॒वता॒ यज॑ति॒ याश्च॒ न ताभ्य॑ ए॒वोभयी᳚भ्यो॒ नम॑स्करोत्या॒त्मनो-ऽना᳚र्त्यै ॥ 56 ॥
(श्रि॒तः – ते॒ प्र – त्रि॒ष्टुभ॑ – मे॒त-द्- द्यावा॑पृथि॒वी – या अया᳚क्ष्म- प्रा॒णाने॒व – षट्च॑त्वारिग्ंशच्च ) (अ. 9)

दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तार॒-न्नावि॑न्द॒-न्ते शं॒​युँ-म्बा॑र्​हस्प॒त्यम॑ब्रुवन्नि॒म-न्नो॑ य॒ज्ञग्ग्​ स्व॒गा कु॒र्विति॒ सो᳚-ऽब्रवी॒द्वरं॑-वृँणै॒ यदे॒वा-ब्रा᳚ह्मणो॒क्तो-ऽश्र॑द्दधानो॒ यजा॑तै॒ सा मे॑ य॒ज्ञस्या॒-ऽऽशीर॑स॒दिति॒ तस्मा॒-द्य-द्ब्रा᳚ह्मणो॒क्तो-ऽश्र॑द्दधानो॒ यज॑ते शं॒​युँमे॒व तस्य॑ बार्​हस्प॒त्यं-यँ॒ज्ञस्या॒ ऽऽशीर्ग॑च्छत्ये॒त-न्ममेत्य॑ब्रवी॒-त्कि-म्मे᳚ प्र॒जाया॒ [प्र॒जायाः᳚, इति॒ यो॑-ऽपगु॒रातै॑] 57

इति॒ यो॑-ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑-थ्स॒हस्रे॑ण यातया॒द्यो लोहि॑त-ङ्क॒रव॒द्याव॑तः प्र॒स्कद्य॑ पा॒ग्ं॒सून्-थ्स॑-ङ्गृ॒ह्णा-त्ताव॑त-स्सं​वँथ्स॒रा-न्पि॑तृलो॒क-न्न प्रजा॑ना॒दिति॒ तस्मा᳚-द्ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न नि ह॑न्या॒न्न लोहि॑त-ङ्कुर्यादे॒ताव॑ता॒ हैन॑सा भवति॒ तच्छं॒​योँरा वृ॑णीमह॒ इत्या॑ह य॒ज्ञमे॒व त-थ्स्व॒गा क॑रोति॒ त- [त-थ्स्व॒गा क॑रोति॒ तत्, शं॒​योँरा] 58

-च्छं॒​योँरा वृ॑णीमह॒ इत्या॑ह शं॒​युँमे॒व बा॑र्​हस्प॒त्य-म्भा॑ग॒धेये॑न॒ सम॑र्धयति गा॒तुं-यँ॒ज्ञाय॑ गा॒तुं-यँ॒ज्ञप॑तय॒ इत्या॑हा॒ ऽऽशिष॑मे॒वै तामा शा᳚स्ते॒ सोमं॑-यँजति॒ रेत॑ ए॒व त-द्द॑धाति॒ त्वष्टा॑रं-यँजति॒ रेत॑ ए॒व हि॒त-न्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वाना॒-म्पत्नी᳚र्यजति मिथुन॒त्वाया॒ग्नि-ङ्गृ॒हप॑तिं-यँजति॒ प्रति॑ष्ठित्यै जा॒मि वा ए॒त-द्य॒ज्ञस्य॑ क्रियते॒ [क्रियते, यदाज्ये॑न] 59

यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसं​याँ॒जा ऋच॑म॒नूच्य॑ पत्नीसं​याँ॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ प॒ङ्क्ति प्रा॑यणो॒ वै य॒ज्ञः प॒ङ्क्त्यु॑दयनः॒ पञ्च॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारः॑ पत्नीसं​याँ॒जा-स्स॑मिष्टय॒जुः प॑ञ्च॒म-म्प॒ङ्क्तिमे॒वानु॑ प्र॒यन्ति॑ प॒ङ्क्तिमनूद्य॑न्ति ॥ 60 ॥
(प्र॒जायाः᳚ – करोति॒ तत् – क्रि॑यते॒ – त्रय॑स्त्रिग्ंशच्च ) (अ. 10)

यु॒क्ष्वाहि दे॑व॒हूत॑मा॒ग्ं॒ अश्वाग्ं॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्य-स्स॑दः ॥ उ॒त नो॑ देव दे॒वाग्ं अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥ त्वग्ं ह॒ यद्य॑विष्ठ्॒य सह॑स-स्सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥ अ॒यम॒ग्नि-स्स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥ त-न्ने॒मिमृ॒भवो॑ य॒था ऽऽन॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञ- [य॒ज्ञम्, अ॒ङ्गि॒रः॒ ।] 61

-म॑ङ्गिरः ॥ तस्मै॑ नू॒ नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥ कमु॑ ष्विदस्य॒ सेन॑या॒-ऽग्नेरपा॑कचक्षसः । प॒णि-ङ्गोषु॑ स्तरामहे ॥ मा नो॑ दे॒वानां॒-विँशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒श-न्न हा॑सु॒रघ्नि॑याः ॥ मा न॑-स्समस्य दू॒ढ्यः॑ परि॑द्वेषसो अग्ं ह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥ नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमै॑- [अमैः᳚, अ॒मित्र॑मर्दय ।] 62

-र॒मित्र॑मर्दय ॥ कु॒विथ्​सुनो॒ गवि॑ष्ट॒ये-ऽग्ने॑ सं॒​वेँषि॑षो र॒यिम् । उरु॑कृदु॒रु ण॑स्कृधि ॥ मा नो॑ अ॒स्मि-न्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒​वँर्ग॒ग्ं॒ सग्ं र॒यि-ञ्ज॑य ॥ अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना᳚ । वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥ यस्याजु॑षन्नम॒स्विन॒-श्शमी॒मदु॑र्मखस्यवा । त-ङ्घेद॒ग्निर्वृ॒धा-ऽव॑ति ॥ पर॑स्या॒ अधि॑ [ ] 63

सं॒​वँतो-ऽव॑राग्ं अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताग्ं अ॑व ॥ वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे ॥ य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वग्ंस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥ सखा॑य॒-स्सं-वँ॑-स्सं॒​यँञ्च॒मिष॒ग्ग्॒ स्तोम॑-ञ्चा॒ग्नये᳚ । वर्​षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥ सग्ं स॒मिद्यु॑वसे वृष॒न्न -ग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र । प्रजा॑पते॒, स वे॑द॒, सोमा॑ पूषणे॒, मौ दे॒वौ ॥ 64 ॥
(य॒ज्ञ – ममै॒ – रधि॑ – वृष॒ – न्नेका॒न्न विग्ं॑श॒तिश्च॑ ) (अ. 11)

उ॒शन्त॑स्त्वा हवामह उ॒शन्त॒-स्समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्. ह॒विषे॒ अत्त॑वे ॥ त्वग्ं सो॑म॒ प्रचि॑कितो मनी॒षा त्वग्ं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑म भजन्त॒ धीराः᳚ ॥ त्वया॒ हि नः॑ पि॒तर॑-स्सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः᳚ । व॒न्वन्नवा॑तः परि॒धीग्ं रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑ भवा [भव, नः॒ ।] 65

नः ॥ त्वग्ं सो॑म पि॒तृभि॑-स्सं​विँदा॒नो-ऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑-स्सद-स्सदत सुप्रणीतयः । अ॒त्ता ह॒वीग्ंषि॒ प्रय॑तानि ब॒र्॒हिष्यथा॑ र॒यिग्ं सर्व॑वीर-न्दधातन ॥ बर्​हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षद्ध्व᳚म् । त आ ग॒ता-ऽव॑सा॒ श-न्त॑मे॒ना-ऽथा॒-ऽस्मभ्य॒ग्ं॒ [-ऽस्मभ्य᳚म्, शं-योँर॑र॒पो द॑धात ।] 66

शं-योँर॑र॒पो द॑धात ॥ आ-ऽह-म्पि॒तॄन्-थ्सु॑वि॒दत्राग्ं॑ अविथ्सि॒ नपा॑त-ञ्च वि॒क्रम॑ण-ञ्च॒ विष्णोः᳚ । ब॒र्॒हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हा-ऽऽ ग॑मिष्ठाः ॥ उप॑हूताः पि॒तर॑-स्सो॒म्यासो॑ बर्​हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ॥ उदी॑रता॒मव॑र॒ उ-त्परा॑स॒ उन्म॑द्ध्य॒माः पि॒तर॑-स्सो॒म्यासः॑ । असुं॒- [असु᳚म्, य ई॒युर॑ वृ॒का] 67

-​यँ ई॒युर॑ वृ॒का ऋ॑त॒ज्ञास्ते नो॑-ऽवन्तु पि॒तरो॒ हवे॑षु ॥ इ॒द-म्पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नग्ं सु॑वृ॒जना॑सु वि॒क्षु ॥ अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒-न्दीधि॑ति मुक्थ॒शासः॒, क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न् ॥ यद॑ग्ने [यद॑ग्ने, क॒व्य॒वा॒ह॒न॒ पि॒तॄन्] 68

कव्यवाहन पि॒तॄन्. यक्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥ त्वम॑ग्न ईडि॒तो जा॑तवे॒दो-ऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः᳚ पि॒तृभ्य॑-स्स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्व-न्दे॑व॒ प्रय॑ता ह॒वीग्ंषि॑ ॥ मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒ र्बृह॒स्पति॒र्॒ ऋक्व॑भि र्वावृधा॒नः । याग्​श्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्-थ्स्वाहा॒-ऽन्ये स्व॒धया॒-ऽन्ये म॑दन्ति ॥ 69 ॥

इ॒मं-यँ॑म प्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभि॑-स्सं​विँदा॒नः । आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्. ह॒विषा॑ मादयस्व ॥ अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तग्ं हुवे॒ यः पि॒ता ते॒-ऽस्मिन्. य॒ज्ञे ब॒र्॒हिष्या नि॒षद्य॑ ॥ अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑व-स्सो॒म्यासः॑ । तेषां᳚-वँ॒यग्ं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ 70 ॥
(भ॒वा॒ – ऽस्मभ्य॒ – मसुं॒ – ​यँद॑ग्ने – मदन्ति – सौमन॒स – एक॑-ञ्च ) (अ. 12)

(स॒मिध॒ – श्चक्षु॑षी – प्र॒जाप॑ति॒राज्यं॑ – दे॒वस्य॒ स्फ्यं – ब्र॑ह्मवा॒दिनो॒ ऽद्भि – र॒ग्नेस्त्रयो॒ – मनुः॑ पृथि॒व्याः – प॒शवो॒ – ऽग्नीधे॑ – दे॒वा वै य॒ज्ञस्य॑ – यु॒क्ष्वो – शन्त॑स्त्वा॒ – द्वाद॑श )

(स॒मिधो॑ – या॒ज्या॑ – तस्मा॒न्नभा॒-ऽगग्ं – हि तमन्वि- त्या॑ह प्र॒जा वा – आ॒हेत्या॑ह – यु॒क्ष्वा हि – स॑प्त॒तिः )

(स॒मिधः॑, सौमन॒से स्या॑म)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे षष्टः प्रश्न-स्समाप्तः ॥

(वा॒य॒व्यं॑ – प्र॒जाप॑ति – रादि॒त्येभ्यो॑ – दे॒वा – वि॒श्वरू॑पः – स॒मिधः॒ – षट्) (6)

॥ इति द्वीतीय-ङ्काण्डम् ॥