2.6 – समिधो यजति वसन्तम् – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे षष्ठः प्रश्नः – अवशिष्टकर्माभिधानं ओ-न्नमः परमात्मने, श्री महागणपतये नमः,श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥ स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्धे॒ तनू॒नपा॑तं-यँजति ग्री॒ष्ममे॒वाव॑ रुन्ध इ॒डो य॑जति व॒र्॒षा ए॒वाव॑…

Read more

2.5 – विश्वरूपो वै त्वाष्ट्रः – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे पञ्चमः प्रश्नः – इष्टिविधानं ओ-न्नमः परमात्मने, श्री महागणपतये नमः,श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥ वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासी-थ्स्व॒स्रीयो-ऽसु॑राणा॒-न्तस्य॒ त्रीणि॑ शी॒र्॒षाण्या॑सन्-थ्सोम॒पानग्ं॑ सुरा॒पान॑-म॒न्नाद॑न॒ग्ं॒ स प्र॒त्यक्ष॑-न्दे॒वेभ्यो॑ भा॒गम॑वद-त्प॒रोक्ष॒मसु॑रेभ्य॒-स्सर्व॑स्मै॒…

Read more

2.4 – देवा मनुष्याः पितरः – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे चतुर्थः प्रश्नः – इष्टिविधानं ओ-न्नमः परमात्मने, श्री महागणपतये नमः,श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥ दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚-ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाग्ं॑सि पिशा॒चास्ते᳚ ऽन्यत॒स्तेषा᳚-न्दे॒वाना॑मु॒त यदल्पं॒-लोँहि॑त॒मकु॑र्व॒-न्त-द्रक्षाग्ं॑सि॒ रात्री॑भिरसुभ्न॒-न्तान्-थ्सु॒ब्धा-न्मृ॒तान॒भि व्यौ᳚च्छ॒-त्ते दे॒वा…

Read more

2.3 – आदित्येभ्यो भुवद्वद्भ्यश्चरुम् – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे तृतीयः प्रश्नः – इष्टिविधानं ओ-न्नमः परमात्मने, श्री महागणपतये नमः,श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥ आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रु-न्निर्व॑पे॒-द्भूति॑काम आदि॒त्या वा ए॒त-म्भूत्यै॒ प्रति॑ नुदन्ते॒ यो-ऽल॒-म्भूत्यै॒ स-न्भूति॒-न्न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वत॒-स्स्वेन॑…

Read more

2.2 – प्रजापतिः प्रजा असृजत – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे द्वितीयः प्रश्नः – इष्टिविधानं ओ-न्नमः परमात्मने, श्री महागणपतये नमः,श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥ प्र॒जापतिः॑ प्र॒जा अ॑सृजत॒ ता-स्सृ॒ष्टा॒ इन्द्रा॒ग्नी अपा॑गूहता॒ग्ं॒ सो॑-ऽचाय-त्प्र॒जाप॑तिरिन्द्रा॒ग्नी वै मे᳚ प्र॒जा अपा॑घुक्षता॒मिति॒…

Read more

2.1 – वायव्यग्ग् श्वेत मा लभेत – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे प्रथमः प्रश्नः – पशुविधानं ओ-न्नमः परमात्मने, श्री महागणपतये नमः,श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥ वा॒य॒व्यग्ग्॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स…

Read more