पार्वती वल्लभ अष्टकम्

नमो भूतनाथं नमो देवदेवंनमः कालकालं नमो दिव्यतेजम् ।नमः कामभस्मं नमः शांतशीलंभजे पार्वतीवल्लभं नीलकंठम् ॥ 1 ॥ सदा तीर्थसिद्धं सदा भक्तरक्षंसदा शैवपूज्यं सदा शुभ्रभस्मम् ।सदा ध्यानयुक्तं सदा ज्ञानतल्पंभजे पार्वतीवल्लभं नीलकंठम् ॥…

Read more

श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्

प्रातस्स्मरामि गणनाथमनाथबंधुंसिंदूरपूरपरिशोभितगंडयुग्मम् ।उद्दंडविघ्नपरिखंडनचंडदंड-माखंडलादिसुरनायकवृंदवंद्यम् ॥ 1॥ कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपःफलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन-र्भवाभ्यामानंदस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥ नमस्ते नमस्ते महादेव! शंभो!नमस्ते नमस्ते दयापूर्णसिंधो!नमस्ते नमस्ते प्रपन्नात्मबंधो!नमस्ते नमस्ते नमस्ते महेश ॥…

Read more

शरभेशाष्टकम्

श्री शिव उवाच शृणु देवि महागुह्यं परं पुण्यविवर्धनं .शरभेशाष्टकं मंत्रं वक्ष्यामि तव तत्त्वतः ॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् .ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ ध्यानं ज्वलनकुटिलकेशं सूर्यचंद्राग्निनेत्रंनिशिततरनखाग्रोद्धूतहेमाभदेहम् ।शरभमथ मुनींद्रैः सेव्यमानं सितांगंप्रणतभयविनाशं भावयेत्पक्षिराजम् ॥…

Read more

श्री स्वर्णाकर्षण भैरव अष्टोत्तर शत नामावलि

ॐ भैरवेशाय नमः .ॐ ब्रह्मविष्णुशिवात्मने नमःॐ त्रैलोक्यवंधाय नमःॐ वरदाय नमःॐ वरात्मने नमःॐ रत्नसिंहासनस्थाय नमःॐ दिव्याभरणशोभिने नमःॐ दिव्यमाल्यविभूषाय नमःॐ दिव्यमूर्तये नमःॐ अनेकहस्ताय नमः ॥ 10 ॥ ॐ अनेकशिरसे नमःॐ अनेकनेत्राय नमःॐ…

Read more

शत रुद्रीयम्

व्यास उवाच प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1 ईशानां वरदं पार्थ दृष्णवानसि शंकरम् ।तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2 महादेवं महात्मान मीशानं…

Read more

आनंद लहरि

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैःप्रजानामीशानस्त्रिपुरमथनः पंचभिरपि ।न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिःतदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैःविशिष्यानाख्येयो भवति रसनामात्र विषयः ।तथा ते सौंदर्यं परमशिवदृङ्मात्रविषयःकथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ 2॥ मुखे…

Read more

श्री सांब सदाशिव अक्षरमाला स्तोत्रम् (मातृक वर्णमालिका स्तोत्रम्)

सांबसदाशिव सांबसदाशिव सांबसदाशिव सांबशिव ॥ अद्भुतविग्रह अमराधीश्वर अगणितगुणगण अमृतशिव ॥ आनंदामृत आश्रितरक्षक आत्मानंद महेश शिव ॥ इंदुकलाधर इंद्रादिप्रिय सुंदररूप सुरेश शिव ॥ ईश सुरेश महेश जनप्रिय केशवसेवितपाद शिव ॥ उरगादिप्रियभूषण…

Read more

श्री महान्यासम्

1. कलश प्रतिष्ठापन मंत्राः ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ । नाके॑ सुप॒र्ण मुप॒यत् पतं॑तग्ं हृ॒दा वेनं॑तो अ॒भ्यच॑क्ष-तत्वा ।हिर॑ण्यपक्षं॒-वँरु॑णस्य दू॒तं-यँ॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ।…

Read more

श्री शिव चालीसा

दोहाजै गणेश गिरिजासुवन ।मंगलमूल सुजान ॥कहातायोध्यादासतुम ।दे उ अभयवरदान ॥ चौपायिजै गिरिजापति दीनदयाल ।सदाकरत संतन प्रतिपाल ॥ भाल चंद्र मासोहतनीके ।काननकुंडल नागफनीके ॥ अंगगौर शिर गंग बहाये ।मुंडमाल तन छारलगाये…

Read more

नटराज स्तोत्रं (पतंजलि कृतम्)

अथ चरणशृंगरहित श्री नटराज स्तोत्रं सदंचित-मुदंचित निकुंचित पदं झलझलं-चलित मंजु कटकम् ।पतंजलि दृगंजन-मनंजन-मचंचलपदं जनन भंजन करम् ।कदंबरुचिमंबरवसं परममंबुद कदंब कविडंबक गलम्चिदंबुधि मणिं बुध हृदंबुज रविं पर चिदंबर नटं हृदि भज…

Read more