Print Friendly, PDF & Email

(ऋग्वेदे अंतिमं सूक्तं)

ॐ संस॒मिद्युवसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ ।
इ॒लस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्याभर ॥

संग॑च्छध्वं॒ सं​वँदध्वं॒ सं-वोँ॒ मनां᳚सि जानताम् ।
दे॒वा भा॒गं-यँथा॒ पूर्वे᳚ संजाना॒ना उ॒पासते ॥

स॒मा॒नो मंत्रः॒ समितिः समा॒नी समा॒नं मन॑स्स॒ह चि॒त्तमे᳚षाम् ।
स॒मा॒नं मंत्रम॒भिमं᳚त्रये वः समा॒नेन वो ह॒विषा᳚ जुहोमि ॥

स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृदयानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हासति ॥

ॐ शांतिः॒ शंतिः॒ शांतिः॑ ॥