Print Friendly, PDF & Email

श्री कृष्ण यजुर्वेद संहितांतर्गतीय स्वस्तिवाचनम्

आ॒शुः शिशा॑नो वृष॒भो न यु॒द्ध्मो घ॑नाघ॒नः क्षोभ॑ण-श्चर्​षणी॒नाम् । सं॒क्रंद॑नोऽनिमि॒ष ए॑क वी॒रः श॒तग्ं सेना॑ अजयथ् सा॒कमिंद्रः॑ ॥ सं॒क्रंद॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ । तदिंद्रे॑ण जयत॒ तथ् स॑हद्ध्वं॒-युँधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स इषु॑हस्तैः॒ स नि॑षं॒गिभि॑र्व॒शी सग्ग्​स्र॑ष्टा॒ स युध॒ इंद्रो॑ ग॒णेन॑ । स॒ग्ं॒सृ॒ष्ट॒जिथ् सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥ बृह॑स्पते॒ परि॑ दीया॒ [परि॑ दीय, रथे॑न] 4.6.16

रथे॑न रक्षो॒हा ऽमित्राग्ं॑ अप॒ बाध॑मानः । प्र॒भं॒जंथ् सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेद्ध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिदं॑ गो॒विदं॒-वँज्र॑बाहुं॒ जयं॑त॒मज्म॑ प्रमृ॒णंत॒-मोज॑सा । इ॒मग्ं स॑जाता॒ अनु॑वीर-यद्ध्व॒मिंद्रग्ं॑ सखा॒योऽनु॒ सग्ं र॑भद्ध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः-स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्. वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिंद्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो [गाह॑मानोऽदा॒यः, वी॒रः श॒तम॑न्यु॒रिंद्रः॑ ।] 4.6.17

वी॒रः श॒तम॑न्यु॒रिंद्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒द्ध्यो᳚-स्माक॒ग्ं॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इंद्र॑ आसां-ने॒ता बृह॒स्पति॒ र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑-मभिभंजती॒नां जयं॑तीनां म॒रुतो॑ यं॒त्वग्रे᳚ ॥ इंद्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒ मुद॑स्थात् ॥ अ॒स्माक॒-मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒-याँ इष॑व॒स्ता ज॑यंतु । 4.6.18

अ॒स्माकं॑-वीँ॒रा उत्त॑रे भवंत्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्​षय मघव॒न्ना-यु॑धा॒-न्युथ्सत्व॑नां माम॒कानां॒ महाग्ं॑सि । उद्वृ॑त्रहन् वा॒जिनां॒-वाँजि॑ना॒न्युद्-रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरःस्थि॒रा वः॑ संतु बा॒हवः॑ । इंद्रो॑ वः॒ शर्म॑ यच्छ त्वना-धृ॒ष्या यथास॑थ ॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सग्ंशिता । गच्छा॒ऽमित्रा॒न् प्र- [गच्छा॒ऽमित्रा॒न् प्र, वि॒श॒ मैषा॒-] 4.6.19

-वि॑श॒ मैषां॒ कंच॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ ऽमृते॑ना॒भि-व॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जयं॑तं॒ त्वामनु॑ मदंतु दे॒वाः ॥ यत्र॑ बा॒णाः सं॒पतं॑ति कुमा॒रा वि॑शि॒खा इ॑व । इंद्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ 4.6.20 ॥

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒-यँद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे᳚ । अना॑विद्धया त॒नुवा॑ जय॒ त्वग्ं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ धन्व॑ना॒ गा धन्व॑ना॒ऽऽजिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो॑ जयेम ॥ व॒क्ष्यंती॒वेदा ग॑नीगंति॒ कर्णं॑ प्रि॒यग्ं सखा॑यं परिषस्वजा॒ना । योषे॑व शिंक्ते॒ वित॒ताऽधि॒ धन्व॒- [धन्वन्न्॑, ज्या इ॒यग्ं] 4.6.27

-ंज्या इ॒यग्ं सम॑ने पा॒रयं॑ती ॥ ते आ॒चरं॑ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रून्॑ विद्ध्यताग्ं सं​विँदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रंती॑ अ॒मित्रान्॑ ॥ ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाऽव॒गत्य॑ । इ॒षु॒धिः संकाः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ रथे॒ तिष्ठ॑न् नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मान॑- [महि॒मान᳚म्, प॒ना॒य॒त॒ मनः॑] 4.6.28

-ंपनायत॒ मनः॑ प॒श्चादनु॑ यच्छंति र॒श्मयः॑ ॥ ती॒व्रान् घोषा᳚न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जयं॑तः । अ॒व॒क्रामं॑तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णंति॒ शत्रू॒ग्ं॒रन॑पव्ययंतः ॥ र॒थ॒वाह॑नग्ं ह॒विर॑स्य॒ नाम॒ यत्राऽऽयु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मग्ं स॑देम वि॒श्वाहा॑ व॒यग्ं सु॑मन॒स्यमा॑नाः ॥ स्वा॒दु॒ष॒ग्ं॒ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वंतो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑द्ध्राः स॒तोवी॑रा उ॒रवो᳚ व्रातसा॒हाः ॥ ब्राह्म॑णासः॒ [ब्राह्म॑णासः, पित॑र॒-] 4.6.29

पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशग्ं॑स ईशत ॥ सु॒प॒र्णं-वँ॑स्ते मृ॒गो अ॑स्या॒ दंतो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रवं॑ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यग्ंसन्न् ॥ ऋजी॑ते॒ परि॑ वृंग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒- [नोऽदि॑तिः, शर्म॑ यच्छतु ।] 4.6.30

-श्शर्म॑ यच्छतु ॥ आ जं॑घंति॒ सान्वे॑षां ज॒घना॒ग्ं॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वां᳚थ् स॒मथ्सु॑ चोदय ॥ अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमाग्ं॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥ वन॑स्पते वी॒ड्वं॑गो॒ हि भू॒या अ॒स्मथ् स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ सन्न॑द्धो असि वी॒डय॑स्वाऽऽस्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ दि॒वः पृ॑थि॒व्याः प- [परि॑, ओज॒ उद्-भृ॑तं॒-] 4.6.31

-र्योज॒ उद्-भृ॑तं॒-वँन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ग्ं॒ सहः॑ । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिंद्र॑स्य॒ वज्रग्ं॑ ह॒विषा॒ रथं॑-यँज ॥ इंद्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒-विँष्ठि॑तं॒ जग॑त् । स दुं॑दुभे स॒जूरिंद्रे॑ण दे॒वैर्दू॒रा- [दे॒वैर्दू॒रात्, दवी॑यो॒] 4.6.32

-द्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ ॥ आ क्रं॑दय॒ बल॒मोजो॑ न॒ आ धा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुंदुभे दु॒च्छुनाग्ं॑ इ॒त इंद्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥ आऽमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒म-द्दुं॑दु॒भि र्वा॑वदीति । समश्व॑पर्णा॒श्चरं॑ति नो॒ नरो॒ऽस्माक॑मिंद्र र॒थिनो॑ जयंतु ॥ 4.6.33 ॥

ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेंधा॑ना स्त॒नुवं॑ पुषेम । मह्यं॑ नमंतां प्र॒दिश॒श्चत॑स्र॒ स्त्वया-ऽद्ध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा वि॑ह॒वे सं॑तु॒ सर्व॒ इंद्रा॑वंतो म॒रुतो॒ विष्णु॑र॒ग्निः । ममां॒तरि॑क्ष मु॒रु गो॒पम॑स्तु॒ मह्यं॒-वाँतः॑ पवतां॒ कामे॑ अ॒स्मिन्न् ॥ मयि॑ दे॒वा द्रवि॑ण॒ माय॑जंतां॒ मय्या॒ शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषंत॒ [वनिषंत, पूर्वे ऽरि॑ष्टाः स्याम] 4.7.29

पूर्वे ऽरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ मह्यं॑-यँजंतु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मानिगां᳚ कत॒मच्च॒नाहं-विँश्वे॑ देवासो॒ अधि॑वोच ता मे ॥ देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवा स इ॒ह वी॑रयद्ध्वम् । माहा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् ॥ अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒- [प्र॑तिनु॒दन् पु॒रस्ता᳚त्, अद॑ब्धो गो॒पाः] 4.7.30

-दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वम् । प्र॒त्यंचो॑ यंतु नि॒गुतः॒ पुन॒स्ते॑ ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ विने॑शत् ॥ धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑ र्दे॒वग्ं स॑वि॒तार॑मभि माति॒षाह᳚म् । इ॒मं-यँ॒ज्ञ म॒श्विनो॒भा बृह॒स्पति॑ र्दे॒वाः पां᳚तु॒ यज॑मानं न्य॒र्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यग्ं सद॒स्मिन्. हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येंद्र॒ मा [मृड॒येंद्र॒ मा, नो॒ री॒रि॒षो॒ मा परा॑ दाः ।] 4.7.31

नो॑ रीरिषो॒ मा परा॑ दाः ॥ ये नः॑ स॒पत्ना॒ अप॒ते भ॑वंत्विंद्रा॒-ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒ स्पृशं॑ मो॒ग्रं चेत्ता॑रमधि रा॒जम॑क्रन्न् ॥ अ॒र्वांच॒ मिंद्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्-ध॑न॒-जिद॑श्व॒-जिद्यः । इ॒मन्नो॑ य॒ज्ञं-विँ॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ॥ 4.7.32 ॥

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पांच॑जन्यं ब॒हवः॑ समिं॒धते᳚ । विश्व॑स्यां-विँ॒शि प्र॑विविशि॒वाग्ं स॑मीमहे॒ स नो॑ मुंच॒त्वग्ं ह॑सः ॥ यस्ये॒दं प्रा॒णन्नि॑मि॒ष-द्यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् । स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुंच॒त्वग्ं ह॑सः ॥ इंद्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गंता॒ [गंता᳚, स नो॑ मुंच॒त्वग्ं ह॑सः ।] 4.7.33

स नो॑ मुंच॒त्वग्ं ह॑सः ॥ यः सं॑ग्रा॒मं नय॑ति॒ सं-वँ॒शी यु॒धे यः पु॒ष्टानि॑ सग्ंसृ॒जति॑ त्र॒याणि॑ । स्तौमींद्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुंच॒त्वग्ं ह॑सः ॥ म॒न्वे वां᳚ मित्रा वरुणा॒ तस्य॑ वित्त॒ग्ं॒ सत्यौ॑जसा दृग्ंहणा॒ यं नु॒देथे᳚ । या राजा॑नग्ं स॒रथं॑-याँ॒थ उ॑ग्रा॒ ता नो॑ मुंचत॒माग॑सः ॥ यो वा॒ग्ं॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒ श्चरं॑त-मुप॒याति॑ दू॒षयन्न्॑ । स्तौमि॑ [ ] 4.7.34

मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः ॥ वा॒योः स॑वि॒तु र्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्-बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुंचत॒माग॑सः ॥ उप॒ श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्न् । स्तौमि॑ वा॒युग्ं स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚- [ययोः᳚, वां॒ दे॒वौ॒ दे॒वेष्व-नि॑शित॒-] 4.7.35

-र्वां देवौ दे॒वेष्व-नि॑शित॒-मोज॒स्तौ नो॑ मुंचत॒माग॑सः ॥ यदया॑तं-वँह॒तुग्ं सू॒र्याया᳚-स्त्रिच॒क्रेण॑ स॒ग्ं॒ सद॑मि॒च्छमा॑नौ । स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः ॥ म॒रुतां᳚ मन्वे॒ अधि॑नो ब्रुवंतु॒ प्रेमां-वाँचं॒-विँश्वा॑ मवंतु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुंचं॒त्वेन॑सः ॥ ति॒ग्ममायु॑धं-वीँडि॒तग्ं सह॑स्व-द्दि॒व्यग्ं शर्धः॒ [शर्धः॑, पृत॑नासु जि॒ष्णु ।] 4.7.36

पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुंचं॒त्वेन॑सः ॥ दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवंतु॒ प्रेमां-वाँचं॒-विँश्वा॑मवंतु॒ विश्वे᳚ । आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुंचं॒त्वेन॑सः ॥ यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुंचं॒त्वेन॑सः ॥ अनु॑नो॒ऽद्यानु॑मति॒ र- [अनु॑नो॒ऽद्यानु॑मति॒ रनु॑, इद॑नुमते॒] 4.7.37

-न्विद॑नुमते॒ त्वं ​वैँ᳚श्वान॒रो न॑ ऊ॒त्यापृ॒ष्टो दि॒वि> 4 ॥ ये अप्र॑थेता॒-ममि॑तेभि॒ रोजो॑भि॒ र्ये प्र॑ति॒ष्ठे अभ॑वतां॒-वँसू॑नाम् । स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुंचत॒मग्ं ह॑सः ॥ उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑ पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुंचत॒मग्ं ह॑सः ॥ यत् ते॑ व॒यं पु॑रुष॒त्रा य॑वि॒ष्ठा वि॑द्वाग्ंसश्चकृ॒मा कच्च॒ना- [कच्च॒न, आगः॑ ।] 4.7.38

-ऽऽगः॑ । कृ॒धी स्व॑स्माग्ं अदि॑ते॒रना॑गा॒ व्येनाग्ं॑सि शिश्रथो॒ विष्व॑गग्ने ॥ यथा॑ ह॒ त-द्व॑सवो गौ॒र्यं॑ चित् प॒दिषि॒ता ममुं॑चता यजत्राः । ए॒वा त्वम॒स्मत् प्रमुं॑चा॒ व्यग्ंहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ 4.7.39 ॥