Print Friendly, PDF & Email

मंगलं कौसलेंद्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ 1 ॥

वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलम् ॥ 2 ॥

विश्वामित्रांतरंगाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ 3 ॥

पितृभक्ताय सततं भातृभिः सह सीतया ।
नंदिताखिल लोकाय रामभद्राय मंगलम् ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ 5 ॥

सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ॥ 6 ॥

दंडकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मंगलम् ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगलम् ॥ 8 ॥

हनुंत्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मंगलम् ॥ 9 ॥

श्रीमते रघुवीराय सेतूल्लंघित सिंधवे ।
जितराक्षस राजाय रणधीराय मंगलम् ॥ 10 ॥

विभीषणकृते प्रीत्या लंकाभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मंगलम् ॥ 11 ॥

आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगलम् ॥ 12 ॥

ब्रह्मादि देवसेव्याय ब्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मंगलम् ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मंगलम् ॥ 14 ॥

मंगलाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मंगलम् ॥ 15 ॥

रम्यजा मातृ मुनिना मंगलाशासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मंगलं सदा ॥