Print Friendly, PDF & Email

हे स्वामिनाथार्तबंधो ।
भस्मलिप्तांग गांगेय कारुण्यसिंधो ॥

रुद्राक्षधारिन्नमस्ते
रौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।
राकेंदुवक्त्रं भवंतं
माररूपं कुमारं भजे कामपूरम् ॥ 1 ॥

मां पाहि रोगादघोरात्
मंगलापांगपातेन भंगात्स्वराणाम् ।
कालाच्च दुष्पाककूलात्
कालकालस्यसूनुं भजे क्रांतसानुम् ॥ 2 ॥

ब्रह्मादयो यस्य शिष्याः
ब्रह्मपुत्रा गिरौ यस्य सोपानभूताः ।
सैन्यं सुराश्चापि सर्वे
सामवेदादिगेयं भजे कार्तिकेयम् ॥ 3 ॥

काषाय संवीत गात्रं
कामरोगादि संहारि भिक्षान्न पात्रम् ।
कारुण्य संपूर्ण नेत्रं
शक्तिहस्तं पवित्रं भजे शंभुपुत्रम् ॥ 4 ॥

श्रीस्वामि शैले वसंतं
साधुसंघस्य रोगान् सदा संहरंतम् ।
ॐकारतत्त्वं वदंतं
शंभुकर्णे हसंतं भजेऽहं शिशुं तम् ॥ 5 ॥

स्तोत्रं कृतं चित्रचित्रं
दीक्षितानंतरामेण सर्वार्थसिद्ध्यै ।
भक्त्या पठेद्यः प्रभाते
देवदेवप्रसादात् लभेताष्टसिद्धिम् ॥ 6 ॥

इति श्रीअनंतरामदीक्षितर् कृतं श्री स्वामिनाथ पंचकम् ।