ऐकमत्य सूक्तम् (ऋग्वेद)

(ऋग्वेदे अंतिमं सूक्तं) ॐ संस॒मिद्युवसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ ।इ॒लस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्याभर ॥ संग॑च्छध्वं॒ सं​वँदध्वं॒ सं-वोँ॒ मनां᳚सि जानताम् ।दे॒वा भा॒गं-यँथा॒ पूर्वे᳚ संजाना॒ना उ॒पासते ॥ स॒मा॒नो मंत्रः॒ समितिः समा॒नी समा॒नं…

Read more

वेद स्वस्ति वाचनम्

श्री कृष्ण यजुर्वेद संहितांतर्गतीय स्वस्तिवाचनम् आ॒शुः शिशा॑नो वृष॒भो न यु॒द्ध्मो घ॑नाघ॒नः क्षोभ॑ण-श्चर्​षणी॒नाम् । सं॒क्रंद॑नोऽनिमि॒ष ए॑क वी॒रः श॒तग्ं सेना॑ अजयथ् सा॒कमिंद्रः॑ ॥ सं॒क्रंद॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ । तदिंद्रे॑ण जयत॒…

Read more

वेद आशीर्वचनम्

नवो॑नवो॑ भवति॒ जाय॑मा॒णोऽह्नां᳚ के॒तुरु॒-षसा॑मे॒त्यग्ने᳚ ।भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚-स्तिरति दी॒र्घमायुः॑ ॥श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षश्श॒तेंद्रिय॒ आयु॑ष्ये॒-वेंद्रि॒ये प्रति॑-तिष्ठति ॥ सु॒मं॒ग॒लीरि॒यं-वँ॒धूरिमाग्ं स॒मेत॒-पश्य॑त् ।सौभा᳚ग्यम॒स्यै द॒त्वा यथास्तं॒-विँप॑रेतन ॥ इ॒मां त्वमिं॑द्रमी-ढ्वस्सुपु॒त्रग्ं सु॒भगां᳚ कुरु ।दशा᳚स्यां पु॒त्रानाधे॑हि॒…

Read more

नीला सूक्तम्

ॐ गृ॒णा॒हि॒ ।घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒रंति॒राशा॑नो अस्तु ।ध्रु॒वा दि॒शां-विँष्णु॑प॒त्न्यघो॑रा॒ऽस्येशा॑ना॒सह॑सो॒या म॒नोता᳚ । बृह॒स्पति॑-र्मात॒रिश्वो॒त वा॒युस्सं॑धुवा॒नावाता॑ अ॒भि नो॑ गृणंतु ।वि॒ष्टं॒भो दि॒वोध॒रुणः॑ पृथि॒व्या अ॒स्येश्या॑ना॒ जग॑तो॒ विष्णु॑पत्नी ॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

Read more

क्रिमि संहारक सूक्तम् (यजुर्वेद)

(कृ.य.तै.आ.4.36.1) अत्रि॑णा त्वा क्रिमे हन्मि ।कण्वे॑न ज॒मद॑ग्निना ।वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः ।क्रिमी॑णा॒ग्ं॒ राजा᳚ ।अप्ये॑षाग् स्थ॒पति॑र्​ह॒तः ।अथो॑ मा॒ताऽथो॑ पि॒ता ।अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः ।अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः ।अथो॑ आ॒शाति॑का ह॒ताः ।श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः…

Read more

अग्नि सूक्तम् (ऋग्वेद)

(ऋ.वे.1.1.1) अ॒ग्निमी॑ले पु॒रोहि॑तं-यँ॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।होता॑रं रत्न॒धात॑मम् ॥ 1 अ॒ग्निः पूर्वे॑भि॒र्​ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।स दे॒वा।ण् एह व॑क्षति ॥ 2 अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।य॒शसं॑-वीँ॒रव॑त्तमम् ॥ 3 अग्ने॒ यं-यँ॒ज्ञम॑ध्व॒रं-विँ॒श्वतः॑ परि॒भूरसि॑ ।स इद्दे॒वेषु॑ गच्छति ॥…

Read more

विश्वकर्म सूक्तम्

(तै. सं. 1.4.6)य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्​होता॑ निष॒सादा॑ पि॒ता नः॑ ।स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ 1 वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।तेषा॑मि॒ष्टानि॒ समि॒षा म॑दंति॒ यत्र॑…

Read more

महागणपतिं मनसा स्मरामि

मह गणपतिम्रागम्: नाट्टै 36 चलनाट्टै जन्यआरोहण: स रि3 ग3 म1 प द3 नि3 स’अवरोहण: स’ नि3 प म1 रि3 स तालम्: आदिरूपकर्त: मुत्तुस्वामि दीक्षितर्भाषा: संस्कृतम् पल्लविमहा गणपतिं मनसा स्मरामि ।महा गणपतिम्वसिष्ठ वाम देवादि वंदित ॥(महा)…

Read more

सर्व देवता गायत्री मंत्राः

शिव गायत्री मंत्रःॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ गणपति गायत्री मंत्रःॐ तत्पुरु॑षाय वि॒द्महे॑ वक्रतुं॒डाय॑ धीमहि ।तन्नो॑ दंतिः प्रचो॒दया᳚त् ॥ नंदि गायत्री मंत्रःॐ तत्पुरु॑षाय वि॒द्महे॑ चक्रतुं॒डाय॑ धीमहि ।तन्नो॑…

Read more

यज्ञोपवीत धारण

“गायंतं त्रायते इति गायत्री” ॐ भूर्भुव॒स्सुवः॑ ॥तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।धियो॒ यो नः॑ प्रचोदया᳚त् ॥ 1। शरीर शुद्धि श्लो॥ अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरश्शुचिः ॥…

Read more