श्री हयग्रीव स्तोत्रम्

ज्ञानानंदमयं देवं निर्मलस्फटिकाकृतिंआधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥ स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटंसुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनंअनंतैस्त्रय्यंतैरनुविहित हेषाहलहलंहताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥ समाहारस्साम्नां प्रतिपदमृचां धाम यजुषांलयः प्रत्यूहानां लहरिविततिर्बोधजलधेःकथादर्पक्षुभ्यत्कथककुलकोलाहलभवंहरत्वंतर्ध्वांतं हयवदनहेषाहलहलः ॥3॥ प्राची संध्या काचिदंतर्निशायाःप्रज्ञादृष्टे रंजनश्रीरपूर्वावक्त्री वेदान् भातु मे वाजिवक्त्रावागीशाख्या वासुदेवस्य मूर्तिः…

Read more

मंत्र पुष्पम्

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥ स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥…

Read more

नारायण सूक्तम्

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ ओम् ॥ स॒ह॒स्र॒शीर्॑​षं दे॒वं॒ वि॒श्वाक्षं॑-विँ॒श्वशं॑भुवम् ।विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं पदम् ।…

Read more

पुरुष सूक्तम्

ॐ तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥…

Read more

गायत्री मंत्रं घनपाठः

ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ॐ तथ्स॑वि॒तु – स्सवि॒तु – स्तत्त॒थ्स॑वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे᳚ण्यम् । स॒वि॒तुर्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे᳚ण्यं भर्गो॒ भर्गो॒ वरे᳚ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे᳚ण्यं॒ भर्गः॑ । वरे᳚ण्यं॒…

Read more

गणपति प्रार्थन घनपाठः

ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥ ग॒णानां᳚ त्वा त्वा ग॒णानां᳚ ग॒णानां᳚ त्वा ग॒णप॑तिं ग॒णप॑तिं त्वा ग॒णानां᳚ ग॒णानां᳚ त्वा ग॒णप॑तिम् ॥ त्वा॒ ग॒णप॑तिं ग॒णप॑तिं त्वात्वा ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं…

Read more