श्रीमद्भगवद्गीता पारायण – त्रयोदशोऽध्यायः

ॐ श्री परमात्मने नमःअथ त्रयोदशोऽध्यायःक्षेत्रक्षेत्रज्ञविभागयोगः अर्जुन उवाचप्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।एतत् वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥0॥ श्री भगवानुवाचइदं शरीरं कौंतेय क्षेत्रमित्यभिधीयते ।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति…

Read more

श्री राम हृदयम्

श्री गणेशाय नमः ।श्री महादेव उवाच ।ततो रामः स्वयं प्राह हनुमंतमुपस्थितम् ।श‍ऋणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ 1॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।जलाशये महाकाशस्तदवच्छिन्न एव हि ।प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः…

Read more

श्री राम चरित मानस – उत्तरकांड

श्री गणेशाय नमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानससप्तम सोपान (उत्तरकांड) केकीकंठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नंशोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम्।पाणौ नाराचचापं कपिनिकरयुतं बंधुना सेव्यमानंनौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम् ॥ 1 ॥ कोसलेंद्रपदकंजमंजुलौ कोमलावजमहेशवंदितौ।जानकीकरसरोजलालितौ चिंतकस्य मनभृंगसड्गिनौ ॥ 2 ॥ कुंदिंदुदरगौरसुंदरं…

Read more

श्री राम चरित मानस – लंकाकांड

श्री गणेशाय नमःश्री जानकीवल्लभो विजयतेश्री रामचरितमानसषष्ठ सोपान (लंकाकांड) रामं कामारिसेव्यं भवभयहरणं कालमत्तेभसिंहंयोगींद्रं ज्ञानगम्यं गुणनिधिमजितं निर्गुणं निर्विकारम्।मायातीतं सुरेशं खलवधनिरतं ब्रह्मवृंदैकदेवंवंदे कंदावदातं सरसिजनयनं देवमुर्वीशरूपम् ॥ 1 ॥ शंखेंद्वाभमतीवसुंदरतनुं शार्दूलचर्मांबरंकालव्यालकरालभूषणधरं गंगाशशांकप्रियम्।काशीशं कलिकल्मषौघशमनं कल्याणकल्पद्रुमंनौमीड्यं…

Read more

श्री राम चरित मानस – सुंदरकांड

श्रीजानकीवल्लभो विजयतेश्रीरामचरितमानसपंचम सोपान (सुंदरकांड) शांतं शाश्वतमप्रमेयमनघं निर्वाणशांतिप्रदंब्रह्माशंभुफणींद्रसेव्यमनिशं वेदांतवेद्यं विभुम् ।रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिंवंदेऽहं करुणाकरं रघुवरं भूपालचूड़आमणिम् ॥ 1 ॥ नान्या स्पृहा रघुपते हृदयेऽस्मदीयेसत्यं वदामि च भवानखिलांतरात्मा।भक्तिं प्रयच्छ रघुपुंगव निर्भरां…

Read more

श्री राम चरित मानस – किष्किंधाकांड

श्रीगणेशाय नमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानसचतुर्थ सोपान (किष्किंधाकांड) कुंदेंदीवरसुंदरावतिबलौ विज्ञानधामावुभौशोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृंदप्रियौ।मायामानुषरूपिणौ रघुवरौ सद्धर्मवर्मौं हितौसीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ॥ 1 ॥ ब्रह्मांभोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययंश्रीमच्छंभुमुखेंदुसुंदरवरे संशोभितं सर्वदा।संसारामयभेषजं सुखकरं श्रीजानकीजीवनंधन्यास्ते कृतिनः पिबंति…

Read more

श्री राम चरित मानस – अरण्यकांड

श्री गणेशाय नमःश्री जानकीवल्लभो विजयतेश्री रामचरितमानसतृतीय सोपान (अरण्यकांड) मूलं धर्मतरोर्विवेकजलधेः पूर्णेंदुमानंददंवैराग्यांबुजभास्करं ह्यघघनध्वांतापहं तापहम्।मोहांभोधरपूगपाटनविधौ स्वःसंभवं शंकरंवंदे ब्रह्मकुलं कलंकशमनं श्रीरामभूपप्रियम् ॥ 1 ॥ सांद्रानंदपयोदसौभगतनुं पीतांबरं सुंदरंपाणौ बाणशरासनं कटिलसत्तूणीरभारं वरम्राजीवायतलोचनं धृतजटाजूटेन संशोभितंसीतालक्ष्मणसंयुतं पथिगतं…

Read more

श्री राम चरित मानस – अयोध्याकांड

श्रीगणेशायनमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानसद्वितीय सोपान (अयोध्या-कांड) यस्यांके च विभाति भूधरसुता देवापगा मस्तकेभाले बालविधुर्गले च गरलं यस्योरसि व्यालराट्।सोऽयं भूतिविभूषणः सुरवरः सर्वाधिपः सर्वदाशर्वः सर्वगतः शिवः शशिनिभः श्रीशंकरः पातु माम् ॥ 1 ॥ प्रसन्नतां या…

Read more

श्री राम चरित मानस – बालकांड

॥ श्री गणेशाय नमः ॥श्रीजानकीवल्लभो विजयतेश्री रामचरित मानसप्रथम सोपान (बालकांड) वर्णानामर्थसंघानां रसानां छंदसामपि।मंगलानां च कर्त्तारौ वंदे वाणीविनायकौ ॥ 1 ॥ भवानीशंकरौ वंदे श्रद्धाविश्वासरूपिणौ।याभ्यां विना न पश्यंति सिद्धाःस्वांतःस्थमीश्वरम् ॥ 2 ॥…

Read more

श्री राम कवचम्

अगस्तिरुवाचआजानुबाहुमरविंददलायताक्ष–माजन्मशुद्धरसहासमुखप्रसादम् ।श्यामं गृहीत शरचापमुदाररूपंरामं सराममभिराममनुस्मरामि ॥ 1 ॥ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छंदः सीतालक्ष्मणोपेतः श्रीरामचंद्रो देवता श्रीरामचंद्रप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानंनीलजीमूतसंकाशं विद्युद्वर्णांबरावृतम् ।कोमलांगं विशालाक्षं युवानमतिसुंदरम् ॥ 1 ॥…

Read more