श्री रघुवीर गद्यम् (श्री महावीर वैभवम्)

श्रीमान्वेंकटनाथार्य कवितार्किक केसरि ।वेदांताचार्यवर्योमे सन्निधत्तां सदाहृदि ॥ जयत्याश्रित संत्रास ध्वांत विध्वंसनोदयः ।प्रभावान् सीतया देव्या परमव्योम भास्करः ॥ जय जय महावीर महाधीर धौरेय,देवासुर समर समय समुदित निखिल निर्जर निर्धारित निरवधिक माहात्म्य,दशवदन…

Read more

श्री राम सहस्रनाम स्तोत्रम्

अस्य श्रीरामसहस्रनामस्तोत्र महामंत्रस्य, भगवान् ईश्वर ऋषिः, अनुष्टुप्छंदः, श्रीरामः परमात्मा देवता, श्रीमान्महाविष्णुरिति बीजं, गुणभृन्निर्गुणो महानिति शक्तिः, संसारतारको राम इति मंत्रः, सच्चिदानंदविग्रह इति कीलकं, अक्षयः पुरुषः साक्षीति कवचं, अजेयः सर्वभूतानां इत्यस्त्रं, राजीवलोचनः…

Read more

श्री राम आपदुद्धारक स्तोत्रम्

आपदामपहर्तारं दातारं सर्वसंपदाम् ।लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ नमः कोदंडहस्ताय संधीकृतशराय च ।दंडिताखिलदैत्याय रामायापन्निवारिणे ॥ 1 ॥ आपन्नजनरक्षैकदीक्षायामिततेजसे ।नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ 2 ॥ पदांभोजरजस्स्पर्शपवित्रमुनियोषिते ।नमोऽस्तु सीतापतये रामायापन्निवारिणे…

Read more

संक्षेप रामायणम्

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।अथ प्रथमस्सर्गः । तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥ 1 ॥ कोऽन्वस्मिन्सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ 2 ॥ चारित्रेण च…

Read more

नाम रामायणम्

॥ बालकांडः ॥ शुद्धब्रह्मपरात्पर राम ।कालात्मकपरमेश्वर राम ।शेषतल्पसुखनिद्रित राम ।ब्रह्माद्यमरप्रार्थित राम ।चंडकिरणकुलमंडन राम ।श्रीमद्दशरथनंदन राम ।कौसल्यासुखवर्धन राम ।विश्वामित्रप्रियधन राम ।घोरताटकाघातक राम ।मारीचादिनिपातक राम । 10 ।कौशिकमखसंरक्षक राम ।श्रीमदहल्योद्धारक राम ।गौतममुनिसंपूजित…

Read more

श्री रामाष्टोत्तर शतनाम स्तोत्रम्

श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः ।राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः ॥ 1 ॥ जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ॥ 2 ॥ वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।सत्यव्रतो व्रतधरः सदाहनुमदाश्रितः ॥ 3 ॥ कौसलेयः…

Read more

श्री सीताराम स्तोत्रम्

अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥ 1 ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥ 3 ॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।पुंडरीकविशालाक्षं…

Read more

श्री राम मंगलाशसनम् (प्रपत्ति ऽ मंगलम्)

मंगलं कौसलेंद्राय महनीय गुणात्मने ।चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ 1 ॥ वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलम् ॥ 2 ॥ विश्वामित्रांतरंगाय मिथिला नगरी पते ।भाग्यानां परिपाकाय भव्यरूपाय…

Read more

रामायण जय मंत्रम्

जयत्यतिबलो रामो लक्ष्मणश्च महाबलःराजा जयति सुग्रीवो राघवेणाभिपालितः ।दासोहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणःहनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥ न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।अर्धयित्वा पुरीं लंकामभिवाद्य च मैथिलींसमृद्धार्धो गमिष्यामि…

Read more

श्री रामाष्टोत्तर शत नामावलि

ॐ श्रीरामाय नमःॐ रामभद्राय नमःॐ रामचंद्राय नमःॐ शाश्वताय नमःॐ राजीवलोचनाय नमःॐ श्रीमते नमःॐ राजेंद्राय नमःॐ रघुपुंगवाय नमःॐ जानकीवल्लभाय नमःॐ जैत्राय नमः ॥ 10 ॥ ॐ जितामित्राय नमःॐ जनार्दनाय नमःॐ विश्वामित्रप्रियाय…

Read more