कार्तिकेय प्रज्ञ विवर्धन स्तोत्रम्

स्कंद उवाच ।योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः ।स्कंदः कुमारः सेनानीः स्वामी शंकरसंभवः ॥ 1 ॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।तारकारिरुमापुत्रः क्रौंचारिश्च षडाननः ॥ 2 ॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥…

Read more

श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम्

ऋषय ऊचुः ।सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ 1 ॥ ज्ञानदानेन संसारसागरात्तारयस्व नः ।कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ 2 ॥ केन स्तोत्रेण मुच्यंते सर्वपातकबंधनात् ।इष्टसिद्धिकरं पुण्यं…

Read more

श्री सुब्रह्मण्य सहस्र नामावलि

ॐ अचिंत्यशक्तये नमः ।ॐ अनघाय नमः ।ॐ अक्षोभ्याय नमः ।ॐ अपराजिताय नमः ।ॐ अनाथवत्सलाय नमः ।ॐ अमोघाय नमः ।ॐ अशोकाय नमः ।ॐ अजराय नमः ।ॐ अभयाय नमः ।ॐ अत्युदाराय नमः…

Read more

श्री सुब्रह्मण्य त्रिशति स्तोत्रम्

हे स्वामिनाथार्तबंधो ।भस्मलिप्तांग गांगेय कारुण्यसिंधो ॥ रुद्राक्षधारिन्नमस्तेरौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।राकेंदुवक्त्रं भवंतंमाररूपं कुमारं भजे कामपूरम् ॥ 1 ॥ मां पाहि रोगादघोरात्मंगलापांगपातेन भंगात्स्वराणाम् ।कालाच्च दुष्पाककूलात्कालकालस्यसूनुं भजे क्रांतसानुम् ॥ 2 ॥ ब्रह्मादयो…

Read more

श्री स्वामिनाथ पंचकम्

हे स्वामिनाथार्तबंधो ।भस्मलिप्तांग गांगेय कारुण्यसिंधो ॥ रुद्राक्षधारिन्नमस्तेरौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।राकेंदुवक्त्रं भवंतंमाररूपं कुमारं भजे कामपूरम् ॥ 1 ॥ मां पाहि रोगादघोरात्मंगलापांगपातेन भंगात्स्वराणाम् ।कालाच्च दुष्पाककूलात्कालकालस्यसूनुं भजे क्रांतसानुम् ॥ 2 ॥ ब्रह्मादयो…

Read more

श्री सुब्रह्मण्य हृदय स्तोत्रम्

अस्य श्रीसुब्रह्मण्यहृदयस्तोत्रमहामंत्रस्य, अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छंदः, श्रीसुब्रह्मण्यो देवता, सौं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –सुब्रह्मण्याय अंगुष्ठाभ्यां नमः ।षण्मुखाय तर्जनीभ्यां नमः ।शक्तिधराय मध्यमाभ्यां नमः ।षट्कोणसंस्थिताय…

Read more

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

नमस्ते नमस्ते गुह तारकारेनमस्ते नमस्ते गुह शक्तिपाणे ।नमस्ते नमस्ते गुह दिव्यमूर्तेक्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारेनमस्ते नमस्ते गुह चारुमूर्ते ।नमस्ते नमस्ते गुह पुण्यमूर्तेक्षमस्व क्षमस्व समस्तापराधम् ॥…

Read more

श्री सुब्रह्मण्य कवच स्तोत्रम्

अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामंत्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छंदः, श्रीसुब्रह्मण्यो देवता, ॐ नम इति बीजं, भगवत इति शक्तिः, सुब्रह्मण्यायेति कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –ॐ सां अंगुष्ठाभ्यां नमः ।ॐ सीं तर्जनीभ्यां नमः…

Read more

श्री षण्मुख पंचरत्न स्तुति

स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिंभवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।अवंतं भक्तानामुदयकरमंभोधर इतिप्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ 1 ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्यासिद्धं तस्मिंदेवसेनापतित्वम् ।इत्थं शक्तिं देवसेनापतित्वंसुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ 2 ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥…

Read more

श्री षण्मुख दंडकम्

श्रीपार्वतीपुत्र, मां पाहि वल्लीश, त्वत्पादपंकेज सेवारतोऽहं, त्वदीयां नुतिं देवभाषागतां कर्तुमारब्धवानस्मि, संकल्पसिद्धिं कृतार्थं कुरु त्वम् । भजे त्वां सदानंदरूपं, महानंददातारमाद्यं, परेशं, कलत्रोल्लसत्पार्श्वयुग्मं, वरेण्यं, विरूपाक्षपुत्रं, सुराराध्यमीशं, रवींद्वग्निनेत्रं, द्विषड्बाहु संशोभितं, नारदागस्त्यकण्वात्रिजाबालिवाल्मीकिव्यासादि संकीर्तितं, देवराट्पुत्रिकालिंगितांगं,…

Read more