Print Friendly, PDF & Email

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे सप्तमः प्रश्नः – याजमान ब्राह्मणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

पा॒क॒य॒ज्ञं-वाँ अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञ-स्सैषा-ऽन्त॒रा प्र॑याजानूया॒जान्. यज॑मानस्य लो॒के-ऽव॑हिता॒ तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्​षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञं-वैँ दे॒वा अदु॑ह्रन्. य॒ज्ञो-ऽसु॑राग्ं अदुह॒-त्ते-ऽसु॑रा ॒ज्ञदु॑ग्धाः॒ परा॑-ऽभव॒न्॒. यो वै य॒ज्ञस्य॒ दोहं॑-विँ॒द्वान् [ ] 1

यज॒ते-ऽप्य॒न्यं-यँज॑मान-न्दुहे॒ सा मे॑ स॒त्या-ऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैन॑-न्दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो यर्​हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्​हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒यु-म्मन॑सा ध्याये- [ध्यायेत्, मा॒त्रे] 2

-न्मा॒त्रे व॒थ्स-मु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑य-न्पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒थ्सेडा॒ मनु॑मु॒पाव॑र्तत॒ ता-न्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीची᳚-न्दे॒वाः परा॑ची॒मसु॑रा॒-स्सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै त-द्दे॒वान॑वृणत प॒शवो-ऽसु॑रानजहु॒र्य-ङ्का॒मये॑ताप॒शु-स्स्या॒दिति॒ परा॑ची॒-न्तस्येडा॒मुप॑ ह्वयेताप॒शुरे॒व भ॑वति॒ यं- [भ॑वति॒ यम्, का॒मये॑त] 3

-का॒मये॑त पशु॒मान्-थ्स्या॒दिति॑ प्र॒तीची॒-न्तस्येडा॒-मुप॑ ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ ह्वयेत॒ य इडा॑- मुप॒हूया॒त्मान॒-मिडा॑या-मुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्ति-र्म॒घोनीत्या॒हेडा॑-मे॒वोप॒हूया॒-ऽऽत्मान॒ -मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒त-द्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ [ ] 4

सा॒मि मा᳚र्जयन्त ए॒त-त्प्रति॒ वा असु॑राणां-यँ॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वा-स्सम॑दधु॒-र्बृह॒स्पति॑ -स्तनुतामि॒म-न्न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒-र्ब्रह्म॑णै॒व य॒ज्ञग्ं स-न्द॑धाति॒ विच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञ-न्दे॒वेभ्यो-ऽनु॑ दिशति॒ यां-वैँ [ ] 5

य॒ज्ञे दक्षि॑णा॒-न्ददा॑ति॒ ताम॑स्य प॒शवो-ऽनु॒ स-ङ्क्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑-ऽप॒शु-र्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑-मित्या॑हु॒-र्यथा॑ देव॒त्रा द॒त्त-ङ्कु॑र्वी॒तात्म-न्प॒शू-न्र॒मये॒तेति॒ ब्रद्ध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒द्ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्त-ङ्कु॑रुत आ॒त्म-न्प॒शू-न्र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑ति-मे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ॥ 6 ॥
(वि॒द्वान्-ध्या॑ये-द्भवति॒ यं-प्रा॒श्ञन्ति॒-यां-वैँ-म॒-एका॒न्नविग्ं॑श॒तिश्च॑ ) (अ. 1)

सग्ग्​श्र॑वा ह सौवर्चन॒सः तुमि॑ञ्ज॒मौपो॑दिति-मुवाच॒ यथ्स॒त्रिणा॒ग्ं॒ होता-ऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒ तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वा-न्दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तृनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती(3) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒-वाँ अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा [गौर्वै, अ॒स्यै॒ शरी॑रं॒] 7

अ॑स्यै॒ शरी॑र॒-ङ्गां-वाँव तौ त-त्पर्य॑वदतां॒-याँ य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वा-न्दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ या-म्पि॒तृभ्यो॒ घ्नन्ति॒ सा-ऽपा॒नेन॑ पि॒तॄन्. य ए॒वं ​वेँद॑ पशु॒मा-न्भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ ​वाँ अ॑स्यै॒ त- [अ॑स्यै॒ तत्, उपा᳚ह्वथा॒ इति॑] 8

-दुपा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं-वेँदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्ती-रनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्ती-र्गृ॒ह्णातीति॑ प्रति॒ष्ठां-वाँ अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यं-वाँ अ॑स्यै प्रति॒ष्ठे [प्रति॒ष्ठा, इ॒यं-वैँ] 9

यं-वैँ प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्ती-र्गृह्णाति॒ य ए॒वं-वेँद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒त-म्प्र॒जा-स्स॒ञ्जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (3) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्॒वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒त-म्प्र॒जा-स्स॒ञ्जीव॑न्तीः पिबन्ति॒ य ए॒वं-वेँद॒ प्रैव जा॑यते-ऽन्ना॒दो भ॑वति ॥ 10 ॥
(गौर्वा-अ॑स्यै॒ तत्-प्र॑ति॒ष्ठा-ऽह्व॑था॒ इति॑-विग्ंश॒तिश्च॑) (अ. 2)

प॒रोक्षं॒-वाँ अ॒न्ये दे॒वा इ॒ज्यन्ते᳚ प्र॒त्यक्ष॑म॒न्ये य-द्यज॑ते॒ य ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व त-द्य॑जति॒ यद॑न्वाहा॒र्य॑-मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यक्षं॒-यँ-द्ब्रा᳚ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षा-ऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं-यँद्विलि॑ष्ट॒-न्तद॑न्वाहा॒र्ये॑णा॒- [तद॑न्वाहा॒र्ये॑ण, अ॒न्वाह॑रति॒] 11

-ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्या-न्वाहार्य॒त्व-न्दे॑वदू॒ता वा ए॒ते यद्-ऋ॒त्विजो॒ यद॑न्वाहा॒र्य॑-मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒-थ्स रि॑रिचा॒नो॑-ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑-मभ॑क्त-मपश्य॒-त्तमा॒त्मन्न॑धत्त॒स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं-विँ॒दुषो᳚-ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑ति-मृद्ध्नो॒त्यप॑रिमितोनि॒रुप्यो-ऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒- [प्र॒जाप॑तेः, आप्त्यै॑] 12

-राप्त्यै॑ दे॒वा वै य-द्य॒ज्ञे-ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒त-म्प्रा॑जाप॒त्य-म॑न्वाहा॒र्य॑-मपश्य॒-न्तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒-न्परासु॑रा॒ यस्यै॒वं-विँ॒दुषो᳚-ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं-विँ॒दुषो᳚-ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑-ऽसी- [प्र॒जाप॑तेर्भा॒गो॑-ऽसी, इत्या॑ह] 13

-त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒-न्पय॑स्वा॒नित्या॒होर्ज॑-मे॒वास्मि॒-न्पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒-ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑-​ल्लोँ॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑-​ल्लोँ॒के-ऽन्न॑-मि॒तःप्र॑दान॒ग्ग्॒ ह्य॑मुष्मि-​ल्लोँ॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒व-म॑भिमृ॒शत्यक्षि॑ति-मे॒वैन॑-द्गमयति॒ नास्या॒मुष्मि॑-​ल्लोँ॒के-ऽन्न॑-ङ्क्षीयते ॥ 14 ॥
(अ॒न्वा॒हा॒र्ये॑ण-प्र॒जाप॑ते-रसि॒-ह्य॑मुष्मि॑-​ल्लोँ॒के-पञ्च॑दश च ) (अ. 3)

ब॒र्॒हिषो॒-ऽह-न्दे॑वय॒ज्यया᳚ प्र॒जावा᳚-न्भूयास॒मित्या॑ह ब॒र्॒हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जा-स्सृ॑जते॒ नरा॒शग्ंस॑स्या॒ह-न्दे॑वय॒ज्यया॑ पशु॒मा-न्भू॑यास॒मित्या॑ह॒ नरा॒शग्ंसे॑न॒ वै प्र॒जाप॑तिः प॒शून॑सृजत॒ तेनै॒व प॒शून्-थ्सृ॑जते॒-ऽग्ने-स्स्वि॑ष्ट॒कृतो॒-ऽह-न्दे॑वय॒ज्यया-ऽऽयु॑ष्मान्. य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेय॒मित्या॒हा-ऽऽयु॑रे॒वात्म-न्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्​शपूर्णमा॒सयो॒- [दर्​शपूर्णमा॒सयोः᳚, वै दे॒वा] 15

-र्वै दे॒वा उज्जि॑ति॒-मनूद॑जय-न्दर्​शपूर्णमा॒साभ्या॒- मसु॑रा॒नपा॑-नुदन्ता॒ग्ने-र॒हमुज्जि॑ति॒-मनूज्जे॑ष॒-मित्या॑ह दर्​शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒-यँज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्​शपूर्णमा॒साभ्या॒-म्भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्यां॒-व्यूँ॑ह॒त्यन्नं॒-वैँ वाजो-ऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यत॑ [उभ॒यतः॑, ए॒व य॒ज्ञं] 16

ए॒व य॒ज्ञ-न्दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर्​हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒या-त्तर्​हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सग्ग्​स्तु॑ता ए॒व दे॒वता॑ दु॒हे-ऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञ-न्दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒-ऽग्निर्दे॒वता᳚-ङ्गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वा [वै दे॑वा॒श्वाः, यज॑मानः प्रस्त॒रो] 17

यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒र-म्प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानग्ं सुव॒र्गं-लोँ॒क-ङ्ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्ते-नै॒वैनं॒-विँमु॑ञ्चति ॒विष्णो᳚-श्शं॒​योँर॒ह-न्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठा-ङ्ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑-र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒ह-न्दे॑वय॒ज्यया॑ सु॒रेता॒ [सु॒रेताः᳚, रेतो॑] 18

रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्म-न्ध॑त्ते॒ त्वष्टु॑र॒ह-न्दे॑वय॒ज्यया॑ पशू॒नाग्ं रू॒प-म्पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृत्तेनै॒व प॑शू॒नाग्ं रू॒पमा॒त्म-न्ध॑त्ते दे॒वाना॒-म्पत्नी॑र॒ग्नि-र्गृ॒हप॑ति-र्य॒ज्ञस्य॑ मिथु॒न-न्तयो॑र॒ह-न्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यास॒-मित्या॑है॒तस्मा॒-द्वै मि॑थु॒ना-त्प्र॒जाप॑ति-र्मिथु॒नेन॒ [र्मिथु॒नेन॑, प्रा-ऽजा॑यत॒] 19

प्रा-ऽजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्रजा॑यते वे॒दो॑-ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां-विँ॒त्तं-वेँद्य॑मविन्दन्त॒ त-द्वे॒दस्य॑ वेद॒त्वं-यँद्य॒-द्भ्रातृ॑व्यस्याभि॒द्ध्याये॒-त्तस्य॒ नाम॑ गृह्णीया॒-त्तदे॒वास्य॒ सर्वं॑-वृँङ्क्ते घृ॒तव॑न्त-ङ्कुला॒यिनग्ं॑ रा॒यस्पोषग्ं॑ सह॒स्रिणं॑-वेँ॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्रस॒हस्र॑-म्प॒शूना᳚प्नो॒त्या स्य॑ प्र॒जायां᳚-वाँ॒जी जा॑यते॒ य ए॒वं-वेँद॑ ॥ 20 ॥
(द॒र्॒श॒पू॒र्ण॒मासयो॑-रुभ॒यतो॑-देवा॒श्वाः-सु॒रेताः᳚-प्र॒जाप॑ति-र्मिथु॒नेना᳚-प्नोत्य॒-ष्टौ च॑) (अ. 4)

ध्रु॒वां-वैँ रिच्य॑मानां-यँ॒ज्ञो-ऽनु॑ रिच्यते य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जा ध्रु॒वामा॒प्याय॑मानां-यँ॒ज्ञो-ऽन्वा प्या॑यते य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जा आ प्या॑यता-न्ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वा ऽऽ प्या॑ययति॒ तामा॒प्याय॑मानां-यँ॒ज्ञो-ऽन्वा प्या॑यते य॒ज्ञं-यँज॑मानो॒ यज॑मान-म्प्र॒जाः प्र॒जाप॑ते-र्वि॒भान्नाम॑ लो॒कस्तस्मिग्ग्॑स्त्वा दधामि स॒ह यज॑माने॒ने- [यज॑माने॒नेति, आ॒हा॒-ऽयं-वैँ] 21

-त्या॑हा॒-ऽयं-वैँ प्र॒जाप॑ते-र्वि॒भान्नाम॑ लो॒कस्तस्मि॑-न्ने॒वैन॑-न्दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒त-द्य-द्यज॑ते॒ य-द्य॑जमानभा॒ग-म्प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒. वै य॒ज्ञो यावान्॑. यजमानभा॒गो य॒ज्ञो यज॑मानो॒ य-द्य॑जमानभा॒ग-म्प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञ-म्प्रति॑ ष्ठापयत्ये॒तद्वै सू॒यव॑स॒ग्ं॒ सोद॑कं॒-यँद्ब॒र्॒हिश्चा-ऽऽप॑श्चै॒त- [-ऽऽप॑श्चै॒तत्, यज॑मानस्या॒-] 22

-द्यज॑मानस्या॒-ऽऽयत॑नं॒-यँद्वेदि॒र्य-त्पू᳚र्णपा॒त्र-म॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वा-ऽऽय॑तने सू॒यव॑स॒ग्ं॒ सोद॑क-ङ्कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हा-ऽऽपो॒ वै य॒ज्ञ आपो॒-ऽमृतं॑-यँ॒ज्ञमे॒वामृत॑-मा॒त्म-न्ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒त-मु॑प॒यन्त॒ -मनूप॑ यन्ति॒ प्राच्या᳚-न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒-मित्या॑है॒ष वै द॑र्​शपूर्णमा॒सयो॑-रवभृ॒थो [-रवभृ॒थः, यान्ये॒वैन॑-म्भू॒तानि॑] 23

यान्ये॒वैन॑-म्भू॒तानि॑ व्र॒तमु॑प॒यन्त॑-मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मा-​ल्लोँ॒का-न॑नपज॒य्यम॒भ्य॑जय॒न्॒. य-द्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मा-​ल्लोँ॒का-न॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚-ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्ष॒-ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒-र्दिश॒ श्छन्दो॑भिरे॒वेमा-​ल्लोँ॒कान्. य॑थापू॒र्वम॒भि ज॑यति ॥ 24 ॥
(यज॑माने॒नेति॑-चै॒ तद॑-वभृ॒थो-दिशः॑-स॒प्त च॑) (अ. 5)

अग॑न्म॒ सुव॒-स्सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा ऽऽ वृ॒क्षीत्या॑ह यथाय॒जु-रे॒वैत-थ्सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒-ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚-ऽस्मा-​ल्लोँ॒काच्च्य॑वते॒ यो [यः, वि॒ष्णु॒क्र॒मान् क्रम॑ते] 25

वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒मा-​ल्लोँ॒का-न्भ्रातृ॑व्यस्य सं॒​विँद्य॒ पुन॑रि॒मं-लोँ॒क-म्प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मु-म्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚-ऽस्यै दि॒व इती॒माने॒व लो॒का-न्भ्रातृ॑व्यस्य सं॒​विँद्य॒ पुन॑रि॒मं-लोँ॒क-म्प्र॒त्यव॑रोहति॒ सं- [सम्, ज्योति॑षा-ऽभूव॒मित्या॑हा॒स्मिन्ने॒व] 26

-ज्योति॑षा-ऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्री-मा॒वृत॑-म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वा-ऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒-द्दक्षि॒णो-ऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रो-ऽथो॑ आदि॒त्यस्यै॒वा-ऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒ह-म्प्र॒जया॒ स-म्मया᳚ प्र॒जेत्या॑हा॒-ऽऽशिष॑- [प्र॒जेत्या॑हा॒-ऽऽशिष᳚म्, ए॒वैतामा] 27

-मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जु-रे॒वैतद्वसु॑मान्. य॒ज्ञो वसी॑या-न्भूयास॒-मित्या॑हा॒-ऽऽशिष॑मे॒वेतामा शा᳚स्ते ब॒हु वै गार्​ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्या॒-ङ्गार्​ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्नि-म्पु॑नी॒त आ॒त्मान॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह [इत्या॑ह, य॒था॒य॒जुरे॒वैतच्छ॒तग्ं] 28

यथाय॒जुरे॒वैतच्छ॒तग्ं हिमा॒ इत्या॑ह श॒त-न्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑-ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒-द्यस्य॑ पु॒त्रो-ऽजा॑त॒-स्स्या-त्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒-ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒-द्यस्य॑ पु॒त्रो [पु॒त्रः, जा॒त-स्स्यात्तेज॑] 29

जा॒त-स्स्यात्तेज॑ ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति॒ यो वै य॒ज्ञ-म्प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒-र्वै कः प्र॒जाप॑तिनै॒वैनं॑-युँ॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं-वैँ व्र॒तमवि॑सृष्ट-म्प्र॒दहो-ऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व [ ] 30

वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परां॒अ॒. वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं-विँ॒द्वान्. यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भ-स्तेनै॒वैन॒-म्पुन॒रा ल॑भ॒ते-ऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड् य आहि॑ताग्नि॒-स्सन्न॑स॒भः प॒शवः॒ खलु॒ वै ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्रांउ॒त्क्रम्य॑ ब्रूया॒-द्गोमाग्ं॑ अ॒ग्ने-ऽवि॑माग्ं अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाग्ं रु॒न्धे प्र स॒हस्र॑-म्प॒शूना᳚प्नो॒त्या-ऽस्य॑ प्र॒जायां᳚-वाँ॒जी जा॑यते ॥ 31 ॥
(यः-स-मा॒सिषं॑-गृहपत॒-इत्या॑हा॒-मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒-द्यस्य॑पु॒त्रो-व्र॒तमे॒व-खलु॒ वै- चतु॑र्विग्ंशतिश्च) (अ. 6)

देव॑ सवितः॒ प्र सु॑व य॒ज्ञ-म्प्र सु॑व य॒ज्ञप॑ति॒-म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केत॑-न्नः पुनातु वा॒चस्पति॒-र्वाच॑म॒द्य स्व॑दाति नः ॥ इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒-ऽयं-वृँ॒त्रं-वँ॑द्ध्यात् ॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑-म्म॒हीमदि॑ति॒-न्नाम॒ वच॑सा करामहे । यस्या॑मि॒दं-विँश्व॒-म्भुव॑न-मावि॒वेश॒ तस्या᳚-न्नो दे॒व-स्स॑वि॒ता धर्म॑ साविषत् ॥ अ॒- [अ॒फ्सु, अ॒न्तर॒मृत॑म॒फ्सु] 32

फ्स्व॑न्तर॒मृत॑म॒फ्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ॥ वा॒यु-र्वा᳚ त्वा॒ मनु॑-र्वा त्वा गन्ध॒र्वा-स्स॒प्तविग्ं॑शतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमा-ऽद॑धुः ॥ अपा᳚-न्नपादाशुहेम॒न्॒. य ऊ॒र्मिः क॒कुद्मा॒-न्प्रतू᳚र्ति-र्वाज॒सात॑म॒स्तेना॒यं-वाँजग्ं॑ सेत् ॥ विष्णोः॒ क्रमो॑-ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒-र्विक्रा᳚न्तमस्य॒ङ्कौ न्य॒ङ्का व॒भितो॒ रथं॒-यौँ ध्वा॒न्तं-वाँ॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ दू॒रेहे॑ति-रिन्द्रि॒यावा᳚-न्पत॒त्री ते नो॒-ऽग्नयः॒ पप्र॑यः पारयन्तु ॥ 33 ॥
(अ॒फ्सु-न्य॒ङ्कौ-पञ्च॑दश च) (अ. 7)

दे॒वस्या॒हग्ं स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑-ञ्जेष-न्दे॒वस्या॒हग्ं स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्​षि॑ष्ठ॒-न्नाकग्ं॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑-वँद॒तेन्द्रं॒-वाँज॑-ञ्जापय॒तेन्द्रो॒ वाज॑मजयित् ॥ अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा᳚न्-थ्स॒मथ्सु॑ वाजय ॥ अर्वा॑-ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाज॑-न्धावत म॒रुता᳚-म्प्रस॒वे ज॑यत॒ वि योज॑ना मिमीद्ध्व॒मद्ध्व॑न-स्स्कभ्नीत॒ [स्कभ्नीत, काष्ठा᳚-ङ्गच्छत॒] 34

काष्ठा᳚-ङ्गच्छत॒ वाजे॑वाजे-ऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥ अ॒स्य मद्ध्वः॑ पिबत मा॒दय॑द्ध्व-न्तृ॒प्ता या॑त प॒थिभि॑-र्देव॒यानैः᳚ ॥ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒-विँश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥ मि॒तद्र॑व-स्सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्नग्ं॑ समि॒थेषु॑ जभ्रि॒रे शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु ॥दे॒वता॑ता मि॒तद्र॑व-स्स्व॒र्काः । ज॒म्भय॒न्तो-ऽहिं॒-वृँक॒ग्ं॒ रक्षाग्ं॑सि॒ सने᳚म्य॒स्मद्यु॑यव॒- [सने᳚म्य॒स्मद्यु॑यवन्न्, अमी॑वाः ।] 35

-न्नमी॑वाः ॥ ए॒ष स्य वा॒जी क्षि॑प॒णि-न्तु॑रण्यति ग्री॒वाया᳚-म्ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतु॑-न्दधि॒क्रा अनु॑ स॒न्तवी᳚त्व-त्प॒थामङ्का॒ग्॒स्यन्वा॒पनी॑फणत् ॥उ॒त स्मा᳚स्य॒ द्रव॑त-स्तुरण्य॒तः प॒र्ण-न्न वे-रनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒स-म्परि॑ दधि॒क्राव्.ण्णः॑ स॒होर्जा तरि॑त्रतः ॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्ता-म्पि॒तरा॑ [गन्ता-म्पि॒तरा᳚, मा॒तरा॒] 36

मा॒तरा॒ चा-ऽऽ मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥ वाजि॑नो वाजजितो॒ वाजग्ं॑ सरि॒ष्यन्तो॒ वाज॑-ञ्जे॒ष्यन्तो॒ बृह॒स्पते᳚-र्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाजग्ं॑ ससृ॒वाग्ंसो॒ वाज॑-ञ्जिगि॒वाग्ंसो॒ बृह॒स्पते᳚-र्भा॒गे नि मृ॑ढ्वमि॒यं-वँ॒-स्सा स॒त्या स॒न्धा-ऽभू॒द्यामिन्द्रे॑ण स॒मध॑द्ध्व॒-मजी॑जिपत वनस्पतय॒ इन्द्रं॒-वाँजं॒-विँ मु॑च्यद्ध्वम् ॥ 37 ॥
(स्क॒भ्नी॒त॒-यु॒य॒व॒न्-पि॒तरा॒-द्विच॑त्वारिग्ंशच्च) (अ. 8)

क्ष॒त्रस्योलग्ग्॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒ह-न्ना॑वु॒भयो॒-स्सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्न्नि॑यश्चा-ऽऽन्त्याय॒न श्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑-र्य॒ज्ञेन॑ कल्पता-म्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो [कल्पतामपा॒नः, य॒ज्ञेन॑ कल्पतां] 38

य॒ज्ञेन॑ कल्पतां-व्याँ॒नो य॒ज्ञेन॑ कल्पता॒-ञ्चक्षु॑-र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑-यँ॒ज्ञेन॑ कल्पता॒-म्मनो॑ य॒ज्ञेन॑ कल्पतां॒-वाँग् य॒ज्ञेन॑ कल्पता-मा॒त्मा य॒ज्ञेन॑ कल्पतां-यँ॒ज्ञो य॒ज्ञेन॑ कल्पता॒ग्ं॒ सुव॑-र्दे॒वाग्ं अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒ह-म्प्र॒जया॒ स-म्मया᳚ प्र॒जा सम॒हग्ं रा॒यस्पोषे॑ण॒ स-म्मया॑ रा॒यस्पोषो-ऽन्ना॑य त्वा॒-ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै᳚ त्वा॒ ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ॥ 39 ॥
(अ॒पा॒नो-वाजा॑य॒-नव॑ च) (अ. 9)

वाज॑स्ये॒म-म्प्र॑स॒व-स्सु॑षुवे॒ अग्रे॒ सोम॒ग्ं॒ राजा॑न॒मोष॑धीष्व॒फ्सु । ता अ॒स्मभ्य॒-म्मधु॑मती-र्भवन्तु व॒यग्ं रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः । वाज॑स्ये॒द-म्प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राज॒-म्पर्ये॑ति प्रजा॒न-न्प्र॒जा-म्पुष्टिं॑-वँ॒र्धय॑मानो अ॒स्मे । वाज॑स्ये॒मा-म्प्र॑स॒व-श्शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑थ्सन्त-न्दापयतु प्रजा॒न-न्र॒यिं- [प्रजा॒न-न्र॒यिम्, च॒ न॒-स्सर्व॑वीरां॒] 40

-च॑ न॒-स्सर्व॑वीरा॒-न्नि य॑च्छतु ॥ अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ न-स्सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग् दे॒वी द॑दातु नः ॥ अ॒र्य॒मण॒-म्बृह॒स्पति॒मिन्द्र॒-न्दाना॑य चोदय । वाचं॒-विँष्णु॒ग्ं॒ सर॑स्वतीग्ं सवि॒तारं॑- [सर॑स्वतीग्ं सवि॒तार᳚म्, च वा॒जिन᳚म् ।] 41

-च वा॒जिन᳚म् ॥ सोम॒ग्ं॒ राजा॑नं॒-वँरु॑णम॒ग्नि-म॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ग्ं॒ सूर्य॑-म्ब्र॒ह्माण॑-ञ्च॒ बृह॒स्पति᳚म् ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ सर॑स्वत्यै वा॒चो य॒न्तु-र्य॒न्त्रेणा॒ग्नेस्त्वा॒ आम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥ 42 ॥
(र॒यिग्ं-स॑वि॒तार॒ग्ं॒-षट्त्रिग्ं॑शच्च) (अ. 10)

अ॒ग्निरेका᳚क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयतां॒-विँष्णु॒स्त्य्र॑क्षरेण॒ त्री-​ल्लोँ॒कानुद॑जय॒-थ्सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय-त्पू॒षा पञ्चा᳚क्षरेण प॒ङ्क्तिमुद॑जय-द्धा॒ता षड॑क्षरेण॒ षड्-ऋ॒तूनुद॑जय-न्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दा॒ग्ं॒ शक्व॑री॒मुद॑जय॒-न्बृह॒स्पति॑-र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय-न्मि॒त्रो नवा᳚क्षरेण त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒- [स्तोम॒मुद॑जयत्, वरु॑णो॒ दशा᳚क्षरेण] 43

-द्वरु॑णो॒ दशा᳚क्षरेण वि॒राज॒-मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒-मुद॑जय॒-द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न् वस॑व॒स्त्रयो॑ दशाक्षरेण त्रयोद॒शग्ग्​ स्तोम॒मुद॑जय-न्रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शग्ग्​ स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शग्ग्​ स्तोम॒मुद॑जय॒न्नदि॑ति॒-ष्षोड॑शाक्षरेण षोड॒शग्ग्​ स्तोम॒मुद॑जय-त्प्र॒जाप॑ति-स्स॒प्तद॑शाक्षरेण सप्तद॒शग्ग्​ स्तोम॒मुद॑जयत् ॥ 44 ॥
(त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒-थ्षट्च॑त्वारिग्ंशच्च) (अ. 11)

उ॒प॒या॒मगृ॑हीतो-ऽसि नृ॒षद॑-न्त्वा द्रु॒षद॑-म्भुवन॒सद॒मिन्द्रा॑य॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतो-ऽस्यफ्सु॒षद॑-न्त्वा घृत॒सदं॑-व्योँम॒सद॒मिन्द्रा॑य॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतो-ऽसि पृथिवि॒षद॑-न्त्वा-ऽन्तरिक्ष॒सद॑-न्नाक॒सद॒मिन्द्रा॑य॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ येषा᳚-न्ति॒स्रः प॑रम॒जाः । दैव्यः॒ कोश॒- [दैव्यः॒ कोशः॑, समु॑ब्जितः ।] 45

-स्समु॑ब्जितः । तेषां॒-विँशि॑प्रियाणा॒-मिष॒मूर्ज॒ग्ं॒ सम॑ग्रभी-मे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒पाग्ं रस॒मुद्व॑यस॒ग्ं॒ सूर्य॑रश्मिग्ं स॒माभृ॑तम् । अ॒पाग्ं रस॑स्य॒ यो रस॒स्तं-वोँ॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रु-र्वरा॑य गा॒तुः । स प्रत्युदै᳚-द्ध॒रुणो मद्ध्वो॒ अग्र॒ग्ग्॒ स्वायां॒-यँ-त्त॒नुवा᳚-न्त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑-ङ्गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥ 46 ॥
(कोश॑-स्त॒नुवा॒न्-त्रयो॑दश च) (अ. 12)

अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒ग्ं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑-म॒हम॑श्रवम् । न ह्य॑स्या अप॒र-ञ्च॒न ज॒रसा॒ [ज॒रसा᳚, मर॑ते॒ पतिः॑ ।] 47

मर॑ते॒ पतिः॑ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑-र्वृ॒षाक॑पेर्-ऋ॒ते । यस्ये॒दमप्यग्ं॑ ह॒विः प्रि॒य-न्दे॒वेषु॒ गच्छ॑ति ॥यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वा-न्दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता-न्नृं॒णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ य-थ्स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वो-र्मा ते॒ [बाहु॒वो-र्मा ते᳚, मनो॑] 48

मनो॑ विष्व॒द्रिय॒ग् वि चा॑रीत् ॥ मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ य-त्ते᳚ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मि-न्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥ आ तू भ॑र॒ माकि॑रे॒त-त्परि॑ ष्ठा-द्वि॒द्मा हि त्वा॒ वसु॑पतिं॒-वँसू॑नाम् । इन्द्र॒ य-त्ते॒ माहि॑न॒-न्दत्र॒-मस्त्य॒स्मभ्य॒-न्तद्ध॑र्यश्व॒ [तद्ध॑र्यश्व, प्र य॑न्धि ।] 49

प्र य॑न्धि ॥ प्र॒दा॒तारग्ं॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा ऽऽ प्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥ प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा᳚ । अ॒स्मिन्. य॒ज्ञे ब॒र्॒हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं-योः ँ॥ इन्द्रः॑ सु॒त्रामा॒ स्ववा॒ग्ं॒ अवो॑भि-स्सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑ता॒-न्द्वेषो॒ अभ॑य-ङ्कृणोतु सु॒वीर्य॑स्य॒ [सु॒वीर्य॑स्य, पत॑य-स्स्याम ।] 50

पत॑य-स्स्याम ॥ तस्य॑ व॒यग्ं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववा॒ग्ं॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒-द्द्वेषः॑ सनु॒त-र्यु॑योतु ॥ रे॒वती᳚-र्न-स्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒-र्मदे॑म ॥ प्रोष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृ-थ्स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माक॑-म्बोधि चोदि॒ता नभ॑न्ता-मन्य॒केषा᳚म् । ज्या॒का अधि॒ धन्व॑सु ॥ 51 ॥
(ज॒रसा॒-मा ते॑-हर्यश्व-सु॒वीर्य॒स्या-द्ध्ये-क॑-ञ्च ) (अ. 13)

(पा॒क॒य॒ज्ञग्ं-सग्ग्​श्र॑वाः-प॒रोक्षं॑-ब॒र्॒हिषो॒-ऽहं -ध्रु॒वा-मग॒न्मेत्या॑ह॒ -देव॑ सवित-र्दे॒वस्या॒हं-क्ष॒त्रस्योलग्ग्ं॒​वाँज॑स्ये॒म-म॒ग्निरेका᳚क्षरेणो -पया॒मगृ॑हीतो॒-ऽ-स्यन्वह॒ मासा॒-स्त्रयो॑दश ।)

(पा॒क॒य॒ज्ञं-प॒रोक्षं॑-ध्रु॒वां​विँ सृ॑जते-च न॒-स्सर्व॑वीरां॒ – पत॑य-स्स्यो॒-मैक॑पञ्चा॒शत् । )

(पा॒क॒य॒ज्ञम्, धन्व॑सु)

॥ हरि॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे सप्तमः प्रश्न-स्समाप्तः ॥