गङ्गाष्टकं

भगवति तव तीरे नीरमात्राशनोऽहम्विगतविषयतृष्णः कृष्णमाराधयामि ।सकल कलुषभङ्गे स्वर्गसोपानसङ्गेतरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ 1 ॥ भगवति भवलीला मौलिमाले तवाम्भःकणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।अमरनगरनारी चामर ग्राहिणीनांविगत कलिकलङ्कातङ्कमङ्के लुठन्ति ॥ 2 ॥ ब्रह्माण्डं…

Read more

गङ्गा स्तोत्रम्

देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ 1 ॥ भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ 2 ॥…

Read more

कार्तिकेय प्रज्ञ विवर्धन स्तोत्रम्

स्कन्द उवाच ।योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥ 1 ॥ गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥ 2 ॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥…

Read more

श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम्

ऋषय ऊचुः ।सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ 1 ॥ ज्ञानदानेन संसारसागरात्तारयस्व नः ।कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ 2 ॥ केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ।इष्टसिद्धिकरं पुण्यं…

Read more

श्री सुब्रह्मण्य सहस्र नामावलि

ॐ अचिन्त्यशक्तये नमः ।ॐ अनघाय नमः ।ॐ अक्षोभ्याय नमः ।ॐ अपराजिताय नमः ।ॐ अनाथवत्सलाय नमः ।ॐ अमोघाय नमः ।ॐ अशोकाय नमः ।ॐ अजराय नमः ।ॐ अभयाय नमः ।ॐ अत्युदाराय नमः…

Read more

श्री सुब्रह्मण्य त्रिशति स्तोत्रम्

हे स्वामिनाथार्तबन्धो ।भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥ रुद्राक्षधारिन्नमस्तेरौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।राकेन्दुवक्त्रं भवन्तंमाररूपं कुमारं भजे कामपूरम् ॥ 1 ॥ मां पाहि रोगादघोरात्मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् ।कालाच्च दुष्पाककूलात्कालकालस्यसूनुं भजे क्रान्तसानुम् ॥ 2 ॥ ब्रह्मादयो…

Read more

श्री स्वामिनाथ पञ्चकम्

हे स्वामिनाथार्तबन्धो ।भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥ रुद्राक्षधारिन्नमस्तेरौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।राकेन्दुवक्त्रं भवन्तंमाररूपं कुमारं भजे कामपूरम् ॥ 1 ॥ मां पाहि रोगादघोरात्मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् ।कालाच्च दुष्पाककूलात्कालकालस्यसूनुं भजे क्रान्तसानुम् ॥ 2 ॥ ब्रह्मादयो…

Read more

श्री सुब्रह्मण्य हृदय स्तोत्रम्

अस्य श्रीसुब्रह्मण्यहृदयस्तोत्रमहामन्त्रस्य, अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, सौं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –सुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः ।षण्मुखाय तर्जनीभ्यां नमः ।शक्तिधराय मध्यमाभ्यां नमः ।षट्कोणसंस्थिताय…

Read more

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

नमस्ते नमस्ते गुह तारकारेनमस्ते नमस्ते गुह शक्तिपाणे ।नमस्ते नमस्ते गुह दिव्यमूर्तेक्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारेनमस्ते नमस्ते गुह चारुमूर्ते ।नमस्ते नमस्ते गुह पुण्यमूर्तेक्षमस्व क्षमस्व समस्तापराधम् ॥…

Read more

श्री सुब्रह्मण्य कवच स्तोत्रम्

अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, ॐ नम इति बीजं, भगवत इति शक्तिः, सुब्रह्मण्यायेति कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः –ॐ सां अङ्गुष्ठाभ्यां नमः ।ॐ सीं तर्जनीभ्यां नमः…

Read more