नारायणीयं दशक 15

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्तात्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥1॥ प्रकृतिमहदहङ्काराश्च मात्राश्च भूता-न्यपि हृदपि दशाक्षी पूरुषः पञ्चविंशः ।इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥2॥ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयंयदि तु…

Read more

नारायणीयं दशक 14

समनुस्मृततावकाङ्घ्रियुग्मःस मनुः पङ्कजसम्भवाङ्गजन्मा ।निजमन्तरमन्तरायहीनंचरितं ते कथयन् सुखं निनाय ॥1॥ समये खलु तत्र कर्दमाख्योद्रुहिणच्छायभवस्तदीयवाचा ।धृतसर्गरसो निसर्गरम्यंभगवंस्त्वामयुतं समाः सिषेवे ॥2॥ गरुडोपरि कालमेघक्रमंविलसत्केलिसरोजपाणिपद्मम् ।हसितोल्लसिताननं विभो त्वंवपुराविष्कुरुषे स्म कर्दमाय ॥3॥ स्तुवते पुलकावृताय तस्मैमनुपुत्रीं दयितां…

Read more

नारायणीयं दशक 13

हिरण्याक्षं तावद्वरद भवदन्वेषणपरंचरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिःशनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥1॥ स मायावी विष्णुर्हरति भवदीयां वसुमतींप्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।नदन् क्वासौ क्वासविति स मुनिना दर्शितपथोभवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात्…

Read more

नारायणीयं दशक 12

स्वायम्भुवो मनुरथो जनसर्गशीलोदृष्ट्वा महीमसमये सलिले निमग्नाम् ।स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-तुष्टाशयं मुनिजनैः सह सत्यलोके ॥1॥ कष्टं प्रजाः सृजति मय्यवनिर्निमग्नास्थानं सरोजभव कल्पय तत् प्रजानाम् ।इत्येवमेष कथितो मनुना स्वयम्भूः –रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥…

Read more

नारायणीयं दशक 11

क्रमेण सर्गे परिवर्धमानेकदापि दिव्याः सनकादयस्ते ।भवद्विलोकाय विकुण्ठलोकंप्रपेदिरे मारुतमन्दिरेश ॥1॥ मनोज्ञनैश्रेयसकाननाद्यै-रनेकवापीमणिमन्दिरैश्च ।अनोपमं तं भवतो निकेतंमुनीश्वराः प्रापुरतीतकक्ष्याः ॥2॥ भवद्दिद्दृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् ।तेषां च चित्ते पदमाप कोपःसर्वं भवत्प्रेरणयैव भूमन् ॥3॥ वैकुण्ठलोकानुचितप्रचेष्टौकष्टौ युवां…

Read more

नारायणीयं दशक 10

वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा-दम्भोजयोनिरसृजत् किल जीवदेहान् ।स्थास्नूनि भूरुहमयानि तथा तिरश्चांजातिं मनुष्यनिवहानपि देवभेदान् ॥1॥ मिथ्याग्रहास्मिमतिरागविकोपभीति-रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।उद्दामतामसपदार्थविधानदून –स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥ तावत् ससर्ज मनसा सनकं सनन्दंभूयः सनातनमुनिं च सनत्कुमारम् ।ते…

Read more

नारायणीयं दशक 9

स्थितस्स कमलोद्भवस्तव हि नाभिपङ्केरुहेकुतः स्विदिदमम्बुधावुदितमित्यनालोकयन् ।तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन-श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥1॥ महार्णवविघूर्णितं कमलमेव तत्केवलंविलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।क एष कमलोदरे महति निस्सहायो ह्यहंकुतः स्विदिदम्बुजं समजनीति चिन्तामगात् ॥2॥ अमुष्य हि सरोरुहः…

Read more

नारायणीयं दशक 8

एवं तावत् प्राकृतप्रक्षयान्तेब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥1॥ सोऽयं चतुर्युगसहस्रमितान्यहानितावन्मिताश्च रजनीर्बहुशो निनाय ।निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै-र्नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥2॥ अस्मादृशां पुनरहर्मुखकृत्यतुल्यांसृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।प्राग्ब्राह्मकल्पजनुषां…

Read more

नारायणीयं दशक 7

एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन-स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् ।यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकंयोऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥1॥ सोऽयं विश्वविसर्गदत्तहृदयः सम्पश्यमानः स्वयंबोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् ।तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसींवाणीमेनमशिश्रवः श्रुतिसुखां…

Read more

नारायणीयं दशक 6

एवं चतुर्दशजगन्मयतां गतस्यपातालमीश तव पादतलं वदन्ति ।पादोर्ध्वदेशमपि देव रसातलं तेगुल्फद्वयं खलु महातलमद्भुतात्मन् ॥1॥ जङ्घे तलातलमथो सुतलं च जानूकिञ्चोरुभागयुगलं वितलातले द्वे ।क्षोणीतलं जघनमम्बरमङ्ग नाभि-र्वक्षश्च शक्रनिलयस्तव चक्रपाणे ॥2॥ ग्रीवा महस्तव मुखं च…

Read more