पार्वती वल्लभ अष्टकम्

नमो भूतनाथं नमो देवदेवंनमः कालकालं नमो दिव्यतेजम् ।नमः कामभस्मं नमः शान्तशीलंभजे पार्वतीवल्लभं नीलकण्ठम् ॥ 1 ॥ सदा तीर्थसिद्धं सदा भक्तरक्षंसदा शैवपूज्यं सदा शुभ्रभस्मम् ।सदा ध्यानयुक्तं सदा ज्ञानतल्पंभजे पार्वतीवल्लभं नीलकण्ठम् ॥…

Read more

श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्

प्रातस्स्मरामि गणनाथमनाथबन्धुंसिन्दूरपूरपरिशोभितगण्डयुग्मम् ।उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ 1॥ कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपःफलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन-र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥ नमस्ते नमस्ते महादेव! शम्भो!नमस्ते नमस्ते दयापूर्णसिन्धो!नमस्ते नमस्ते प्रपन्नात्मबन्धो!नमस्ते नमस्ते नमस्ते महेश ॥…

Read more

शरभेशाष्टकम्

श्री शिव उवाच शृणु देवि महागुह्यं परं पुण्यविवर्धनं .शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् .ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ ध्यानं ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रंनिशिततरनखाग्रोद्धूतहेमाभदेहम् ।शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गंप्रणतभयविनाशं भावयेत्पक्षिराजम् ॥…

Read more

श्री स्वर्णाकर्षण भैरव अष्टोत्तर शत नामावलि

ॐ भैरवेशाय नमः .ॐ ब्रह्मविष्णुशिवात्मने नमःॐ त्रैलोक्यवन्धाय नमःॐ वरदाय नमःॐ वरात्मने नमःॐ रत्नसिंहासनस्थाय नमःॐ दिव्याभरणशोभिने नमःॐ दिव्यमाल्यविभूषाय नमःॐ दिव्यमूर्तये नमःॐ अनेकहस्ताय नमः ॥ 10 ॥ ॐ अनेकशिरसे नमःॐ अनेकनेत्राय नमःॐ…

Read more

शत रुद्रीयम्

व्यास उवाच प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1 ईशानां वरदं पार्थ दृष्णवानसि शङ्करम् ।तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2 महादेवं महात्मान मीशानं…

Read more

आनन्द लहरि

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैःप्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिःतदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैःविशिष्यानाख्येयो भवति रसनामात्र विषयः ।तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयःकथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ 2॥ मुखे…

Read more

श्री साम्ब सदाशिव अक्षरमाला स्तोत्रम् (मातृक वर्णमालिका स्तोत्रम्)

साम्बसदाशिव साम्बसदाशिव साम्बसदाशिव साम्बशिव ॥ अद्भुतविग्रह अमराधीश्वर अगणितगुणगण अमृतशिव ॥ आनन्दामृत आश्रितरक्षक आत्मानन्द महेश शिव ॥ इन्दुकलाधर इन्द्रादिप्रिय सुन्दररूप सुरेश शिव ॥ ईश सुरेश महेश जनप्रिय केशवसेवितपाद शिव ॥ उरगादिप्रियभूषण…

Read more

श्री महान्यासम्

1. कलश प्रतिष्ठापन मन्त्राः ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ । नाके॑ सुप॒र्ण मुप॒य-त्पत॑न्तग्ं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्ष-तत्वा ।हिर॑ण्यपक्षं॒-वँरु॑णस्य दू॒तं-यँ॒मस्य॒ योनौ॑ शकु॒न-म्भु॑र॒ण्युम् । आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑…

Read more

श्री शिव चालीसा

दोहाजै गणेश गिरिजासुवन ।मङ्गलमूल सुजान ॥कहातायोध्यादासतुम ।दे उ अभयवरदान ॥ चौपायिजै गिरिजापति दीनदयाल ।सदाकरत सन्तन प्रतिपाल ॥ भाल चन्द्र मासोहतनीके ।काननकुण्डल नागफनीके ॥ अङ्गगौर शिर गङ्ग बहाये ।मुण्डमाल तन छारलगाये…

Read more

नटराज स्तोत्रं (पतञ्जलि कृतम्)

अथ चरणशृङ्गरहित श्री नटराज स्तोत्रं सदञ्चित-मुदञ्चित निकुञ्चित पदं झलझलं-चलित मञ्जु कटकम् ।पतञ्जलि दृगञ्जन-मनञ्जन-मचञ्चलपदं जनन भञ्जन करम् ।कदम्बरुचिमम्बरवसं परममम्बुद कदम्ब कविडम्बक गलम्चिदम्बुधि मणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज…

Read more