Print Friendly, PDF & Email

1. kalaśa pratiṣṭhāpana mantrāḥ

brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠-dvisī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।
sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhā-ssa̠taścha̠ yōni̠-masa̍taścha̠ viva̍ḥ ।

nākē̍ supa̠rṇa mupa̠ya-tpata̍ntagṃ hṛ̠dā vēna̍ntō a̠bhyacha̍kṣa-tatvā ।
hira̍ṇyapakṣa̠ṃ varu̍ṇasya dū̠taṃ ya̠masya̠ yōnau̍ śaku̠na-mbhu̍ra̠ṇyum ।

āpyā̍yasva̠ samē̍tu tē vi̠śvata̍-ssōma̠ vṛṣṇi̍yam । bhavā̠ vāja̍sya saṅga̠thē ।
yō ru̠drō a̠gnau yō a̠phsu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠
bhuva̍nā-”vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu । 1 (apa upaspṛśya)
i̠daṃ viṣṇu̠ rvicha̍kramē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasya pāgṃ su̠rē ।
indra̠ṃ viśvā̍ avīvṛdhan-thsamu̠dravya̍chasa̠-ṅgira̍ḥ ।
ra̠thīta̍magṃ rathī̠nāṃ vājā̍nā̠gṃ̠ satpa̍ti̠-mpati̎m ।
āpō̠ vā i̠daṃgṃ sarva̠ṃ viśvā̍ bhū̠tānyāpa̍ḥ prā̠ṇā vā āpa̍ḥ pa̠śava̠ āpō-‘nna̠māpō-‘mṛ̍ta̠māpa̍-ssa̠mrāḍāpō̍ vi̠rāḍāpa̍-ssva̠rāḍāpa̠-śChandā̠g̠śyāpō̠ jyōtī̠g̠ṣyāpō̠ yajū̠g̠ṣyāpa̍-ssa̠tyamāpa̠-ssarvā̍ dē̠vatā̠ āpō̠ bhūrbhuva̠ssuva̠rāpa̠ ōm । 2
a̠paḥ praṇa̍yati । śra̠ddhā vā āpa̍ḥ । śra̠ddhāmē̠vārabhya̍ pra̠ṇīya̠ pracha̍rati ।
a̠paḥ praṇa̍yati ।
ya̠jñō vā āpa̍ḥ । ya̠jñamē̠vārabhya̍ pra̠ṇīya̠ pracha̍rati । a̠paḥ praṇa̍yati ।
vajrō̠ vā āpa̍ḥ । vajra̍mē̠va bhrātṛ̍vyēbhyaḥ pra̠hṛtya̍ pra̠ṇīya̠ pracha̍rati ।
a̠paḥ praṇa̍yati ।
āpō̠ vai ra̍kṣō̠ghnīḥ । rakṣa̍sā̠mapa̍hatyai । a̠paḥ praṇa̍yati ।
āpō̠ vai dē̠vānā̎-mpri̠ya-ndhāma̍ । dē̠vānā̍mē̠va pri̠ya-ndhāma̍ pra̠ṇīya̠ pracha̍rati । a̠paḥ praṇa̍yati ।
āpō̠ vai sarvā̍ dē̠vatā̎ḥ । dē̠vatā̍ ē̠vārabhya̍ pra̠ṇīya̠ pracha̍rati ।
a̠paḥ praṇa̍yati ।
āpō̠ vai śā̠ntāḥ । śā̠ntābhi̍rē̠vāsya̠ śuchagṃ̍ śamayati । dē̠vō va̍ḥ
savi̠tō-tpu̍nā̠tva-chChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ssūrya̍sya ra̠śmibhi̍ḥ ॥ 3

kūrchāgrai rrākṣasā-nghōrān Chindhi karmavighātinaḥ ।
tvāmarpayāmi kumbhē-‘smin sāphalya-ṅkuru karmaṇi ।
vṛkṣarāja samudbhūtā-śśākhāyāḥ pallavatva chaḥ ।
yuṣmān kumbhēṣvarpayāmi sarvapāpāpanuttayē ।
nāḻikēra-samudbhūta trinētra hara sammita ।
śikhayā duritaṃ sarva-mpāpa-mpīḍā-ñcha mē nuda ।
sa̠ hi ratnā̍ni dā̠śuṣē̍ su̠vāti̍ savi̠tā bhaga̍ḥ ।
ta-mbhā̠ga-ñchi̠tramī̍mahē । (ṛgvēda mantraḥ)

tatvā̍ yāmi̠ brahma̍ṇā̠ vanda̍māna̠-stadāśā̎stē̠ yaja̍mānō ha̠virbhi̍ḥ ।
ahē̍ḍamānō varuṇē̠ha bō̠ddhyuru̍śagṃsa̠ mā na̠ āyu̠ḥ pramō̍ṣīḥ ॥

ō-mbhūrbhuva̠ssuva̠rōm । asmin kumbhē varuṇamāvāhayāmi ।
varuṇasya idamāsanam । varuṇāya namaḥ । sakalārādhanai-ssvarchitam ।
ratnasiṃhāsanaṃ samarpayāmi । pādyaṃ samarpayāmi ।
arghyaṃ samarpayāmi । āchamanīyaṃ samarpayāmi ।
madhuparkkaṃ samarpayāmi । snānaṃ samarpayāmi ।
snānānantaraṃ āchamanīyaṃ samarpayāmi ।
vastrōttarīyaṃ samarpayāmi । upavītaṃ samarpayāmi ।
gandhā-ndhārayāmi । akṣatān samarpayāmi ।
puṣpāṇi samarpayāmi ।
1. ōṃ varuṇāya namaḥ
2. ō-mprachētasē namaḥ
3. ōṃ surūpiṇē namaḥ
4. ōṃ apāmpatayē namaḥ
5. ō-mmakaravāhanāya namaḥ
6. jalādhipatayē namaḥ
7. ō-mpāśahastāya namaḥ
8. ō-ntīrtharājāya namaḥ

ōṃ varuṇāya namaḥ । nānāvidha parimaḻa patra puṣpāṇi samarpayāmi ।
dhūpaṃ āghrāpayāmi । dīpa-ndar​śayāmi ।
dhūpadīpānantaraṃ āchamanīyaṃ samarpayāmi ।
ō-mbhūrbhuvassuvaḥ । tathsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yōna̍ prachō̠dayā̎t ।
dēva savitaḥ prasuvaḥ । satya-ntvartēna pariṣiñchāmi ।
(rātrau – ṛta-ntvā satyēna pariṣiñchāmi) ।
ōṃ varuṇāya namaḥ । amṛta-mbhavatu । amṛtōpastaraṇamasi ।
ō-mprāṇāya svāhā । ōṃ apānāya svāhā । ōṃ vyānāya svāhā ।
ōṃ udānāya svāhā । ōṃ samānāya svāhā । ō-mbrahmaṇē svāhā ।
kadaḻīphala-nnivēdayāmi । maddhyēmaddhyē amṛtapānīyaṃ samarpayāmi । amṛtāpidhānamasi । naivēdyānantaraṃ āchamanīyaṃ samarpayāmi ।
tāmbūlaṃ samarpayāmi । karpūra nīrājana-mpradar​śayāmi ।
nīrājanānantaraṃ āchamanīyaṃ samarpayāmi । mantra puṣpaṃ samarpayāmi ।
suvarṇa puṣpaṃ samarpayāmi । samastōpachārān samarpayāmi ॥

2. mahānyāsa mantrapāṭha prārambhaḥ
athātaḥ pañchāṅgarudrāṇā-nnyāsapūrvaka-ñjapa-hōmā-rchanā-bhiṣēka-vidhiṃ vyākhyāsyāmaḥ
athātaḥ pañchāṅgarudrāṇā-nnyāsapūrvaka-ñjapa-hōmā-rchanābhiṣēka-ṅkariṣyamāṇaḥ ।

hariḥ ōṃ athātaḥ pañchāṅga rudrāṇām ॥

ōṅkāramantra saṃyukta-nnitya-ndhyāyanti yōginaḥ ।
kāmada-mmōkṣada-ntasmai ōṅkārāya namō namaḥ ॥

namastē dēva dēvēśa namastē paramēśvara ।
namastē vṛṣabhārūḍha nakārāya namō namaḥ ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ō-mbhūrbhuva̠ssuva̍ḥ ॥ ō-nnam ॥

nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ ।
nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ॥
yā ta̠ iṣu̍-śśi̠vata̍mā śi̠va-mba̠bhūva̍ tē̠ dhanu̍ḥ ।
śi̠vā śa̍ra̠vyā̍ yā tava̠ tayā̍ nō rudra mṛḍaya ।
ō-nnamō bhagavatē̍ rudrā̠ya ॥ ō-nnam । pūrvāṅga rudrāya̠ namaḥ ॥ (prāchyai diśa)

mahādēva-mmahātmāna-mmahāpātakanāśanam ।
mahāpāpaharaṃ vandē makārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ō-mmam ॥
ō-nnidha̍napatayē̠ namaḥ । nidhanapatāntikāya̠ namaḥ ।
ūrdhvāya̠ namaḥ । ūrdhvaliṅgāya̠ namaḥ ।
hiraṇyāya̠ namaḥ । hiraṇyaliṅgāya̠ namaḥ ।
suvarṇāya̠ namaḥ । suvarṇaliṅgāya̠ namaḥ ।
divyāya̠ namaḥ । divyaliṅgāya̠ namaḥ ।
bhavāya̠ḥ namaḥ । bhavaliṅgāya̠ namaḥ ।
śarvāya̠ namaḥ । śarvaliṅgāya̠ namaḥ ।
śivāya̠ namaḥ । śivaliṅgāya̠ namaḥ ।
jvalāya̠ namaḥ । jvalaliṅgāya̠ namaḥ ।
ātmāya̠ namaḥ । ātmaliṅgāya̠ namaḥ ।
paramāya̠ namaḥ । paramaliṅgāya̠ namaḥ ।
ētatsōmasya̍ sūrya̠sya sarvaliṅgagg̍ sthāpa̠ya̠ti̠ pāṇimantra-mpavi̠tram ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ ō-mmam ॥ dakṣiṇāṅga rudrāya̠ namaḥ ॥ (dakṣiṇa diśa)

śivaṃ śānta-ñjagannāthaṃ lōkānugrahakāraṇam ।
śivamēka-mparaṃ vandē śikārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ōṃ śim ॥ apai̍tumṛ̠tyuramṛta̍-nna̠ āga̍n vaivasva̠tō nō̠ a̍bhaya-ṅkṛṇōtu । pa̠rṇaṃ vana̠spatērivā̠bhinaśśīyatāgṃ ra̠yissacha̍tā-nna̠śśachī̠pati̍ḥ ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ ōṃ śim ॥ paśchimāṅga rudrāya̠ namaḥ ॥ (paśchima diśa)

vāhanaṃ vṛṣabhō yasya vāsukī kaṇṭhabhūṣaṇam ।
vāmē śaktidharaṃ vandē vakārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ōṃ vām ॥ prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ । tēnānnēnā̎pyāya̠sva ॥ ō-nnamō bhagavatē rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ ōṃ vām ॥ uttarāṅga rudrāya̠ namaḥ ॥ (uttara diśa)

yatra kutra sthita-ndēvaṃ sarvavyāpinamīśvaram ।
yalliṅga-mpūjayēnnityaṃ yakārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ōṃ yam ॥ yō ru̠drō a̠gnau yō a̠psu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠ bhuva̍nā vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ ōṃ yam ॥ ūrdhvāṅga rudrāya̠ namaḥ ॥ (ūrdhva diśa)

pañchamukha dhyānam

ō-nnam ॥ tatpuru̠ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi । tannō̍ rudraḥ prachōdayā̎t ॥

saṃvartāgni taṭitpradīpta kanaka prasparthi tējōmayam ।
gambhīradhvani sāmavēdajanaka-ntāmrādharaṃ sundaram ।
ardhēndudyuti lōlapiṅgaḻa jaṭābhāraprabaddhōragam ।
vandē siddha surāsurēndranamita-mpūrva-mmukhaṃ śūlinaḥ ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ō-nnam ॥ pūrva mukhāya̠ namaḥ ॥

a̠ghōrē̎bhyō-‘thaghō̠rē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ॥ sarvē̎bhyassarva śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥

kālābhrabhramarāñjanadyutinibhaṃ vyāvṛtta piṅgēkṣaṇam
karṇōdbhāsita bhōgimastaka maṇiprōdgīrṇa daṃṣṭrāṅkuram ।
sarpaprōta kapāla śukti śakala vyākīrṇa sachChēkharam
vandē dakṣiṇamīśvarasya kuṭila bhrūbhaṅga raudra-mmukham ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ō-mmam ॥ dakṣiṇa mukhāya̠ namaḥ ॥

sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ । bha̠vē bha̍vē̠ nāti̍ bhavē bhavasva̠ mām । bha̠vō-dbha̍vāya̠ nama̍ḥ ॥

prālēyāchalamindukunda dhavaḻa-ṅgōkṣīraphēnaprabham
bhasmābhyaktamanaṅga dēha dahana jvālāvaḻī lōchanam ।
brahmēndrādi marudgaṇaisputipadai rabhyarchitaṃ yōgibhiḥ
vandē-‘haṃ sakala-ṅkaḻaṅkarahitaṃ sthāṇōrmukha-mpaśchimam ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ōṃ śim ॥ paśchima mukhāya̠ namaḥ ॥

vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ ॥

gaura-ṅkuṅkuma paṅkilaṃ stilakaṃ vyāpāṇḍu gaṇḍasthalam
bhrūvikṣēpa kaṭākṣa lasatsaṃsakta karṇōtphalam ।
snigdha-mbimbaphalādhara-mprahasita-nnīlālakāla-ṅkṛtam
vandē pūrṇa śaśāṅka maṇḍalanibhaṃ vaktraṃ harasyōttaram ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ōṃ vām ॥ uttara mukhāya̠ namaḥ ॥

īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠-rbrahma̠ṇō ‘dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥ (kaniṣṭhikābhyā-nnamaḥ) 14ē

vyaktāvyakta guṇētara-mparataraṃ ṣaṭtriṃśatattvātmakam
tasmāduttama tattvamakṣaramida-ndhyēyaṃ sadā yōgibhiḥ ।
ōṅkārādi samasta mantrajanakaṃ sūkṣmādi sūkṣma-mparaṃ
śānta-mpañchamamīśvarasya vadana-ṅkhaṃvyāpti tējōmayam ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ōṃ vām ॥ ūrdhva mukhāya̠ namaḥ ॥

pūrvē paśupatiḥ pātu ।
dakṣiṇē pātu śaṅkaraḥ ।
paśchimē pātu viśvēśaḥ ।
nīlakaṇṭhastadōttarē ।
īśānyā-mpātu mē śarvaḥ ।
āgnēyā-mpārvatīpatiḥ ।
naiṛtyā-mpātu mē rudraḥ ।
vāyavyā-nnīlalōhitaḥ ।
ūrdhvē trilōchanaḥ pātu ।
adharāyā-mmahēśvaraḥ ।
ētābhyō daśa digbhyastu ।
sarvataḥ pātu śaṅkaraḥ ॥

(nyāsapūrvaka-ñjapahōmārchanā-‘bhiṣēkavidhi vyākhyāsyāmaḥ)

3. prathamaḥ nyāsaḥ
yā tē̍ rudra śi̠vā ta̠nūraghō̠rā-‘pā̍pakāśinī । tayā̍ na sta̠nuvā̠ śanta̍mayā̠ giri̍śantā̠bhi chā̍kaśīhi । (śikhāyai namaḥ) । 1

a̠smi-nma̍ha̠tya̍rṇa̠vē̎-‘ntari̍kṣē bha̠vā adhi̍ ।
tēṣāgṃ̍ sahasrayōja̠nē-‘va̠dhanvā̍ni tanmasi । (śirasē namaḥ) । 2

sa̠hasrā̍ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā̎m ।
tēṣāgṃ̍ sahasra-yōja̠nē-‘va̠dhanvā̍ni tanmasi । (lalāṭāya namaḥ) । 3

ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍rantarikṣa̠saddhōtā̍ vēdi̠ṣadati̍thi-rdurōṇa̠sat । nṛ̠ṣadva̍ra̠-sadṛ̍ta̠-sadvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat । (bhruvōrmaddhyāya namaḥ) । 4

trya̍baṅkaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam । u̠rvā̠ru̠kami̍va̠ bandha̍nān
mṛ̠tyō-rmu̍kṣīya̠ mā-‘mṛtā̎t । (nētrābhyā-nnamaḥ) । 5

nama̠-ssrutyā̍ya cha̠ pathyā̍ya cha̠ nama̍ḥ kā̠ṭyā̍ya cha nī̠pyā̍ya cha । (karṇābhyā-nnamaḥ) । 6

mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmānō̍ rudra bhāmi̠tō va̍dhīr-ha̠viṣma̍ntō̠ nama̍sā vidhēma tē । (nāsikābhyā-nnamaḥ) । 7

a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē ।
ni̠śīrya̍ śa̠lyānā̠-mmukhā̍ śi̠vō na̍-ssu̠manā̍ bhava । (mukhāya namaḥ) । 8

nīla̍grīvā śśiti̠kaṇṭhā̎-śśa̠rvā a̠dhaḥ, kṣa̍mācha̠rāḥ ।
tēṣāgṃ̍ sahasrayōja̠nē-‘ va̠dhanvā̍ni tanmasi । (kaṇṭhāya namaḥ) । 9.1

nīla̍grīvā-śśiti̠kaṇṭhā̠ divagṃ̍ ru̠drā upa̍śritāḥ ।
tēṣāgṃ̍ sahasrayōja̠nē-‘ va̠dhanvā̍ni tanmasi । (upakaṇṭhāya namaḥ) । 9.2

nama̍stē a̠stvāyu̍dhā̠yā-nā̍tatāya dhṛ̠ṣṇavē̎ ।
u̠bhābhyā̍mu̠ta tē̠ namō̍ bā̠hubhyā̠-ntava̠ dhanva̍nē । (bāhubhyā-nnamaḥ) । 10

yā tē̍ hē̠ti-rmī̍ḍhuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ ।
tayā̠-‘smān vi̠śvata̠stva-ma̍ya̠kṣmayā̠ pari̍bbhuja । (upabāhubhyā-nnamaḥ) । 11

pari̍ṇō ru̠drasya̍ hē̠ti-rvṛ̍ṇaktu̠ pari̍tvē̠ṣasya̍ durma̠tira̍ghā̠yōḥ ।
ava̍ sthi̠rā ma̠ghava̍dbhyaḥ tanuṣva̠ mīḍhva̍stō̠kāya̠ tana̍yāya mṛḍaya । (maṇibandhābhyā-nnamaḥ) । 12

yē tī̠rthāni̍ pra̠chara̍nti sṛ̠kāva̍ntō niṣa̠ṅgiṇa̍ḥ । tēṣāgṃ̍ sahasrayōja̠nē-‘ va̠dhanvā̍ni tanmasi । (hastābhyā-nnamaḥ) । 13

sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ । bha̠vē bha̍vē̠ nāti̍ bhavē bhavasva̠ mām । bha̠vō-dbha̍vāya̠ nama̍ḥ ॥ (aguṃṣṭhābhyā-nnamaḥ ) । 14.1

vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ । (tarjanībhyā-nnamaḥ) 14.2

a̠ghōrē̎bhyō ‘tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ । sarvē̎bhya-ssarva̠ śarvē̎bhyō̠ nama̍stē astu ru̠dra rū̍pēbhyaḥ ॥ (maddhyamābhyā-nnamaḥ) । 14.3

tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥ (anāmikābhyā-nnamaḥ) । 14.4

īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠-rbrahma̠ṇō ‘dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥ (kaniṣṭhikābhyā-nnamaḥ) 14ē

namō̍ vaḥ kiri̠kēbhyō̍ dē̠vānā̠gṃ̠ hṛda̍yēbhyaḥ । (hṛdayāya namaḥ) । 15

namō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaścha vō̠ nama̍ḥ । (pṛṣṭhāya namaḥ) । 16

namō̠ hira̍ṇyabāhavē sēnā̠nyē̍ di̠śāñcha̠ pata̍yē̠ nama̍ḥ । (pār​śvābhyā-nnamaḥ) । 17

vijya̠-ndhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta ।
anē̍śanna̠syēṣa̍va ā̠bhura̍sya niṣa̠ṅgathi̍ḥ । (jaṭharāya namaḥ) । 18

hi̠ra̠ṇya̠ga̠rbha ssama̍varta̠tāgrē̍ bhū̠tasya̍ jā̠taḥ pati̠rēka̍ āsīt । sadā̍dhāra pṛthi̠vī-ndyāmu̠tēmā-ṅkasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma । (nābhyai namaḥ) । 19

mīḍhu̍ṣṭama̠ śiva̍tama śi̠vō na̍ssu̠manā̍ bhava । pa̠ra̠mē vṛ̠kṣa āyu̍dha-nni̠dhāya̠ kṛtti̠ṃ vasā̍na̠ ācha̍ra̠ pinā̍ka̠-mbibhra̠dāga̍hi । (kaṭhyai namaḥ) । 20

yē bhū̠tānā̠-madhi̍patayō viśi̠khāsa̍ḥ kapa̠rdi̍naḥ ।
tēṣāgṃ̍ sahasrayōja̠nē ‘va̠dhanvā̍ni tanmasi । (guhyāya namaḥ) । 21

yē annē̍ṣu vi̠viddhya̍nti̠ pātrē̍ṣu̠ piba̍tō̠ janān̍ ।
tēṣāgṃ̍ sahasrayōja̠nē-‘ va̠dhanvā̍ni tanmasi । (aṇḍābhyā-nnamaḥ ) । 22

sa̠ śi̠rā jā̠tavē̍dā a̠kṣara̍-mpara̠ma-mpa̠dam । vēdā̍nā̠gṃ̠ śira̍si mā̠tā̠
ā̠yu̠ṣmanta̍-ṅkarōtu̠ mām । (apānāya namaḥ) । 23

mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam ।
mā nō̍ vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ । (ūrubhyā-nnamaḥ) । 24

ē̠ṣa tē̍ rudrabhā̠ga-stañju̍ṣasva̠ tēnā̍va̠sēna̍ pa̠rō mūja̍va̠tō-‘tī̠hyava̍tata-dhanvā̠ pinā̍kahasta̠ḥ kṛtti̍vāsāḥ । (jānubhyā-nnamaḥ) 25

sa̠gṃ̠ sṛ̠ṣṭa̠jithsō̍ma̠pā bā̍hu-śa̠rdhyū̎rdhva dha̍nvā̠ prati̍hitā-bhi̠rastā̎ ।
bṛha̍spatē̠ pari̍dīyā̠ rathē̍na rakṣō̠hā-‘mitrāgṃ̍ apa̠bādha̍mānaḥ ।
(jaṅghābhyā-nnamaḥ ) 26

viśva̍-mbhū̠ta-mbhuva̍na-ñchi̠tra-mba̍hu̠dhā jā̠ta-ñjāya̍māna-ñcha̠ yat ।
sarvō̠ hyē̍ṣa ru̠dra-stasmai̍ ru̠drāya̠ namō̍ astu ॥ (gulphābhyā-nnamaḥ) 27

yē pa̠thā-mpa̍thi̠rakṣa̍ya ailabṛ̠dā ya̠vyudha̍ḥ । tēṣāgṃ̍ sahasrayōja̠nē ‘va̠dhanvā̍ni tanmasi । (pādābhyā-nnamaḥ) । 28

addhya̍vōcha-dadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ṣak । ahīg̍ścha̠ sarvā̎n ja̠bhaṃya̠-nthsarvā̎ścha yātu dhā̠nya̍ḥ । (kavachāya huṃ) । 29

namō̍ bi̠lminē̍ cha kava̠chinē̍ cha̠ nama̍-śśru̠tāya̍ cha śrutasē̠nāya̍ cha । (upakavachāya huṃ) 30
namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ । athō̠ yē a̍sya̠ satvā̍nō̠-‘ha-ntēbhyō̍-‘kara̠nnama̍ḥ । (nētratrayāya vauṣaṭ) 31

pramu̍ñcha̠ dhanva̍na̠stva-mu̠bhayō̠-rārtni̍yō̠rjyām । yāścha̍ tē̠ hasta̠ iṣa̍va̠ḥ parā̠ tā bha̍gavō vapa । (astrāya phaṭ) 32

ya ē̠tāva̍ntaścha̠ bhūyāgṃ̍saścha̠ diśō̍ ru̠drā vi̍tasthi̠rē ।
tēṣāgṃ̍̍ sahasrayōja̠nē ‘va̠dhanvā̍ni tanmasi । (iti digbandhaḥ) 33
———–iti prathama nyāsaḥ————
(śikhādi astraparyantaṃ ēkatriṃśadaṅganyāsaḥ digbandha sahitaḥ prathamaḥ)


4. dvitīya nyāsaḥ
(ō-nnamō bhagavatē rudrāya । iti namaskārā-nnyasē̎t)
ōṃ ō-mmūrthnē namaḥ (mūrdhni) ।
ō-nna-nnāsikāyai namaḥ (nāsikāgraḥ) ।
ō-mmōṃ lalaṭāya namaḥ (lalāṭaḥ) ।
ō-mbha-mmukhāya namaḥ (mukhām) ।
ō-ṅga-ṅkaṇṭhāya namaḥ (kaṇṭhaḥ) ।
ōṃ vaṃ hṛdayāya namaḥ (hṛdayaḥ) ।
ō-ntē-ndakṣiṇa hastāya namaḥ (dakṣiṇa hastaḥ) ।
ōṃ ruṃ vāma hastāya namaḥ (vāma hastaḥ) ।
ō-ndrā-nnābhyai namaḥ (nābhhī) ।
ōṃ ya-mpādābhyā-nnamaḥ (pādau) ॥
———–iti dvitīya nyāsaḥ———-
mūrdhādi pādānta-ndaśāṅga nyāsaḥ dvitīyaḥ

5. tṛtīyanyāsaḥ
sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ । bha̠vē bha̍vē̠ nāti̍bhavē bhavasva̠ mām । bha̠vō-dbha̍vāya̠ nama̍ḥ ॥ (pādābhyā-nnamaḥ) । 1

vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠ ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ । (ūrubhyā-nnamaḥ) । 2

a̠ghōrē̎bhyō ‘tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ । sarvē̎bhya-ssarva̠ śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥ (hṛdayāya namaḥ) । 3

tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥ (mukhāya namaḥ) । 4

īśāna-ssarva̍vidyā̠nā̠-mīśvarasarva̍ bhūtā̠nā̠-mbrahmādhi̍pati̠-r
brahma̠ṇō-‘dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥
haṃsa haṃsa । (mūrdhnē namaḥ) । 5

5.1 haṃsa gāyatrī
asya śrī haṃsagāyatrī mahāmantrasya, avyakta parabrahma ṛṣiḥ,
anuṣṭu-pChandaḥ, paramahaṃsō dēvatā ।
haṃsā-mbījam, haṃsīṃ śaktiḥ । haṃsū-ṅkīlakam ।
paramahaṃsa prasāda siddhyarthē japē viniyōgaḥ ॥ 1

haṃsāṃ aguṃṣṭhābhyā-nnamaḥ । haṃsī-ntarjanībhyā-nnamaḥ ।
haṃsūṃ – maddhyamābhyā-nnamaḥ । haṃsaiṃ – anāmikābhyā-nnamaḥ ।
haṃsauṃ – kaniṣṭhikābhyā-nnamaḥ । haṃsaḥ-karatala karapṛṣṭhābhyā-nnamaḥ । 2

haṃsāṃ – hṛdayāya namaḥ । haṃsīṃ – śirasē svāhā ।
haṃsūṃ – śikhāyai vaṣaṭ । haṃsaiṃ – kavachāya hum ।
haṃsauṃ – nētratrayāya vauṣaṭ । haṃsaḥ – astrāya phaṭ ॥
ō-mbhūrbhuva̠ssuva̠rōmiti digbandhaḥ । 3

॥ dhyānam ॥
gamāgamastha-ṅgamanādiśūnya-ñchi-drūpadīpa-ntimirāpahāram ।
paśyāmi tē sarvajanāntarastha-nnamāmi haṃsa-mparamātmarūpam ॥ 4

ha̠ṃsa ha̠ṃsāya̍ vi̠dmahē̍ paramaha̠ṃsāya̍ dhīmahi । tannō̍ haṃsaḥ prachō̠dayā̎t ॥ 5
(iti trivāra-ñjapitvā)

haṃsa ha̠ṃsēti yō brūyā-dhaṃsō (brūyāddhaṃsō) nāma sadāśivaḥ ।
ēva-nnyāsa vidhi-ṅkṛtvā tata-ssampuṭamārabhēt ॥ 6

5.2 dik sampuṭanyāsaḥ
dēvatā – indraḥ
dik – pūrvaṃ
ō-mbhūrbhuva̠ssuva̠rōm । lam ।
trā̠tāra̠mindra̍-mavi̠tāra̠-mindra̠gṃ̠ havē̍ havē su̠hava̠gṃ̠ śūra̠mindra̎m ।
hu̠vē nu śa̠kra-mpu̍ruhū̠tamindragg̍ sva̠sti nō̍ ma̠ghavā̍ dha̠̠tvindra̍ḥ ॥
laṃ indrāya vajrahastāya surādhipatayē airāvata vāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ । laṃ indrāya namaḥ ।
pūrva digbhāgē (lalāṭasthānē) indra-ssuprītō varadō bhavatu । 1
dēvatā- agniḥ dik- dakṣiṇapūrvaṃ (āgnēya dik)
ō-mbhūrbhuva̠ssuva̠rōm । ram ।
tvannō̍ agnē̠ varu̍ṇasya vi̠dvā-ndē̠vasya̠ hēḍō-‘va̍ yāsisīṣṭhāḥ ।
yaji̍ṣṭhō̠ vahni̍tama̠-śśōśu̍chānō̠ viśvā̠ dvēṣāgṃ̍si̠ pramu̍mugddhya̠smat ॥

raṃ agnayē śaktihastāya tējō-‘dhipatayē ajavāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ । raṃ agnayē namaḥ । āgnēya digbhāgē (nētrasthānē) agni-ssuprītō varadō bhavatu । 2

dēvatā- yamaḥ
dik – dakṣiṇaṃ
ō-mbhūrbhuva̠ssuva̠rōm । ham ।
su̠ganna̠ḥ panthā̠mabha̍ya-ṅkṛṇōtu । yasmi̠nnakṣa̍trē ya̠ma ēti̠ rājā̎ ।
yasmi̍nnēna-ma̠bhyaṣi̍ñchanta dē̠vāḥ । tada̍sya chi̠tragṃ ha̠viṣā̍ yajāma ।
apa̍ pā̠pmāna̠-mbhara̍ṇī rbharantu ।
haṃ yamāya daṇḍahastāya dharmādhipatayē mahiṣavāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ । haṃ yamāya namaḥ । dakṣiṇadigbhāgē (karṇasthānē) yama-ssuprītō varadō bhavatu । 3

dēvatā- nir-ṛti
dik – dakṣiṇa paśchimaṃ
ō-mbhūrbhuva̠ssuva̠rōm । ṣam ।
asu̍nvanta̠ma ya̍jamāna-michCha stē̠na-syē̠tyānta-ska̍ra̠syānvē̍ṣi ।
a̠nya-ma̠sma-di̍chCha̠ sā ta̍ i̠tyā namō̍ dēvi nir-ṛtē̠ tubhya̍mastu ॥
ṣa-nnir-ṛtayē khaḍgahastāya rakṣōdhipatayē naravāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ ।
ṣa-nnir-ṛtayē namaḥ । nair-ṛta digbhāgē (mukhasthānē) nir-ṛti-ssuprītō
varadō bhavatu । 4

dēvatā- varuṇaḥ
dik – paśchimaṃ
ō-mbhūrbhuva̠ssuva̠rōm । vam ।
tatvā̍ yāmi̠ brahma̍ṇā̠ vanda̍māna̠stadā śā̎stē̠ yaja̍mānō ha̠virbhi̍ḥ ।
ahē̍ḍamānō varuṇē̠ha bō̠dddhyuru̍śagṃ sa̠ mā na̠ āyu̠ḥ pramō̍ṣīḥ ॥
vaṃ varuṇāya pāśahastāya jalādhipatayē makaravāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ । vaṃ varuṇāya namaḥ । paśchimadigbhāgē (bāhusthānē) varuṇa-ssuprītō varadō bhavatu । 5

dēvatā – vāyuḥ
dik- uttara paśchimaṃ
ō-mbhūrbhuva̠ssuva̠rōm । yam ।
ā nō̍ ni̠yudbhi̍-śśa̠tinī̍-bhiradhva̠ram । sa̠ha̠sriṇī̍bhi̠rupa̍yāhi ya̠jñam ।
vāyō̍ a̠smin. ha̠viṣi̍ mādayasva । yū̠ya-mpā̍ta sva̠stibhi̠ssadā̍ naḥ ॥
yaṃ vāyavē sāṅkuśadhvaja hastāya prāṇādhipatayē mṛgavāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ ।
yaṃ vāyavē namaḥ । vāyavya digbhāgē (nāsikāsthānē) vāyu-ssuprītō varadō bhavatu ॥ 6

dēvatā – sōmaḥ
dik – uttaraṃ
ō-mbhūrbhuva̠ssuva̠rōm । sam । va̠yagṃ sō̍ma vra̠tē tava̍ । mana̍sta̠nūṣu̠ bibhra̍taḥ । pra̠jāva̍ntō aśīmahi ॥ saṃ sōmāya amṛtakalaśa hastāya nakṣatrādhipatayē aśvavāhanāya
sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ ।
saṃ sōmāya namaḥ । uttara digbhāgē (hṛdayasthānē) sōma-ssuprītō varadō bhavatu ॥ 7

dēvatā- īśānaḥ
dik -uttara pūrvaṃ
ō-mbhūrbhuva̠ssuva̠rōm । śam ।
tamīśā̎na̠ṃ (tamīśā̍na̠ṃ) jaga̍ta-sta̠sthuṣa̠spati̎m । dhi̠ya̠-ñji̠nvamava̍sē hūmahē va̠yam । pū̠ṣā nō̠ yathā̠ vēda̍ sā̠masa̍-dvṛ̠dhē ra̍kṣi̠tā pā̠yurada̍bdha-ssva̠stayē̎ ॥
śaṃ īśānāya śūlahastāya vidyādhipatayē vṛṣabhavāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ ।
śaṃ īśānāya namaḥ । aiśāna digbhāgē (nābhisthānē) īśāna-ssuprītō varadō bhavatu ॥ 8

dēvatā- brahma
dik – ūrdhvaṃ
ō-mbhūrbhuva̠ssuva̠rōm । am ।
a̠smē ru̠drā mē̠hanā̠ parva̍tāsō vṛ̠trahatyē̠ bhara̍ hūtau sa̠jōṣā̎ḥ । yaśśaṃsa̍tē stuva̠tē dhāyi̍ pa̠jra indra̍jyēṣṭhā a̠smā a̍vantu dē̠vāḥ ॥
a-mbrahmaṇē padmahastāya lōkādhipatayē haṃsavāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ । a-mbrahmaṇē namaḥ । ūrdhvadigbhāgē (mūrdhasthānē) brahmā suprītō varadō bhavatu ॥ 9

dēvatā-viṣṇuḥ
dik – adhō dik
ō-mbhūrbhuva̠ssuva̠rōm । hrīm ।
syō̠nā pṛ̍thi̠vi bhavā̍ ‘nṛkṣa̠rā ni̠vēśa̍nī । yachChā̍ na̠-śśarma̍ sa̠prathā̎ḥ ॥
hrīṃ viṣṇavē chakrahastāya nāgādhipatayē garuḍavāhanāya sāṅgāya sāyudhāya saśakti parivārāya umāmahēśvara pār​ṣadāya namaḥ । hrīṃ viṣṇavē namaḥ ।
adhō digbhāgē (pādasthānē) viṣṇussuprītō varadō bhavatu ॥ 10

5.3 ṣōḍaśāṅga raudrīkaraṇaṃ
(tai. saṃ. 1.3.3.1 )
vi̠bhūra̍si pra̠vāha̍ṇō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 1

vahni̍rasi havya̠vāha̍nō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 2

śvā̠trō̍si̠ prachē̍tā̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 3

tu̠thō̍si vi̠śvavē̍dā̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 4

u̠śiga̍si ka̠vī raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 5

aghā̍ṃrirasi̠ bambhā̍rī̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 6

a̠va̠syu̍rasi̠ duva̍svā̠-nraudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 7

śu̠nddhyūra̍si mārjā̠līyō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 8

sa̠mrāḍa̍si kṛ̠śānū̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 9

pa̠ri̠ṣadyō̍si̠ pava̍mānō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 10

pra̠takvā̍si̠ nabha̍svā̠-nraudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 11

asa̍mmṛṣṭōsi havya̠sūdō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 12
ṛ̠tadhā̍māsi̠ suva̍rjyōtī̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 13

brahma̍jyōtirasi̠ suva̍rdhāmā̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 14

a̠jō̎syēka̍pā̠-draudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 15

ahi̍rasi bu̠dhniyō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē
pipṛ̠hi mā̠ mā mā̍ higṃsīḥ । 16

tvagasthigatai-ssarvapāpaiḥ pramuchyatē । sarvabhūtēṣvaparājitō bhavati ।
tathō bhūta-prēta-piśācha-brahmarākṣasa-yakṣa-yamadūta-śākinī-ḍākinī-sarpa-śvāpada-vṛśchika-taskarā-dupadravā-dupaghātāḥ ।
sarvē (grahāḥ) jvalanta-mpaśyantu । māṃ rakṣantu ।
yajamānaṃ sakuṭumbaṃ rakṣantu । sarvā-nmahājanā-nrakṣantu ।

———–iti tṛtīyaḥ nyāsaḥ————
pādāti mūrdhānta-mpañchāṅga nyāsaḥ

6. chaturthaḥ nyāsaḥ

6.1 manō jyōtiḥ
manō̠ jyōti̍ rjuṣatā̠-mājya̠ṃ vichChi̍nnaṃ ya̠jñagṃ sami̠ma-nda̍dhātu ।
yā i̠ṣṭā u̠ṣasō̍ ni̠mrucha̍ścha̠ tāssanda̍dhāmi ha̠viṣā̍ ghṛ̠tēna̍ ।
(guhyāya namaḥ) । 1 (tai. saṃ. 1.5.10.2)

abō̎ddhya̠gni-ssa̠midhā̠ janā̍nā̠-mprati̍dhē̠nu-mi̍vāya̠tī mu̠ṣāsa̎m ।
ya̠hvā i̍va̠ prava̠yā-mu̠jjihā̍nā̠ḥ prabhā̠nava̍-ssisratē̠ nāka̠machCha̍ ।
(nābhyai namaḥ) । 2 (tai. saṃ. 4.4.4.2)

a̠gni rmū̠rdhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam ।
a̠pāgṃ rētāgṃ̍si jinvati । (hṛdayāya namaḥ) । 3 (tai. saṃ. 1.5.5.1)

mū̠rdhāna̍-ndi̠vō a̍ra̠ti-mpṛ̍thi̠vyā vai̎śvāna̠ra-mṛ̠tāya̍ jā̠tama̠gnim ।
ka̠vigṃ sa̠mrāja̠-mati̍thi̠-ñjanā̍nā-mā̠sannā pātra̍-ñjanayanta dē̠vāḥ । (kaṇṭhāya namaḥ) । 4 (tai. saṃ. 1.4.13.1)
marmā̍ṇi tē̠ varma̍bhiśChā-dayāmi̠ sōma̍stvā̠ rājā̠-‘mṛ̍tē nā̠bhiva̍stām ।
u̠rō rvarī̍yō̠ vari̍vastē astu̠ ja̍yanta̠-ntvā manu̍madantu dē̠vāḥ ।
(mukhāya namaḥ) । 5 (tai. saṃ. 4.6.4.5)

jā̠tavē̍dā̠ yadi̍ vā pāva̠kō-‘si̍ । vai̠śvā̠na̠rō yadi̍ vā vaidyu̠tō-‘si̍ ।
śa-mpra̠jābhyō̠ yaja̍mānāya lō̠kam । ūrja̠-mpuṣṭi̠-ndada̍ da̠bhyāva̍ vṛthsva ॥ (śirasē namaḥ) ॥ 6 (tai. brā. 3.10.5.1)

6.2 ātmarakṣā
(tai. brā. 2.3.11.1 – tai. brā. 2.3.11.4)
brahmā̎tma̠n vada̍sṛjata । tada̍kāmayata । samā̠tmanā̍ padyē̠yēti̍ ।
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ daśa̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa daśa̍hūtō-‘bhavat । daśa̍hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-ndaśa̍hūta̠gṃ̠ santa̎m ।
daśa̍hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 1

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ sapta̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa sa̠ptahū̍tō-‘bhavat । sa̠ptahū̍tō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠tagṃ sa̠ptahū̍ta̠gṃ̠ santa̎m । sa̠ptahō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 2

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ ṣa̠ṣṭhagṃ hū̠taḥ pratya̍śṛṇōt ।
sa ṣaḍḍhū̍tō-‘bhavat । ṣaḍḍhū̍tō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠tagṃ ṣaḍḍhū̍ta̠gṃ̠ santa̎m ।
ṣaḍḍhō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 3

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ pañcha̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa pañcha̍hūtō-‘bhavat । pañcha̍hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-mpañcha̍hūta̠gṃ̠ santa̎m । pañcha̍hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 4

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ chatu̠rthagṃ hū̠taḥ pratya̍śṛṇōt ।
sa chatu̍r​hūtō-‘bhavat । chatu̍r​hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-ñchatu̍r​hūta̠gṃ̠
santa̎m । chatu̍r​hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 5

tama̍bravīt । tvaṃ vai mē̠ nēdi̍ṣṭhagṃ hū̠taḥ pratya̍śrauṣīḥ ।
tvayai̍ nānākhyā̠tāra̠ iti̍ । tasmā̠nnuhai̍nā̠g̠-ścha̍tu r​hōtāra̠ ityācha̍kṣatē ।
tasmā̎chChuśrū̠ṣuḥ pu̠trāṇā̠gṃ̠ hṛdya̍tamaḥ । nēdi̍ṣṭhō̠ hṛdya̍tamaḥ ।
nēdi̍ṣṭhō̠ brahma̍ṇō bhavati । ya ē̠vaṃ vēda̍ ॥ 6 (ātmanē̠ nama̍ḥ)

————iti chaturtha nyāsaḥ————
guhyādi mastakānta ṣaḍaṅganyāsa-śchaturthaḥ

7. pañchamaḥ nyāsaḥ

7.1 śiva saṅkalpaḥ

(ṛg vēda khila kāṇḍaṃ 4.11 9.1)

yēnē̠da-mbhū̠ta-mbhuva̍na-mbhavi̠ṣya-tpari̍gṛhīta-ma̠mṛtē̍na̠ sarva̎m । yēna̍ ya̠jñastā̍yatē
(ya̠jñastrā̍yatē) sa̠ptahō̍tā̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 1

yēna̠ karmā̍ṇi pra̠chara̍nti̠ dhīrā̠ yatō̍ vā̠chā mana̍sā̠ chāru̠yanti̍ ।
ya-thsa̠mmita̠manu̍ sa̠ṃyanti̍ prā̠ṇina̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 2

yēna̠ karmā̎ṇya̠pasō̍ manī̠ṣiṇō̍ ya̠jñē kṛ̍ṇvanti vi̠dathē̍ṣu̠ dhīrā̎ḥ ।
yada̍pū̠rvaṃ ya̠kṣmama̠ntaḥ pra̠jānā̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 3

yatpra̠jñāna̍-mu̠ta chētō̠ dhṛti̍ścha̠ yajjyōti̍ ra̠ntara̠mṛta̍-mpra̠jāsu̍ ।
yasmā̠nna ṛ̠tē kiñcha̠na karma̍ kri̠yatē̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 4

su̠ṣā̠ra̠thi-raśvā̍niva̠ yanma̍nu̠ṣyā̎nnē nī̠yatē̍-‘bhī̠śu̍bhi rvā̠jina̍ iva ।
hṛtpra̍tiṣṭha̠ṃ yada̍jira̠-ñjavi̍ṣṭha̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 5

yasmi̠n ṛcha̠ssāma̠-yajūgṃ̍ṣi̠ yasmi̍-npratiṣṭhi̠tā ra̍tha̠nābhā̍ vi̠vārā̎ḥ ।
yasmigg̍śchi̠ttagṃ sarva̠mōta̍-mpra̠jānā̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 6

yadatra̍ ṣa̠ṣṭha-ntri̠śatagṃ̍ su̠vīra̍ṃ ya̠jñasya̍ gu̠hya-nnava̍ nāva̠māyya̎m ।
daśa̠ pañcha̍ tri̠gṃ̠śata̠ṃ yatpara̍-ñcha̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 7

yajjāgra̍tō dū̠ramu̠daiti̠ daiva̠-ntadu̍ su̠ptasya̠ tathai̠vaiti̍ ।
dū̠ra̠ga̠mma-ñjyōti̍ṣā̠-ñjyōti̠rēka̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 8

yēnē̠daṃ viśva̠-ñjaga̍tō ba̠bhūva̠ yē dē̠vāpi̍ maha̠tō jā̠tavē̍dāḥ ।
tadē̠vāgni-stama̍sō̠ jyōti̠rēka̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 9

yēna̠ dyauḥ pṛ̍thi̠vī chā̠ntari̍kṣa-ñcha̠ yē parva̍tāḥ pra̠diśō̠ diśa̍ścha ।
yēnē̠da-ñjaga̠-dvyāpta̍-mpra̠jānā̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 10

yē ma̍nō̠ hṛda̍ya̠ṃ yē cha̍ dē̠vā yē di̠vyā āpō̠ yē sūrya̍raśmiḥ ।
tē śrōtrē̠ chakṣu̍ṣī sa̠ñchara̍nta̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 11

achi̍ntya̠-ñchā pra̍mēya̠-ñcha vya̠ktā-vyakta̍ para̠-ñcha ya̍t ।
sūkṣmā̎-thsūkṣmata̍ra-ñjñē̠ya̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 12

ēkā̍ cha da̠śa śa̠ta-ñcha̍ sa̠hasra̍-ñchā̠yuta̍-ñcha ni̠yuta̍-ñcha pra̠yuta̠ṃ
chārbu̍da-ñcha̠ nya̍rbuda-ñcha samu̠draścha̠ maddhya̠-ñchānta̍ścha parā̠rdhaścha̠ tanmē̠ mana̍ḥ
śi̠vasa̍ṅka̠lpama̍stu ॥ 13

yē pa̍ñcha̠ pañcha̍ daśa śa̠tagṃ sa̠hasra̍-ma̠yuta̠-nnya̍rbuda-ñcha ।
tē a̍gni-chi̠tyēṣṭa̍kā̠stagṃ śarī̍ra̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 14

vēdā̠hamē̠ta-mpu̍ruṣa-mma̠hānta̍-mādi̠tya-va̍rṇa̠-ntama̍sa̠ḥ para̍stāt ।
yasya̠ yōni̠-mpari̠paśya̍nti̠ dhīrā̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 15

yasyē̠da-ndhīrā̎ḥ pu̠nanti̍ ka̠vayō̎ bra̠hmāṇa̍mē̠ta-ntvā̍ vṛṇata̠ indu̎m ।
sthā̠va̠ra-ñjaṅga̍ma̠ṃ-dyau̍rākā̠śa-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 16

parā̎-tpa̠rata̍ra-ñchai̠va̠ ya̠-tparā̎śchaiva̠ yatpa̍ram ।
ya̠tparā̎-tpara̍tō jñē̠ya̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 17

parā̎-tparata̍rō bra̠hmā̠ ta̠tparā̎-tpara̠tō ha̍riḥ ।
ta̠tparā̎-tpara̍tō ‘dhī̠śa̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 18

yā vē̍dā̠diṣu̍ gāya̠trī̠ sa̠rva̠vyāpi̍ mahē̠śvarī ।
ṛg ya̍ju-ssāmā-tharvai̠ścha̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 19

yō vai̍ dē̠va-mma̍hādē̠va̠-mpra̠ṇava̍-mpara̠mēśva̍ram ।
ya-ssarvē̍ sarva̍ vēdai̠ścha̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 20

praya̍ta̠ḥ praṇa̍vōṅkā̠ra̠-mpra̠ṇava̍-mpuru̠ṣōtta̍mam ।
ōkā̍ṃra̠-mpraṇa̍vātmā̠na̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 21

yō-‘sau̍ sa̠rvēṣu̍ vēdē̠ṣu̠ pa̠ṭhyatē̎ hyaja̠ īśva̍raḥ । a̠kāyō̍ nirgu̍ṇō hyā̠tmā̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 22

gōbhi̠ rjuṣṭa̠-ndhanē̍na̠ hyāyu̍ṣā cha̠ balē̍na cha । pra̠jayā̍ pa̠śubhi̍ḥ puṣkarā̠kṣa̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 23

kailā̍sa̠ śikha̍rē ra̠myē̠ śa̠ṅkara̍sya śi̠vāla̍yē ।
dē̠vatā̎statra̍ mōda̠ntē̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 24

trya̍baṅkaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam । u̠rvā̠ru̠kami̍va̠ bandha̍nā-nmṛ̠tyō-rmu̍kṣīya̠ mā-‘mṛtā̠-ttanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 25
vi̠śvata̍-śchakṣuru̠ta vi̠śvatō̍ mukhō vi̠śvatō̍ hasta u̠ta vi̠śvata̍spāt ।

sambā̠hubhyā̠ṃ-nama̍ti̠ sampa̍tatrai̠ rdyāvā̍ pṛthi̠vī ja̠naya̍-ndē̠va ēka̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 26

cha̠turō̍ vē̠dāna̍dhīyī̠ta̠ sa̠rva śā̎strama̠yaṃ vi̍duḥ । i̠ti̠hā̠sa̠ pu̠rā̠ṇā̠nā̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 27

mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam । mā nō̍ vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣa̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 28

mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmānō̍ rudra bhāmi̠tōva̍dhī r​ha̠viṣma̍ntō̠ nama̍sā vidhēma tē̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 29

ṛ̠tagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam । ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ
vi̠śvarū̍pāya̠ vai namō̠ nama̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 30

ka-dru̠drāya̠ prachē̍tasē mī̠ḍhuṣṭa̍māya̠ tavya̍sē । vō̠chēma̠ śanta̍magṃ hṛ̠dē ।
sarvō̠ hyē̍ṣa ru̠drastasmai̍ ru̠drāya̠ namō̍ astu̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 31

brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠-dvisī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।
sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhā-ssa̠taścha̠ yōni̠-masa̍taścha̠ viva̠stanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 32

yaḥ prā̍ṇa̠tō ni̍miṣa̠tō ma̍hi̠tvaika̠ idrājā̠ jaga̍tō ba̠bhūva̍ । ya īśē̍ a̠sya dvi̠pada̠-śchatu̍ṣpada̠ḥ kasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 33

ya ā̎tma̠dā ba̍la̠dā yasya̠ viśva̍ u̠pāsa̍tē pra̠śiṣa̠ṃ yasya̍ dē̠vāḥ ।
yasya̍ Chā̠yā-‘mṛta̠ṃ yasya̍ mṛ̠tyuḥ kasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 34

yō ru̠drō a̠gnau yō a̠phsu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠ bhuva̍nā-”vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 35

ga̠ndha̠dvā̠rā-ndu̍rādha̠r​ṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m । ī̠śvarīgṃ̍ sarva̍ bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriya̠-ntanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 36
ya idagṃ̍ śiva̍saṅka̠lpa̠gṃ̠ sa̠dā dhyā̍yanti̠ brāhma̍ṇāḥ । tē pa̍ra-mmōkṣa̍-ṅgamiṣya̠nti̠ tanmē̠ mana̍-śśi̠vasa̍ṅka̠lpama̍stu ॥ 37
(hṛdayāya nama̍ḥ)

7.2 puruṣa sūktaṃ
(tai. ara. 3.12.1 – tai. ara. 3.12.7)

sa̠hasra̍śīr​ṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣa-ssa̠hasra̍pāt । sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā । atya̍tiṣṭha-ddaśāṅgu̠lam । puru̍ṣa ē̠vēdagṃ sarva̎m । ya-dbhū̠taṃ yachcha̠ bhavya̎m ।
u̠tāmṛ̍ta̠tvasyēśā̍naḥ । yadannē̍nā-ti̠rōha̍ti ।
ē̠tāvā̍nasya mahi̠mā । atō̠ jyāyāg̍ścha̠ pūru̍ṣaḥ ॥ 1

pādō̎-‘sya̠ viśvā̍ bhū̠tāni̍ । tri̠pāda̍syā̠-mṛta̍-ndi̠vi । tri̠pādū̠rdhva udai̠-tpuru̍ṣaḥ । pādō̎ ‘syē̠hā-”bha̍vā̠-tpuna̍ḥ ।
tatō̠ viṣva̠ṃ vya̍krāmat । sā̠śa̠nā̠na̠śa̠nē a̠bhi ॥ tasmā̎-dvi̠rāḍa̍jāyata । vi̠rājō̠ adhi̠ pūru̍ṣaḥ । sa jā̠tō atya̍richyata । pa̠śchā-dbhūmi̠mathō̍ pu̠raḥ ॥ 2

yatpuru̍ṣēṇa ha̠viṣā̎ । dē̠vā ya̠jñamata̍nvata । va̠sa̠ntō a̍syāsī̠dājya̎m । grī̠ṣma i̠ddhma śśa̠raddha̠viḥ । sa̠ptāsyā̍sa-npari̠dhaya̍ḥ । tri-ssa̠pta sa̠midha̍ḥ kṛ̠tāḥ । dē̠vāya-dya̠jña-nta̍nvā̠nāḥ । aba̍dhna̠-npuru̍ṣa-mpa̠śum ॥
taṃ ya̠jña-mba̠r​hiṣi̠ praukṣann̍ । puru̍ṣa-ñjā̠tama̍gra̠taḥ ॥ 3

tēna̍ dē̠vā aya̍janta । sā̠ddhyā ṛṣa̍yaścha̠ yē ।
tasmā̎-dya̠jñā-thsa̍rva̠huta̍ḥ । sambhṛ̍ta-mpṛṣadā̠jyam । pa̠śūg​stāg​ścha̍krē vāya̠vyān̍ । ā̠ra̠ṇyā-ngrā̠myāścha̠ yē । tasmā̎-dya̠jñā-thsa̍rva̠huta̍ḥ । ṛcha̠-ssāmā̍ni jajñirē ।
Chandāgṃ̍si jajñirē̠ tasmā̎t । yaju̠stasmā̍-dajāyata ॥ 4

tasmā̠daśvā̍ ajāyanta । yē kē chō̍bha̠yāda̍taḥ ।
gāvō̍ ha jajñirē̠ tasmā̎t । tasmā̎jjā̠tā a̍jā̠vaya̍ḥ ।
yatpuru̍ṣa̠ṃ vya̍dadhuḥ । ka̠ti̠dhā vya̍kalpayann ।
mukha̠-ṅkima̍sya̠ kau bā̠hū । kāvū̠rū pādā̍vuchyētē । brā̠hma̠ṇō̎-‘sya̠ mukha̍māsīt । bā̠hū rā̍ja̠nya̍ḥ kṛ̠taḥ ॥ 5

ū̠rū tada̍sya̠ ya-dvaiśya̍ḥ । pa̠dbhyāgṃ śū̠drō a̍jāyata । cha̠ndramā̠ mana̍sō jā̠taḥ । chakṣō̠-ssūryō̍ ajāyata । mukhā̠-dindra̍śchā̠gniścha̍ ।
prā̠ṇā-dvā̠yura̍jāyata । nābhyā̍ āsīda̠ntari̍kṣam । śī̠r​ṣṇō dyau-ssama̍vartata । pa̠dbhyā-mbhūmi̠ rdiśa̠-śśrōtrā̎t । tathā̍ lō̠kāgṃ a̍kalpayann ॥ 6

vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hānta̎m । ā̠di̠tyava̍rṇa̠-ntama̍sa̠stu pā̠rē ।
sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ । nāmā̍ni kṛ̠tvābhi̠vada̠n yadāstē̎ । dhā̠tā pu̠rastā̠-dyamu̍dāja̠hāra̍ । śa̠kraḥ pravi̠dvā-npra̠diśa̠śchata̍sraḥ । tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̠ aya̍nāya vidyatē ।
ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ । tāni̠ dharmā̍ṇi pratha̠mānyā̍sann । tē ha̠ nāka̍-mmahi̠māna̍-ssachantē । yatra̠ pūrvē̍ sā̠ddhyā-ssanti̍ dē̠vāḥ ॥ 7
(śirasē svāhā)

7.3 uttara nārāyaṇaṃ
(tai. ara. 3.13.1 – tai. ara. 3.13.2)

a̠dbhya-ssambhū̍taḥ pṛthi̠vyai rasā̎chcha । vi̠śvaka̍rmaṇa̠-ssama̍varta̠tādhi̍ ।
tasya̠ tvaṣṭā̍ vi̠dadha̍-drū̠pamē̍ti । tatpuru̍ṣasya̠ viśva̠mājā̍na̠magrē̎ ।
vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hānta̎m । ā̠di̠tyava̍rṇa̠-ntama̍sa̠ḥ para̍stāt ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̍ vidya̠tē-‘ya̍nāya । pra̠jāpa̍tiścharati̠ garbhē̍ a̠ntaḥ । a̠jāya̍mānō bahu̠dhā vijā̍yatē ।
tasya̠ dhīrā̠ḥ pari̍jānanti̠ yōni̎m । marī̍chīnā-mpa̠dami̍chChanti vē̠dhasa̍ḥ ॥ 1

yō dē̠vēbhya̠ āta̍pati । yō dē̠vānā̎-mpu̠rōhi̍taḥ ।
pūrvō̠ yō dē̠vēbhyō̍ jā̠taḥ । namō̍ ru̠chāya̠ brāhma̍yē । rucha̍-mbrā̠hma-ñja̠naya̍ntaḥ । dē̠vā agrē̠ tada̍bruvann । yastvai̠va-mbrā̎hma̠ṇō vi̠dyāt । tasya̍ dē̠vā asa̠n vaśē̎ । hrīścha̍ tē la̠kṣmīścha̠ patnyau̎ । a̠hō̠rā̠trē pā̠r​śvē । nakṣa̍trāṇi rū̠pam । a̠śvinau̠ vyātta̎m । i̠ṣṭa-mma̍niṣāṇa ।
a̠mu-mma̍niṣāṇa । sarva̍-mmaniṣāṇa ॥ 2
(śikhāyai vaṣaṭ)

7.4 apratirathaṃ
(tai. saṃ. 4.6.4.1 – tai. saṃ. 4.6.4.5)

ā̠śu-śśiśā̍nō vṛṣa̠bhō na yu̠dhmō gha̍nāgha̠naḥ, kṣōbha̍ṇa-śchar​ṣaṇī̠nām ।
sa̠̠ṅkranda̍nō-‘nimi̠ṣa ē̍ka vī̠raśśa̠tagṃ sēnā̍ ajayathsā̠-kamindra̍ḥ ।
sa̠ṅkranda̍nēnā nimi̠ṣēṇa̍ ji̠ṣṇunā̍ yutkā̠rēṇa̍ duśchyava̠nēna̍ dhṛ̠ṣṇunā̎ ।
tadindrē̍ṇa jayata̠ tathsa̍hadhva̠ṃ yudhō̍ nara̠ iṣu̍ hastēna̠ vṛṣṇā̎ ।
sa iṣu̍hastai̠-ssa ni̍ṣa̠ṅgibhi̍ rva̠śī sagg​sra̍ṣṭā̠ sayudha̠ indrō̍ ga̠ṇēna̍ ।
sa̠gṃ̠sṛ̠ṣṭa̠-jithsō̍ma̠pā bā̍hu śa̠rdhyū̎rdhva-dha̍nvā̠ prati̍hitā-bhi̠rastā̎ ।
bṛha̍spatē̠ pari̍dīyā̠ rathē̍na rakṣō̠hā-‘mitrāgṃ̍ apa̠ bādha̍mānaḥ । 1

pra̠bha̠ñja-nthsēnā̎ḥ pramṛ̠ṇō yu̠dhā jaya̍nna̠smāka̍-mēddhyavi̠tā rathā̍nām ।
gō̠tra̠bhida̍-ṅgō̠vida̠ṃ vajra̍bāhu̠-ñjaya̍nta̠majma̍ pramṛ̠ṇanta̠-mōja̍sā ।
i̠magṃ sa̍jātā̠ anu̍vīra-yadhva̠mindragṃ̍ sakhā̠yō-‘nu̠ sara̍bhadhvam ।
ba̠la̠vi̠jñā̠ya-ssthavi̍ra̠ḥ pravī̍ra̠-ssaha̍svān vā̠jī saha̍māna u̠graḥ ।
a̠bhivī̍rō a̠bhisa̍tvā sahō̠jā jaitra̍mindra̠ ratha̠māti̍ṣṭha gō̠vit । 2

a̠bhi gō̠trāṇi̠ saha̍sā̠ gāha̍mānō-‘dā̠yō vī̠ra śśa̠ta-ma̍nyu̠rindra̍ḥ ।
du̠śchya̠va̠naḥ pṛ̍tanā̠ṣāḍa̍ yu̠ddhyō̎-‘smāka̠gṃ̠ sēnā̍ avatu̠ prayu̠thsu ।
indra̍ āsā-nnē̠tā bṛha̠spati̠ rdakṣi̍ṇā ya̠jñaḥ pu̠ra ē̍tu̠ sōma̍ḥ ।
dē̠va̠sē̠nānā̍-mabhibha-ñjatī̠nā-ñjaya̍ntīnā-mma̠rutō̍ ya̠ntvagrē̎ ।
indra̍sya̠ vṛṣṇō̠ varu̍ṇasya̠ rājña̍ ādi̠tyānā̎-mma̠rutā̠gṃ̠ śardha̍ u̠gram ।

ma̠hāma̍nasā-mbhuvanachya̠vānā̠-ṅghōṣō̍ dē̠vānā̠-ñjaya̍tā̠ muda̍sthāt ।
a̠smāka̠-mindra̠ḥ-samṛ̍tēṣu-dhva̠jē-ṣva̠smāka̠ṃ yā iṣa̍va̠stā ja̍yantu । 3

a̠smāka̍ṃ vī̠rā utta̍rē bhavantva̠smānu̍ dēvā avatā̠ havē̍ṣu । uddha̍r​ṣaya maghava̠nnā-yu̍dhā̠-nyuthsatva̍nā-mmāma̠kānā̠-mmahāgṃ̍si ।
udvṛ̍trahan vā̠jinā̠ṃ vāji̍nā̠-nyudrathā̍nā̠-ñjaya̍tāmētu̠ ghōṣa̍ḥ ।
upa̠prēta̠ jaya̍tā nara-ssthi̠rā va̍-ssantu bā̠hava̍ḥ । indrō̍ va̠-śśarma̍ yachChatvanā-dhṛ̠ṣyā yathā-‘sa̍tha । ava̍sṛṣṭā̠ parā̍pata̠ śara̍vyē̠ brahma̍ sagṃśitā । gachChā̠mitrā̠-npravi̍śa̠ maiṣā̠-ṅkañcha̠nōchChi̍ṣaḥ ।
marmā̍ṇi tē̠ varma̍bhiśChā-dayāmi̠ sōma̍stvā̠ rājā̠-‘mṛtē̍nā̠-bhiva̍stām । u̠rō rvarī̍yō̠ vari̍vastē astu̠ jaya̍nta̠-ntvāmanu̍ madantu dē̠vāḥ । yatra̍ bā̠ṇā-ssa̠mpata̍nti kumā̠rā vi̍śi̠khā i̍va ।
indrō̍ na̠statra̍ vṛtra̠hā vi̍śvā̠hā śarma̍ yachChatu ॥ 4 ॥ (kavachāya huṃ)

7.5 prati pūruṣadvayaṃ
(tai. saṃ. 1.8.6.1 – tai. saṃ. 1.8.6.2)
(tai. brā. 1.6.10.1 – tai. brā. 1.6.10.5)

pra̠ti̠pū̠ru̠ṣa mēka̍kapālā̠-nnirva̍pa̠tyē-ka̠mati̍rikta̠ṃ yāva̍ntō gṛ̠hyā̎-ssmastēbhya̠ḥ kama̍kara-mpaśū̠nāgṃ śarmā̍si̠ śarma̠ yaja̍mānasya̠ śarma̍ mē
ya̠chChaika̍ ē̠va ru̠drō na dvi̠tīyā̍ya tastha ā̠khustē̍ rudra pa̠śusta-ñju̍ṣasvai̠ṣa tē̍ rudra bhā̠ga-ssa̠ha svasrāṃ-‘bi̍kayā̠ tañju̍ṣasva bhēṣa̠ja-ṅgavē-‘śvā̍ya̠
puru̍ṣāya bhēṣa̠jamathō̍ a̠smabhya̍-mbhēṣa̠jagṃ subhē̍ṣaja̠ṃ yathā-‘sa̍ti । 1

su̠ga-mmē̠ṣāya̍ mē̠ṣyā̍ avā̎baṃ ru̠drama̍di-ma̠hyava̍ dē̠va-ntrya̍baṅkam ।
yathā̍ na̠-śśrēya̍sa̠ḥ kara̠dyathā̍ nō̠ vasya̍ sa̠ḥ kara̠dyathā̍ naḥ paśu̠mata̠ḥ
kara̠dyathā̍ nō vyavasā̠yayā̎t । trya̍baṅkaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nā-nmṛ̠tyō rmu̍kṣīya̠ mā-‘mṛtā̎t । ē̠ṣatē̍ rudra bhā̠ga stañju̍ṣasva̠ tēnā̍va̠sēna̍ pa̠rō mūja̍va̠tō-‘tī̠hyava̍tata
dhanvā̠ pinā̍kahasta̠ḥ kṛtti̍vāsāḥ ॥ 2

pra̠ti̠pū̠ru̠ṣa-mēka̍kapālā̠-nnirva̍pati । jā̠tā ē̠va pra̠jā ru̠drā-nni̠rava̍dayatē । ēka̠mati̍riktam । ja̠ni̠ṣyamā̍ṇā ē̠va pra̠jā ru̠drā-nni̠rava̍dayatē । ēka̍kapālā bhavanti । ē̠ka̠dhaiva ru̠dra-nni̠rava̍dayatē । nābhighā̍rayati । yada̍bhighā̠rayē̎t । a̠nta̠ra̠va̠-chā̠riṇagṃ̍ ru̠dra-ṅku̍ryāt ।
ē̠kō̠lmu̠kēna̍ yanti । 3

taddhi ru̠drasya̍ bhāga̠dhēya̎m । i̠mā-ndiśa̍ṃ yanti । ē̠ṣā vai ru̠drasya̠ dik । svāyā̍ mē̠va di̠śi ru̠dra-nni̠rava̍dayatē । ru̠drō vā a̍pa̠śukā̍yā̠ āhu̍tyai̠ nāti̍ṣṭhata । a̠sau tē̍ pa̠śuriti̠ nirdi̍śē̠dya-ndvi̠ṣyāt । yamē̠va dvēṣṭi̍ ।
tama̍smai pa̠śu-nnirdi̍śati । yadi̠ na dvi̠ṣyāt ।
ā̠khustē̍ pa̠śuriti̍ brūyāt । 4

na grā̠myā-npa̠śūn hi̠nasti̍ । nāra̠ṇyān । cha̠tu̠ṣpa̠thē ju̍hōti । ē̠ṣa vā a̍gnī̠nā-mpaḍbī̍śō̠ nāma̍ । a̠gni̠vatyē̠va ju̍hōti ।
ma̠ddhya̠mēna̍ pa̠rṇēna̍ juhōti । srugghyē̍ṣā । athō̠ khalu̍ । a̠nta̠mēnai̠va hō̍ta̠vya̎m । a̠nta̠ta ē̠va ru̠dra-nni̠rava̍dayatē । 5

ēṣa̠ tē̍ rudrabhā̠ga-ssa̠hasvasrāṃ-‘bi̍ka̠yētyā̍ha । śa̠radvā a̠syāmbi̍kā̠ svasā̎ ।
tayā̠ vā ē̠ṣa hi̍nasti । yagṃ hi̠nasti̍ । tayai̠vainagṃ̍ sa̠ha śa̍mayati ।
bhē̠ṣa̠jaṅgava̠ ityā̍ha । yāva̍nta ē̠va grā̠myāḥ pa̠śava̍ḥ । tēbhyō̍ bhēṣa̠ja-ṅka̍rōti । avā̎baṃ ru̠drama̍di ma̠hītyā̍ha । ā̠śiṣa̍mē̠vai-tāmā śā̎stē । 6

trya̍baṅkaṃ yajāmaha̠ ityā̍ha । mṛ̠tyō rmu̍kṣīya̠ mā-‘mṛtā̠-diti̠ vā vai tadā̍ha ।
utki̍ranti । bhaga̍sya līphsantē । mūtē̍ kṛ̠tvā sa̍janti ।
yathā̠ jana̍ṃ ya̠tē̍-‘va̠sa-ṅka̠rōti̍ । tā̠dṛgē̠va tat । ē̠ṣa tē̍ rudrabhā̠ga ityā̍ha ni̠rava̍tyai । apra̍tīkṣa̠-māya̍nti । a̠paḥ pari̍ṣiñchati । ru̠drasyā̠nta r​hi̍tyai । pravā ē̠tē̎-‘smā-llō̠kā-chchya̍vantē । yē trya̍baṅkai̠-śchara̍nti । ā̠di̠tya-ñcha̠ru-mpuna̠rētya̠ nirva̍pati । i̠yaṃ vā adi̍tiḥ । a̠syāmē̠va prati̍tiṣṭhanti ॥ 7 (nētratrayā̍ya vau̠ṣaṭ)

7.6 śata rudrīyaṃ
tai. brā. 3.11.2.1 – tai. brā. 3.11.2.4

tvama̍gnē ru̠drō asu̍rō ma̠hō di̠vaḥ । tvagṃ śardhō̠ māru̍ta-mpṛ̠kṣa ī̍śiṣē ।
tvaṃ vātai̍raru̠ṇai ryā̍si śaṅga̠yaḥ । tva-mpū̠ṣā vi̍dha̠taḥ pā̍si̠ nutmanā̎ḥ ।
dēvā̍ dē̠vēṣu̍ śrayaddhvam । pratha̍mā dvi̠tīyē̍ṣu śrayaddhvam ।
dvitī̍yā-stṛ̠tīyē̍ṣu śrayaddhvam । tṛtī̍yā-śchatu̠rthēṣu̍ śrayaddhvam ।
cha̠tu̠rthāḥ pa̍ñcha̠mēṣu̍ śrayaddhvam । pa̠ñcha̠mā-ṣṣa̠ṣṭhēṣu̍ śrayaddhvam । 1

ṣa̠ṣṭhā-ssa̍pta̠mēṣu̍ śrayaddhvam । sa̠pta̠mā a̍ṣṭa̠mēṣu̍ śrayaddhvam ।
a̠ṣṭa̠mā na̍va̠mēṣu̍ śrayaddhvam । na̠va̠mā da̍śa̠mēṣu̍ śrayaddhvam ।
da̠śa̠mā ē̍kāda̠śēṣu̍ śrayaddhvam । ē̠ka̠da̠śā dvā̍da̠śēṣu̍ śrayaddhvam ।
dvā̠da̠śā-stra̍yōda̠śēṣu̍ śrayaddhvam । tra̠yō̠da̠śā-ścha̍tu rdē̠śēṣu̍ śrayaddhvam ।
cha̠tu̠rda̠śāḥ pa̍ñchada̠śēṣu̍ śrayaddhvam । pa̠ñcha̠da̠śā-ṣṣō̍ḍa̠śēṣu̍ śrayaddhvam । 2

ṣō̠ḍa̠śā-ssa̍ptada̠śēṣu̍ śrayaddhvam । sa̠pta̠da̠śā a̍ṣṭāda̠śēṣu̍ śrayaddhvam ।
a̠ṣṭā̠da̠śā ē̍kānnavi̠gṃ̠śēṣu̍ śrayaddhvam ।
ē̠kā̠nna̠vi̠gṃ̠śā vi̠gṃ̠śēṣu̍ śrayaddhvam ।
vi̠gṃ̠śā ē̍kavi̠gṃ̠śēṣu̍ śrayaddhvam ।
ē̠ka̠vi̠gṃ̠śā dvā̍vi̠gṃ̠śēṣu̍ śrayaddhvam ।
dvā̠vi̠gṃ̠śā stra̍yōvi̠gṃ̠śēṣu̍ śrayaddhvam ।
tra̠yō̠vi̠gṃ̠śā ścha̍turvi̠gṃ̠śēṣu̍ śrayaddhvam । cha̠tu̠rvi̠gṃ̠śāḥ pa̍ñchavi̠gṃ̠śēṣu̍ śrayaddhvam ।
pa̠ñcha̠vi̠gṃ̠śā-ṣṣa̍ḍvi̠gṃ̠śēṣu̍ śrayaddhvam । 3

ṣa̠ḍvi̠gṃ̠śā ssa̍ptavi̠gṃ̠śēṣu̍ śrayaddhvam । sa̠pta̠vi̠gṃ̠śā a̍ṣṭāvi̠gṃ̠śēṣu̍ śrayaddhvam । a̠ṣṭā̠vi̠gṃ̠śā ē̍kānnatri̠gṃ̠śēṣu̍ śrayaddhvam । ē̠kā̠nna̠tri̠gṃ̠śā stri̠gṃ̠śēṣu̍ śrayaddhvam । tri̠gṃ̠śā ē̍katri̠gṃ̠śēṣu̍ śrayaddhvam । ē̠ka̠tri̠gṃ̠śā dvā̎tri̠gṃ̠śēṣu̍ śrayaddhvam । dvā̠tri̠gṃ̠śā tra̍yastri̠gṃ̠śēṣu̍ śrayaddhvam । dēvā̎strirēkādaśā̠ stristra̍yastrigṃśāḥ । utta̍rē bhavata । utta̍ra vartmāna̠ utta̍ra satvānaḥ । yatkā̍ma i̠da-ñju̠hōmi̍ । tanmē̠ samṛ̍ddhyatām । va̠yagg​syā̍ma̠ pata̍yō rayī̠ṇām । bhūrbhuva̠sva̍ssvāhā̎ । 4
(astrāya phaṭ )

7.7 pañchāṅga japaḥ
ha̠gṃ̠sa̍-śśuchi̠ṣa-dvasu̍rantarikṣa̠ saddhōtā̍ vēdi̠ṣa dati̍thi-rdurōṇa̠sat । nṛ̠ṣadva̍ra̠-sadhṛ̍ta̠-sadvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ta̠jā
a̍dri̠jā ṛ̠ta-mbṛ̠hat । 1 (tai. saṃ. 4.2.1.5)

pratadviṣṇu̍-stavatē vī̠ryā̍ya । mṛ̠gō na bhī̠maḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ । yasyō̠ruṣu̍ tri̠ṣu vi̠krama̍ṇēṣu । adhi̍kṣi̠yanti̠ bhuva̍nāni̠ viśvā̎ ॥ 2 (tai. brā. 2.4.3.4)

trya̍baṅkaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam । u̠rvā̠ru̠kami̍va̠ bandha̍nā-nmṛ̠tyō rmu̍kṣīya̠ mā-‘mṛtā̎t । 3

tathsa̍vi̠tu rvṛ̍ṇīmahē । va̠ya-ndē̠vasya̠ bhōja̍nam । śrēṣṭhagṃ̍ sarva̠-dhāta̍mam । tura̠-mbhaga̍sya dhīmahi । 4 (tai. ara. 1.11.3)

viṣṇu̠ ryōni̍-ṅkalpayatu । tvaṣṭā̍ rū̠pāṇi̍ pigṃśatu । āsi̍ñchatu pra̠jāpa̍tiḥ । dhā̠tā garbha̍-ndadhātu tē । 5 (ēākh 1.13.1)

7.8 aṣṭāṅga praṇāmaḥ
hi̠ra̠ṇya̠ga̠rbha-ssama̍varta̠-tāgrē̍ bhū̠tasya̍ jā̠taḥ pati̠rēka̍ āsīt । sadā̍dhāra pṛthi̠vī-ndyāmu̠tēmā-ṅkasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma । (umāmahēśvarābhyā-nnamaḥ) । 1 (tai. saṃ. 4.1.8.3)

yaḥ prā̍ṇa̠tō ni̍miṣa̠tō ma̍hi̠tvaika̠ idrājā̠ jaga̍tō ba̠bhūva̍ । ya īśē̍ a̠sya dvi̠pada̠-śchatu̍ṣpada̠ḥ kasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma ॥ (umāmahēśvarābhyā-nnamaḥ) । 2 (tai. saṃ. 4.1.8.4)

brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠-dvisī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।
sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhā-ssa̠taścha̠ yōni̠ma-sa̍taścha̠ viva̍ḥ । (umāmahēśvarābhyā-nnamaḥ) । 3 (tai. saṃ. 4.2.8.2.)

ma̠hī dyauḥ pṛ̍thi̠vī cha̍ na i̠maṃ ya̠jña-mmi̍mikṣatām । pi̠pṛ̠tānnō̠ bharī̍mabhiḥ । (umāmahēśvarābhyā-nnamaḥ) । 4 (tai. saṃ. 3.3.10.2)

upa̍śvāsaya pṛthi̠vī-mu̠ta dyā-mpu̍ru̠trā tē̍ manutā̠ṃ viṣṭhi̍ta̠-ñjaga̍t ।
sa du̍ndubhē sa̠jūrindrē̍ṇa dē̠vai-rdū̠rāddavī̍yō̠ apa̍sēdha̠ śatrūn̍ । (umāmahēśvarābhyā-nnamaḥ) । 5 (tai. saṃ. 4.6.6.6)

agnē̠ naya̍ su̠pathā̍ rā̠yē a̠smān viśvā̍ni dēva va̠yunā̍ni vi̠dvān । yu̠yō̠ddhya̍sma-jju̍hurā̠ṇa-mēnō̠ bhūyi̍ṣṭhāntē̠ nama̍ uktiṃ vidhēma ॥ (umāmahēśvarābhyā-nnamaḥ) । 6 (tai. saṃ. 1.1.14.3)

yā tē̍ agnē̠ rudri̍yā ta̠nūstayā̍ naḥ pāhi̠ tasyā̎stē̠ svāhā̎ । (umāmahēśvarābhyā-nnamaḥ) । 7 (tai. saṃ. 1.2.11.2)

i̠maṃ ya̍ma prasta̠ramāhi sīdāṅgi̍rōbhiḥ pi̠tṛbhi̍-ssaṃvidā̠naḥ । ātvā̠ mantrā̎ḥ kaviśa̠stā va̍hantvē̠nā rā̍jan ha̠viṣā̍ mādayasva ॥ (umāmahēśvarābhyā-nnamaḥ) । 8 (tai. saṃ. 2.6.12.6)