॥ tṛtīyamuṇḍakē dvitīyaḥ khaṇḍaḥ ॥
sa vēdaita-tparama-mbrahma dhāma
yatra viśva-nnihita-mbhāti śubhram ।
upāsatē puruṣaṃ yē hyakāmāstē
śukramētadativartanti dhīrāḥ ॥ 1॥
kāmān yaḥ kāmayatē manyamānaḥ
sa kāmabhirjāyatē tatra tatra ।
paryāptakāmasya kṛtātmanastu
ihaiva sarvē pravilīyanti kāmāḥ ॥ 2॥
nāyamātmā pravachanēna labhyō
na mēdhayā na bahunā śrutēna ।
yamēvaiṣa vṛṇutē tēna labhya-
stasyaiṣa ātmā vivṛṇutē tanūṃ svām ॥ 3॥
nāyamātmā balahīnēna labhyō
na cha pramādā-ttapasō vāpyaliṅgāt ।
ētairupāyairyatatē yastu vidvāṃ-
stasyaiṣa ātmā viśatē brahmadhāma ॥ 4॥
samprāpyainamṛṣayō jñānatṛptāḥ
kṛtātmānō vītarāgāḥ praśāntāḥ
tē sarvagaṃ sarvataḥ prāpya dhīrā
yuktātmāna-ssarvamēvāviśanti ॥ 5॥
vēdāntavijñānasuniśchitārthāḥ
sannyāsayōgād yataya-śśuddhasattvāḥ ।
tē brahmalōkēṣu parāntakālē
parāmṛtāḥ parimuchyanti sarvē ॥ 6॥
gatāḥ kalāḥ pañchadaśa pratiṣṭhā
dēvāścha sarvē pratidēvatāsu ।
karmāṇi vijñānamayaścha ātmā
parē-‘vyayē sarvē ēkībhavanti ॥ 7॥
yathā nadya-ssyandamānā-ssamudrē-‘
sta-ṅgachChanti nāmarūpē vihāya ।
tathā vidvā-nnāmarūpādvimuktaḥ
parātpara-mpuruṣamupaiti divyam ॥ 8॥
sa yō ha vai ta-tparama-mbrahma vēda
brahmaiva bhavati nāsyābrahmavitkulē bhavati ।
tarati śōka-ntarati pāpmāna-ṅguhāgranthibhyō
vimuktō-‘mṛtō bhavati ॥ 9॥
tadētadṛchā-‘bhyuktam ।
kriyāvanta-śśrōtriyā brahmaniṣṭhāḥ
svaya-ñjuhvata ēkarṣiṃ śraddhayantaḥ ।
tēṣāmēvaitā-mbrahmavidyāṃ vadēta
śirōvrataṃ vidhivad yaistu chīrṇam ॥ 10॥
tadēta-thsatyamṛṣiraṅgirāḥ
purōvācha naitadachīrṇavratō-‘dhītē ।
namaḥ paramṛṣibhyō namaḥ paramṛṣibhyaḥ ॥ 11॥
॥ iti muṇḍakōpaniṣadi tṛtīyamuṇḍakē dvitīyaḥ khaṇḍaḥ ॥
॥ ityatharvavēdīya muṇḍakōpaniṣatsamāptā ॥
ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠-ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍-rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
॥ ōṃ śānti-śśānti-śśāntiḥ ॥