Print Friendly, PDF & Email

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai ।
tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ōṃ atha puruṣō ha vai nārāyaṇō-‘kāmayata prajā-ssṛ̍jēyē̠ti ।
nā̠rā̠ya̠ṇātprā̍ṇō jā̠yatē । mana-ssarvēndri̍yāṇi̠ cha ।
khaṃ vāyurjyōtirāpaḥ pṛthivī viśva̍sya dhā̠riṇī ।
nā̠rā̠ya̠ṇādbra̍hmā jā̠yatē ।
nā̠rā̠ya̠ṇādru̍drō jā̠yatē ।
nā̠rā̠ya̠ṇādi̍ndrō jā̠yatē ।
nā̠rā̠ya̠ṇātprajāpatayaḥ pra̍jāya̠ntē ।
nā̠rā̠ya̠ṇāddvādaśādityā rudrā vasavassarvāṇi cha Cha̍ndāg̠ṃsi ।
nā̠rā̠ya̠ṇādēva samu̍tpadya̠ntē ।
nā̠rā̠ya̠ṇē pra̍varta̠ntē ।
nā̠rā̠ya̠ṇē pra̍līya̠ntē ॥

ōm । atha nityō nā̍rāya̠ṇaḥ । bra̠hmā nā̍rāya̠ṇaḥ ।
śi̠vaścha̍ nārāya̠ṇaḥ । śa̠kraścha̍ nārāya̠ṇaḥ ।
dyā̠vā̠pṛ̠thi̠vyau cha̍ nārāya̠ṇaḥ । kā̠laścha̍ nārāya̠ṇaḥ ।
di̠śaścha̍ nārāya̠ṇaḥ । ū̠rdhvaścha̍ nārāya̠ṇaḥ ।
a̠dhaścha̍ nārāya̠ṇaḥ । a̠nta̠rba̠hiścha̍ nārāya̠ṇaḥ ।
nārāyaṇa ēvē̍dagṃ sa̠rvam ।
yadbhū̠taṃ yachcha̠ bhavyam̎ ।
niṣkalō nirañjanō nirvikalpō nirākhyāta-śśuddhō dēva
ēkō̍ nārāya̠ṇaḥ । na dvi̠tīyō̎sti̠ kaśchi̍t ।
ya ē̍vaṃ vē̠da ।
sa viṣṇurēva bhavati sa viṣṇurē̍va bha̠vati ॥

ōmitya̍grē vyā̠harēt । nama i̍ti pa̠śchāt ।
nā̠rā̠ya̠ṇāyētyu̍pari̠ṣṭāt ।
ōmi̍tyēkā̠kṣaram । nama iti̍ dvē a̠kṣarē ।
nā̠rā̠ya̠ṇāyēti pañchā̎kṣarā̠ṇi ।
ētadvai nārāyaṇasyāṣṭākṣa̍ra-mpa̠dam ।
yō ha vai nārāyaṇasyāṣṭākṣara-mpada̍madhyē̠ti ।
anapabravassarvamā̍yurē̠ti ।
vindatē prā̍jāpa̠tyagṃ rāyaspōṣa̍-ṅgaupa̠tyam ।
tatō-‘mṛtatvamaśnutē tatō-‘mṛtatvamaśnu̍ta i̠ti ।
ya ē̍vaṃ vē̠da ॥

pratyagānanda-mbrahma puruṣa-mpraṇava̍svarū̠pam ।
akāra ukāra makā̍ra i̠ti ।
tānēkadhā samabharattadēta̍dōmi̠ti ।
yamuktvā̍ muchya̍tē yō̠gī̠ ja̠nma̠saṃsā̍raba̠ndhanāt ।
ō-nnamō nārāyaṇāyēti ma̍ntrōpā̠sakaḥ ।
vaikuṇṭhabhuvanalōka̍-ṅgami̠ṣyati ।
tadida-mpara-mpuṇḍarīkaṃ vi̍jñāna̠ghanam ।
tasmāttadidā̍vanmā̠tram ।
brahmaṇyō dēva̍kīpu̠trō̠ brahmaṇyō ma̍dhusū̠danōm ।
sarvabhūtasthamēka̍-nnārā̠yaṇam ।
kāraṇarūpamakāra pa̍rabra̠hmōm ।
ētadatharva śirō̍yō-‘dhī̠tē prā̠tara̍dhīyā̠nō̠ rātrikṛta-mpāpa̍-nnāśa̠yati ।
sā̠yama̍dhīyā̠nō̠ divasakṛta-mpāpa̍-nnāśa̠yati ।
mādhyandinamādityābhimukhō̍-‘dhīyā̠na̠ḥ pañchapātakōpapātakā̎tpramu̠chyatē ।
sarva vēda pārāyaṇa pu̍ṇyaṃ la̠bhatē ।
nārāyaṇasāyujyama̍vāpnō̠ti̠ nārāyaṇa sāyujyama̍vāpnō̠ti ।
ya ē̍vaṃ vē̠da । ityu̍pa̠niṣa̍t ॥

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai ।
tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥