madhyōdbhavē bhuva ilāvṛtanāmni varṣē
gaurīpradhānavanitājanamātrabhāji ।
śarvēṇa mantranutibhiḥ samupāsyamānaṃ
saṅkarṣaṇātmakamadhīśvara saṃśrayē tvām ॥1॥

bhadrāśvanāmaka ilāvṛtapūrvavarṣē
bhadraśravōbhiḥ ṛṣibhiḥ pariṇūyamānam ।
kalpāntagūḍhanigamōddharaṇapravīṇaṃ
dhyāyāmi dēva hayaśīrṣatanuṃ bhavantam ॥2॥

dhyāyāmi dakṣiṇagatē harivarṣavarṣē
prahlādamukhyapuruṣaiḥ pariṣēvyamāṇam ।
uttuṅgaśāntadhavalākṛtimēkaśuddha-
jñānapradaṃ narahariṃ bhagavan bhavantam ॥3॥

varṣē pratīchi lalitātmani kētumālē
līlāviśēṣalalitasmitaśōbhanāṅgam ।
lakṣmyā prajāpatisutaiścha niṣēvyamāṇaṃ
tasyāḥ priyāya dhṛtakāmatanuṃ bhajē tvām ॥4॥

ramyē hyudīchi khalu ramyakanāmni varṣē
tadvarṣanāthamanuvaryasaparyamāṇam ।
bhaktaikavatsalamamatsarahṛtsu bhāntaṃ
matsyākṛtiṃ bhuvananātha bhajē bhavantam ॥5॥

varṣaṃ hiraṇmayasamāhvayamauttarāha-
māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam ।
saṃsēvatē pitṛgaṇapravarō’ryamā yaṃ
taṃ tvāṃ bhajāmi bhagavan parachinmayātman ॥6॥

kiñchōttarēṣu kuruṣu priyayā dharaṇyā
saṃsēvitō mahitamantranutiprabhēdaiḥ ।
daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmā
tvaṃ pāhi bijñanuta yajñavarāhamūrtē ॥7॥

yāmyāṃ diśaṃ bhajati kimpuruṣākhyavarṣē
saṃsēvitō hanumatā dṛḍhabhaktibhājā ।
sītābhirāmaparamādbhutarūpaśālī
rāmātmakaḥ parilasan paripāhi viṣṇō ॥8॥

śrīnāradēna saha bhāratakhaṇḍamukhyai-
stvaṃ sāṅkhyayōganutibhiḥ samupāsyamānaḥ ।
ākalpakālamiha sādhujanābhirakṣī
nārāyaṇō narasakhaḥ paripāhi bhūman ॥9॥

plākṣē’rkarūpamayi śālmala indurūpaṃ
dvīpē bhajanti kuśanāmani vahnirūpam ।
krauñchē’mburūpamatha vāyumayaṃ cha śākē
tvāṃ brahmarūpamapi puṣkaranāmni lōkāḥ ॥10॥

sarvairdhruvādibhiruḍuprakarairgrahaiścha
puchChādikēṣvavayavēṣvabhikalpyamānaiḥ ।
tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥ
sandhyāsu rundhi narakaṃ mama sindhuśāyin ॥11॥

pātālamūlabhuvi śēṣatanuṃ bhavantaṃ
lōlaikakuṇḍalavirājisahasraśīrṣam ।
nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhi-
rjuṣṭaṃ bhajē hara gadān gurugēhanātha ॥12॥