sāndrānandatanō harē nanu purā daivāsurē saṅgarē
tvatkṛttā api karmaśēṣavaśatō yē tē na yātā gatim ।
tēṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhārēṇa dūrārditā
bhūmiḥ prāpa viriñchamāśritapadaṃ dēvaiḥ puraivāgataiḥ ॥1॥

hā hā durjanabhūribhāramathitāṃ pāthōnidhau pātukā-
mētāṃ pālaya hanta mē vivaśatāṃ sampṛchCha dēvānimān ।
ityādiprachurapralāpavivaśāmālōkya dhātā mahīṃ
dēvānāṃ vadanāni vīkṣya paritō dadhyau bhavantaṃ harē ॥2॥

ūchē chāmbujabhūramūnayi surāḥ satyaṃ dharitryā vachō
nanvasyā bhavatāṃ cha rakṣaṇavidhau dakṣō hi lakṣmīpatiḥ ।
sarvē śarvapurassarā vayamitō gatvā payōvāridhiṃ
natvā taṃ stumahē javāditi yayuḥ sākaṃ tavākētanam ॥3॥

tē mugdhānilaśālidugdhajaladhēstīraṃ gatāḥ saṅgatā
yāvattvatpadachintanaikamanasastāvat sa pāthōjabhūḥ ।
tvadvāchaṃ hṛdayē niśamya sakalānānandayannūchivā-
nākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām ॥4॥

jānē dīnadaśāmahaṃ diviṣadāṃ bhūmēścha bhīmairnṛpai-
statkṣēpāya bhavāmi yādavakulē sō’haṃ samagrātmanā ।
dēvā vṛṣṇikulē bhavantu kalayā dēvāṅganāśchāvanau
matsēvārthamiti tvadīyavachanaṃ pāthōjabhūrūchivān ॥5॥

śrutvā karṇarasāyanaṃ tava vachaḥ sarvēṣu nirvāpita-
svāntēṣvīśa gatēṣu tāvakakṛpāpīyūṣatṛptātmasu ।
vikhyātē madhurāpurē kila bhavatsānnidhyapuṇyōttarē
dhanyāṃ dēvakanandanāmudavahadrājā sa śūrātmajaḥ ॥6॥

udvāhāvasitau tadīyasahajaḥ kaṃsō’tha sammānaya-
nnētau sūtatayā gataḥ pathi rathē vyōmōtthayā tvadgirā ।
asyāstvāmatiduṣṭamaṣṭamasutō hantēti hantēritaḥ
santrāsāt sa tu hantumantikagatāṃ tanvīṃ kṛpāṇīmadhāt ॥7॥

gṛhṇānaśchikurēṣu tāṃ khalamatiḥ śaurēśchiraṃ sāntvanai-
rnō muñchan punarātmajārpaṇagirā prītō’tha yātō gṛhān ।
ādyaṃ tvatsahajaṃ tathā’rpitamapi snēhēna nāhannasau
duṣṭānāmapi dēva puṣṭakaruṇā dṛṣṭā hi dhīrēkadā ॥8॥

tāvattvanmanasaiva nāradamuniḥ prōchē sa bhōjēśvaraṃ
yūyaṃ nanvasurāḥ surāścha yadavō jānāsi kiṃ na prabhō ।
māyāvī sa harirbhavadvadhakṛtē bhāvī suraprārthanā-
dityākarṇya yadūnadūdhunadasau śaurēścha sūnūnahan ॥9॥

prāptē saptamagarbhatāmahipatau tvatprēraṇānmāyayā
nītē mādhava rōhiṇīṃ tvamapi bhōḥsachchitsukhaikātmakaḥ ।
dēvakyā jaṭharaṃ vivēśitha vibhō saṃstūyamānaḥ suraiḥ
sa tvaṃ kṛṣṇa vidhūya rōgapaṭalīṃ bhaktiṃ parāṃ dēhi mē ॥10॥