Print Friendly, PDF & Email

prahlādanāradaparāśarapuṇḍarīka-
vyāsāmbarīṣaśukaśaunakabhīṣmakāvyāḥ ।
rukmāṅgadārjunavasiṣṭhavibhīṣaṇādyā
ētānahaṃ paramabhāgavatān namāmi ॥ 1॥

lōmaharṣaṇa uvācha ।
dharmō vivardhati yudhiṣṭhirakīrtanēna
pāpaṃ praṇaśyati vṛkōdarakīrtanēna ।
śatrurvinaśyati dhanañjayakīrtanēna
mādrīsutau kathayatāṃ na bhavanti rōgāḥ ॥ 2॥

brahmōvācha ।
yē mānavā vigatarāgaparā’parajñā
nārāyaṇaṃ suraguruṃ satataṃ smaranti ।
dhyānēna tēna hatakilbiṣa chētanāstē
mātuḥ payōdhararasaṃ na punaḥ pibanti ॥ 3॥

indra uvācha ।
nārāyaṇō nāma narō narāṇāṃ
prasiddhachauraḥ kathitaḥ pṛthivyām ।
anēkajanmārjitapāpasañchayaṃ
haratyaśēṣaṃ smṛtamātra ēva yaḥ ॥ 4॥

yudhiṣṭhira uvācha ।
mēghaśyāmaṃ pītakauśēyavāsaṃ
śrīvatsāṅkaṃ kaustubhōdbhāsitāṅgam ।
puṇyōpētaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vandē sarvalōkaikanātham ॥ 5॥

bhīma uvācha ।
jalaughamagnā sacharā’charā dharā
viṣāṇakōṭyā’khilaviśvamūrtinā ।
samuddhṛtā yēna varāharūpiṇā
sa mē svayambhūrbhagavān prasīdaru ॥ 6॥

arjuna uvācha ।
achintyamavyaktamanantamavyayaṃ
vibhuṃ prabhuṃ bhāvitaviśvabhāvanam ।
trailōkyavistāravichārakārakaṃ
hariṃ prapannō’smi gatiṃ mahātmanām ॥ 7॥

nakula uvācha ।
yadi gamanamadhastāt kālapāśānubandhād
yadi cha kulavihīnē jāyatē pakṣikīṭē ।
kṛmiśatamapi gatvā dhyāyatē chāntarātmā
mama bhavatu hṛdisthā kēśavē bhaktirēkā ॥ 8॥

sahadēva uvācha ।
tasya yajñavarāhasya viṣṇōratulatējasaḥ ।
praṇāmaṃ yē prakurvanti tēṣāmapi namō namaḥ ॥ 9॥

kuntī uvācha ।
svakarmaphalanirdiṣṭāṃ yāṃ yāṃ yōniṃ vrajāmyaham ।
tasyāṃ tasyāṃ hṛṣīkēśa tvayi bhaktirdṛḍhā’stu mē ॥ 10॥

mādrī uvācha ।
kṛṣṇē ratāḥ kṛṣṇamanusmaranti
rātrau cha kṛṣṇaṃ punarutthitā yē ।
tē bhinnadēhāḥ praviśanti kṛṣṇē
haviryathā mantrahutaṃ hutāśē ॥ 11॥

draupadī uvācha ।
kīṭēṣu pakṣiṣu mṛgēṣu sarīsṛpēṣu
rakṣaḥpiśāchamanujēṣvapi yatra yatra ।
jātasya mē bhavatu kēśava tvatprasādāt
tvayyēva bhaktirachalā’vyabhichāriṇī cha ॥ 12॥

subhadrā uvācha ।
ēkō’pi kṛṣṇasya kṛtaḥ praṇāmō
daśāśvamēdhāvabhṛthēna tulyaḥ ।
daśāśvamēdhī punarēti janma
kṛṣṇapraṇāmī na punarbhavāya ॥ 13॥

abhimanyuruvācha ।
gōvinda gōvinda harē murārē
gōvinda gōvinda mukunda kṛṣṇa
gōvinda gōvinda rathāṅgapāṇē ।
gōvinda gōvinda namāmi nityam ॥ 14॥

dhṛṣṭadyumna uvācha ।
śrīrāma nārāyaṇa vāsudēva
gōvinda vaikuṇṭha mukunda kṛṣṇa ।
śrīkēśavānanta nṛsiṃha viṣṇō
māṃ trāhi saṃsārabhujaṅgadaṣṭam ॥ 15॥

sātyakiruvācha ।
apramēya harē viṣṇō kṛṣṇa dāmōdarā’chyuta ।
gōvindānanta sarvēśa vāsudēva namō’stu tē ॥ 16॥

uddhava uvācha ।
vāsudēvaṃ parityajya yō’nyaṃ dēvamupāsatē ।
tṛṣitō jāhnavītīrē kūpaṃ khanati durmatiḥ ॥ 17॥

dhaumya uvācha ।
apāṃ samīpē śayanāsanasthitē
divā cha rātrau cha yathādhigachChatā ।
yadyasti kiñchit sukṛtaṃ kṛtaṃ mayā
janārdanastēna kṛtēna tuṣyatu ॥ 18॥

sañjaya uvācha ।
ārtā viṣaṇṇāḥ śithilāścha bhītā
ghōrēṣu vyāghrādiṣu vartamānāḥ ।
saṅkīrtya nārāyaṇaśabdamātraṃ
vimuktaduḥkhāḥ sukhinō bhavanti ॥ 19॥

akrūra uvācha ।
ahaṃ tu nārāyaṇadāsadāsa-
dāsasya dāsasya cha dāsadāsaḥ ।
anyō na hīśō jagatō narāṇāṃ
tasmādahaṃ dhanyatarō’smi lōkē ॥ 20॥

virāṭa uvācha ।
vāsudēvasya yē bhaktāḥ śāntāstadgatachētasaḥ ।
tēṣāṃ dāsasya dāsō’haṃ bhavēyaṃ janmajanmani ॥ 21॥

bhīṣma uvācha ।
viparītēṣu kālēṣu parikṣīṇēṣu bandhuṣu ।
trāhi māṃ kṛpayā kṛṣṇa śaraṇāgatavatsala ॥ 22॥

drōṇa uvācha ।
yē yē hatāśchakradharēṇa daityāṃ-
strailōkyanāthēna janārdanēna ।
tē tē gatā viṣṇupurīṃ prayātāḥ
krōdhō’pi dēvasya varēṇa tulyaḥ ॥ 23॥

kṛpāchārya uvācha ।
majjanmanaḥ phalamidaṃ madhukaiṭabhārē
matprārthanīya madanugraha ēṣa ēva ।
tvadbhṛtyabhṛtyaparichārakabhṛtyabhṛtya-
bhṛtyasya bhṛtya iti māṃ smara lōkanātha ॥ 24॥

aśvatthāma uvācha ।
gōvinda kēśava janārdana vāsudēva
viśvēśa viśva madhusūdana viśvarūpa ।
śrīpadmanābha puruṣōttama dēhi dāsyaṃ
nārāyaṇāchyuta nṛsiṃha namō namastē ॥ 25॥

karṇa uvācha ।
nānyaṃ vadāmi na śa‍ṛṇōmi na chintayāmi
nānyaṃ smarāmi na bhajāmi na chāśrayāmi ।
bhaktyā tvadīyacharaṇāmbujamādarēṇa
śrīśrīnivāsa puruṣōttama dēhi dāsyam ॥ 26॥

dhṛtarāṣṭra uvācha ।
namō namaḥ kāraṇavāmanāya
nārāyaṇāyāmitavikramāya ।
śrīśārṅgachakrāsigadādharāya
namō’stu tasmai puruṣōttamāya ॥ 27॥

gāndhārī uvācha ।
tvamēva mātā cha pitā tvamēva
tvamēva bandhuścha sakhā tvamēva ।
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēva dēva ॥ 28॥

drupada uvācha ।
yajñēśāchyuta gōvinda mādhavānanta kēśava ।
kṛṣṇa viṣṇō hṛṣīkēśa vāsudēva namō’stu tē ॥ 29॥

jayadratha uvācha ।
namaḥ kṛṣṇāya dēvāya brahmaṇē’nantaśaktayē ।
yōgēśvarāya yōgāya tvāmahaṃ śaraṇaṃ gataḥ ॥ 30॥

vikarṇa uvācha ।
kṛṣṇāya vāsudēvāya dēvakīnandanāya cha ।
nandagōpakumārāya gōvindāya namō namaḥ ॥ 31॥

virāṭa uvācha ।
namō brahmaṇyadēvāya gōbrāhmaṇahitāya cha ।
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ॥ 32॥

śalya uvācha ।
atasīpuṣpasaṅkāśaṃ pītavāsasamachyutam ।
yē namasyanti gōvindaṃ tēṣāṃ na vidyatē bhayam ॥ 33॥

balabhadra uvācha ।
kṛṣṇa kṛṣṇa kṛpālō tvamagatīnāṃ gatirbhava ।
saṃsārārṇavamagnānāṃ prasīda puruṣōttama ॥ 34॥

śrīkṛṣṇa uvācha ।
kṛṣṇa kṛṣṇēti kṛṣṇēti yō māṃ smarati nityaśaḥ ।
jalaṃ bhitvā yathā padmaṃ narakāduddharāmyaham ॥ 35॥

śrīkṛṣṇa uvācha ।
nityaṃ vadāmi manujāḥ svayamūrdhvabāhu-
ryō māṃ mukunda narasiṃha janārdanēti ।
jīvō japatyanudinaṃ maraṇē raṇē vā
pāṣāṇakāṣṭhasadṛśāya dadāmyabhīṣṭam ॥ 36॥

īśvara uvācha ।
sakṛnnārāyaṇētyuktvā pumān kalpaśatatrayam ।
gaṅgādisarvatīrthēṣu snātō bhavati putraka ॥ 37॥

sūta uvācha ।
tatraiva gaṅgā yamunā cha tatra
gōdāvarī sindhu sarasvatī cha ।
sarvāṇi tīrthāni vasanti tatra
yatrāchyutōdāra kathāprasaṅgaḥ ॥ 38॥

yama uvācha ।
narakē pachyamānaṃ tu yamēnaṃ paribhāṣitam ।
kiṃ tvayā nārchitō dēvaḥ kēśavaḥ klēśanāśanaḥ ॥ 35॥

nārada uvācha ।
janmāntarasahasrēṇa tapōdhyānasamādhinā ।
narāṇāṃ kṣīṇapāpānāṃ kṛṣṇē bhaktiḥ prajāyatē ॥ 40॥

prahlāda uvācha ।
nātha yōnisahasrēṣu yēṣu yēṣu vrajāmyaham ।
tēṣu tēṣvachalā bhaktirachyutā’stu sadā tvayi ॥ 41॥

yā prītiravivēkanāṃ viṣayēṣvanapāyini ।
tvāmanusmarataḥ sā mē hṛdayānmā’pasarpatu ॥ 42॥

viśvāmitra uvācha ।
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapōbhiḥ kimadhvaraiḥ ।
yō nityaṃ dhyāyatē dēvaṃ nārāyaṇamananyadhīḥ ॥ 43॥

jamadagniruvācha ।
nityōtsavō bhavēttēṣāṃ nityaṃ nityaṃ cha maṅgalam ।
yēṣāṃ hṛdisthō bhagavānmaṅgalāyatanaṃ hariḥ ॥ 44॥

bharadvāja uvācha ।
lābhastēṣāṃ jayastēṣāṃ kutastēṣāṃ parājayaḥ ।
yēṣāmindīśvaraśyāmō hṛdayasthō janārdanaḥ ॥ 45॥

gautama uvācha ।
gōkōṭidānaṃ grahaṇēṣu kāśī-
prayāgagaṅgāyutakalpavāsaḥ ।
yajñāyutaṃ mērusuvarṇadānaṃ
gōvindanāmasmaraṇēna tulyam ॥ 46॥

agniruvācha ।
gōvindēti sadā snānaṃ gōvindēti sadā japaḥ ।
gōvindēti sadā dhyānaṃ sadā gōvindakīrtanam ॥ 47॥

tryakṣaraṃ paramaṃ brahma gōvinda tryakṣaraṃ param ।
tasmāduchchāritaṃ yēna brahmabhūyāya kalpatē ॥ 48॥

vēdavyāsa uvācha ।
achyutaḥ kalpavṛkṣō’sāvanantaḥ kāmadhēnu vai ।
chintāmaṇistu gōvindō harērnāma vichintayēt ॥ 49॥

indra uvācha ।
jayatu jayatu dēvō dēvakīnandanō’yaṃ
jayatu jayatu kṛṣṇō vṛṣṇivaṃśapradīpaḥ ।
jayatu jayatu mēghaśyāmalaḥ kōmalāṅgō
jayatu jayatu pṛthvībhāranāśō mukundaḥ ॥ 50॥

pippalāyana uvācha ।
śrīmannṛsiṃhavibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya ।
kṛṣṇāya vṛśchikajalāgnibhujaṅgarōga-
klēśavyayāya harayē guravē namastē ॥ 51॥

āvirhōtra uvācha ।
kṛṣṇa tvadīyapadapaṅkajapañjarāntē
adyaiva mē viśatu mānasarājahaṃsaḥ ।
prāṇaprayāṇasamayē kaphavātapittaiḥ
kaṇṭhāvarōdhanavidhau smaraṇaṃ kutastē ॥ 52॥

vidura uvācha ।
harērnāmaiva nāmaiva nāmaiva mama jīvanam ।
kalau nāstyēva nāstyēva nāstyēva gatiranyathā ॥ 53॥

vasiṣṭha uvācha ।
kṛṣṇēti maṅgalaṃ nāma yasya vāchi pravartatē ।
bhasmībhavanti tasyāśu mahāpātakakōṭayaḥ ॥ 54॥

arundhatyuvācha ।
kṛṣṇāya vāsudēvāya harayē paramātmanē ।
praṇataklēśanāśāya gōvindāya namō namaḥ ॥ 55॥

kaśyapa uvācha ।
kṛṣṇānusmaraṇādēva pāpasaṅghaṭṭapañjaram ।
śatadhā bhēdamāpnōti girirvajrahatō yathā ॥ 56॥

duryōdhana uvācha ।
jānāmi dharmaṃ na cha mē pravṛtti-
rjānāmi pāpaṃ na cha mē nivṛttiḥ ।
kēnāpi dēvēna hṛdi sthitēna
yathā niyuktō’smi tathā karōmi ॥ 57॥

yantrasya mama dōṣēṇa kṣamyatāṃ madhusūdana ।
ahaṃ yantraṃ bhavān yantrī mama dōṣō na dīyatām ॥ 58॥

bhṛguruvācha ।
nāmaiva tava gōvinda nāma tvattaḥ śatādhikam ।
dadāttyuchchāraṇānmuktiḥ bhavānaṣṭāṅgayōgataḥ ॥ 59॥

lōmaśa uvācha ।
namāmi nārāyaṇa pādapaṅkajaṃ
karōmi nārāyaṇapūjanaṃ sadā ।
vadāmi nārāyaṇanāma nirmalaṃ
smarāmi nārāyaṇatattvamavyayam ॥ 60॥

śaunaka uvācha ।
smṛtēḥ sakalakalyāṇaṃ bhajanaṃ yasya jāyatē ।
puruṣaṃ tamajaṃ nityaṃ vrajāmi śaraṇaṃ harim ॥ 61॥

garga uvācha ।
nārāyaṇēti mantrō’sti vāgasti vaśavartinī ।
tathāpi narakē ghōrē patantītyadbhutaṃ mahat ॥ 62॥

dālbhya uvācha ।
kiṃ tasya bahubhirmantrairbhaktiryasya janārdanē ।
namō nārāyaṇāyēti mantraḥ sarvārthasādhākē ॥ 63॥

vaiśampāyana uvācha ।
yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ ।
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ॥ 64॥

agniruvācha ।
harirharati pāpāni duṣṭachittairapi smṛtaḥ ।
anichChayāpi saṃspṛṣṭō dahatyēva hi pāvakaḥ ॥ 65॥

paramēśvara uvācha ।
sakṛduchcharitaṃ yēna harirityakṣaradvayam ।
labdhaḥ parikarastēna mōkṣāya gamanaṃ prati ॥ 66॥

pulastya uvācha ।
hē jihvē rasasārajñē sarvadā madhurapriyē ।
nārāyaṇākhyapīyūṣaṃ piba jihvē nirantaram ॥ 67॥

vyāsa uvācha ।
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ vadāmyaham ।
nāsti vēdātparaṃ śāstraṃ na dēvaḥ kēśavātparaḥ ॥ 68॥

dhanvantariruvācha ।
achyutānanta gōvinda nāmōchchāraṇabhēṣajāt ।
naśyanti sakalā rōgāḥ satyaṃ satyaṃ vadāmyaham ॥ 69॥

mārkaṇḍēya uvācha ।
svargadaṃ mōkṣadaṃ dēvaṃ sukhadaṃ jagatō gurum ।
kathaṃ muhurtamapi taṃ vāsudēvaṃ na chintayēt ॥ 70॥

agastya uvācha ।
nimiṣaṃ nimiṣārdhaṃ vā prāṇināṃ viṣṇuchintanam ।
tatra tatra kurukṣētraṃ prayāgō naimiṣaṃ varam ॥ 71॥

vāmadēva uvācha ।
nimiṣaṃ nimiṣārdhaṃ vā prāṇināṃ viṣṇuchintanam ।
kalpakōṭisahasrāṇi labhatē vāñChitaṃ phalam ॥ 72॥

śuka uvācha ।
ālōḍya sarvaśāstrāṇi vichārya cha punaḥ punaḥ ।
idamēkaṃ suniṣpannaṃ dhyēyō nārāyaṇaḥ sadā ॥ 73॥

śrīmahādēva uvācha ।
śarīrē jarjarībhūtē vyādhigrastē kalēvarē ।
auṣadhaṃ jāhnavītōyaṃ vaidyō nārāyaṇō hariḥ ॥ 74॥

śaunaka uvācha ।
bhōjanāchChādanē chintāṃ vṛthā kurvanti vaiṣṇavāḥ ।
yō’sau viśvambharō dēvaḥ sa kiṃ bhaktānupēkṣatē ॥ 75॥

sanatkumāra uvācha ।
yasya hastē gadā chakraṃ garuḍō yasya vāhanam ।
śaṅkhachakragadāpadmī sa mē viṣṇuḥ prasīdatu ॥ 76॥

ēvaṃ brahmādayō dēvā ṛṣayaścha tapōdhanāḥ ।
kīrtayanti suraśrēṣṭhamēvaṃ nārāyaṇaṃ vibhum ॥ 77॥

idaṃ pavitramāyuṣyaṃ puṇyaṃ pāpapraṇāśanam ।
duḥsvapnanāśanaṃ stōtraṃ pāṇḍavaiḥ parikīrtitam ॥ 78॥

yaḥ paṭhētprātarutthāya śuchistadgatamānasaḥ ।
gavāṃ śatasahasrasya samyagdattasya yatphalam ॥ 79॥

tatphalaṃ samavāpnōti yaḥ paṭhēditi saṃstavam ।
sarvapāpavinirmuktō viṣṇulōkaṃ sa gachChati ॥ 80॥

gaṅgā gītā cha gāyatrī gōvindō garuḍadhvajaḥ ।
gakāraiḥ pañchabhiryuktaḥ punarjanma na vidyatē ॥ 81॥

gītāṃ yaḥ paṭhatē nityaṃ ślōkārdhaṃ ślōkamēva vā ।
muchyatē sarvapāpēbhyō viṣṇulōkaṃ sa gachChati ॥ 82॥

iti pāṇḍavagītā athavā prapannagītā samāptā ।

ōṃ tatsat ।