Print Friendly, PDF & Email

(brahmavaivarta mahāpurāṇāntargataṃ)

bhṛguruvācha ।
brahmanbrahmavidāṃśrēṣṭha brahmajñānaviśārada ।
sarvajña sarvajanaka sarvapūjakapūjita ॥ 60

sarasvatyāścha kavachaṃ brūhi viśvajayaṃ prabhō ।
ayātayāmamantrāṇāṃ samūhō yatra saṃyutaḥ ॥ 61 ॥

brahmōvācha ।
śṛṇu vatsa pravakṣyāmi kavachaṃ sarvakāmadam ।
śrutisāraṃ śrutisukhaṃ śrutyuktaṃ śrutipūjitam ॥ 62 ॥

uktaṃ kṛṣṇēna gōlōkē mahyaṃ vṛndāvanē vanē ।
rāsēśvarēṇa vibhunā rāsē vai rāsamaṇḍalē ॥ 63 ॥

atīva gōpanīyañcha kalpavṛkṣasamaṃ param ।
aśrutādbhutamantrāṇāṃ samūhaiścha samanvitam ॥ 64 ॥

yaddhṛtvā paṭhanādbrahmanbuddhimāṃścha bṛhaspatiḥ ।
yaddhṛtvā bhagavāñChukraḥ sarvadaityēṣu pūjitaḥ ॥ 65 ॥

paṭhanāddhāraṇādvāgmī kavīndrō vālmikī muniḥ ।
svāyambhuvō manuśchaiva yaddhṛtvā sarvapūjitāḥ ॥ 66 ॥

kaṇādō gautamaḥ kaṇvaḥ pāṇiniḥ śākaṭāyanaḥ ।
granthaṃ chakāra yaddhṛtvā dakṣaḥ kātyāyanaḥ svayam ॥ 67 ॥

dhṛtvā vēdavibhāgañcha purāṇānyakhilāni cha ।
chakāra līlāmātrēṇa kṛṣṇadvaipāyanaḥ svayam ॥ 68 ॥

śātātapaścha saṃvartō vasiṣṭhaścha parāśaraḥ ।
yaddhṛtvā paṭhanādgranthaṃ yājñavalkyaśchakāra saḥ ॥ 69 ॥

ṛṣyaśṛṅgō bharadvājaśchāstīkō dēvalastathā ।
jaigīṣavyō’tha jābāliryaddhṛtvā sarvapūjitaḥ ॥ 70 ॥

kavachasyāsya viprēndra ṛṣirēṣa prajāpatiḥ ।
svayaṃ bṛhaspatiśChandō dēvō rāsēśvaraḥ prabhuḥ ॥ 71 ॥

sarvatattvaparijñānē sarvārthē’pi cha sādhanē ।
kavitāsu cha sarvāsu viniyōgaḥ prakīrtitaḥ ॥ 72 ॥

( kavachaṃ )
ōṃ hrīṃ sarasvatyai svāhā śirō mē pātu sarvataḥ ।
śrīṃ vāgdēvatāyai svāhā bhālaṃ mē sarvadā’vatu ॥ 73 ॥

ōṃ hrīṃ sarasvatyai svāhēti śrōtrē pātu nirantaram ।
ōṃ śrīṃ hrīṃ bhagavatyai sarasvatyai svāhā nētrayugmaṃ sadā’vatu ॥ 74 ॥

aiṃ hrīṃ vāgvādinyai svāhā nāsāṃ mē sarvadā’vatu ।
hrīṃ vidyādhiṣṭhātṛdēvyai svāhā chōṃṣṭha sadā’vatu ॥ 75 ॥

ōṃ śrīṃ hrīṃ brāhmyai svāhēti dantapaṅktiṃ sadā’vatu ।
aimityēkākṣarō mantrō mama kaṇṭhaṃ sadā’vatu ॥ 76 ॥

ōṃ śrīṃ hrīṃ pātu mē grīvāṃ skandhaṃ mē śrīṃ sadā’vatu ।
ōṃ hrīṃ vidyādhiṣṭhātṛdēvyai svāhā vakṣaḥ sadā’vatu ॥ 77 ॥

ōṃ hrīṃ vidyāsvarūpāyai svāhā mē pātu nābhikām ।
ōṃ hrīṃ klīṃ vāṇyai svāhēti mama pṛṣṭhaṃ sadā’vatu ॥ 78 ॥

ōṃ sarvavarṇātmikāyai pādayugmaṃ sadā’vatu ।
ōṃ rāgādhiṣṭhātṛdēvyai sarvāṅgaṃ mē sadā’vatu ॥ 79 ॥

ōṃ sarvakaṇṭhavāsinyai svāhā prachyāṃ sadā’vatu ।
ōṃ hrīṃ jihvāgravāsinyai svāhā’gnidiśi rakṣatu ॥ 80 ॥

ōṃ aiṃ hrīṃ śrīṃ sarasvatyai budhajananyai svāhā ।
satataṃ mantrarājō’yaṃ dakṣiṇē māṃ sadā’vatu ॥ 81 ॥

ōṃ hrīṃ śrīṃ tryakṣarō mantrō nairṛtyāṃ mē sadā’vatu ।
kavijihvāgravāsinyai svāhā māṃ vāruṇē’vatu ॥ 82 ॥

ōṃ sadambikāyai svāhā vāyavyē māṃ sadā’vatu ।
ōṃ gadyapadyavāsinyai svāhā māmuttarē’vatu ॥ 83 ॥

ōṃ sarvaśāstravāsinyai svāhaiśānyāṃ sadā’vatu ।
ōṃ hrīṃ sarvapūjitāyai svāhā chōrdhvaṃ sadā’vatu ॥ 84 ॥

aiṃ hrīṃ pustakavāsinyai svāhā’dhō māṃ sadāvatu ।
ōṃ granthabījarūpāyai svāhā māṃ sarvatō’vatu ॥ 85 ॥

iti tē kathitaṃ vipra sarvamantraughavigraham ।
idaṃ viśvajayaṃ nāma kavachaṃ brahmārūpakam ॥ 86 ॥

purā śrutaṃ dharmavaktrātparvatē gandhamādanē ।
tava snēhānmayā”khyātaṃ pravaktavyaṃ na kasyachit ॥ 87 ॥

gurumabhyarchya vidhivadvastrālaṅkārachandanaiḥ ।
praṇamya daṇḍavadbhūmau kavachaṃ dhārayētsudhīḥ ॥ 88 ॥

pañchalakṣajapēnaiva siddhaṃ tu kavachaṃ bhavēt ।
yadi syātsiddhakavachō bṛhaspati samō bhavēt ॥ 89 ॥

mahāvāgmī kavīndraścha trailōkyavijayī bhavēt ।
śaknōti sarvaṃ jētuṃ sa kavachasya prabhāvataḥ ॥ 90 ॥

idaṃ tē kāṇvaśākhōktaṃ kathitaṃ kavachaṃ munē ।
stōtraṃ pūjāvidhānaṃ cha dhyānaṃ vai vandanaṃ tathā ॥ 91 ॥

iti śrī brahmavaivartē mahāpurāṇē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē sarasvatīkavachaṃ nāma chaturthō’dhyāyaḥ ।