Print Friendly, PDF & Email

dhyānam ।
śrīmachchandanacharchitōjjvalavapuḥ śuklāmbarā mallikā-
mālālālita kuntalā pravilasanmuktāvalīśōbhanā ।
sarvajñānanidhānapustakadharā rudrākṣamālāṅkitā
vāgdēvī vadanāmbujē vasatu mē trailōkyamātā śubhā ॥

śrī nārada uvācha –
bhagavanparamēśāna sarvalōkaikanāyaka ।
kathaṃ sarasvatī sākṣātprasannā paramēṣṭhinaḥ ॥ 2 ॥

kathaṃ dēvyā mahāvāṇyāssatatprāpa sudurlabham ।
ētanmē vada tattvēna mahāyōgīśvara prabhō ॥ 3 ॥

śrī sanatkumāra uvācha –
sādhu pṛṣṭaṃ tvayā brahman guhyādguhyamanuttamam ।
mayānugōpitaṃ yatnādidānīṃ satprakāśyatē ॥ 4 ॥

purā pitāmahaṃ dṛṣṭvā jagatsthāvarajaṅgamam ।
nirvikāraṃ nirābhāsaṃ stambhībhūtamachētasam ॥ 5 ॥

sṛṣṭvā trailōkyamakhilaṃ vāgabhāvāttathāvidham ।
ādhikyābhāvataḥ svasya paramēṣṭhī jagadguruḥ ॥ 6 ॥

divyavarṣāyutaṃ tēna tapō duṣkaramuttamam ।
tataḥ kadāchitsañjātā vāṇī sarvārthaśōbhitā ॥ 7 ॥

ahamasmi mahāvidyā sarvavāchāmadhīśvarī ।
mama nāmnāṃ sahasraṃ tu upadēkṣyāmyanuttamam ॥ 8 ॥

anēna saṃstutā nityaṃ patnī tava bhavāmyaham ।
tvayā sṛṣṭaṃ jagatsarvaṃ vāṇīyuktaṃ bhaviṣyati ॥ 9 ॥

idaṃ rahasyaṃ paramaṃ mama nāmasahasrakam ।
sarvapāpaughaśamanaṃ mahāsārasvatapradam ॥ 10 ॥

mahākavitvadaṃ lōkē vāgīśatvapradāyakam ।
tvaṃ vā paraḥ pumānyastu stavēnā’nēna tōṣayēt ॥ 11 ॥

tasyāhaṃ kiṅkarī sākṣādbhaviṣyāmi na saṃśayaḥ ।
ityuktvāntardadhē vāṇī tadārabhya pitāmahaḥ ॥ 12 ॥

stutvā stōtrēṇa divyēna tatpatitvamavāptavān ।
vāṇīyuktaṃ jagatsarvaṃ tadārabhyā’bhavanmunē ॥ 13 ॥

tattēhaṃ sampravakṣyāmi śṛṇu yatnēna nārada ।
sāvadhānamanā bhūtvā kṣaṇaṃ śuddhō munīśvaraḥ ॥ 14 ॥

[ aiṃ vada vada vāgvādinī svāhā ]

vāgvāṇī varadā vandyā varārōhā varapradā ।
vṛttirvāgīśvarī vārtā varā vāgīśavallabhā ॥ 1 ॥

viśvēśvarī viśvavandyā viśvēśapriyakāriṇī ।
vāgvādinī cha vāgdēvī vṛddhidā vṛddhikāriṇī ॥ 2 ॥

vṛddhirvṛddhā viṣaghnī cha vṛṣṭirvṛṣṭipradāyinī ।
viśvārādhyā viśvamātā viśvadhātrī vināyakā ॥ 3 ॥

viśvaśaktirviśvasārā viśvā viśvavibhāvarī ।
vēdāntavēdinī vēdyā vittā vēdatrayātmikā ॥ 4 ॥

vēdajñā vēdajananī viśvā viśvavibhāvarī ।
varēṇyā vāṅmayī vṛddhā viśiṣṭapriyakāriṇī ॥ 5 ॥

viśvatōvadanā vyāptā vyāpinī vyāpakātmikā ।
vyāḻaghnī vyāḻabhūṣāṅgī virajā vēdanāyikā ॥ 6 ॥

vēdavēdāntasaṃvēdyā vēdāntajñānarūpiṇī ।
vibhāvarī cha vikrāntā viśvāmitrā vidhipriyā ॥ 7 ॥

variṣṭhā viprakṛṣṭā cha vipravaryaprapūjitā ।
vēdarūpā vēdamayī vēdamūrtiścha vallabhā ॥ 8 ॥

[ ōṃ hrīṃ gururūpē māṃ gṛhṇa gṛhṇa aiṃ vada vada vāgvādinī svāhā ]

gaurī guṇavatī gōpyā gandharvanagarapriyā ।
guṇamātā guṇāntasthā gururūpā gurupriyā ॥ 9 ॥ [ guhāntasthā ]

guruvidyā gānatuṣṭā gāyakapriyakāriṇī । [ girividyā ]
gāyatrī girīśārādhyā gīrgirīśapriyaṅkarī ॥ 10 ॥

girijñā jñānavidyā cha girirūpā girīśvarī ।
gīrmātā gaṇasaṃstutyā gaṇanīyaguṇānvitā ॥ 11 ॥

gūḍharūpā guhā gōpyā gōrūpā gaurguṇātmikā ।
gurvī gurvambikā guhyā gēyajā gṛhanāśinī ॥ 12 ॥

gṛhiṇī gṛhadōṣaghnī gavaghnī guruvatsalā ।
gṛhātmikā gṛhārādhyā gṛhabādhāvināśinī ॥ 13 ॥

gaṅgā girisutā gamyā gajayānā guhastutā ।
garuḍāsanasaṃsēvyā gōmatī guṇaśālinī ॥ 14 ॥

[ ōṃ aiṃ namaḥ śāradē śrīṃ śuddhē namaḥ śāradē vaṃ aiṃ vada vada vāgvādinī svāhā ]

śāradā śāśvatī śaivī śāṅkarī śaṅkarātmikā ।
śrīśśarvāṇī śataghnī cha śarachchandranibhānanā ॥ 15 ॥

śarmiṣṭhā śamanaghnī cha śatasāhasrarūpiṇī ।
śivā śambhupriyā śraddhā śrutirūpā śrutipriyā ॥ 16 ॥

śuchiṣmatī śarmakarī śuddhidā śuddhirūpiṇī ।
śivā śivaṅkarī śuddhā śivārādhyā śivātmikā ॥ 17 ॥

śrīmatī śrīmayī śrāvyā śrutiḥ śravaṇagōcharā ।
śāntiśśāntikarī śāntā śāntāchārapriyaṅkarī ॥ 18 ॥

śīlalabhyā śīlavatī śrīmātā śubhakāriṇī ।
śubhavāṇī śuddhavidyā śuddhachittaprapūjitā ॥ 19 ॥

śrīkarī śrutapāpaghnī śubhākṣī śuchivallabhā ।
śivētaraghnī śabarī śravaṇīyaguṇānvitā ॥ 20 ॥ [śarvarī]

śārī śirīṣapuṣpābhā śamaniṣṭhā śamātmikā ।
śamānvitā śamārādhyā śitikaṇṭhaprapūjitā ॥ 21 ॥

śuddhiḥ śuddhikarī śrēṣṭhā śrutānantā śubhāvahā ।
sarasvatī cha sarvajñā sarvasiddhipradāyinī ॥ 22 ॥

[ ōṃ aiṃ vada vada vāgvādinī svāhā ]

sarasvatī cha sāvitrī sandhyā sarvēpsitapradā ।
sarvārtighnī sarvamayī sarvavidyāpradāyinī ॥ 23 ॥

sarvēśvarī sarvapuṇyā sargasthityantakāriṇī ।
sarvārādhyā sarvamātā sarvadēvaniṣēvitā ॥ 24 ॥

sarvaiśvaryapradā satyā satī satvaguṇāśrayā ।
sarvakramapadākārā sarvadōṣaniṣūdinī ॥ 25 ॥ [ svarakramapadākārā ]

sahasrākṣī sahasrāsyā sahasrapadasaṃyutā ।
sahasrahastā sāhasraguṇālaṅkṛtavigrahā ॥ 26 ॥

sahasraśīrṣā sadrūpā svadhā svāhā sudhāmayī ।
ṣaḍgranthibhēdinī sēvyā sarvalōkaikapūjitā ॥ 27 ॥

stutyā stutimayī sādhyā savitṛpriyakāriṇī ।
saṃśayachChēdinī sāṅkhyavēdyā saṅkhyā sadīśvarī ॥ 28 ॥

siddhidā siddhasampūjyā sarvasiddhipradāyinī ।
sarvajñā sarvaśaktiścha sarvasampatpradāyinī ॥ 29 ॥

sarvā’śubhaghnī sukhadā sukhasaṃvitsvarūpiṇī ।
sarvasambhāṣaṇī sarvajagatsammōhinī tathā ॥ 30 ॥ [ sarvasambhīṣaṇī ]

sarvapriyaṅkarī sarvaśubhadā sarvamaṅgaḻā ।
sarvamantramayī sarvatīrthapuṇyaphalapradā ॥ 31 ॥

sarvapuṇyamayī sarvavyādhighnī sarvakāmadā ।
sarvavighnaharī sarvavanditā sarvamaṅgaḻā ॥ 32 ॥

sarvamantrakarī sarvalakṣmīḥ sarvaguṇānvitā ।
sarvānandamayī sarvajñānadā satyanāyikā ॥ 33 ॥

sarvajñānamayī sarvarājyadā sarvamuktidā ।
suprabhā sarvadā sarvā sarvalōkavaśaṅkarī ॥ 34 ॥

subhagā sundarī siddhā siddhāmbā siddhamātṛkā ।
siddhamātā siddhavidyā siddhēśī siddharūpiṇī ॥ 35 ॥

surūpiṇī sukhamayī sēvakapriyakāriṇī ।
svāminī sarvadā sēvyā sthūlasūkṣmāparāmbikā ॥ 36 ॥

sārarūpā sarōrūpā satyabhūtā samāśrayā ।
sitā’sitā sarōjākṣī sarōjāsanavallabhā ॥ 37 ॥

sarōruhābhā sarvāṅgī surēndrādiprapūjitā ।

[ ōṃ hrīṃ aiṃ mahāsarasvati sārasvatapradē aiṃ vada vada vāgvādinī svāhā ]

mahādēvī mahēśānī mahāsārasvatapradā ॥ 38 ॥

mahāsarasvatī muktā muktidā mōhanāśinī । [ malanāśinī ]
mahēśvarī mahānandā mahāmantramayī mahī ॥ 39 ॥

mahālakṣmīrmahāvidyā mātā mandaravāsinī ।
mantragamyā mantramātā mahāmantraphalapradā ॥ 40 ॥

mahāmuktirmahānityā mahāsiddhipradāyinī ।
mahāsiddhā mahāmātā mahadākārasaṃyutā ॥ 41 ॥

mahī mahēśvarī mūrtirmōkṣadā maṇibhūṣaṇā ।
mēnakā māninī mānyā mṛtyughnī mērurūpiṇī ॥ 42 ॥

madirākṣī madāvāsā makharūpā makhēśvarī । [ mahēśvarī ]
mahāmōhā mahāmāyā mātṝṇāṃ mūrdhnisaṃsthitā ॥ 43 ॥

mahāpuṇyā mudāvāsā mahāsampatpradāyinī ।
maṇipūraikanilayā madhurūpā madōtkaṭā ॥ 44 ॥ [ mahōtkaṭā ]

mahāsūkṣmā mahāśāntā mahāśāntipradāyinī ।
munistutā mōhahantrī mādhavī mādhavapriyā ॥ 45 ॥

mā mahādēvasaṃstutyā mahiṣīgaṇapūjitā ।
mṛṣṭānnadā cha māhēndrī mahēndrapadadāyinī ॥ 46 ॥

matirmatipradā mēdhā martyalōkanivāsinī ।
mukhyā mahānivāsā cha mahābhāgyajanāśritā ॥ 47 ॥

mahiḻā mahimā mṛtyuhārī mēdhāpradāyinī ।
mēdhyā mahāvēgavatī mahāmōkṣaphalapradā ॥ 48 ॥

mahāprabhābhā mahatī mahādēvapriyaṅkarī ।
mahāpōṣā maharthiścha muktāhāravibhūṣaṇā ॥ 49 ॥ [ maharddhiścha ]

māṇikyabhūṣaṇā mantrā mukhyachandrārdhaśēkharā ।
manōrūpā manaśśuddhiḥ manaśśuddhipradāyinī ॥ 50 ॥

mahākāruṇyasampūrṇā manōnamanavanditā ।
mahāpātakajālaghnī muktidā muktabhūṣaṇā ॥ 51 ॥

manōnmanī mahāsthūlā mahākratuphalapradā ।
mahāpuṇyaphalaprāpyā māyātripuranāśinī ॥ 52 ॥

mahānasā mahāmēdhā mahāmōdā mahēśvarī ।
mālādharī mahōpāyā mahātīrthaphalapradā ॥ 53 ॥

mahāmaṅgaḻasampūrṇā mahādāridryanāśinī ।
mahāmakhā mahāmēghā mahākāḻī mahāpriyā ॥ 54 ॥

mahābhūṣā mahādēhā mahārājñī mudālayā ।

[ ōṃ hrīṃ aiṃ namō bhagavati aiṃ vada vada vāgvādinī svāhā ]

bhūridā bhāgyadā bhōgyā bhōgyadā bhōgadāyinī ॥ 55 ॥

bhavānī bhūtidā bhūtiḥ bhūmirbhūmisunāyikā ।
bhūtadhātrī bhayaharī bhaktasārasvatapradā ॥ 56 ॥

bhuktirbhuktipradā bhōktrī bhaktirbhaktipradāyinī । [bhēkī]
bhaktasāyujyadā bhaktasvargadā bhaktarājyadā ॥ 57 ॥

bhāgīrathī bhavārādhyā bhāgyāsajjanapūjitā ।
bhavastutyā bhānumatī bhavasāgaratāriṇī ॥ 58 ॥

bhūtirbhūṣā cha bhūtēśī bhālalōchanapūjitā । [ phālalōchanapūjitā ]
bhūtā bhavyā bhaviṣyā cha bhavavidyā bhavātmikā ॥ 59 ॥

bādhāpahāriṇī bandhurūpā bhuvanapūjitā ।
bhavaghnī bhaktilabhyā cha bhaktarakṣaṇatatparā ॥ 60 ॥

bhaktārtiśamanī bhāgyā bhōgadānakṛtōdyamā ।
bhujaṅgabhūṣaṇā bhīmā bhīmākṣī bhīmarūpiṇī ॥ 61 ॥

bhāvinī bhrātṛrūpā cha bhāratī bhavanāyikā ।
bhāṣā bhāṣāvatī bhīṣmā bhairavī bhairavapriyā ॥ 62 ॥

bhūtirbhāsitasarvāṅgī bhūtidā bhūtināyikā ।
bhāsvatī bhagamālā cha bhikṣādānakṛtōdyamā ॥ 63 ॥

bhikṣurūpā bhaktikarī bhaktalakṣmīpradāyinī ।
bhrāntighnā bhrāntirūpā cha bhūtidā bhūtikāriṇī ॥ 64 ॥

bhikṣaṇīyā bhikṣumātā bhāgyavaddṛṣṭigōcharā ।
bhōgavatī bhōgarūpā bhōgamōkṣaphalapradā ॥ 65 ॥

bhōgaśrāntā bhāgyavatī bhaktāghaughavināśinī ।

[ ōṃ aiṃ klīṃ sauḥ bālē brāhmī brahmapatnī aiṃ vada vada vāgvādinī svāhā ]

brāhmī brahmasvarūpā cha bṛhatī brahmavallabhā ॥ 66 ॥

brahmadā brahmamātā cha brahmāṇī brahmadāyinī ।
brahmēśī brahmasaṃstutyā brahmavēdyā budhapriyā ॥ 67 ॥

bālēnduśēkharā bālā balipūjākarapriyā ।
baladā bindurūpā cha bālasūryasamaprabhā ॥ 68 ॥

brahmarūpā brahmamayī bradhnamaṇḍalamadhyagā ।
brahmāṇī buddhidā buddhirbuddhirūpā budhēśvarī ॥ 69 ॥

bandhakṣayakarī bādhānāśinī bandhurūpiṇī ।
bindvālayā bindubhūṣā bindunādasamanvitā ॥ 70 ॥

bījarūpā bījamātā brahmaṇyā brahmakāriṇī ।
bahurūpā balavatī brahmajñā brahmachāriṇī ॥ 71 ॥ [brahmajā]

brahmastutyā brahmavidyā brahmāṇḍādhipavallabhā ।
brahmēśaviṣṇurūpā cha brahmaviṣṇvīśasaṃsthitā ॥ 72 ॥

buddhirūpā budhēśānī bandhī bandhavimōchanī ।

[ ōṃ hrīṃ aiṃ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ~luṃ ~lūṃ ēṃ aiṃ ōṃ auṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ chaṃ Chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḻaṃ kṣaṃ akṣamālē akṣaramālikā samalaṅkṛtē vada vada vāgvādinī svāhā ]

akṣamālā’kṣarākārā’kṣarā’kṣaraphalapradā ॥ 73 ॥

anantā’nandasukhadā’nantachandranibhānanā ।
anantamahimā’ghōrānantagambhīrasammitā ॥ 74 ॥

adṛṣṭā’dṛṣṭadā’nantādṛṣṭabhāgyaphalapradā । [ dṛṣṭidā ]
arundhatyavyayīnāthā’nēkasadguṇasaṃyutā ॥ 75 ॥

anēkabhūṣaṇā’dṛśyā’nēkalēkhaniṣēvitā ।
anantā’nantasukhadā’ghōrā’ghōrasvarūpiṇī ॥ 76 ॥

aśēṣadēvatārūpā’mṛtarūpā’mṛtēśvarī ।
anavadyā’nēkahastā’nēkamāṇikyabhūṣaṇā ॥ 77 ॥

anēkavighnasaṃhartrī tvanēkābharaṇānvitā ।
avidyājñānasaṃhartrī hyavidyājālanāśinī ॥ 78 ॥

abhirūpānavadyāṅgī hyapratarkyagatipradā ।
akaḻaṅkarūpiṇī cha hyanugrahaparāyaṇā ॥ 79 ॥

ambarasthā’mbaramayā’mbaramālā’mbujēkṣaṇā ।
ambikā’bjakarā’bjasthā’ṃśumatya’ṃśuśatānvitā ॥ 80 ॥

ambujā’navarā’khaṇḍā’mbujāsanamahāpriyā ।
ajarā’marasaṃsēvyā’jarasēvitapadyugā ॥ 81 ॥

atulārthapradā’rthaikyā’tyudārātvabhayānvitā ।
anāthavatsalā’nantapriyā’nantēpsitapradā ॥ 82 ॥

ambujākṣyamburūpā’mbujātōdbhavamahāpriyā ।
akhaṇḍā tvamarastutyā’maranāyakapūjitā ॥ 83 ॥

ajēyā tvajasaṅkāśā’jñānanāśinyabhīṣṭadā ।
aktāghanēna chā’strēśī hyalakṣmīnāśinī tathā ॥ 84 ॥

anantasārā’nantaśrīranantavidhipūjitā ।
abhīṣṭāmartyasampūjyā hyastōdayavivarjitā ॥ 85 ॥

āstikasvāntanilayā’strarūpā’stravatī tathā ।
askhalatyaskhaladrūpā’skhaladvidyāpradāyinī ॥ 86 ॥

askhalatsiddhidā”nandā’mbujātā”maranāyikā ।
amēyā’śēṣapāpaghnyakṣayasārasvatapradā ॥ 87 ॥

[ ōṃ jyāṃ hrīṃ jaya jaya jaganmātaḥ aiṃ vada vada vāgvādinī svāhā ]

jayā jayantī jayadā janmakarmavivarjitā ।
jagatpriyā jaganmātā jagadīśvaravallabhā ॥ 88 ॥

jātirjayā jitāmitrā japyā japanakāriṇī ।
jīvanī jīvanilayā jīvākhyā jīvadhāriṇī ॥ 89 ॥

jāhnavī jyā japavatī jātirūpā jayapradā ।
janārdanapriyakarī jōṣanīyā jagatsthitā ॥ 90 ॥

jagajjyēṣṭhā jaganmāyā jīvanatrāṇakāriṇī ।
jīvātulatikā jīvajanmī janmanibarhaṇī ॥ 91 ॥

jāḍyavidhvaṃsanakarī jagadyōnirjayātmikā ।
jagadānandajananī jambūścha jalajēkṣaṇā ॥ 92 ॥

jayantī jaṅgapūgaghnī janitajñānavigrahā ।
jaṭā jaṭāvatī japyā japakartṛpriyaṅkarī ॥ 93 ॥

japakṛtpāpasaṃhartrī japakṛtphaladāyinī ।
japāpuṣpasamaprakhyā japākusumadhāriṇī ॥ 94 ॥

jananī janmarahitā jyōtirvṛtyabhidāyinī ।
jaṭājūṭanachandrārdhā jagatsṛṣṭikarī tathā ॥ 95 ॥

jagattrāṇakarī jāḍyadhvaṃsakartrī jayēśvarī ।
jagadbījā jayāvāsā janmabhūrjanmanāśinī ॥ 96 ॥

janmāntyarahitā jaitrī jagadyōnirjapātmikā ।
jayalakṣaṇasampūrṇā jayadānakṛtōdyamā ॥ 97 ॥

jambharādyādisaṃstutyā jambhāriphaladāyinī ।
jagattrayahitā jyēṣṭhā jagattrayavaśaṅkarī ॥ 98 ॥

jagattrayāmbā jagatī jvālā jvālitalōchanā ।
jvālinī jvalanābhāsā jvalantī jvalanātmikā ॥ 99 ॥

jitārātisurastutyā jitakrōdhā jitēndriyā ।
jarāmaraṇaśūnyā cha janitrī janmanāśinī ॥ 100 ॥

jalajābhā jalamayī jalajāsanavallabhā ।
jalajasthā japārādhyā janamaṅgaḻakāriṇī ॥ 101 ॥

[ aiṃ klīṃ sauḥ kalyāṇī kāmadhāriṇī vada vada vāgvādinī svāhā ]

kāminī kāmarūpā cha kāmyā kāmyapradāyinī । [ kāmapradāyinī ]
kamauḻī kāmadā kartrī kratukarmaphalapradā ॥ 102 ॥

kṛtaghnaghnī kriyārūpā kāryakāraṇarūpiṇī ।
kañjākṣī karuṇārūpā kēvalāmarasēvitā ॥ 103 ॥

kalyāṇakāriṇī kāntā kāntidā kāntirūpiṇī ।
kamalā kamalāvāsā kamalōtpalamālinī ॥ 104 ॥

kumudvatī cha kalyāṇī kāntiḥ kāmēśavallabhā । [ kāntā ]
kāmēśvarī kamalinī kāmadā kāmabandhinī ॥ 105 ॥

kāmadhēnuḥ kāñchanākṣī kāñchanābhā kaḻānidhiḥ ।
kriyā kīrtikarī kīrtiḥ kratuśrēṣṭhā kṛtēśvarī ॥ 106 ॥

kratusarvakriyāstutyā kratukṛtpriyakāriṇī ।
klēśanāśakarī kartrī karmadā karmabandhinī ॥ 107 ॥

karmabandhaharī kṛṣṭā klamaghnī kañjalōchanā ।
kandarpajananī kāntā karuṇā karuṇāvatī ॥ 108 ॥

klīṅkāriṇī kṛpākārā kṛpāsindhuḥ kṛpāvatī ।
karuṇārdrā kīrtikarī kalmaṣaghnī kriyākarī ॥ 109 ॥

kriyāśaktiḥ kāmarūpā kamalōtpalagandhinī ।
kaḻā kaḻāvatī kūrmī kūṭasthā kañjasaṃsthitā ॥ 110 ॥

kāḻikā kalmaṣaghnī cha kamanīyajaṭānvitā ।
karapadmā karābhīṣṭapradā kratuphalapradā ॥ 111 ॥

kauśikī kōśadā kāvyā kartrī kōśēśvarī kṛśā । [ kanyā ]
kūrmayānā kalpalatā kālakūṭavināśinī ॥ 112 ॥

kalpōdyānavatī kalpavanasthā kalpakāriṇī ।
kadambakusumābhāsā kadambakusumapriyā ॥ 113 ॥

kadambōdyānamadhyasthā kīrtidā kīrtibhūṣaṇā ।
kulamātā kulāvāsā kulāchārapriyaṅkarī ॥ 114 ॥

kulanāthā kāmakaḻā kaḻānāthā kaḻēśvarī ।
kundamandārapuṣpābhā kapardasthitachandrikā ॥ 115 ॥

kavitvadā kāmyamātā kavimātā kaḻāpradā । [kāvyamātā]

[ ōṃ sauḥ klīṃ aiṃ tatō vada vada vāgvādinī svāhā ]

taruṇī taruṇītātā tārādhipasamānanā ॥ 116 ॥

tṛptistṛptipradā tarkyā tapanī tāpinī tathā ।
tarpaṇī tīrtharūpā cha tripadā tridaśēśvarī ॥ 117 ॥ [ tridaśā ]

tridivēśī trijananī trimātā tryambakēśvarī ।
tripurā tripurēśānī tryambakā tripurāmbikā ॥ 118 ॥

tripuraśrīstrayīrūpā trayīvēdyā trayīśvarī ।
trayyantavēdinī tāmrā tāpatritayahāriṇī ॥ 119 ॥

tamālasadṛśī trātā taruṇādityasannibhā ।
trailōkyavyāpinī tṛptā tṛptikṛttattvarūpiṇī ॥ 120 ॥

turyā trailōkyasaṃstutyā triguṇā triguṇēśvarī ।
tripuraghnī trimātā cha tryambakā triguṇānvitā ॥ 121 ॥

tṛṣṇāchChēdakarī tṛptā tīkṣṇā tīkṣṇasvarūpiṇī ।
tulā tulādirahitā tattadbrahmasvarūpiṇī ॥ 122 ॥

trāṇakartrī tripāpaghnī tridaśā tridaśānvitā ।
tathyā triśaktistripadā turyā trailōkyasundarī ॥ 123 ॥

tējaskarī trimūrtyādyā tējōrūpā tridhāmatā ।
trichakrakartrī tribhagā turyātītaphalapradā ॥ 124 ॥

tējasvinī tāpahārī tāpōpaplavanāśinī ।
tējōgarbhā tapassārā tripurāripriyaṅkarī ॥ 125 ॥

tanvī tāpasasantuṣṭā tapanāṅgajabhītinut ।
trilōchanā trimārgā cha tṛtīyā tridaśastutā ॥ 126 ॥

trisundarī tripathagā turīyapadadāyinī ।

[ ōṃ hrīṃ śrīṃ klīṃ aiṃ namaśśuddhaphaladē aiṃ vada vada vāgvādinī svāhā ]

śubhā śubhāvatī śāntā śāntidā śubhadāyinī ॥ 127 ॥

śītalā śūlinī śītā śrīmatī cha śubhānvitā ।

[ ōṃ aiṃ yāṃ yīṃ yūṃ yaiṃ yauṃ yaḥ aiṃ vada vada vāgvādinī svāhā ]

yōgasiddhipradā yōgyā yajñēnaparipūritā ॥ 128 ॥

yajñā yajñamayī yakṣī yakṣiṇī yakṣivallabhā ।
yajñapriyā yajñapūjyā yajñatuṣṭā yamastutā ॥ 129 ॥

yāminīyaprabhā yāmyā yajanīyā yaśaskarī ।
yajñakartrī yajñarūpā yaśōdā yajñasaṃstutā ॥ 130 ॥

yajñēśī yajñaphaladā yōgayōniryajusstutā ।
yamisēvyā yamārādhyā yamipūjyā yamīśvarī ॥ 131 ॥

yōginī yōgarūpā cha yōgakartṛpriyaṅkarī ।
yōgayuktā yōgamayī yōgayōgīśvarāmbikā ॥ 132 ॥

yōgajñānamayī yōniryamādyaṣṭāṅgayōgatā ।
yantritāghaughasaṃhārā yamalōkanivāriṇī ॥ 133 ॥

yaṣṭivyaṣṭīśasaṃstutyā yamādyaṣṭāṅgayōgayuk ।
yōgīśvarī yōgamātā yōgasiddhā cha yōgadā ॥ 134 ॥

yōgārūḍhā yōgamayī yōgarūpā yavīyasī ।
yantrarūpā cha yantrasthā yantrapūjyā cha yantrikā ॥ 135 ॥ [ yantritā ]

yugakartrī yugamayī yugadharmavivarjitā ।
yamunā yāminī yāmyā yamunājalamadhyagā ॥ 136 ॥ [ yaminī ]

yātāyātapraśamanī yātanānānnikṛntanī ।
yōgāvāsā yōgivandyā yattachChabdasvarūpiṇī ॥ 137 ॥

yōgakṣēmamayī yantrā yāvadakṣaramātṛkā ।
yāvatpadamayī yāvachChabdarūpā yathēśvarī ॥ 138 ॥

yattadīyā yakṣavandyā yadvidyā yatisaṃstutā ।
yāvadvidyāmayī yāvadvidyābṛndasuvanditā ॥ 139 ॥

yōgihṛtpadmanilayā yōgivaryapriyaṅkarī ।
yōgivandyā yōgimātā yōgīśaphaladāyinī ॥ 140 ॥

yakṣavandyā yakṣapūjyā yakṣarājasupūjitā ।
yajñarūpā yajñatuṣṭā yāyajūkasvarūpiṇī ॥ 141 ॥

yantrārādhyā yantramadhyā yantrakartṛpriyaṅkarī ।
yantrārūḍhā yantrapūjyā yōgidhyānaparāyaṇā ॥ 142 ॥

yajanīyā yamastutyā yōgayuktā yaśaskarī ।
yōgabaddhā yatistutyā yōgajñā yōganāyakī ॥ 143 ॥

yōgijñānapradā yakṣī yamabādhāvināśinī ।
yōgikāmyapradātrī cha yōgimōkṣapradāyinī ॥ 144 ॥

phalaśrutiḥ
iti nāmnāṃ sarasvatyāḥ sahasraṃ samudīritam ।
mantrātmakaṃ mahāgōpyaṃ mahāsārasvatapradam ॥ 1 ॥

yaḥ paṭhēchChṛṇuyādbhaktyāttrikālaṃ sādhakaḥ pumān ।
sarvavidyānidhiḥ sākṣāt sa ēva bhavati dhruvam ॥ 2 ॥

labhatē sampadaḥ sarvāḥ putrapautrādisaṃyutāḥ ।
mūkō’pi sarvavidyāsu chaturmukha ivāparaḥ ॥ 3 ॥

bhūtvā prāpnōti sānnidhyaṃ antē dhāturmunīśvara ।
sarvamantramayaṃ sarvavidyāmānaphalapradam ॥ 4 ॥

mahākavitvadaṃ puṃsāṃ mahāsiddhipradāyakam ।
kasmai chinna pradātavyaṃ prāṇaiḥ kaṇṭhagatairapi ॥ 5 ॥

mahārahasyaṃ satataṃ vāṇīnāmasahasrakam ।
susiddhamasmadādīnāṃ stōtraṃ tē samudīritam ॥ 6 ॥

iti śrīskāndapurāṇāntargata śrīsanatkumāra saṃhitāyāṃ nārada sanatkumāra saṃvādē śrī sarasvatī sahasranāma stōtraṃ sampūrṇam ॥