Print Friendly, PDF & Email

ōṃ vāchē namaḥ ।
ōṃ vāṇyai namaḥ ।
ōṃ varadāyai namaḥ ।
ōṃ vandyāyai namaḥ ।
ōṃ varārōhāyai namaḥ ।
ōṃ varapradāyai namaḥ ।
ōṃ vṛttyai namaḥ ।
ōṃ vāgīśvaryai namaḥ ।
ōṃ vārtāyai namaḥ ।
ōṃ varāyai namaḥ ।
ōṃ vāgīśavallabhāyai namaḥ ।
ōṃ viśvēśvaryai namaḥ ।
ōṃ viśvavandyāyai namaḥ ।
ōṃ viśvēśapriyakāriṇyai namaḥ ।
ōṃ vāgvādinyai namaḥ ।
ōṃ vāgdēvyai namaḥ ।
ōṃ vṛddhidāyai namaḥ ।
ōṃ vṛddhikāriṇyai namaḥ ।
ōṃ vṛddhyai namaḥ ।
ōṃ vṛddhāyai namaḥ । 20

ōṃ viṣaghnyai namaḥ ।
ōṃ vṛṣṭyai namaḥ ।
ōṃ vṛṣṭipradāyinyai namaḥ ।
ōṃ viśvārādhyāyai namaḥ ।
ōṃ viśvamātrē namaḥ ।
ōṃ viśvadhātryai namaḥ ।
ōṃ vināyakāyai namaḥ ।
ōṃ viśvaśaktyai namaḥ ।
ōṃ viśvasārāyai namaḥ ।
ōṃ viśvāyai namaḥ ।
ōṃ viśvavibhāvaryai namaḥ ।
ōṃ vēdāntavēdinyai namaḥ ।
ōṃ vēdyāyai namaḥ ।
ōṃ vittāyai namaḥ ।
ōṃ vēdatrayātmikāyai namaḥ ।
ōṃ vēdajñāyai namaḥ ।
ōṃ vēdajananyai namaḥ ।
ōṃ viśvāyai namaḥ ।
ōṃ viśvavibhāvaryai namaḥ ।
ōṃ varēṇyāyai namaḥ । 40

ōṃ vāṅmayyai namaḥ ।
ōṃ vṛddhāyai namaḥ ।
ōṃ viśiṣṭapriyakāriṇyai namaḥ ।
ōṃ viśvatōvadanāyai namaḥ ।
ōṃ vyāptāyai namaḥ ।
ōṃ vyāpinyai namaḥ ।
ōṃ vyāpakātmikāyai namaḥ ।
ōṃ vyāḻaghnyai namaḥ ।
ōṃ vyāḻabhūṣāṅgyai namaḥ ।
ōṃ virajāyai namaḥ ।
ōṃ vēdanāyikāyai namaḥ ।
ōṃ vēdavēdāntasaṃvēdyāyai namaḥ ।
ōṃ vēdāntajñānarūpiṇyai namaḥ ।
ōṃ vibhāvaryai namaḥ ।
ōṃ vikrāntāyai namaḥ ।
ōṃ viśvāmitrāyai namaḥ ।
ōṃ vidhipriyāyai namaḥ ।
ōṃ variṣṭhāyai namaḥ ।
ōṃ viprakṛṣṭāyai namaḥ ।
ōṃ vipravaryaprapūjitāyai namaḥ । 60

ōṃ vēdarūpāyai namaḥ ।
ōṃ vēdamayyai namaḥ ।
ōṃ vēdamūrtyai namaḥ ।
ōṃ vallabhāyai namaḥ ।
ōṃ gauryai namaḥ ।
ōṃ guṇavatyai namaḥ ।
ōṃ gōpyāyai namaḥ ।
ōṃ gandharvanagarapriyāyai namaḥ ।
ōṃ guṇamātrē namaḥ ।
ōṃ guṇāntasthāyai namaḥ ।
ōṃ gururūpāyai namaḥ ।
ōṃ gurupriyāyai namaḥ ।
ōṃ guruvidyāyai namaḥ ।
ōṃ gānatuṣṭāyai namaḥ ।
ōṃ gāyakapriyakāriṇyai namaḥ ।
ōṃ gāyatryai namaḥ ।
ōṃ girīśārādhyāyai namaḥ ।
ōṃ girē namaḥ ।
ōṃ girīśapriyaṅkaryai namaḥ ।
ōṃ girijñāyai namaḥ । 80

ōṃ jñānavidyāyai namaḥ ।
ōṃ girirūpāyai namaḥ ।
ōṃ girīśvaryai namaḥ ।
ōṃ gīrmātrē namaḥ ।
ōṃ gaṇasaṃstutyāyai namaḥ ।
ōṃ gaṇanīyaguṇānvitāyai namaḥ ।
ōṃ gūḍharūpāyai namaḥ ।
ōṃ guhāyai namaḥ ।
ōṃ gōpyāyai namaḥ ।
ōṃ gōrūpāyai namaḥ ।
ōṃ gavē namaḥ ।
ōṃ guṇātmikāyai namaḥ ।
ōṃ gurvyai namaḥ ।
ōṃ gurvambikāyai namaḥ ।
ōṃ guhyāyai namaḥ ।
ōṃ gēyajāyai namaḥ ।
ōṃ gṛhanāśinyai namaḥ ।
ōṃ gṛhiṇyai namaḥ ।
ōṃ gṛhadōṣaghnyai namaḥ ।
ōṃ gavaghnyai namaḥ । 100

ōṃ guruvatsalāyai namaḥ ।
ōṃ gṛhātmikāyai namaḥ ।
ōṃ gṛhārādhyāyai namaḥ ।
ōṃ gṛhabādhāvināśinyai namaḥ ।
ōṃ gaṅgāyai namaḥ ।
ōṃ girisutāyai namaḥ ।
ōṃ gamyāyai namaḥ ।
ōṃ gajayānāyai namaḥ ।
ōṃ guhastutāyai namaḥ ।
ōṃ garuḍāsanasaṃsēvyāyai namaḥ ।
ōṃ gōmatyai namaḥ ।
ōṃ guṇaśālinyai namaḥ ।
ōṃ śāradāyai namaḥ ।
ōṃ śāśvatyai namaḥ ।
ōṃ śaivyai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ śaṅkarātmikāyai namaḥ ।
ōṃ śriyai namaḥ ।
ōṃ śarvāṇyai namaḥ ।
ōṃ śataghnyai namaḥ । 120

ōṃ śarachchandranibhānanāyai namaḥ ।
ōṃ śarmiṣṭhāyai namaḥ ।
ōṃ śamanaghnyai namaḥ ।
ōṃ śatasāhasrarūpiṇyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ śambhupriyāyai namaḥ ।
ōṃ śraddhāyai namaḥ ।
ōṃ śrutirūpāyai namaḥ ।
ōṃ śrutipriyāyai namaḥ ।
ōṃ śuchiṣmatyai namaḥ ।
ōṃ śarmakaryai namaḥ ।
ōṃ śuddhidāyai namaḥ ।
ōṃ śuddhirūpiṇyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ śivaṅkaryai namaḥ ।
ōṃ śuddhāyai namaḥ ।
ōṃ śivārādhyāyai namaḥ ।
ōṃ śivātmikāyai namaḥ ।
ōṃ śrīmatyai namaḥ ।
ōṃ śrīmayyai namaḥ । 140

ōṃ śrāvyāyai namaḥ ।
ōṃ śrutyai namaḥ ।
ōṃ śravaṇagōcharāyai namaḥ ।
ōṃ śāntyai namaḥ ।
ōṃ śāntikaryai namaḥ ।
ōṃ śāntāyai namaḥ ।
ōṃ śāntāchārapriyaṅkaryai namaḥ ।
ōṃ śīlalabhyāyai namaḥ ।
ōṃ śīlavatyai namaḥ ।
ōṃ śrīmātrē namaḥ ।
ōṃ śubhakāriṇyai namaḥ ।
ōṃ śubhavāṇyai namaḥ ।
ōṃ śuddhavidyāyai namaḥ ।
ōṃ śuddhachittaprapūjitāyai namaḥ ।
ōṃ śrīkaryai namaḥ ।
ōṃ śrutapāpaghnyai namaḥ ।
ōṃ śubhākṣyai namaḥ ।
ōṃ śuchivallabhāyai namaḥ ।
ōṃ śivētaraghnyai namaḥ ।
ōṃ śabaryai namaḥ । 160 [śarvaryai]

ōṃ śravaṇīyaguṇānvitāyai namaḥ ।
ōṃ śāryai namaḥ ।
ōṃ śirīṣapuṣpābhāyai namaḥ ।
ōṃ śamaniṣṭhāyai namaḥ ।
ōṃ śamātmikāyai namaḥ ।
ōṃ śamānvitāyai namaḥ ।
ōṃ śamārādhyāyai namaḥ ।
ōṃ śitikaṇṭhaprapūjitāyai namaḥ ।
ōṃ śuddhyai namaḥ ।
ōṃ śuddhikaryai namaḥ ।
ōṃ śrēṣṭhāyai namaḥ ।
ōṃ śrutānantāyai namaḥ ।
ōṃ śubhāvahāyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ sarvajñāyai namaḥ ।
ōṃ sarvasiddhipradāyinyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ sāvitryai namaḥ ।
ōṃ sandhyāyai namaḥ ।
ōṃ sarvēpsitapradāyai namaḥ । 180

ōṃ sarvārtighnyai namaḥ ।
ōṃ sarvamayyai namaḥ ।
ōṃ sarvavidyāpradāyinyai namaḥ ।
ōṃ sarvēśvaryai namaḥ ।
ōṃ sarvapuṇyāyai namaḥ ।
ōṃ sargasthityantakāriṇyai namaḥ ।
ōṃ sarvārādhyāyai namaḥ ।
ōṃ sarvamātrē namaḥ ।
ōṃ sarvadēvaniṣēvitāyai namaḥ ।
ōṃ sarvaiśvaryapradāyai namaḥ ।
ōṃ satyāyai namaḥ ।
ōṃ satyai namaḥ ।
ōṃ satvaguṇāśrayāyai namaḥ ।
ōṃ sarvakramapadākārāyai namaḥ ।
ōṃ sarvadōṣaniṣūdinyai namaḥ ।
ōṃ sahasrākṣyai namaḥ ।
ōṃ sahasrāsyāyai namaḥ ।
ōṃ sahasrapadasaṃyutāyai namaḥ ।
ōṃ sahasrahastāyai namaḥ ।
ōṃ sahasraguṇālaṅkṛtavigrahāyai namaḥ । 200

ōṃ sahasraśīrṣāyai namaḥ ।
ōṃ sadrūpāyai namaḥ ।
ōṃ svadhāyai namaḥ ।
ōṃ svāhāyai namaḥ ।
ōṃ sudhāmayyai namaḥ ।
ōṃ ṣaḍgranthibhēdinyai namaḥ ।
ōṃ sēvyāyai namaḥ ।
ōṃ sarvalōkaikapūjitāyai namaḥ ।
ōṃ stutyāyai namaḥ ।
ōṃ stutimayyai namaḥ ।
ōṃ sādhyāyai namaḥ ।
ōṃ savitṛpriyakāriṇyai namaḥ ।
ōṃ saṃśayachChēdinyai namaḥ ।
ōṃ sāṅkhyavēdyāyai namaḥ ।
ōṃ saṅkhyāyai namaḥ ।
ōṃ sadīśvaryai namaḥ ।
ōṃ siddhidāyai namaḥ ।
ōṃ siddhasampūjyāyai namaḥ ।
ōṃ sarvasiddhipradāyinyai namaḥ ।
ōṃ sarvajñāyai namaḥ । 220

ōṃ sarvaśaktyai namaḥ ।
ōṃ sarvasampatpradāyinyai namaḥ ।
ōṃ sarvā’śubhaghnyai namaḥ ।
ōṃ sukhadāyai namaḥ ।
ōṃ sukhayai namaḥ ।
ōṃ saṃvitsvarūpiṇyai namaḥ ।
ōṃ sarvasambhāṣaṇyai namaḥ ।
ōṃ sarvajagatsammōhinyai namaḥ ।
ōṃ sarvapriyaṅkaryai namaḥ ।
ōṃ sarvaśubhadāyai namaḥ ।
ōṃ sarvamaṅgaḻāyai namaḥ ।
ōṃ sarvamantramayyai namaḥ ।
ōṃ sarvatīrthapuṇyaphalapradāyai namaḥ ।
ōṃ sarvapuṇyamayyai namaḥ ।
ōṃ sarvavyādhighnyai namaḥ ।
ōṃ sarvakāmadāyai namaḥ ।
ōṃ sarvavighnaharyai namaḥ ।
ōṃ sarvavanditāyai namaḥ ।
ōṃ sarvamaṅgaḻāyai namaḥ ।
ōṃ sarvamantrakaryai namaḥ । 240

ōṃ sarvalakṣmyai namaḥ ।
ōṃ sarvaguṇānvitāyai namaḥ ।
ōṃ sarvānandamayyai namaḥ ।
ōṃ sarvajñānadāyai namaḥ ।
ōṃ satyanāyikāyai namaḥ ।
ōṃ sarvajñānamayyai namaḥ ।
ōṃ sarvarājyadāyai namaḥ ।
ōṃ sarvamuktidāyai namaḥ ।
ōṃ suprabhāyai namaḥ ।
ōṃ sarvadāyai namaḥ ।
ōṃ sarvāyai namaḥ ।
ōṃ sarvalōkavaśaṅkaryai namaḥ ।
ōṃ subhagāyai namaḥ ।
ōṃ sundaryai namaḥ ।
ōṃ siddhāyai namaḥ ।
ōṃ siddhāmbāyai namaḥ ।
ōṃ siddhamātṛkāyai namaḥ ।
ōṃ siddhamātrē namaḥ ।
ōṃ siddhavidyāyai namaḥ ।
ōṃ siddhēśyai namaḥ । 260

ōṃ siddharūpiṇyai namaḥ ।
ōṃ surūpiṇyai namaḥ ।
ōṃ sukhamayyai namaḥ ।
ōṃ sēvakapriyakāriṇyai namaḥ ।
ōṃ svāminyai namaḥ ।
ōṃ sarvadāyai namaḥ ।
ōṃ sēvyāyai namaḥ ।
ōṃ sthūlasūkṣmāparāmbikāyai namaḥ ।
ōṃ sārarūpāyai namaḥ ।
ōṃ sarōrūpāyai namaḥ ।
ōṃ satyabhūtāyai namaḥ ।
ōṃ samāśrayāyai namaḥ ।
ōṃ sitā’sitāyai namaḥ ।
ōṃ sarōjākṣyai namaḥ ।
ōṃ sarōjāsanavallabhāyai namaḥ ।
ōṃ sarōruhābhāyai namaḥ ।
ōṃ sarvāṅgyai namaḥ ।
ōṃ surēndrādiprapūjitāyai namaḥ ।
ōṃ mahādēvyai namaḥ ।
ōṃ mahēśānyai namaḥ । 280

ōṃ mahāsārasvatapradāyai namaḥ ।
ōṃ mahāsarasvatyai namaḥ ।
ōṃ muktāyai namaḥ ।
ōṃ muktidāyai namaḥ ।
ōṃ mōhanāśinyai namaḥ ।
ōṃ mahēśvaryai namaḥ ।
ōṃ mahānandāyai namaḥ ।
ōṃ mahāmantramayyai namaḥ ।
ōṃ mahyai namaḥ ।
ōṃ mahālakṣmyai namaḥ ।
ōṃ mahāvidyāyai namaḥ ।
ōṃ mātrē namaḥ ।
ōṃ mandaravāsinyai namaḥ ।
ōṃ mantragamyāyai namaḥ ।
ōṃ mantramātrē namaḥ ।
ōṃ mahāmantraphalapradāyai namaḥ ।
ōṃ mahāmuktyai namaḥ
ōṃ mahānityāyai namaḥ ।
ōṃ mahāsiddhipradāyinyai namaḥ ।
ōṃ mahāsiddhāyai namaḥ । 300

ōṃ mahāmātrē namaḥ ।
ōṃ mahadākārasaṃyutāyai namaḥ ।
ōṃ mahyai namaḥ ।
ōṃ mahēśvaryai namaḥ ।
ōṃ mūrtyai namaḥ ।
ōṃ mōkṣadāyai namaḥ ।
ōṃ maṇibhūṣaṇāyai namaḥ ।
ōṃ mēnakāyai namaḥ ।
ōṃ māninyai namaḥ ।
ōṃ mānyāyai namaḥ ।
ōṃ mṛtyughnyai namaḥ ।
ōṃ mērurūpiṇyai namaḥ ।
ōṃ madirākṣyai namaḥ ।
ōṃ madāvāsāyai namaḥ ।
ōṃ makharūpāyai namaḥ ।
ōṃ makhēśvaryai namaḥ ।
ōṃ mahāmōhāyai namaḥ ।
ōṃ mahāmāyāyai namaḥ ।
ōṃ mātṝṇāṃ mūrdhnisaṃsthitāyai namaḥ ।
ōṃ mahāpuṇyāyai namaḥ । 320

ōṃ mudāvāsāyai namaḥ ।
ōṃ mahāsampatpradāyinyai namaḥ ।
ōṃ maṇipūraikanilayāyai namaḥ ।
ōṃ madhurūpāyai namaḥ ।
ōṃ madōtkaṭāyai namaḥ ।
ōṃ mahāsūkṣmāyai namaḥ ।
ōṃ mahāśāntāyai namaḥ ।
ōṃ mahāśāntipradāyinyai namaḥ ।
ōṃ munistutāyai namaḥ ।
ōṃ mōhahantryai namaḥ ।
ōṃ mādhavyai namaḥ ।
ōṃ mādhavapriyāyai namaḥ ।
ōṃ māyai namaḥ ।
ōṃ mahādēvasaṃstutyāyai namaḥ ।
ōṃ mahiṣīgaṇapūjitāyai namaḥ ।
ōṃ mṛṣṭānnadāyai namaḥ ।
ōṃ māhēndryai namaḥ ।
ōṃ mahēndrapadadāyinyai namaḥ ।
ōṃ matyai namaḥ ।
ōṃ matipradāyai namaḥ । 340

ōṃ mēdhāyai namaḥ ।
ōṃ martyalōkanivāsinyai namaḥ ।
ōṃ mukhyāyai namaḥ ।
ōṃ mahānivāsāyai namaḥ ।
ōṃ mahābhāgyajanāśritāyai namaḥ ।
ōṃ mahiḻāyai namaḥ ।
ōṃ mahimāyai namaḥ ।
ōṃ mṛtyuhāryai namaḥ ।
ōṃ mēdhāpradāyinyai namaḥ ।
ōṃ mēdhyāyai namaḥ ।
ōṃ mahāvēgavatyai namaḥ ।
ōṃ mahāmōkṣaphalapradāyai namaḥ ।
ōṃ mahāprabhābhāyai namaḥ ।
ōṃ mahatyai namaḥ ।
ōṃ mahādēvapriyaṅkaryai namaḥ ।
ōṃ mahāpōṣāyai namaḥ ।
ōṃ maharthyai namaḥ ।
ōṃ muktāhāravibhūṣaṇāyai namaḥ ।
ōṃ māṇikyabhūṣaṇāyai namaḥ ।
ōṃ mantrāyai namaḥ । 360

ōṃ mukhyachandrārdhaśēkharāyai namaḥ ।
ōṃ manōrūpāyai namaḥ ।
ōṃ manaśśuddhyai namaḥ ।
ōṃ manaśśuddhipradāyinyai namaḥ ।
ōṃ mahākāruṇyasampūrṇāyai namaḥ ।
ōṃ manōnamanavanditāyai namaḥ ।
ōṃ mahāpātakajālaghnyai namaḥ ।
ōṃ muktidāyai namaḥ ।
ōṃ muktabhūṣaṇāyai namaḥ ।
ōṃ manōnmanyai namaḥ ।
ōṃ mahāsthūlāyai namaḥ ।
ōṃ mahākratuphalapradāyai namaḥ ।
ōṃ mahāpuṇyaphalaprāpyāyai namaḥ ।
ōṃ māyātripuranāśinyai namaḥ ।
ōṃ mahānasāyai namaḥ ।
ōṃ mahāmēdhāyai namaḥ ।
ōṃ mahāmōdāyai namaḥ ।
ōṃ mahēśvaryai namaḥ ।
ōṃ mālādharyai namaḥ ।
ōṃ mahōpāyāyai namaḥ । 380

ōṃ mahātīrthaphalapradāyai namaḥ ।
ōṃ mahāmaṅgaḻasampūrṇāyai namaḥ ।
ōṃ mahādāridryanāśinyai namaḥ ।
ōṃ mahāmakhāyai namaḥ ।
ōṃ mahāmēghāyai namaḥ ।
ōṃ mahākāḻyai namaḥ ।
ōṃ mahāpriyāyai namaḥ ।
ōṃ mahābhūṣāyai namaḥ ।
ōṃ mahādēhāyai namaḥ ।
ōṃ mahārājñyai namaḥ ।
ōṃ mudālayāyai namaḥ ।
ōṃ bhūridāyai namaḥ ।
ōṃ bhāgyadāyai namaḥ ।
ōṃ bhōgyāyai namaḥ ।
ōṃ bhōgyadāyai namaḥ ।
ōṃ bhōgadāyinyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ bhūtidāyai namaḥ ।
ōṃ bhūtyai namaḥ ।
ōṃ bhūmyai namaḥ । 400

ōṃ bhūmisunāyikāyai namaḥ ।
ōṃ bhūtadhātryai namaḥ ।
ōṃ bhayaharyai namaḥ ।
ōṃ bhaktasārasvatapradāyai namaḥ ।
ōṃ bhuktyai namaḥ ।
ōṃ bhuktipradāyai namaḥ ।
ōṃ bhōktryai namaḥ ।
ōṃ bhaktyai namaḥ ।
ōṃ bhaktipradāyinyai namaḥ ।
ōṃ bhaktasāyujyadāyai namaḥ ।
ōṃ bhaktasvargadāyai namaḥ ।
ōṃ bhaktarājyadāyai namaḥ ।
ōṃ bhāgīrathyai namaḥ ।
ōṃ bhavārādhyāyai namaḥ ।
ōṃ bhāgyāsajjanapūjitāyai namaḥ ।
ōṃ bhavastutyāyai namaḥ ।
ōṃ bhānumatyai namaḥ ।
ōṃ bhavasāgaratāriṇyai namaḥ ।
ōṃ bhūtyai namaḥ ।
ōṃ bhūṣāyai namaḥ । 420

ōṃ bhūtēśyai namaḥ ।
ōṃ bhālalōchanapūjitāyai namaḥ ।
ōṃ bhūtāyai namaḥ ।
ōṃ bhavyāyai namaḥ ।
ōṃ bhaviṣyāyai namaḥ ।
ōṃ bhavavidyāyai namaḥ ।
ōṃ bhavātmikāyai namaḥ ।
ōṃ bādhāpahāriṇyai namaḥ ।
ōṃ bandhurūpāyai namaḥ ।
ōṃ bhuvanapūjitāyai namaḥ ।
ōṃ bhavaghnyai namaḥ ।
ōṃ bhaktilabhyāyai namaḥ ।
ōṃ bhaktarakṣaṇatatparāyai namaḥ ।
ōṃ bhaktārtiśamanyai namaḥ ।
ōṃ bhāgyāyai namaḥ ।
ōṃ bhōgadānakṛtōdyamāyai namaḥ ।
ōṃ bhujaṅgabhūṣaṇāyai namaḥ ।
ōṃ bhīmāyai namaḥ ।
ōṃ bhīmākṣyai namaḥ ।
ōṃ bhīmarūpiṇyai namaḥ । 440

ōṃ bhāvinyai namaḥ ।
ōṃ bhrātṛrūpāyai namaḥ ।
ōṃ bhāratyai namaḥ ।
ōṃ bhavanāyikāyai namaḥ ।
ōṃ bhāṣāyai namaḥ ।
ōṃ bhāṣāvatyai namaḥ ।
ōṃ bhīṣmāyai namaḥ ।
ōṃ bhairavyai namaḥ ।
ōṃ bhairavapriyāyai namaḥ ।
ōṃ bhūtyai namaḥ ।
ōṃ bhāsitasarvāṅgyai namaḥ ।
ōṃ bhūtidāyai namaḥ ।
ōṃ bhūtināyikāyai namaḥ ।
ōṃ bhāsvatyai namaḥ ।
ōṃ bhagamālāyai namaḥ ।
ōṃ bhikṣādānakṛtōdyamāyai namaḥ ।
ōṃ bhikṣurūpāyai namaḥ ।
ōṃ bhaktikaryai namaḥ ।
ōṃ bhaktalakṣmīpradāyinyai namaḥ ।
ōṃ bhrāntighnāyai namaḥ । 460

ōṃ bhrāntirūpāyai namaḥ ।
ōṃ bhūtidāyai namaḥ ।
ōṃ bhūtikāriṇyai namaḥ ।
ōṃ bhikṣaṇīyāyai namaḥ ।
ōṃ bhikṣumātrē namaḥ ।
ōṃ bhāgyavaddṛṣṭigōcharāyai namaḥ ।
ōṃ bhōgavatyai namaḥ ।
ōṃ bhōgarūpāyai namaḥ ।
ōṃ bhōgamōkṣaphalapradāyai namaḥ ।
ōṃ bhōgaśrāntāyai namaḥ ।
ōṃ bhāgyavatyai namaḥ ।
ōṃ bhaktāghaughavināśinyai namaḥ ।
ōṃ brāhmyai namaḥ ।
ōṃ brahmasvarūpāyai namaḥ ।
ōṃ bṛhatyai namaḥ ।
ōṃ brahmavallabhāyai namaḥ ।
ōṃ brahmadāyai namaḥ ।
ōṃ brahmamātrē namaḥ ।
ōṃ brahmāṇyai namaḥ ।
ōṃ brahmadāyinyai namaḥ । 480

ōṃ brahmēśyai namaḥ ।
ōṃ brahmasaṃstutyāyai namaḥ ।
ōṃ brahmavēdyāyai namaḥ ।
ōṃ budhapriyāyai namaḥ ।
ōṃ bālēnduśēkharāyai namaḥ ।
ōṃ bālāyai namaḥ ।
ōṃ balipūjākarapriyāyai namaḥ ।
ōṃ baladāyai namaḥ ।
ōṃ bindurūpāyai namaḥ ।
ōṃ bālasūryasamaprabhāyai namaḥ ।
ōṃ brahmarūpāyai namaḥ ।
ōṃ brahmamayyai namaḥ ।
ōṃ bradhnamaṇḍalamadhyagāyai namaḥ ।
ōṃ brahmāṇyai namaḥ ।
ōṃ buddhidāyai namaḥ ।
ōṃ buddhyai namaḥ ।
ōṃ buddhirūpāyai namaḥ ।
ōṃ budhēśvaryai namaḥ ।
ōṃ bandhakṣayakaryai namaḥ ।
ōṃ bādhānāśinyai namaḥ । 500

ōṃ bandhurūpiṇyai namaḥ ।
ōṃ bindvālayāyai namaḥ ।
ōṃ bindubhūṣāyai namaḥ ।
ōṃ bindunādasamanvitāyai namaḥ ।
ōṃ bījarūpāyai namaḥ ।
ōṃ bījamātrē namaḥ ।
ōṃ brahmaṇyāyai namaḥ ।
ōṃ brahmakāriṇyai namaḥ ।
ōṃ bahurūpāyai namaḥ ।
ōṃ balavatyai namaḥ ।
ōṃ brahmajñāyai namaḥ ।
ōṃ brahmachāriṇyai namaḥ ।
ōṃ brahmastutyāyai namaḥ ।
ōṃ brahmavidyāyai namaḥ ।
ōṃ brahmāṇḍādhipavallabhāyai namaḥ ।
ōṃ brahmēśaviṣṇurūpāyai namaḥ ।
ōṃ brahmaviṣṇvīśasaṃsthitāyai namaḥ ।
ōṃ buddhirūpāyai namaḥ ।
ōṃ budhēśānyai namaḥ ।
ōṃ bandhyai namaḥ । 520

ōṃ bandhavimōchanyai namaḥ ।
ōṃ akṣamālāyai namaḥ ।
ōṃ akṣarākārāyai namaḥ ।
ōṃ akṣarāyai namaḥ ।
ōṃ akṣaraphalapradāyai namaḥ ।
ōṃ anantāyai namaḥ ।
ōṃ ānandasukhadāyai namaḥ ।
ōṃ anantachandranibhānanāyai namaḥ ।
ōṃ anantamahimāyai namaḥ ।
ōṃ aghōrāyai namaḥ ।
ōṃ anantagambhīrasammitāyai namaḥ ।
ōṃ adṛṣṭāyai namaḥ ।
ōṃ adṛṣṭadāyai namaḥ ।
ōṃ anantāyai namaḥ ।
ōṃ adṛṣṭabhāgyaphalapradāyai namaḥ ।
ōṃ arundhatyai namaḥ ।
ōṃ avyayīnāthāyai namaḥ ।
ōṃ anēkasadguṇasaṃyutāyai namaḥ ।
ōṃ anēkabhūṣaṇāyai namaḥ ।
ōṃ adṛśyāyai namaḥ । 540

ōṃ anēkalēkhaniṣēvitāyai namaḥ ।
ōṃ anantāyai namaḥ ।
ōṃ anantasukhadāyai namaḥ ।
ōṃ aghōrāyai namaḥ ।
ōṃ aghōrasvarūpiṇyai namaḥ ।
ōṃ aśēṣadēvatārūpāyai namaḥ ।
ōṃ amṛtarūpāyai namaḥ ।
ōṃ amṛtēśvaryai namaḥ ।
ōṃ anavadyāyai namaḥ ।
ōṃ anēkahastāyai namaḥ ।
ōṃ anēkamāṇikyabhūṣaṇāyai namaḥ ।
ōṃ anēkavighnasaṃhartryai namaḥ ।
ōṃ anēkābharaṇānvitāyai namaḥ ।
ōṃ avidyājñānasaṃhartryai namaḥ ।
ōṃ avidyājālanāśinyai namaḥ ।
ōṃ abhirūpāyai namaḥ ।
ōṃ anavadyāṅgyai namaḥ ।
ōṃ apratarkyagatipradāyai namaḥ ।
ōṃ akaḻaṅkarūpiṇyai namaḥ ।
ōṃ anugrahaparāyaṇāyai namaḥ । 560

ōṃ ambarasthāyai namaḥ ।
ōṃ ambaramayāyai namaḥ ।
ōṃ ambaramālāyai namaḥ ।
ōṃ ambujēkṣaṇāyai namaḥ ।
ōṃ ambikāyai namaḥ ।
ōṃ abjakarāyai namaḥ ।
ōṃ abjasthāyai namaḥ ।
ōṃ aṃśumatyai namaḥ ।
ōṃ aṃśuśatānvitāyai namaḥ ।
ōṃ ambujāyai namaḥ ।
ōṃ anavarāyai namaḥ ।
ōṃ akhaṇḍāyai namaḥ ।
ōṃ ambujāsanamahāpriyāyai namaḥ ।
ōṃ ajarāyai namaḥ ।
ōṃ amarasaṃsēvyāyai namaḥ ।
ōṃ ajarasēvitapadyugāyai namaḥ ।
ōṃ atulārthapradāyai namaḥ ।
ōṃ arthaikyāyai namaḥ ।
ōṃ atyudārāyai namaḥ ।
ōṃ abhayānvitāyai namaḥ । 580

ōṃ anāthavatsalāyai namaḥ ।
ōṃ anantapriyāyai namaḥ ।
ōṃ anantēpsitapradāyai namaḥ ।
ōṃ ambujākṣyai namaḥ ।
ōṃ amburūpāyai namaḥ ।
ōṃ ambujātōdbhavamahāpriyāyai namaḥ ।
ōṃ akhaṇḍāyai namaḥ ।
ōṃ amarastutyāyai namaḥ ।
ōṃ amaranāyakapūjitāyai namaḥ ।
ōṃ ajēyāyai namaḥ ।
ōṃ ajasaṅkāśāyai namaḥ ।
ōṃ ajñānanāśinyai namaḥ ।
ōṃ abhīṣṭadāyai namaḥ ।
ōṃ aktāyai namaḥ ।
ōṃ aghanēnāyai namaḥ ।
ōṃ astrēśyai namaḥ ।
ōṃ alakṣmīnāśinyai namaḥ ।
ōṃ anantasārāyai namaḥ ।
ōṃ anantaśriyai namaḥ ।
ōṃ anantavidhipūjitāyai namaḥ । 600

ōṃ abhīṣṭāyai namaḥ ।
ōṃ amartyasampūjyāyai namaḥ ।
ōṃ astōdayavivarjitāyai namaḥ ।
ōṃ āstikasvāntanilayāyai namaḥ ।
ōṃ astrarūpāyai namaḥ ।
ōṃ astravatyai namaḥ ।
ōṃ askhalatyai namaḥ ।
ōṃ askhaladrūpāyai namaḥ ।
ōṃ askhaladvidyāpradāyinyai namaḥ ।
ōṃ askhalatsiddhidāyai namaḥ ।
ōṃ ānandāyai namaḥ ।
ōṃ ambujātāyai namaḥ ।
ōṃ amaranāyikāyai namaḥ ।
ōṃ amēyāyai namaḥ ।
ōṃ aśēṣapāpaghnyai namaḥ ।
ōṃ akṣayasārasvatapradāyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ jayantyai namaḥ ।
ōṃ jayadāyai namaḥ ।
ōṃ janmakarmavivarjitāyai namaḥ । 620

ōṃ jagatpriyāyai namaḥ ।
ōṃ jaganmātrē namaḥ ।
ōṃ jagadīśvaravallabhāyai namaḥ ।
ōṃ jātyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ jitāmitrāyai namaḥ ।
ōṃ japyāyai namaḥ ।
ōṃ japanakāriṇyai namaḥ ।
ōṃ jīvanyai namaḥ ।
ōṃ jīvanilayāyai namaḥ ।
ōṃ jīvākhyāyai namaḥ ।
ōṃ jīvadhāriṇyai namaḥ ।
ōṃ jāhnavyai namaḥ ।
ōṃ jyāyai namaḥ ।
ōṃ japavatyai namaḥ ।
ōṃ jātirūpāyai namaḥ ।
ōṃ jayapradāyai namaḥ ।
ōṃ janārdanapriyakaryai namaḥ ।
ōṃ jōṣanīyāyai namaḥ ।
ōṃ jagatsthitāyai namaḥ । 640

ōṃ jagajjyēṣṭhāyai namaḥ ।
ōṃ jaganmāyāyai namaḥ ।
ōṃ jīvanatrāṇakāriṇyai namaḥ ।
ōṃ jīvātulatikāyai namaḥ ।
ōṃ jīvajanmyai namaḥ ।
ōṃ janmanibarhaṇyai namaḥ ।
ōṃ jāḍyavidhvaṃsanakaryai namaḥ ।
ōṃ jagadyōnyai namaḥ ।
ōṃ jayātmikāyai namaḥ ।
ōṃ jagadānandajananyai namaḥ ।
ōṃ jambvyai namaḥ ।
ōṃ jalajēkṣaṇāyai namaḥ ।
ōṃ jayantyai namaḥ ।
ōṃ jaṅgapūgaghnyai namaḥ ।
ōṃ janitajñānavigrahāyai namaḥ ।
ōṃ jaṭāyai namaḥ ।
ōṃ jaṭāvatyai namaḥ ।
ōṃ japyāyai namaḥ ।
ōṃ japakartṛpriyaṅkaryai namaḥ ।
ōṃ japakṛtpāpasaṃhartryai namaḥ । 660

ōṃ japakṛtphaladāyinyai namaḥ ।
ōṃ japāpuṣpasamaprakhyāyai namaḥ ।
ōṃ japākusumadhāriṇyai namaḥ ।
ōṃ jananyai namaḥ ।
ōṃ janmarahitāyai namaḥ ।
ōṃ jyōtirvṛtyabhidāyinyai namaḥ ।
ōṃ jaṭājūṭanachandrārdhāyai namaḥ ।
ōṃ jagatsṛṣṭikaryai namaḥ ।
ōṃ jagattrāṇakaryai namaḥ ।
ōṃ jāḍyadhvaṃsakartryai namaḥ ।
ōṃ jayēśvaryai namaḥ ।
ōṃ jagadbījāyai namaḥ ।
ōṃ jayāvāsāyai namaḥ ।
ōṃ janmabhuvē namaḥ ।
ōṃ janmanāśinyai namaḥ ।
ōṃ janmāntyarahitāyai namaḥ ।
ōṃ jaitryai namaḥ ।
ōṃ jagadyōnyai namaḥ ।
ōṃ japātmikāyai namaḥ ।
ōṃ jayalakṣaṇasampūrṇāyai namaḥ । 680

ōṃ jayadānakṛtōdyamāyai namaḥ ।
ōṃ jambharādyādisaṃstutyāyai namaḥ ।
ōṃ jambhāriphaladāyinyai namaḥ ।
ōṃ jagattrayahitāyai namaḥ ।
ōṃ jyēṣṭhāyai namaḥ ।
ōṃ jagattrayavaśaṅkaryai namaḥ ।
ōṃ jagattrayāmbāyai namaḥ ।
ōṃ jagatyai namaḥ ।
ōṃ jvālāyai namaḥ ।
ōṃ jvālitalōchanāyai namaḥ ।
ōṃ jvālinyai namaḥ ।
ōṃ jvalanābhāsāyai namaḥ ।
ōṃ jvalantyai namaḥ ।
ōṃ jvalanātmikāyai namaḥ ।
ōṃ jitārātisurastutyāyai namaḥ ।
ōṃ jitakrōdhāyai namaḥ ।
ōṃ jitēndriyāyai namaḥ ।
ōṃ jarāmaraṇaśūnyāyai namaḥ ।
ōṃ janitryai namaḥ ।
ōṃ janmanāśinyai namaḥ । 700

ōṃ jalajābhāyai namaḥ ।
ōṃ jalamayyai namaḥ ।
ōṃ jalajāsanavallabhāyai namaḥ ।
ōṃ jalajasthāyai namaḥ ।
ōṃ japārādhyāyai namaḥ ।
ōṃ janamaṅgaḻakāriṇyai namaḥ ।
ōṃ kāminyai namaḥ ।
ōṃ kāmarūpāyai namaḥ ।
ōṃ kāmyāyai namaḥ ।
ōṃ kāmyapradāyinyai namaḥ ।
ōṃ kamauḻyai namaḥ ।
ōṃ kāmadāyai namaḥ ।
ōṃ kartryai namaḥ ।
ōṃ kratukarmaphalapradāyai namaḥ ।
ōṃ kṛtaghnaghnyai namaḥ ।
ōṃ kriyārūpāyai namaḥ ।
ōṃ kāryakāraṇarūpiṇyai namaḥ ।
ōṃ kañjākṣyai namaḥ ।
ōṃ karuṇārūpāyai namaḥ ।
ōṃ kēvalāmarasēvitāyai namaḥ । 720

ōṃ kaḻyāṇakāriṇyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ kāntidāyai namaḥ ।
ōṃ kāntirūpiṇyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ kamalāvāsāyai namaḥ ।
ōṃ kamalōtpalamālinyai namaḥ ।
ōṃ kumudvatyai namaḥ ।
ōṃ kalyāṇyai namaḥ ।
ōṃ kāntyai namaḥ ।
ōṃ kāmēśavallabhāyai namaḥ ।
ōṃ kāmēśvaryai namaḥ ।
ōṃ kamalinyai namaḥ ।
ōṃ kāmadāyai namaḥ ।
ōṃ kāmabandhinyai namaḥ ।
ōṃ kāmadhēnavē namaḥ ।
ōṃ kāñchanākṣyai namaḥ ।
ōṃ kāñchanābhāyai namaḥ ।
ōṃ kaḻānidhayē namaḥ ।
ōṃ kriyāyai namaḥ । 740

ōṃ kīrtikaryai namaḥ ।
ōṃ kīrtyai namaḥ ।
ōṃ kratuśrēṣṭhāyai namaḥ ।
ōṃ kṛtēśvaryai namaḥ ।
ōṃ kratusarvakriyāstutyāyai namaḥ ।
ōṃ kratukṛtpriyakāriṇyai namaḥ ।
ōṃ klēśanāśakaryai namaḥ ।
ōṃ kartryai namaḥ ।
ōṃ karmadāyai namaḥ ।
ōṃ karmabandhinyai namaḥ ।
ōṃ karmabandhaharyai namaḥ ।
ōṃ kṛṣṭāyai namaḥ ।
ōṃ klamaghnyai namaḥ ।
ōṃ kañjalōchanāyai namaḥ ।
ōṃ kandarpajananyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ karuṇāyai namaḥ ।
ōṃ karuṇāvatyai namaḥ ।
ōṃ klīṅkāriṇyai namaḥ ।
ōṃ kṛpākārāyai namaḥ । 760

ōṃ kṛpāsindhavē namaḥ ।
ōṃ kṛpāvatyai namaḥ ।
ōṃ karuṇārdrāyai namaḥ ।
ōṃ kīrtikaryai namaḥ ।
ōṃ kalmaṣaghnyai namaḥ ।
ōṃ kriyākaryai namaḥ ।
ōṃ kriyāśaktyai namaḥ ।
ōṃ kāmarūpāyai namaḥ ।
ōṃ kamalōtpalagandhinyai namaḥ ।
ōṃ kaḻāyai namaḥ ।
ōṃ kaḻāvatyai namaḥ ।
ōṃ kūrmyai namaḥ ।
ōṃ kūṭasthāyai namaḥ ।
ōṃ kañjasaṃsthitāyai namaḥ ।
ōṃ kāḻikāyai namaḥ ।
ōṃ kalmaṣaghnyai namaḥ ।
ōṃ kamanīyajaṭānvitāyai namaḥ ।
ōṃ karapadmāyai namaḥ ।
ōṃ karābhīṣṭapradāyai namaḥ ।
ōṃ kratuphalapradāyai namaḥ । 780

ōṃ kauśikyai namaḥ ।
ōṃ kōśadāyai namaḥ ।
ōṃ kāvyāyai namaḥ ।
ōṃ kartryai namaḥ ।
ōṃ kōśēśvaryai namaḥ ।
ōṃ kṛśāyai namaḥ ।
ōṃ kūrmayānāyai namaḥ ।
ōṃ kalpalatāyai namaḥ ।
ōṃ kālakūṭavināśinyai namaḥ ।
ōṃ kalpōdyānavatyai namaḥ ।
ōṃ kalpavanasthāyai namaḥ ।
ōṃ kalpakāriṇyai namaḥ ।
ōṃ kadambakusumābhāsāyai namaḥ ।
ōṃ kadambakusumapriyāyai namaḥ ।
ōṃ kadambōdyānamadhyasthāyai namaḥ ।
ōṃ kīrtidāyai namaḥ ।
ōṃ kīrtibhūṣaṇāyai namaḥ ।
ōṃ kulamātrē namaḥ ।
ōṃ kulāvāsāyai namaḥ ।
ōṃ kulāchārapriyaṅkaryai namaḥ । 800

ōṃ kulanāthāyai namaḥ ।
ōṃ kāmakaḻāyai namaḥ ।
ōṃ kaḻānāthāyai namaḥ ।
ōṃ kaḻēśvaryai namaḥ ।
ōṃ kundamandārapuṣpābhāyai namaḥ ।
ōṃ kapardasthitachandrikāyai namaḥ ।
ōṃ kavitvadāyai namaḥ ।
ōṃ kāmyamātrē namaḥ ।
ōṃ kavimātrē namaḥ ।
ōṃ kaḻāpradāyai namaḥ ।
ōṃ taruṇyai namaḥ ।
ōṃ taruṇītātāyai namaḥ ।
ōṃ tārādhipasamānanāyai namaḥ ।
ōṃ tṛptayē namaḥ ।
ōṃ tṛptipradāyai namaḥ ।
ōṃ tarkyāyai namaḥ ।
ōṃ tapanyai namaḥ ।
ōṃ tāpinyai namaḥ ।
ōṃ tarpaṇyai namaḥ ।
ōṃ tīrtharūpāyai namaḥ । 820

ōṃ tripadāyai namaḥ ।
ōṃ tridaśēśvaryai namaḥ ।
ōṃ tridivēśyai namaḥ ।
ōṃ trijananyai namaḥ ।
ōṃ trimātrē namaḥ ।
ōṃ tryambakēśvaryai namaḥ ।
ōṃ tripurāyai namaḥ ।
ōṃ tripurēśānyai namaḥ ।
ōṃ tryambakāyai namaḥ ।
ōṃ tripurāmbikāyai namaḥ ।
ōṃ tripuraśriyai namaḥ ।
ōṃ trayīrūpāyai namaḥ ।
ōṃ trayīvēdyāyai namaḥ ।
ōṃ trayīśvaryai namaḥ ।
ōṃ trayyantavēdinyai namaḥ ।
ōṃ tāmrāyai namaḥ ।
ōṃ tāpatritayahāriṇyai namaḥ ।
ōṃ tamālasadṛśyai namaḥ ।
ōṃ trātrē namaḥ ।
ōṃ taruṇādityasannibhāyai namaḥ । 840

ōṃ trailōkyavyāpinyai namaḥ ।
ōṃ tṛptāyai namaḥ ।
ōṃ tṛptikṛtē namaḥ ।
ōṃ tattvarūpiṇyai namaḥ ।
ōṃ turyāyai namaḥ ।
ōṃ trailōkyasaṃstutyāyai namaḥ ।
ōṃ triguṇāyai namaḥ ।
ōṃ triguṇēśvaryai namaḥ ।
ōṃ tripuraghnyai namaḥ ।
ōṃ trimātrē namaḥ ।
ōṃ tryambakāyai namaḥ ।
ōṃ triguṇānvitāyai namaḥ ।
ōṃ tṛṣṇāchChēdakaryai namaḥ ।
ōṃ tṛptāyai namaḥ ।
ōṃ tīkṣṇāyai namaḥ ।
ōṃ tīkṣṇasvarūpiṇyai namaḥ ।
ōṃ tulāyai namaḥ ।
ōṃ tulādirahitāyai namaḥ ।
ōṃ tattadbrahmasvarūpiṇyai namaḥ ।
ōṃ trāṇakartryai namaḥ । 860

ōṃ tripāpaghnyai namaḥ ।
ōṃ tridaśāyai namaḥ ।
ōṃ tridaśānvitāyai namaḥ ।
ōṃ tathyāyai namaḥ ।
ōṃ triśaktyai namaḥ ।
ōṃ tripadāyai namaḥ ।
ōṃ turyāyai namaḥ ।
ōṃ trailōkyasundaryai namaḥ ।
ōṃ tējaskaryai namaḥ ।
ōṃ trimūrtyādyāyai namaḥ ।
ōṃ tējōrūpāyai namaḥ ।
ōṃ tridhāmatāyai namaḥ ।
ōṃ trichakrakartryai namaḥ ।
ōṃ tribhagāyai namaḥ ।
ōṃ turyātītaphalapradāyai namaḥ ।
ōṃ tējasvinyai namaḥ ।
ōṃ tāpahāryai namaḥ ।
ōṃ tāpōpaplavanāśinyai namaḥ ।
ōṃ tējōgarbhāyai namaḥ ।
ōṃ tapassārāyai namaḥ । 880

ōṃ tripurāripriyaṅkaryai namaḥ ।
ōṃ tanvyai namaḥ ।
ōṃ tāpasasantuṣṭāyai namaḥ ।
ōṃ tapanāṅgajabhītinutē namaḥ ।
ōṃ trilōchanāyai namaḥ ।
ōṃ trimārgāyai namaḥ ।
ōṃ tṛtīyāyai namaḥ ।
ōṃ tridaśastutāyai namaḥ ।
ōṃ trisundaryai namaḥ ।
ōṃ tripathagāyai namaḥ ।
ōṃ turīyapadadāyinyai namaḥ ।
ōṃ śubhāyai namaḥ ।
ōṃ śubhāvatyai namaḥ ।
ōṃ śāntāyai namaḥ ।
ōṃ śāntidāyai namaḥ ।
ōṃ śubhadāyinyai namaḥ ।
ōṃ śītalāyai namaḥ ।
ōṃ śūlinyai namaḥ ।
ōṃ śītāyai namaḥ ।
ōṃ śrīmatyai namaḥ । 900

ōṃ śubhānvitāyai namaḥ ।
ōṃ yōgasiddhipradāyai namaḥ ।
ōṃ yōgyāyai namaḥ ।
ōṃ yajñēnaparipūritāyai namaḥ ।
ōṃ yajñāyai namaḥ ।
ōṃ yajñamayyai namaḥ ।
ōṃ yakṣyai namaḥ ।
ōṃ yakṣiṇyai namaḥ ।
ōṃ yakṣivallabhāyai namaḥ ।
ōṃ yajñapriyāyai namaḥ ।
ōṃ yajñapūjyāyai namaḥ ।
ōṃ yajñatuṣṭāyai namaḥ ।
ōṃ yamastutāyai namaḥ ।
ōṃ yāminīyaprabhāyai namaḥ ।
ōṃ yāmyāyai namaḥ ।
ōṃ yajanīyāyai namaḥ ।
ōṃ yaśaskaryai namaḥ ।
ōṃ yajñakartryai namaḥ ।
ōṃ yajñarūpāyai namaḥ ।
ōṃ yaśōdāyai namaḥ । 920

ōṃ yajñasaṃstutāyai namaḥ ।
ōṃ yajñēśyai namaḥ ।
ōṃ yajñaphaladāyai namaḥ ।
ōṃ yōgayōnyai namaḥ ।
ōṃ yajusstutāyai namaḥ ।
ōṃ yamisēvyāyai namaḥ ।
ōṃ yamārādhyāyai namaḥ ।
ōṃ yamipūjyāyai namaḥ ।
ōṃ yamīśvaryai namaḥ ।
ōṃ yōginyai namaḥ ।
ōṃ yōgarūpāyai namaḥ ।
ōṃ yōgakartṛpriyaṅkaryai namaḥ ।
ōṃ yōgayuktāyai namaḥ ।
ōṃ yōgamayyai namaḥ ।
ōṃ yōgayōgīśvarāmbikāyai namaḥ ।
ōṃ yōgajñānamayyai namaḥ ।
ōṃ yōnayē namaḥ ।
ōṃ yamādyaṣṭāṅgayōgatāyai namaḥ ।
ōṃ yantritāghaughasaṃhārāyai namaḥ ।
ōṃ yamalōkanivāriṇyai namaḥ । 940

ōṃ yaṣṭivyaṣṭīśasaṃstutyāyai namaḥ ।
ōṃ yamādyaṣṭāṅgayōgayujē namaḥ
ōṃ yōgīśvaryai namaḥ ।
ōṃ yōgamātrē namaḥ ।
ōṃ yōgasiddhāyai namaḥ ।
ōṃ yōgadāyai namaḥ ।
ōṃ yōgārūḍhāyai namaḥ ।
ōṃ yōgamayyai namaḥ ।
ōṃ yōgarūpāyai namaḥ ।
ōṃ yavīyasyai namaḥ ।
ōṃ yantrarūpāyai namaḥ ।
ōṃ yantrasthāyai namaḥ ।
ōṃ yantrapūjyāyai namaḥ ।
ōṃ yantrikāyai namaḥ ।
ōṃ yugakartryai namaḥ ।
ōṃ yugamayyai namaḥ ।
ōṃ yugadharmavivarjitāyai namaḥ ।
ōṃ yamunāyai namaḥ ।
ōṃ yāminyai namaḥ ।
ōṃ yāmyāyai namaḥ । 960

ōṃ yamunājalamadhyagāyai namaḥ ।
ōṃ yātāyātapraśamanyai namaḥ ।
ōṃ yātanānānnikṛntanyai namaḥ ।
ōṃ yōgāvāsāyai namaḥ ।
ōṃ yōgivandyāyai namaḥ ।
ōṃ yattachChabdasvarūpiṇyai namaḥ ।
ōṃ yōgakṣēmamayyai namaḥ ।
ōṃ yantrāyai namaḥ ।
ōṃ yāvadakṣaramātṛkāyai namaḥ ।
ōṃ yāvatpadamayyai namaḥ ।
ōṃ yāvachChabdarūpāyai namaḥ ।
ōṃ yathēśvaryai namaḥ ।
ōṃ yattadīyāyai namaḥ ।
ōṃ yakṣavandyāyai namaḥ ।
ōṃ yadvidyāyai namaḥ ।
ōṃ yatisaṃstutāyai namaḥ ।
ōṃ yāvadvidyāmayyai namaḥ ।
ōṃ yāvadvidyābṛndasuvanditāyai namaḥ ।
ōṃ yōgihṛtpadmanilayāyai namaḥ ।
ōṃ yōgivaryapriyaṅkaryai namaḥ । 980

ōṃ yōgivandyāyai namaḥ ।
ōṃ yōgimātrē namaḥ ।
ōṃ yōgīśaphaladāyinyai namaḥ ।
ōṃ yakṣavandyāyai namaḥ ।
ōṃ yakṣapūjyāyai namaḥ ।
ōṃ yakṣarājasupūjitāyai namaḥ ।
ōṃ yajñarūpāyai namaḥ ।
ōṃ yajñatuṣṭāyai namaḥ ।
ōṃ yāyajūkasvarūpiṇyai namaḥ ।
ōṃ yantrārādhyāyai namaḥ ।
ōṃ yantramadhyāyai namaḥ ।
ōṃ yantrakartṛpriyaṅkaryai namaḥ ।
ōṃ yantrārūḍhāyai namaḥ ।
ōṃ yantrapūjyāyai namaḥ ।
ōṃ yōgidhyānaparāyaṇāyai namaḥ ।
ōṃ yajanīyāyai namaḥ ।
ōṃ yamastutyāyai namaḥ ।
ōṃ yōgayuktāyai namaḥ ।
ōṃ yaśaskaryai namaḥ ।
ōṃ yōgabaddhāyai namaḥ । 1000

ōṃ yatistutyāyai namaḥ ।
ōṃ yōgajñāyai namaḥ ।
ōṃ yōganāyakyai namaḥ ।
ōṃ yōgijñānapradāyai namaḥ ।
ōṃ yakṣyai namaḥ ।
ōṃ yamabādhāvināśinyai namaḥ ।
ōṃ yōgikāmyapradātryai namaḥ ।
ōṃ yōgimōkṣapradāyinyai namaḥ । 1008

iti śrī sarasvatī sahasranāmāvaḻī ॥