Print Friendly, PDF & Email

sarasvatī mahābhadrā mahāmāyā varapradā ।
śrīpradā padmanilayā padmākṣī padmavaktrigā ॥ 1 ॥

śivānujā pustakahastā jñānamudrā ramā cha vai ।
kāmarūpā mahāvidyā mahāpātakanāśinī ॥ 2 ॥

mahāśrayā mālinī cha mahābhōgā mahābhujā ।
mahābhāgā mahōtsāhā divyāṅgā suravanditā ॥ 3 ॥

mahākāḻī mahāpāśā mahākārā mahāṅkuśā ।
sītā cha vimalā viśvā vidyunmālā cha vaiṣṇavī ॥ 4 ॥

chandrikā chandralēkhāvibhūṣitā cha mahāphalā ।
sāvitrī surasādēvī divyālaṅkārabhūṣitā ॥ 5 ॥

vāgdēvī vasudhā tīvrā mahābhadrā cha bhōgadā ।
gōvindā bhāratī bhāmā gōmatī jaṭilā tathā ॥ 6 ॥

vindhyavāsā chaṇḍikā cha subhadrā surapūjitā ।
vinidrā vaiṣṇavī brāhmī brahmajñānaikasādhanā ॥ 7 ॥

saudāminī sudhāmūrti ssuvīṇā cha suvāsinī ।
vidyārūpā brahmajāyā viśālā padmalōchanā ॥ 8 ॥

śumbhāsurapramathinī dhūmralōchanamardanā ।
sarvātmikā trayīmūrti śśubhadā śāstrarūpiṇī ॥ 9 ॥

sarvadēvastutā sauyā surāsuranamaskṛtā ।
raktabījanihantrī cha chāmuṇḍā muṇḍakāmbikā ॥ 10 ॥

kāḻarātriḥ praharaṇā kaḻādhārā nirañjanā ।
varārōhā cha vāgdēvī vārāhī vārijāsanā ॥ 11 ॥

chitrāmbarā chitragandhā chitramālyavibhūṣitā ।
kāntā kāmapradā vandyā rūpasaubhāgyadāyinī ॥ 12 ॥

śvētāsanā raktamadhyā dvibhujā surapūjitā ।
nirañjanā nīlajaṅghā chaturvargaphalapradā ॥ 13 ॥

chaturānanasāmrājñī brahmaviṣṇuśivātmikā ।
haṃsānanā mahāvidyā mantravidyā sarasvatī ॥ 14 ॥

mahāsarasvatī tantravidyā jñānaikatatparā ।

iti śrīsarasvatyaṣṭōttaraśatanāmastōtraṃ sampūrṇam ।