Print Friendly, PDF & Email

yā kundēndu tuṣārahāradhavaḻā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā ।
yā brahmāchyuta śaṅkaraprabhṛtibhirdēvaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ॥ 1 ॥

dōrbhiryuktā chaturbhiḥ sphaṭikamaṇinibhai rakṣamālāndadhānā
hastēnaikēna padmaṃ sitamapicha śukaṃ pustakaṃ chāparēṇa ।
bhāsā kundēnduśaṅkhasphaṭikamaṇinibhā bhāsamānāzsamānā
sā mē vāgdēvatēyaṃ nivasatu vadanē sarvadā suprasannā ॥ 2 ॥

surāsuraissēvitapādapaṅkajā karē virājatkamanīyapustakā ।
viriñchipatnī kamalāsanasthitā sarasvatī nṛtyatu vāchi mē sadā ॥ 3 ॥

sarasvatī sarasijakēsaraprabhā tapasvinī sitakamalāsanapriyā ।
ghanastanī kamalavilōlalōchanā manasvinī bhavatu varaprasādinī ॥ 4 ॥

sarasvati namastubhyaṃ varadē kāmarūpiṇi ।
vidyārambhaṃ kariṣyāmi siddhirbhavatu mē sadā ॥ 5 ॥

sarasvati namastubhyaṃ sarvadēvi namō namaḥ ।
śāntarūpē śaśidharē sarvayōgē namō namaḥ ॥ 6 ॥

nityānandē nirādhārē niṣkaḻāyai namō namaḥ ।
vidyādharē viśālākṣi śuddhajñānē namō namaḥ ॥ 7 ॥

śuddhasphaṭikarūpāyai sūkṣmarūpē namō namaḥ ।
śabdabrahmi chaturhastē sarvasiddhyai namō namaḥ ॥ 8 ॥

muktālaṅkṛta sarvāṅgyai mūlādhārē namō namaḥ ।
mūlamantrasvarūpāyai mūlaśaktyai namō namaḥ ॥ 9 ॥

manōnmani mahābhōgē vāgīśvari namō namaḥ ।
vāgmyai varadahastāyai varadāyai namō namaḥ ॥ 10 ॥

vēdāyai vēdarūpāyai vēdāntāyai namō namaḥ ।
guṇadōṣavivarjinyai guṇadīptyai namō namaḥ ॥ 11 ॥

sarvajñānē sadānandē sarvarūpē namō namaḥ ।
sampannāyai kumāryai cha sarvajñē tē namō namaḥ ॥ 12 ॥

yōgānārya umādēvyai yōgānandē namō namaḥ ।
divyajñāna trinētrāyai divyamūrtyai namō namaḥ ॥ 13 ॥

ardhachandrajaṭādhāri chandrabimbē namō namaḥ ।
chandrādityajaṭādhāri chandrabimbē namō namaḥ ॥ 14 ॥

aṇurūpē mahārūpē viśvarūpē namō namaḥ ।
aṇimādyaṣṭasiddhāyai ānandāyai namō namaḥ ॥ 15 ॥

jñāna vijñāna rūpāyai jñānamūrtē namō namaḥ ।
nānāśāstra svarūpāyai nānārūpē namō namaḥ ॥ 16 ॥

padmajā padmavaṃśā cha padmarūpē namō namaḥ ।
paramēṣṭhyai parāmūrtyai namastē pāpanāśinī ॥ 17 ॥

mahādēvyai mahākāḻyai mahālakṣmyai namō namaḥ ।
brahmaviṣṇuśivāyai cha brahmanāryai namō namaḥ ॥ 18 ॥

kamalākarapuṣpā cha kāmarūpē namō namaḥ ।
kapālikarmadīptāyai karmadāyai namō namaḥ ॥ 19 ॥

sāyaṃ prātaḥ paṭhēnnityaṃ ṣaṇmāsātsiddhiruchyatē ।
chōravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi ॥ 20 ॥

itthaṃ sarasvatī stōtramagastyamuni vāchakam ।
sarvasiddhikaraṃ nṝṇāṃ sarvapāpapraṇāśanam ॥ 21 ॥