Print Friendly, PDF & Email

-(ṛ.vē.6.61)
i̠yam̍dadādrabha̠samṛ̍ṇa̠chyuta̠-ndivō̎dāsaṃ vadrya̠śvāya̍ dā̠śuṣē̎ ।
yā śaśva̎mtamācha̠khaśadā̎va̠sa-mpa̠ṇi-ntā tē̎ dā̠trāṇi̍ tavi̠ṣā sa̍rasvati ॥ 1 ॥

i̠yaṃ śuṣmē̎bhirbisa̠khā i̍vāruja̠tsānu̍ girī̠ṇā-nta̍vi̠ṣēbhi̍rū̠rmibhi̍ḥ ।
pā̠rā̠va̠ta̠ghnīmava̍sē suvṛ̠ktibhi̍ssara̍svatī̠ mā vi̍vāsēma dhī̠tibhi̍ḥ ॥ 2 ॥

sara̍svati dēva̠nidō̠ ni ba̍r​haya pra̠jāṃ viśva̍sya̠ bṛsa̍yasya mā̠yina̍ḥ ।
u̠ta kṣi̠tibhyō̠-‘vanī̎ravindō vi̠ṣamē̎bhyō asravō vājinīvati ॥ 3 ॥

praṇō̎ dē̠vī sara̍svatī̠ vājē̎bhirvā̠jinī̎vatī ।
dhī̠nāma̍vi̠trya̍vatu ॥ 4 ॥

yastvā̎ dēvi sarasvatyupabrū̠tē dhanē̎ hi̠tē ।
indra̠-nna vṛ̍tra̠tūryē̎ ॥ 5 ॥

tva-ndē̎vi sarasva̠tyavā̠ vājē̎ṣu vājini ।
radā̎ pū̠ṣēva̍ na-ssa̠nim ॥ 6 ॥

u̠ta syā na̠-ssara̍svatī ghō̠rā hira̎ṇyavartaniḥ ।
vṛ̠tra̠ghnī va̍ṣṭi suṣṭu̠tim ॥ 7 ॥

yasyā̎ ana̠ntō ahru̍tastvē̠ṣaścha̍ri̠ṣṇura̎rṇa̠vaḥ ।
ama̠śchara̍ti̠ rōru̍vat ॥ 8 ॥

sā nō̠ viśvā̠ ati̠ dviṣa̠-ssvasṝ̎ra̠nyā ṛ̠tāva̍rī ।
ata̠nnahē̎va̠ sūrya̍ḥ ॥ 9 ॥

u̠ta na̍ḥ pri̠yā pri̠yāsu̍ sa̠ptasva̍sā̠ suju̍ṣṭā ।
sara̍svatī̠ stōmyā̎ bhūt ॥ 10 ॥

ā̠pa̠pruṣī̠ pārthi̍vānyu̠ru rajō̎ a̠ntari̍kṣam ।
sara̍svatī ni̠daspā̎tu ॥ 11 ॥

tri̠ṣa̠dhasthā̎ sa̠ptadhā̎tu̠ḥ pañcha̍ jā̠tā va̠rdhaya̎ntī ।
vājē̎vājē̠ havyā̎ bhūt ॥ 12 ॥

pra yā ma̍hi̠mnā ma̠hinā̎su̠ chēki̍tē dyu̠mnēbhi̍ra̠nyā a̠pasā̎ma̠pasta̍mā ।
ratha̍ iva bṛha̠tī vi̠bhvanē̎ kṛ̠tōpa̠stutyā̎ chiki̠tuṣā̠ sara̍svatī ॥ 13 ॥

sara̍svatya̠bhi nō̎ nēṣi̠ vasyō̠ māpa̍ spharī̠ḥ paya̍sā̠ mā na̠ ā dha̍k ।
ju̠ṣasva̍ na-ssa̠khyā vē̠śyā̎ cha̠ mā tva-tkṣētrā̠ṇyara̍ṇāni ganma ॥ 14 ॥

–(ṛ.vē.7.95)
pra kṣōda̍sā̠ dhāya̍sā sasra ē̠ṣā sara̍svatī dha̠ruṇa̠māya̍sī̠ pūḥ ।
pra̠bāba̍dhānā ra̠thyē̎va yāti̠ viśvā̎ a̠pō ma̍hi̠nā sindhu̍ra̠nyāḥ ॥ 15 ॥

ēkā̎chēta̠tsara̍svatī na̠dīnā̠ṃ śuchi̎rya̠tī gi̠ribhya̠ ā sa̍mu̠drāt ।
rā̠yaśchēta̎ntī̠ bhuva̍nasya̠ bhūrē̎rghṛ̠ta-mpayō̎ duduhē̠ nāhu̍ṣāya ॥ 16 ॥

sa vā̎vṛdhē̠ naryō̠ yōṣa̍ṇāsu̠ vṛṣā̠ śiśu̎rvṛṣa̠bhō ya̠jñiyā̎su ।
sa vā̠jina̎-mma̠ghava̍dbhyō dadhāti̠ vi sā̠tayē̎ ta̠nva̎-mmāmṛjīta ॥ 17 ॥

u̠ta syā na̠-ssara̍svatī juṣā̠ṇōpa̍ śravatsu̠bhagā̎ ya̠jñē a̠sminn ।
mi̠tajñu̍bhirnama̠syai̎riyā̠nā rā̠yā yu̠jā chi̠dutta̍rā̠ sakhi̍bhyaḥ ॥ 18 ॥

i̠mā juhvā̎nā yu̠ṣmadā namō̎bhi̠ḥ prati̠ stōma̎ṃ sarasvati juṣasva ।
tava̠ śarma̎npri̠yata̍mē̠ dadhā̎nā̠ upa̍ sthēyāma śara̠ṇa-nna vṛ̠kṣam ॥ 19 ॥

a̠yamu̍ tē sarasvati̠ vasi̍ṣṭhō̠ dvārā̎vṛ̠tasya̍ subhagē̠ vyā̎vaḥ ।
vardha̍ śubhrē stuva̠tē rā̎si̠ vājā̍nyū̠ya-mpā̎ta sva̠stibhi̠-ssadā̎ naḥ ॥ 20 ॥

(ṛ.vē.7.96)
bṛ̠hadu̍ gāyiṣē̠ vachō̎-‘su̠ryā̎ na̠dīnā̎m ।
sara̍svatī̠minma̍hayā suvṛ̠ktibhi̠sstōmai̎rvasiṣṭha̠ rōda̍sī ॥ 21 ॥

u̠bhē yattē̎ mahi̠nā śu̍bhrē̠ andha̍sī adhikṣi̠yanti̍ pū̠rava̍ḥ ।
sā nō̎ bōdhyavi̠trī ma̠rutsa̍khā̠ chōda̠ rādhō̎ ma̠ghōnā̎m ॥ 22 ॥

bha̠dramidbha̠drā kṛ̍ṇava̠tsara̍sva̠tyaka̍vārī chētati vā̠jinī̎vatī ।
gṛ̠ṇā̠nā ja̍madagni̠vatstu̍vā̠nā cha̍ vasiṣṭha̠vat ॥ 23 ॥

ja̠nī̠yantō̠ nvagra̍vaḥ putrī̠yanta̍-ssu̠dāna̍vaḥ ।
sara̍svantaṃ havāmahē ॥ 24 ॥

yē tē̎ sarasva ū̠rmayō̠ madhu̍mantō ghṛta̠śchuta̍ḥ ।
tēbhi̎rnō-‘vi̠tā bha̠va ॥ 25 ॥

pī̠pi̠vāṃsa̠ṃ sara̍svata̠-sstana̠ṃ yō vi̠śvada̍r​śataḥ ।
bha̠kṣī̠mahi̍ pra̠jāmiṣam̎ ॥ 26 ॥

(ṛ.vē.2.41.16)
ambi̍tamē̠ nadī̎tamē̠ dēvi̍tamē̠ sara̍svati ।
a̠pra̠śa̠stā i̍va smasi̠ praśa̍stimamba naskṛdhi ॥ 27 ॥

tvē viśvā̎ sarasvati śri̠tāyū̎mṣi dē̠vyām ।
śu̠nahō̎trēṣu matsva pra̠jā-ndē̎vi didiḍḍhi naḥ ॥ 28 ॥

i̠mā brahma̍ sarasvati ju̠ṣasva̍ vājinīvati ।
yā tē̠ manma̍ gṛtsama̠dā ṛ̍tāvari pri̠yā dē̠vēṣu̠ juhva̍ti ॥ 29 ॥

(ṛ.vē.1.3.10)
pā̠va̠kā na̠-ssara̍svatī̠ vājē̎bhirvā̠jinī̎vatī ।
ya̠jñaṃ va̍ṣṭu dhi̠yāva̍suḥ ॥ 30 ॥

chō̠da̠yi̠trī sū̠nṛtā̎nā̠-ñchēta̎ntī sumatī̠nām ।
ya̠jña-nda̍dhē̠ sara̍svatī ॥ 31 ॥

ma̠hō arṇa̠-ssara̍svatī̠ pra chē̎tayati kē̠tunā̎ ।
dhiyō̠ viśvā̠ vi rā̎jati ॥ 32 ॥

(ṛ.vē.10.17.7)
sara̍svatī-ndēva̠yantō̎ havantē̠ sara̍svatīmadhva̠rē tā̠yamā̎nē ।
sara̍svatīṃ su̠kṛtō̎ ahvayanta̠ sara̍svatī dā̠śuṣē̠ vārya̎-ndāt ॥ 33 ॥

sara̍svati̠ yā sa̠ratha̎ṃ ya̠yātha̍ sva̠dhābhi̍rdēvi pi̠tṛbhi̠rmada̎ntī ।
ā̠sadyā̠sminba̠r​hiṣi̍ mādayasvānamī̠vā iṣa̠ ā dhē̎hya̠smē ॥ 34 ॥

sara̍svatī̠ṃ yā-mpi̠tarō̠ hava̎ntē dakṣi̠ṇā ya̠jñama̍bhi̠nakṣa̍māṇāḥ ।
sa̠ha̠srā̠rghami̠ḻō atra̍ bhā̠gaṃ rā̠yaspōṣa̠ṃ yaja̍mānēṣu dhēhi ॥ 35 ॥

(ṛ.vē.5.43.11)
ā nō̎ di̠vō bṛ̍ha̠taḥ parva̍tā̠dā sara̍svatī yaja̠tā ga̎ntu ya̠jñam ।
hava̎-ndē̠vī ju̍juṣā̠ṇā ghṛ̠tāchī̎ śa̠gmā-nnō̠ vācha̍muśa̠tī śṛ̍ṇōtu ॥ 36 ॥

(ṛ.vē.2.32.4)
rā̠kāma̠haṃ su̠havā̎ṃ suṣṭu̠tī hu̍vē śṛ̠ṇōtu̍ na-ssu̠bhagā̠ bōdha̍tu̠ tmanā̎ ।
sīvya̠tvapa̍-ssū̠chyāchChi̍dyamānayā̠ dadā̎tu vī̠raṃ śa̠tadā̎yamu̠kthyam̎ ॥ 37 ॥

yāstē̎ rākē suma̠taya̍-ssu̠pēśa̍sō̠ yābhi̠rdadā̎si dā̠śuṣē̠ vasū̎ni ।
tābhi̎rnō a̠dya su̠manā̎ u̠pāga̍hi sahasrapō̠ṣaṃ su̍bhagē̠ rarā̎ṇā ॥ 38 ॥

sinī̎vāli̠ pṛthu̍ṣṭukē̠ yā dē̠vānā̠masi̠ svasā̎ ।
ju̠ṣasva̍ ha̠vyamāhu̍ta-mpra̠jā-ndē̎vi didiḍḍhi naḥ ॥ 39 ॥

yā su̍bā̠hu-ssva̎ṅgu̠ri-ssu̠ṣūmā̎ bahu̠sūva̍rī ।
tasyai̎ vi̠śpatnyai̎ ha̠vi-ssi̍nīvā̠lyai ju̍hōtana ॥ 40 ॥

yā gu̠ṅgūryā si̍nīvā̠lī yā rā̠kā yā sara̍svatī ।
i̠ndrā̠ṇīma̍hva ū̠tayē̎ varuṇā̠nīṃ sva̠stayē̎ ॥ 41 ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥