Print Friendly, PDF & Email

vyāsa uvācha

prajā patīnāṃ prathamaṃ tējasāṃ puruṣaṃ prabhum ।
bhuvanaṃ bhūrbhuvaṃ dēvaṃ sarvalōkēśvaraṃ prabhum॥ 1

īśānāṃ varadaṃ pārtha dṛṣṇavānasi śaṅkaram ।
taṃ gachcha śaraṇaṃ dēvaṃ varadaṃ bhavanēśvaram ॥ 2

mahādēvaṃ mahātmāna mīśānaṃ jaṭilaṃ śivam ।
tyrakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ chīravāsanam ॥ 3

mahādēvaṃ haraṃ sthāṇuṃ varadaṃ bhavanēśvaram ।
jagatrpādhānamadhikaṃ jagatprītamadhīśvaram ॥ 4

jagadyōniṃ jagaddvīpaṃ jayanaṃ jagatō gatim ।
viśvātmānaṃ viśvasṛjaṃ viśvamūrtiṃ yaśasvinam ॥ 5

viśvēśvaraṃ viśvavaraṃ karmāṇāmīśvaraṃ prabhum ।
śambhuṃ svayambhuṃ bhūtēśaṃ bhūtabhavyabhavōdbhavam ॥ 6

yōgaṃ yōgēśvaraṃ śarvaṃ sarvalōkēśvarēśvaram ।
sarvaśrēṣṭaṃ jagachChrēṣṭaṃ variṣṭaṃ paramēṣṭhinam ॥ 7

lōkatraya vidhātāramēkaṃ lōkatrayāśrayam ।
sudurjayaṃ jagannāthaṃ janmamṛtyu jarātigam ॥ 8

jñānātmānāṃ jñānagamyaṃ jñānaśrēṣṭhaṃ sudarvidam ।
dātāraṃ chaiva bhaktānāṃ prasādavihitān varān ॥ 9

tasya pāriṣadā divyārūpai rnānāvidhai rvibhōḥ ।
vāmanā jaṭilā muṇḍā hrasvagrīva mahōdarāḥ ॥ 10

mahākāyā mahōtsāhā mahākarṇāstadā parē ।
ānanairvikṛtaiḥ pādaiḥ pārthavēṣaiścha vaikṛtaiḥ ॥ 11

īdṛśaissa mahādēvaḥ pūjyamānō mahēśvaraḥ ।
saśivastāta tējasvī prasādādyāti tē’grataḥ ॥ 12

tasmin ghōrē sadā pārtha saṅgrāmē rōmaharṣiṇē ।
drauṇikarṇa kṛpairguptāṃ mahēṣvāsaiḥ prahāribhiḥ ॥ 13

kastāṃ sēnāṃ tadā pārdha manasāpi pradharṣayēt ।
ṛtē dēvānmahēṣvāsādbahurūpānmahēśvarāt ॥ 14

pthātumutsahatē kaśchinnatasminnagrataḥ sthitē ।
na hi bhūtaṃ samaṃ tēna triṣu lōkēṣu vidyatē ॥ 15

gandhē nāpi hi saṅgrāmē tasya kṛddasya śatravaḥ ।
visañjñā hata bhūyiṣṭā vēpanticha patanti cha ॥ 16

tasmai namastu kurvantō dēvā stiṣṭhanti vaidivi ।
yē chānyē mānavā lōkē yēcha svargajitō narāḥ ॥ 17

yē bhaktā varadaṃ dēvaṃ śivaṃ rudramumāpatim ।
iha lōkē sukhaṃ prāpyatē yānti paramāṃ gatim ॥ 18

namaskuruṣva kauntēya tasmai śāntāya vai sadā ।
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarchasē ॥ 19

kapardinē karaḻāya haryakṣavaradāyacha ।
yāmyāyaraktakēśāya sadvṛttē śaṅkarāyacha ॥ 20

kāmyāya harinētrāya sthāṇuvē puruṣāyacha ।
harikēśāya muṇḍāya kaniṣṭhāya suvarchasē ॥ 21

bhāskarāya sutīrthāya dēvadēvāya raṃhasē ।
bahurūpāya priyāya priyavāsasē ॥ 22

uṣṇīṣiṇē suvaktrāya sahasrākṣāya mīḍuṣē ।
girīśīya suśāntāya patayē chīravāsasē ॥ 23

hiraṇyabāhavē rājannugrāya patayēdiśām ।
parjanyapatayēchaiva bhūtānāṃ patayē namaḥ ॥ 24

vṛkṣāṇāṃ patayēchaiva gavāṃ cha patayē tathā ।
vṛkṣairāvṛttakāyāya sēnānyē madhyamāyacha ॥ 25

sruvahastāya dēvāya dhanvinē bhārgavāya cha ।
bahurūpāya viśvasya patayē muñjavāsasē ॥ 26

sahasraśirasē chaiva sahasra nayanāyacha ।
sahasrabāhavē chaiva sahasra charaṇāya cha ॥ 27

śaraṇaṃ gachCha kauntēya varadaṃ bhuvanēśvaram ।
umāpatiṃ virūpākṣaṃ dakṣaṃ yajñanibarhaṇam ॥ 28

prajānāṃ patimavyagraṃ bhūtānāṃ patimavyayam ।
kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam ॥ 29

vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham ।
vṛṣākaṃ vṛṣabhōdāraṃ vṛṣabhaṃ vṛṣabhēkṣaṇam ॥ 30

vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ mahēśvaram ।
mahōdaraṃ mahākāyaṃ dvīpacharmanivāsinam ॥ 31

lōkēśaṃ varadaṃ muṇḍaṃ brāhmaṇyaṃ brāhmaṇapriyam ।
triśūlapāṇiṃ varadaṃ khaḍgacharmadharaṃ śubham ॥ 32

pinākinaṃ khaḍgadharaṃ lōkānāṃ patimīśvaram ।
prapadyē śaraṇaṃ dēvaṃ śaraṇyaṃ chīravāsanam ॥ 33

namastasmai surēśāya yasya vaiśravaṇassakhā ।
suvāsasē namō nityaṃ suvratāya sudhanvinē ॥ 34

dhanurdharāya dēvāya priyadhanvāya dhanvinē ।
dhanvantarāya dhanuṣē dhanvāchāryāya tē namaḥ ॥ 35

ugrāyudhāya dēvāya namassuravarāya cha ।
namō’stu bahurūpāya namastē bahudanvinē ॥ 36

namō’stu sthāṇavē nityannamastasmai sudhanvinē ।
namō’stu tripuraghnāya bhavaghnāya cha vai namaḥ ॥ 37

vanaspatīnāṃ patayē narāṇāṃ patayē namaḥ ।
mātṝṇāṃ patayē chaiva gaṇānāṃ patayē namaḥ ॥ 38

gavāṃ cha patayē nityaṃ yajñānāṃ patayē namaḥ ।
apāṃ cha patayē nityaṃ dēvānāṃ patayē namaḥ ॥ 39

pūṣṇō dantavināśāya tryakṣāya varadāyacha ।
harāya nīlakaṇṭhāya svarṇakēśāya vai namaḥ ॥ 40

ōṃ śāntiḥ ōṃ śāntiḥ ōṃ śāntiḥ