Print Friendly, PDF & Email

śrī śiva uvācha

śṛṇu dēvi mahāguhyaṃ paraṃ puṇyavivardhanaṃ .
śarabhēśāṣṭakaṃ mantraṃ vakṣyāmi tava tattvataḥ ॥

ṛṣinyāsādikaṃ yattatsarvapūrvavadācharēt .
dhyānabhēdaṃ viśēṣēṇa vakṣyāmyahamataḥ śivē ॥

dhyānaṃ

jvalanakuṭilakēśaṃ sūryachandrāgninētraṃ
niśitataranakhāgrōddhūtahēmābhadēham ।
śarabhamatha munīndraiḥ sēvyamānaṃ sitāṅgaṃ
praṇatabhayavināśaṃ bhāvayētpakṣirājam ॥

atha stōtraṃ

dēvādidēvāya jaganmayāya śivāya nālīkanibhānanāya ।
śarvāya bhīmāya śarādhipāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 1 ॥

harāya bhīmāya haripriyāya bhavāya śāntāya parātparāya ।
mṛḍāya rudrāya vilōchanāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 2 ॥

śītāṃśuchūḍāya digambarāya sṛṣṭisthitidhvaṃsanakāraṇāya ।
jaṭākalāpāya jitēndriyāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 3 ॥

kalaṅkakaṇṭhāya bhavāntakāya kapālaśūlāttakarāmbujāya ।
bhujaṅgabhūṣāya purāntakāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 4 ॥

śamādiṣaṭkāya yamāntakāya yamādiyōgāṣṭakasiddhidāya ।
umādhināthāya purātanāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 5 ॥

ghṛṇādipāśāṣṭakavarjitāya khilīkṛtāsmatpathi pūrvagāya ।
guṇādihīnāya guṇatrayāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 6 ॥

kālāya vēdāmṛtakandalāya kalyāṇakautūhalakāraṇāya ।
sthūlāya sūkṣmāya svarūpagāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 7 ॥

pañchānanāyānilabhāskarāya pañchāśadarṇādyaparākṣayāya ।
pañchākṣarēśāya jagaddhitāya namō’stu tubhyaṃ śarabhēśvarāya ॥ 8 ॥

iti śrī śarabhēśāṣṭakam ॥