Print Friendly, PDF & Email

suvakṣōjakumbhāṃ sudhāpūrṇakumbhāṃ
prasādāvalambāṃ prapuṇyāvalambām ।
sadāsyēndubimbāṃ sadānōṣṭhabimbāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 1 ॥

kaṭākṣē dayārdrāṃ karē jñānamudrāṃ
kalābhirvinidrāṃ kalāpaiḥ subhadrām ।
purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 2 ॥

lalāmāṅkaphālāṃ lasadgānalōlāṃ
svabhaktaikapālāṃ yaśaḥśrīkapōlām ।
karē tvakṣamālāṃ kanatpatralōlāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 3 ॥

susīmantavēṇīṃ dṛśā nirjitaiṇīṃ
ramatkīravāṇīṃ namadvajrapāṇīm ।
sudhāmantharāsyāṃ mudā chintyavēṇīṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 4 ॥

suśāntāṃ sudēhāṃ dṛgantē kachāntāṃ
lasatsallatāṅgīmanantāmachintyām ।
smarēttāpasaiḥ sargapūrvasthitāṃ tāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 5 ॥

kuraṅgē turaṅgē mṛgēndrē khagēndrē
marālē madēbhē mahōkṣē’dhirūḍhām ।
mahatyāṃ navamyāṃ sadā sāmarūpāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 6 ॥

jvalatkāntivahniṃ jaganmōhanāṅgīṃ
bhajē mānasāmbhōja subhrāntabhṛṅgīm ।
nijastōtrasaṅgītanṛtyaprabhāṅgīṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 7 ॥

bhavāmbhōjanētrājasampūjyamānāṃ
lasanmandahāsaprabhāvaktrachihnām ।
chalachchañchalāchārutāṭaṅkakarṇāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 8 ॥

iti śrī śāradā bhujaṅga prayātāṣṭakam ।