Print Friendly, PDF & Email

māṇikyaṃ –
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ ।
iyēṣa padamanvēṣṭuṃ chāraṇācharitē pathi ॥ 1 ॥

mutyaṃ –
yasya tvētāni chatvāri vānarēndra yathā tava ।
smṛtirmatirdhṛtirdākṣyaṃ sa karmasu na sīdati ॥ 2 ॥

pravālaṃ –
anirvēdaḥ śriyō mūlaṃ anirvēdaḥ paraṃ sukham ।
anirvēdō hi satataṃ sarvārthēṣu pravartakaḥ ॥ 3 ॥

marakataṃ –
namō’stu rāmāya salakṣmaṇāya
dēvyai cha tasyai janakātmajāyai ।
namō’stu rudrēndrayamānilēbhyaḥ
namō’stu chandrārkamarudgaṇēbhyaḥ ॥ 4 ॥

puṣyarāgaṃ –
priyānna sambhavēdduḥkhaṃ apriyādadhikaṃ bhayam ।
tābhyāṃ hi yē viyujyantē namastēṣāṃ mahātmanām ॥ 5 ॥

hīrakaṃ –
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ ।
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē ॥ 6 ॥

indranīlaṃ –
jayatyatibalō rāmō lakṣmaṇaścha mahābalaḥ ।
rājā jayati sugrīvō rāghavēṇābhipālitaḥ ।
dāsō’haṃ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ ।
hanumān śatrusainyānāṃ nihantā mārutātmajaḥ ॥ 7 ॥

gōmēdhikaṃ –
yadyasti patiśuśrūṣā yadyasti charitaṃ tapaḥ ।
yadi vāstyēkapatnītvaṃ śītō bhava hanūmataḥ ॥ 8 ॥

vaiḍūryaṃ –
nivṛttavanavāsaṃ taṃ tvayā sārdhamarindamam ।
abhiṣiktamayōdhyāyāṃ kṣipraṃ drakṣyasi rāghavam ॥ 9 ॥

iti śrī āñjanēya navaratnamālā stōtram ।