Print Friendly, PDF & Email

śrī gaṇēśāya namaḥ
śrī jānakīvallabhō vijayatē
śrī rāmacharitamānasa
tṛtīya sōpāna (araṇyakāṇḍa)

mūlaṃ dharmatarōrvivēkajaladhēḥ pūrṇēndumānandadaṃ
vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham।
mōhāmbhōdharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ
vandē brahmakulaṃ kalaṅkaśamanaṃ śrīrāmabhūpapriyam ॥ 1 ॥

sāndrānandapayōdasaubhagatanuṃ pītāmbaraṃ sundaraṃ
pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam
rājīvāyatalōchanaṃ dhṛtajaṭājūṭēna saṃśōbhitaṃ
sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhajē ॥ 2 ॥

sō. umā rāma guna gūḍha़ paṇḍita muni pāvahiṃ birati।
pāvahiṃ mōha bimūḍha़ jē hari bimukha na dharma rati ॥
pura nara bharata prīti maiṃ gāī। mati anurūpa anūpa suhāī ॥
aba prabhu charita sunahu ati pāvana। karata jē bana sura nara muni bhāvana ॥
ēka bāra chuni kusuma suhāē। nija kara bhūṣana rāma banāē ॥
sītahi pahirāē prabhu sādara। baiṭhē phaṭika silā para sundara ॥
surapati suta dhari bāyasa bēṣā। saṭha chāhata raghupati bala dēkhā ॥
jimi pipīlikā sāgara thāhā। mahā mandamati pāvana chāhā ॥
sītā charana chauñcha hati bhāgā। mūḍha़ mandamati kārana kāgā ॥
chalā rudhira raghunāyaka jānā। sīṅka dhanuṣa sāyaka sandhānā ॥

dō. ati kṛpāla raghunāyaka sadā dīna para nēha।
tā sana āi kīnha Chalu mūrakha avaguna gēha ॥ 1 ॥

prērita mantra brahmasara dhāvā। chalā bhāji bāyasa bhaya pāvā ॥
dhari nija rupa gayu pitu pāhīṃ। rāma bimukha rākhā tēhi nāhīm ॥
bhā nirāsa upajī mana trāsā। jathā chakra bhaya riṣi durbāsā ॥
brahmadhāma sivapura saba lōkā। phirā śramita byākula bhaya sōkā ॥
kāhūँ baiṭhana kahā na ōhī। rākhi kō saki rāma kara drōhī ॥
mātu mṛtyu pitu samana samānā। sudhā hōi biṣa sunu harijānā ॥
mitra kari sata ripu kai karanī। tā kahaँ bibudhanadī baitaranī ॥
saba jagu tāhi analahu tē tātā। jō raghubīra bimukha sunu bhrātā ॥
nārada dēkhā bikala jayantā। lāgi dayā kōmala chita santā ॥
paṭhavā turata rāma pahiṃ tāhī। kahēsi pukāri pranata hita pāhī ॥
ātura sabhaya gahēsi pada jāī। trāhi trāhi dayāla raghurāī ॥
atulita bala atulita prabhutāī। maiṃ matimanda jāni nahiṃ pāī ॥
nija kṛta karma janita phala pāyuँ। aba prabhu pāhi sarana taki āyuँ ॥
suni kṛpāla ati ārata bānī। ēkanayana kari tajā bhavānī ॥

sō. kīnha mōha basa drōha jadyapi tēhi kara badha uchita।
prabhu Chāḍa़ēu kari Chōha kō kṛpāla raghubīra sama ॥ 2 ॥

raghupati chitrakūṭa basi nānā। charita kiē śruti sudhā samānā ॥
bahuri rāma asa mana anumānā। hōihi bhīra sabahiṃ mōhi jānā ॥
sakala muninha sana bidā karāī। sītā sahita chalē dvau bhāī ॥
atri kē āśrama jaba prabhu gayū। sunata mahāmuni haraṣita bhayū ॥
pulakita gāta atri uṭhi dhāē। dēkhi rāmu ātura chali āē ॥
karata daṇḍavata muni ura lāē। prēma bāri dvau jana anhavāē ॥
dēkhi rāma Chabi nayana juḍa़ānē। sādara nija āśrama taba ānē ॥
kari pūjā kahi bachana suhāē। diē mūla phala prabhu mana bhāē ॥

sō. prabhu āsana āsīna bhari lōchana sōbhā nirakhi।
munibara parama prabīna jōri pāni astuti karata ॥ 3 ॥

Chaṃ. namāmi bhakta vatsalaṃ। kṛpālu śīla kōmalam ॥
bhajāmi tē padāmbujaṃ। akāmināṃ svadhāmadam ॥
nikāma śyāma sundaraṃ। bhavāmbunātha mandaram ॥
praphulla kañja lōchanaṃ। madādi dōṣa mōchanam ॥
pralamba bāhu vikramaṃ। prabhō’pramēya vaibhavam ॥
niṣaṅga chāpa sāyakaṃ। dharaṃ trilōka nāyakam ॥
dinēśa vaṃśa maṇḍanaṃ। mahēśa chāpa khaṇḍanam ॥
munīndra santa rañjanaṃ। surāri vṛnda bhañjanam ॥
manōja vairi vanditaṃ। ajādi dēva sēvitam ॥
viśuddha bōdha vigrahaṃ। samasta dūṣaṇāpaham ॥
namāmi indirā patiṃ। sukhākaraṃ satāṃ gatim ॥
bhajē saśakti sānujaṃ। śachī patiṃ priyānujam ॥
tvadaṅghri mūla yē narāḥ। bhajanti hīna matsarā ॥
patanti nō bhavārṇavē। vitarka vīchi saṅkulē ॥
vivikta vāsinaḥ sadā। bhajanti muktayē mudā ॥
nirasya indriyādikaṃ। prayānti tē gatiṃ svakam ॥
tamēkamabhdutaṃ prabhuṃ। nirīhamīśvaraṃ vibhum ॥
jagadguruṃ cha śāśvataṃ। turīyamēva kēvalam ॥
bhajāmi bhāva vallabhaṃ। kuyōgināṃ sudurlabham ॥
svabhakta kalpa pādapaṃ। samaṃ susēvyamanvaham ॥
anūpa rūpa bhūpatiṃ। natō’hamurvijā patim ॥
prasīda mē namāmi tē। padābja bhakti dēhi mē ॥
paṭhanti yē stavaṃ idaṃ। narādarēṇa tē padam ॥
vrajanti nātra saṃśayaṃ। tvadīya bhakti saṃyutā ॥

dō. binatī kari muni nāi siru kaha kara jōri bahōri।
charana sarōruha nātha jani kabahuँ tajai mati mōri ॥ 4 ॥

śrī gaṇēśāya namaḥ
śrī jānakīvallabhō vijayatē
śrī rāmacharitamānasa
———-
tṛtīya sōpāna
(araṇyakāṇḍa)
ślōka
mūlaṃ dharmatarōrvivēkajaladhēḥ pūrṇēndumānandadaṃ
vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham।
mōhāmbhōdharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ
vandē brahmakulaṃ kalaṅkaśamanaṃ śrīrāmabhūpapriyam ॥ 1 ॥

sāndrānandapayōdasaubhagatanuṃ pītāmbaraṃ sundaraṃ
pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam
rājīvāyatalōchanaṃ dhṛtajaṭājūṭēna saṃśōbhitaṃ
sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhajē ॥ 2 ॥

sō. umā rāma guna gūḍha़ paṇḍita muni pāvahiṃ birati।
pāvahiṃ mōha bimūḍha़ jē hari bimukha na dharma rati ॥
pura nara bharata prīti maiṃ gāī। mati anurūpa anūpa suhāī ॥
aba prabhu charita sunahu ati pāvana। karata jē bana sura nara muni bhāvana ॥
ēka bāra chuni kusuma suhāē। nija kara bhūṣana rāma banāē ॥
sītahi pahirāē prabhu sādara। baiṭhē phaṭika silā para sundara ॥
surapati suta dhari bāyasa bēṣā। saṭha chāhata raghupati bala dēkhā ॥
jimi pipīlikā sāgara thāhā। mahā mandamati pāvana chāhā ॥
sītā charana chauñcha hati bhāgā। mūḍha़ mandamati kārana kāgā ॥
chalā rudhira raghunāyaka jānā। sīṅka dhanuṣa sāyaka sandhānā ॥

dō. ati kṛpāla raghunāyaka sadā dīna para nēha।
tā sana āi kīnha Chalu mūrakha avaguna gēha ॥ 1 ॥

prērita mantra brahmasara dhāvā। chalā bhāji bāyasa bhaya pāvā ॥
dhari nija rupa gayu pitu pāhīṃ। rāma bimukha rākhā tēhi nāhīm ॥
bhā nirāsa upajī mana trāsā। jathā chakra bhaya riṣi durbāsā ॥
brahmadhāma sivapura saba lōkā। phirā śramita byākula bhaya sōkā ॥
kāhūँ baiṭhana kahā na ōhī। rākhi kō saki rāma kara drōhī ॥
mātu mṛtyu pitu samana samānā। sudhā hōi biṣa sunu harijānā ॥
mitra kari sata ripu kai karanī। tā kahaँ bibudhanadī baitaranī ॥
saba jagu tāhi analahu tē tātā। jō raghubīra bimukha sunu bhrātā ॥
nārada dēkhā bikala jayantā। lāgi dayā kōmala chita santā ॥
paṭhavā turata rāma pahiṃ tāhī। kahēsi pukāri pranata hita pāhī ॥
ātura sabhaya gahēsi pada jāī। trāhi trāhi dayāla raghurāī ॥
atulita bala atulita prabhutāī। maiṃ matimanda jāni nahiṃ pāī ॥
nija kṛta karma janita phala pāyuँ। aba prabhu pāhi sarana taki āyuँ ॥
suni kṛpāla ati ārata bānī। ēkanayana kari tajā bhavānī ॥

sō. kīnha mōha basa drōha jadyapi tēhi kara badha uchita।
prabhu Chāḍa़ēu kari Chōha kō kṛpāla raghubīra sama ॥ 2 ॥

raghupati chitrakūṭa basi nānā। charita kiē śruti sudhā samānā ॥
bahuri rāma asa mana anumānā। hōihi bhīra sabahiṃ mōhi jānā ॥
sakala muninha sana bidā karāī। sītā sahita chalē dvau bhāī ॥
atri kē āśrama jaba prabhu gayū। sunata mahāmuni haraṣita bhayū ॥
pulakita gāta atri uṭhi dhāē। dēkhi rāmu ātura chali āē ॥
karata daṇḍavata muni ura lāē। prēma bāri dvau jana anhavāē ॥
dēkhi rāma Chabi nayana juḍa़ānē। sādara nija āśrama taba ānē ॥
kari pūjā kahi bachana suhāē। diē mūla phala prabhu mana bhāē ॥

sō. prabhu āsana āsīna bhari lōchana sōbhā nirakhi।
munibara parama prabīna jōri pāni astuti karata ॥ 3 ॥

Chaṃ. namāmi bhakta vatsalaṃ। kṛpālu śīla kōmalam ॥
bhajāmi tē padāmbujaṃ। akāmināṃ svadhāmadam ॥
nikāma śyāma sundaraṃ। bhavāmbunātha mandaram ॥
praphulla kañja lōchanaṃ। madādi dōṣa mōchanam ॥
pralamba bāhu vikramaṃ। prabhō’pramēya vaibhavam ॥
niṣaṅga chāpa sāyakaṃ। dharaṃ trilōka nāyakam ॥
dinēśa vaṃśa maṇḍanaṃ। mahēśa chāpa khaṇḍanam ॥
munīndra santa rañjanaṃ। surāri vṛnda bhañjanam ॥
manōja vairi vanditaṃ। ajādi dēva sēvitam ॥
viśuddha bōdha vigrahaṃ। samasta dūṣaṇāpaham ॥
namāmi indirā patiṃ। sukhākaraṃ satāṃ gatim ॥
bhajē saśakti sānujaṃ। śachī patiṃ priyānujam ॥
tvadaṅghri mūla yē narāḥ। bhajanti hīna matsarā ॥
patanti nō bhavārṇavē। vitarka vīchi saṅkulē ॥
vivikta vāsinaḥ sadā। bhajanti muktayē mudā ॥
nirasya indriyādikaṃ। prayānti tē gatiṃ svakam ॥
tamēkamabhdutaṃ prabhuṃ। nirīhamīśvaraṃ vibhum ॥
jagadguruṃ cha śāśvataṃ। turīyamēva kēvalam ॥
bhajāmi bhāva vallabhaṃ। kuyōgināṃ sudurlabham ॥
svabhakta kalpa pādapaṃ। samaṃ susēvyamanvaham ॥
anūpa rūpa bhūpatiṃ। natō’hamurvijā patim ॥
prasīda mē namāmi tē। padābja bhakti dēhi mē ॥
paṭhanti yē stavaṃ idaṃ। narādarēṇa tē padam ॥
vrajanti nātra saṃśayaṃ। tvadīya bhakti saṃyutā ॥

dō. binatī kari muni nāi siru kaha kara jōri bahōri।
charana sarōruha nātha jani kabahuँ tajai mati mōri ॥ 4 ॥

anusuiyā kē pada gahi sītā। milī bahōri susīla binītā ॥
riṣipatinī mana sukha adhikāī। āsiṣa dēi nikaṭa baiṭhāī ॥
dibya basana bhūṣana pahirāē। jē nita nūtana amala suhāē ॥
kaha riṣibadhū sarasa mṛdu bānī। nāridharma kaChu byāja bakhānī ॥
mātu pitā bhrātā hitakārī। mitaprada saba sunu rājakumārī ॥
amita dāni bhartā bayadēhī। adhama sō nāri jō sēva na tēhī ॥
dhīraja dharma mitra aru nārī। āpada kāla parikhiahiṃ chārī ॥
bṛddha rōgabasa jaḍa़ dhanahīnā। adhaṃ badhira krōdhī ati dīnā ॥
aisēhu pati kara kiēँ apamānā। nāri pāva jamapura dukha nānā ॥
ēki dharma ēka brata nēmā। kāyaँ bachana mana pati pada prēmā ॥
jaga pati bratā chāri bidhi ahahiṃ। bēda purāna santa saba kahahim ॥
uttama kē asa basa mana māhīṃ। sapanēhuँ āna puruṣa jaga nāhīm ॥
madhyama parapati dēkhi kaisēṃ। bhrātā pitā putra nija jaiṃsēm ॥
dharma bichāri samujhi kula rahī। sō nikiṣṭa triya śruti asa kahī ॥
binu avasara bhaya tēṃ raha jōī। jānēhu adhama nāri jaga sōī ॥
pati bañchaka parapati rati karī। raurava naraka kalpa sata parī ॥
Chana sukha lāgi janama sata kōṭi। dukha na samujha tēhi sama kō khōṭī ॥
binu śrama nāri parama gati lahī। patibrata dharma Chāḍa़i Chala gahī ॥
pati pratikula janama jahaँ jāī। bidhavā hōī pāī tarunāī ॥

sō. sahaja apāvani nāri pati sēvata subha gati lahi।
jasu gāvata śruti chāri ajahu tulasikā harihi priya ॥ 5ka ॥

sanu sītā tava nāma sumira nāri patibrata karahi।
tōhi prānapriya rāma kahiuँ kathā saṃsāra hita ॥ 5kha ॥

suni jānakīṃ parama sukhu pāvā। sādara tāsu charana siru nāvā ॥
taba muni sana kaha kṛpānidhānā। āyasu hōi jāuँ bana ānā ॥
santata mō para kṛpā karēhū। sēvaka jāni tajēhu jani nēhū ॥
dharma dhurandhara prabhu kai bānī। suni saprēma bōlē muni gyānī ॥
jāsu kṛpā aja siva sanakādī। chahata sakala paramāratha bādī ॥
tē tumha rāma akāma piārē। dīna bandhu mṛdu bachana uchārē ॥
aba jānī maiṃ śrī chaturāī। bhajī tumhahi saba dēva bihāī ॥
jēhi samāna atisaya nahiṃ kōī। tā kara sīla kasa na asa hōī ॥
kēhi bidhi kahauṃ jāhu aba svāmī। kahahu nātha tumha antarajāmī ॥
asa kahi prabhu bilōki muni dhīrā। lōchana jala baha pulaka sarīrā ॥

Chaṃ. tana pulaka nirbhara prēma purana nayana mukha paṅkaja diē।
mana gyāna guna gōtīta prabhu maiṃ dīkha japa tapa kā kiē ॥
japa jōga dharma samūha tēṃ nara bhagati anupama pāvī।
radhubīra charita punīta nisi dina dāsa tulasī gāvī ॥

dō. kalimala samana damana mana rāma sujasa sukhamūla।
sādara sunahi jē tinha para rāma rahahiṃ anukūla ॥ 6(ka) ॥

sō. kaṭhina kāla mala kōsa dharma na gyāna na jōga japa।
parihari sakala bharōsa rāmahi bhajahiṃ tē chatura nara ॥ 6(kha) ॥

muni pada kamala nāi kari sīsā। chalē banahi sura nara muni īsā ॥
āgē rāma anuja puni pāChēṃ। muni bara bēṣa banē ati kāChēm ॥
umaya bīcha śrī sōhi kaisī। brahma jīva bicha māyā jaisī ॥
saritā bana giri avaghaṭa ghāṭā। pati pahichānī dēhiṃ bara bāṭā ॥
jahaँ jahaँ jāhi dēva raghurāyā। karahiṃ mēdha tahaँ tahaँ nabha Chāyā ॥
milā asura birādha maga jātā। āvatahīṃ raghuvīra nipātā ॥
turatahiṃ ruchira rūpa tēhiṃ pāvā। dēkhi dukhī nija dhāma paṭhāvā ॥
puni āē jahaँ muni sarabhaṅgā। sundara anuja jānakī saṅgā ॥

dō. dēkhī rāma mukha paṅkaja munibara lōchana bhṛṅga।
sādara pāna karata ati dhanya janma sarabhaṅga ॥ 7 ॥

kaha muni sunu raghubīra kṛpālā। saṅkara mānasa rājamarālā ॥
jāta rahēuँ birañchi kē dhāmā। sunēuँ śravana bana aihahiṃ rāmā ॥
chitavata pantha rahēuँ dina rātī। aba prabhu dēkhi juḍa़ānī Chātī ॥
nātha sakala sādhana maiṃ hīnā। kīnhī kṛpā jāni jana dīnā ॥
sō kaChu dēva na mōhi nihōrā। nija pana rākhēu jana mana chōrā ॥
taba lagi rahahu dīna hita lāgī। jaba lagi milauṃ tumhahi tanu tyāgī ॥
jōga jagya japa tapa brata kīnhā। prabhu kahaँ dēi bhagati bara līnhā ॥
ēhi bidhi sara rachi muni sarabhaṅgā। baiṭhē hṛdayaँ Chāḍa़i saba saṅgā ॥

dō. sītā anuja samēta prabhu nīla jalada tanu syāma।
mama hiyaँ basahu nirantara sagunarupa śrīrāma ॥ 8 ॥

asa kahi jōga agini tanu jārā। rāma kṛpāँ baikuṇṭha sidhārā ॥
tātē muni hari līna na bhayū। prathamahiṃ bhēda bhagati bara layū ॥
riṣi nikāya munibara gati dēkhi। sukhī bhē nija hṛdayaँ bisēṣī ॥
astuti karahiṃ sakala muni bṛndā। jayati pranata hita karunā kandā ॥
puni raghunātha chalē bana āgē। munibara bṛnda bipula saँga lāgē ॥
asthi samūha dēkhi raghurāyā। pūChī muninha lāgi ati dāyā ॥
jānatahuँ pūChia kasa svāmī। sabadarasī tumha antarajāmī ॥
nisichara nikara sakala muni khāē। suni raghubīra nayana jala Chāē ॥

dō. nisichara hīna karuँ mahi bhuja uṭhāi pana kīnha।
sakala muninha kē āśramanhi jāi jāi sukha dīnha ॥ 9 ॥

muni agasti kara siṣya sujānā। nāma sutīChana rati bhagavānā ॥
mana krama bachana rāma pada sēvaka। sapanēhuँ āna bharōsa na dēvaka ॥
prabhu āgavanu śravana suni pāvā। karata manōratha ātura dhāvā ॥
hē bidhi dīnabandhu raghurāyā। mō sē saṭha para karihahiṃ dāyā ॥
sahita anuja mōhi rāma gōsāī। milihahiṃ nija sēvaka kī nāī ॥
mōrē jiyaँ bharōsa dṛḍha़ nāhīṃ। bhagati birati na gyāna mana māhīm ॥
nahiṃ satasaṅga jōga japa jāgā। nahiṃ dṛḍha़ charana kamala anurāgā ॥
ēka bāni karunānidhāna kī। sō priya jākēṃ gati na āna kī ॥
hōihaiṃ suphala āju mama lōchana। dēkhi badana paṅkaja bhava mōchana ॥
nirbhara prēma magana muni gyānī। kahi na jāi sō dasā bhavānī ॥
disi aru bidisi pantha nahiṃ sūjhā। kō maiṃ chalēuँ kahāँ nahiṃ būjhā ॥
kabahuँka phiri pāChēṃ puni jāī। kabahuँka nṛtya kari guna gāī ॥
abirala prēma bhagati muni pāī। prabhu dēkhaiṃ taru ōṭa lukāī ॥
atisaya prīti dēkhi raghubīrā। pragaṭē hṛdayaँ harana bhava bhīrā ॥
muni maga mājha achala hōi baisā। pulaka sarīra panasa phala jaisā ॥
taba raghunātha nikaṭa chali āē। dēkhi dasā nija jana mana bhāē ॥
munihi rāma bahu bhāँti jagāvā। jāga na dhyānajanita sukha pāvā ॥
bhūpa rūpa taba rāma durāvā। hṛdayaँ chaturbhuja rūpa dēkhāvā ॥
muni akulāi uṭhā taba kaisēṃ। bikala hīna mani phani bara jaisēm ॥
āgēṃ dēkhi rāma tana syāmā। sītā anuja sahita sukha dhāmā ॥
parēu lakuṭa iva charananhi lāgī। prēma magana munibara baḍa़bhāgī ॥
bhuja bisāla gahi liē uṭhāī। parama prīti rākhē ura lāī ॥
munihi milata asa sōha kṛpālā। kanaka taruhi janu bhēṇṭa tamālā ॥
rāma badanu bilōka muni ṭhāḍha़ā। mānahuँ chitra mājha likhi kāḍha़ā ॥

dō. taba muni hṛdayaँ dhīra dhīra gahi pada bārahiṃ bāra।
nija āśrama prabhu āni kari pūjā bibidha prakāra ॥ 10 ॥

kaha muni prabhu sunu binatī mōrī। astuti karauṃ kavana bidhi tōrī ॥
mahimā amita mōri mati thōrī। rabi sanmukha khadyōta aँjōrī ॥
śyāma tāmarasa dāma śarīraṃ। jaṭā mukuṭa paridhana munichīram ॥
pāṇi chāpa śara kaṭi tūṇīraṃ। naumi nirantara śrīraghuvīram ॥
mōha vipina ghana dahana kṛśānuḥ। santa sarōruha kānana bhānuḥ ॥
niśichara kari varūtha mṛgarājaḥ। trātu sadā nō bhava khaga bājaḥ ॥
aruṇa nayana rājīva suvēśaṃ। sītā nayana chakōra niśēśam ॥
hara hradi mānasa bāla marālaṃ। naumi rāma ura bāhu viśālam ॥
saṃśaya sarpa grasana uragādaḥ। śamana sukarkaśa tarka viṣādaḥ ॥
bhava bhañjana rañjana sura yūthaḥ। trātu sadā nō kṛpā varūthaḥ ॥
nirguṇa saguṇa viṣama sama rūpaṃ। jñāna girā gōtītamanūpam ॥
amalamakhilamanavadyamapāraṃ। naumi rāma bhañjana mahi bhāram ॥
bhakta kalpapādapa ārāmaḥ। tarjana krōdha lōbha mada kāmaḥ ॥
ati nāgara bhava sāgara sētuḥ। trātu sadā dinakara kula kētuḥ ॥
atulita bhuja pratāpa bala dhāmaḥ। kali mala vipula vibhañjana nāmaḥ ॥
dharma varma narmada guṇa grāmaḥ। santata śaṃ tanōtu mama rāmaḥ ॥
jadapi biraja byāpaka abināsī। saba kē hṛdayaँ nirantara bāsī ॥
tadapi anuja śrī sahita kharārī। basatu manasi mama kānanachārī ॥
jē jānahiṃ tē jānahuँ svāmī। saguna aguna ura antarajāmī ॥
jō kōsala pati rājiva nayanā। karu sō rāma hṛdaya mama ayanā।
asa abhimāna jāi jani bhōrē। maiṃ sēvaka raghupati pati mōrē ॥
suni muni bachana rāma mana bhāē। bahuri haraṣi munibara ura lāē ॥
parama prasanna jānu muni mōhī। jō bara māgahu dēu sō tōhī ॥
muni kaha mai bara kabahuँ na jāchā। samujhi na pari jhūṭha kā sāchā ॥
tumhahi nīka lāgai raghurāī। sō mōhi dēhu dāsa sukhadāī ॥
abirala bhagati birati bigyānā। hōhu sakala guna gyāna nidhānā ॥
prabhu jō dīnha sō baru maiṃ pāvā। aba sō dēhu mōhi jō bhāvā ॥

dō. anuja jānakī sahita prabhu chāpa bāna dhara rāma।
mama hiya gagana indu iva basahu sadā nihakāma ॥ 11 ॥

ēvamastu kari ramānivāsā। haraṣi chalē kubhañja riṣi pāsā ॥
bahuta divasa gura darasana pāēँ। bhē mōhi ēhiṃ āśrama āēँ ॥
aba prabhu saṅga jāuँ gura pāhīṃ। tumha kahaँ nātha nihōrā nāhīm ॥
dēkhi kṛpānidhi muni chaturāī। liē saṅga bihasai dvau bhāī ॥
pantha kahata nija bhagati anūpā। muni āśrama pahuँchē surabhūpā ॥
turata sutīChana gura pahiṃ gayū। kari daṇḍavata kahata asa bhayū ॥
nātha kausalādhīsa kumārā। āē milana jagata ādhārā ॥
rāma anuja samēta baidēhī। nisi dinu dēva japata hahu jēhī ॥
sunata agasti turata uṭhi dhāē। hari bilōki lōchana jala Chāē ॥
muni pada kamala parē dvau bhāī। riṣi ati prīti liē ura lāī ॥
sādara kusala pūChi muni gyānī। āsana bara baiṭhārē ānī ॥
puni kari bahu prakāra prabhu pūjā। mōhi sama bhāgyavanta nahiṃ dūjā ॥
jahaँ lagi rahē apara muni bṛndā। haraṣē saba bilōki sukhakandā ॥

dō. muni samūha mahaँ baiṭhē sanmukha saba kī ōra।
sarada indu tana chitavata mānahuँ nikara chakōra ॥ 12 ॥

taba raghubīra kahā muni pāhīṃ। tumha sana prabhu durāva kaChu nāhī ॥
tumha jānahu jēhi kārana āyuँ। tātē tāta na kahi samujhāyuँ ॥
aba sō mantra dēhu prabhu mōhī। jēhi prakāra mārauṃ munidrōhī ॥
muni musakānē suni prabhu bānī। pūChēhu nātha mōhi kā jānī ॥
tumharēiँ bhajana prabhāva aghārī। jānuँ mahimā kaChuka tumhārī ॥
ūmari taru bisāla tava māyā। phala brahmāṇḍa anēka nikāyā ॥
jīva charāchara jantu samānā। bhītara basahi na jānahiṃ ānā ॥
tē phala bhachChaka kaṭhina karālā। tava bhayaँ ḍarata sadā sau kālā ॥
tē tumha sakala lōkapati sāīṃ। pūँChēhu mōhi manuja kī nāīm ॥
yaha bara māguँ kṛpānikētā। basahu hṛdayaँ śrī anuja samētā ॥
abirala bhagati birati satasaṅgā। charana sarōruha prīti abhaṅgā ॥
jadyapi brahma akhaṇḍa anantā। anubhava gamya bhajahiṃ jēhi santā ॥
asa tava rūpa bakhānuँ jānuँ। phiri phiri saguna brahma rati mānuँ ॥
santata dāsanha dēhu baḍa़āī। tātēṃ mōhi pūँChēhu raghurāī ॥
hai prabhu parama manōhara ṭhāūँ। pāvana pañchabaṭī tēhi nāūँ ॥
daṇḍaka bana punīta prabhu karahū। ugra sāpa munibara kara harahū ॥
bāsa karahu tahaँ raghukula rāyā। kījē sakala muninha para dāyā ॥
chalē rāma muni āyasu pāī। turatahiṃ pañchabaṭī niarāī ॥

dō. gīdharāja saiṃ bhaiṇṭa bhi bahu bidhi prīti baḍha़āi ॥
gōdāvarī nikaṭa prabhu rahē parana gṛha Chāi ॥ 13 ॥

jaba tē rāma kīnha tahaँ bāsā। sukhī bhē muni bītī trāsā ॥
giri bana nadīṃ tāla Chabi Chāē। dina dina prati ati hauhiṃ suhāē ॥
khaga mṛga bṛnda anandita rahahīṃ। madhupa madhura gañjata Chabi lahahīm ॥
sō bana barani na saka ahirājā। jahāँ pragaṭa raghubīra birājā ॥
ēka bāra prabhu sukha āsīnā। laChimana bachana kahē Chalahīnā ॥
sura nara muni sacharāchara sāīṃ। maiṃ pūChuँ nija prabhu kī nāī ॥
mōhi samujhāi kahahu sōi dēvā। saba taji karauṃ charana raja sēvā ॥
kahahu gyāna birāga aru māyā। kahahu sō bhagati karahu jēhiṃ dāyā ॥

dō. īsvara jīva bhēda prabhu sakala kahau samujhāi ॥
jātēṃ hōi charana rati sōka mōha bhrama jāi ॥ 14 ॥

thōrēhi mahaँ saba kahuँ bujhāī। sunahu tāta mati mana chita lāī ॥
maiṃ aru mōra tōra taiṃ māyā। jēhiṃ basa kīnhē jīva nikāyā ॥
gō gōchara jahaँ lagi mana jāī। sō saba māyā jānēhu bhāī ॥
tēhi kara bhēda sunahu tumha sōū। bidyā apara abidyā dōū ॥
ēka duṣṭa atisaya dukharūpā। jā basa jīva parā bhavakūpā ॥
ēka rachi jaga guna basa jākēṃ। prabhu prērita nahiṃ nija bala tākēm ॥
gyāna māna jahaँ ēku nāhīṃ। dēkha brahma samāna saba māhī ॥
kahia tāta sō parama birāgī। tṛna sama siddhi tīni guna tyāgī ॥

dō. māyā īsa na āpu kahuँ jāna kahia sō jīva।
bandha mōchCha prada sarbapara māyā prēraka sīva ॥ 15 ॥

dharma tēṃ birati jōga tēṃ gyānā। gyāna mōchChaprada bēda bakhānā ॥
jātēṃ bēgi dravuँ maiṃ bhāī। sō mama bhagati bhagata sukhadāī ॥
sō sutantra avalamba na ānā। tēhi ādhīna gyāna bigyānā ॥
bhagati tāta anupama sukhamūlā। mili jō santa hōiँ anukūlā ॥
bhagati ki sādhana kahuँ bakhānī। sugama pantha mōhi pāvahiṃ prānī ॥
prathamahiṃ bipra charana ati prītī। nija nija karma nirata śruti rītī ॥
ēhi kara phala puni biṣaya birāgā। taba mama dharma upaja anurāgā ॥
śravanādika nava bhakti dṛḍha़āhīṃ। mama līlā rati ati mana māhīm ॥
santa charana paṅkaja ati prēmā। mana krama bachana bhajana dṛḍha़ nēmā ॥
guru pitu mātu bandhu pati dēvā। saba mōhi kahaँ jānē dṛḍha़ sēvā ॥
mama guna gāvata pulaka sarīrā। gadagada girā nayana baha nīrā ॥
kāma ādi mada dambha na jākēṃ। tāta nirantara basa maiṃ tākēm ॥

dō. bachana karma mana mōri gati bhajanu karahiṃ niḥkāma ॥
tinha kē hṛdaya kamala mahuँ karuँ sadā biśrāma ॥ 16 ॥

bhagati jōga suni ati sukha pāvā। laChimana prabhu charananhi siru nāvā ॥
ēhi bidhi gē kaChuka dina bītī। kahata birāga gyāna guna nītī ॥
sūpanakhā rāvana kai bahinī। duṣṭa hṛdaya dāruna jasa ahinī ॥
pañchabaṭī sō gi ēka bārā। dēkhi bikala bhi jugala kumārā ॥
bhrātā pitā putra uragārī। puruṣa manōhara nirakhata nārī ॥
hōi bikala saka manahi na rōkī। jimi rabimani drava rabihi bilōkī ॥
ruchira rupa dhari prabhu pahiṃ jāī। bōlī bachana bahuta musukāī ॥
tumha sama puruṣa na mō sama nārī। yaha saँjōga bidhi rachā bichārī ॥
mama anurūpa puruṣa jaga māhīṃ। dēkhēuँ khōji lōka tihu nāhīm ॥
tātē aba lagi rahiuँ kumārī। manu mānā kaChu tumhahi nihārī ॥
sītahi chiti kahī prabhu bātā। ahi kuāra mōra laghu bhrātā ॥
gi laChimana ripu bhaginī jānī। prabhu bilōki bōlē mṛdu bānī ॥
sundari sunu maiṃ unha kara dāsā। parādhīna nahiṃ tōra supāsā ॥
prabhu samartha kōsalapura rājā। jō kaChu karahiṃ unahi saba Chājā ॥
sēvaka sukha chaha māna bhikhārī। byasanī dhana subha gati bibhichārī ॥
lōbhī jasu chaha chāra gumānī। nabha duhi dūdha chahata ē prānī ॥
puni phiri rāma nikaṭa sō āī। prabhu laChimana pahiṃ bahuri paṭhāī ॥
laChimana kahā tōhi sō barī। jō tṛna tōri lāja pariharī ॥
taba khisiāni rāma pahiṃ gī। rūpa bhayaṅkara pragaṭata bhī ॥
sītahi sabhaya dēkhi raghurāī। kahā anuja sana sayana bujhāī ॥

dō. laChimana ati lāghavaँ sō nāka kāna binu kīnhi।
tākē kara rāvana kahaँ manau chunautī dīnhi ॥ 17 ॥

nāka kāna binu bhi bikarārā। janu strava saila gairu kai dhārā ॥
khara dūṣana pahiṃ gi bilapātā। dhiga dhiga tava pauruṣa bala bhrātā ॥
tēhi pūChā saba kahēsi bujhāī। jātudhāna suni sēna banāī ॥
dhāē nisichara nikara barūthā। janu sapachCha kajjala giri jūthā ॥
nānā bāhana nānākārā। nānāyudha dhara ghōra apārā ॥
supanakhā āgēṃ kari līnī। asubha rūpa śruti nāsā hīnī ॥
asaguna amita hōhiṃ bhayakārī। ganahiṃ na mṛtyu bibasa saba jhārī ॥
garjahi tarjahiṃ gagana uḍa़āhīṃ। dēkhi kaṭaku bhaṭa ati haraṣāhīm ॥
kau kaha jiata dharahu dvau bhāī। dhari mārahu tiya lēhu Chaḍa़āī ॥
dhūri pūri nabha maṇḍala rahā। rāma bōlāi anuja sana kahā ॥
lai jānakihi jāhu giri kandara। āvā nisichara kaṭaku bhayaṅkara ॥
rahēhu sajaga suni prabhu kai bānī। chalē sahita śrī sara dhanu pānī ॥
dēkhi rāma ripudala chali āvā। bihasi kaṭhina kōdaṇḍa chaḍha़āvā ॥

Chaṃ. kōdaṇḍa kaṭhina chaḍha़āi sira jaṭa jūṭa bāँdhata sōha kyōṃ।
marakata sayala para larata dāmini kōṭi sōṃ juga bhujaga jyōm ॥
kaṭi kasi niṣaṅga bisāla bhuja gahi chāpa bisikha sudhāri kai ॥
chitavata manahuँ mṛgarāja prabhu gajarāja ghaṭā nihāri kai ॥

sō. āi gē bagamēla dharahu dharahu dhāvata subhaṭa।
jathā bilōki akēla bāla rabihi ghērata danuja ॥ 18 ॥

prabhu bilōki sara sakahiṃ na ḍārī। thakita bhī rajanīchara dhārī ॥
sachiva bōli bōlē khara dūṣana। yaha kau nṛpabālaka nara bhūṣana ॥
nāga asura sura nara muni jētē। dēkhē jitē hatē hama kētē ॥
hama bhari janma sunahu saba bhāī। dēkhī nahiṃ asi sundaratāī ॥
jadyapi bhaginī kīnha kurūpā। badha lāyaka nahiṃ puruṣa anūpā ॥
dēhu turata nija nāri durāī। jīata bhavana jāhu dvau bhāī ॥
mōra kahā tumha tāhi sunāvahu। tāsu bachana suni ātura āvahu ॥
dūtanha kahā rāma sana jāī। sunata rāma bōlē musakāī ॥
hama Chatrī mṛgayā bana karahīṃ। tumha sē khala mṛga khaujata phirahīm ॥
ripu balavanta dēkhi nahiṃ ḍarahīṃ। ēka bāra kālahu sana larahīm ॥
jadyapi manuja danuja kula ghālaka। muni pālaka khala sālaka bālaka ॥
jauṃ na hōi bala ghara phiri jāhū। samara bimukha maiṃ hatuँ na kāhū ॥
rana chaḍha़i karia kapaṭa chaturāī। ripu para kṛpā parama kadarāī ॥
dūtanha jāi turata saba kahēū। suni khara dūṣana ura ati dahēū ॥
Chaṃ. ura dahēu kahēu ki dharahu dhāē bikaṭa bhaṭa rajanīcharā।
sara chāpa tōmara sakti sūla kṛpāna parigha parasu dharā ॥
prabhu kīnha dhanuṣa ṭakōra prathama kaṭhōra ghōra bhayāvahā।
bhē badhira byākula jātudhāna na gyāna tēhi avasara rahā ॥

dō. sāvadhāna hōi dhāē jāni sabala ārāti।
lāgē baraṣana rāma para astra sastra bahu bhāँti ॥ 19(ka) ॥

tinha kē āyudha tila sama kari kāṭē raghubīra।
tāni sarāsana śravana lagi puni Chāँḍa़ē nija tīra ॥ 19(kha) ॥

Chaṃ. taba chalē jāna babāna karāla। phuṅkarata janu bahu byāla ॥
kōpēu samara śrīrāma। chalē bisikha nisita nikāma ॥
avalōki kharatara tīra। muri chalē nisichara bīra ॥
bhē kruddha tīniu bhāi। jō bhāgi rana tē jāi ॥
tēhi badhaba hama nija pāni। phirē marana mana mahuँ ṭhāni ॥
āyudha anēka prakāra। sanamukha tē karahiṃ prahāra ॥
ripu parama kōpē jāni। prabhu dhanuṣa sara sandhāni ॥
Chāँḍa़ē bipula nārācha। lagē kaṭana bikaṭa pisācha ॥
ura sīsa bhuja kara charana। jahaँ tahaँ lagē mahi parana ॥
chikkarata lāgata bāna। dhara parata kudhara samāna ॥
bhaṭa kaṭata tana sata khaṇḍa। puni uṭhata kari pāṣaṇḍa ॥
nabha uḍa़ta bahu bhuja muṇḍa। binu mauli dhāvata ruṇḍa ॥
khaga kaṅka kāka sṛgāla। kaṭakaṭahiṃ kaṭhina karāla ॥

Chaṃ. kaṭakaṭahiṃ ja़mbuka bhūta prēta pisācha kharpara sañchahīṃ।
bētāla bīra kapāla tāla bajāi jōgini nañchahīm ॥
raghubīra bāna prachaṇḍa khaṇḍahiṃ bhaṭanha kē ura bhuja sirā।
jahaँ tahaँ parahiṃ uṭhi larahiṃ dhara dharu dharu karahiṃ bhayakara girā ॥
antāvarīṃ gahi uḍa़ta gīdha pisācha kara gahi dhāvahīm ॥
saṅgrāma pura bāsī manahuँ bahu bāla guḍa़ī uḍa़āvahīm ॥
mārē paChārē ura bidārē bipula bhaṭa kahaँrata parē।
avalōki nija dala bikala bhaṭa tisirādi khara dūṣana phirē ॥
sara sakti tōmara parasu sūla kṛpāna ēkahi bārahīṃ।
kari kōpa śrīraghubīra para aganita nisāchara ḍārahīm ॥
prabhu nimiṣa mahuँ ripu sara nivāri pachāri ḍārē sāyakā।
dasa dasa bisikha ura mājha mārē sakala nisichara nāyakā ॥
mahi parata uṭhi bhaṭa bhirata marata na karata māyā ati ghanī।
sura ḍarata chaudaha sahasa prēta bilōki ēka avadha dhanī ॥
sura muni sabhaya prabhu dēkhi māyānātha ati kautuka kar yō।
dēkhahi parasapara rāma kari saṅgrāma ripudala lari mar yō ॥

dō. rāma rāma kahi tanu tajahiṃ pāvahiṃ pada nirbāna।
kari upāya ripu mārē Chana mahuँ kṛpānidhāna ॥ 20(ka) ॥

haraṣita baraṣahiṃ sumana sura bājahiṃ gagana nisāna।
astuti kari kari saba chalē sōbhita bibidha bimāna ॥ 20(kha) ॥

jaba raghunātha samara ripu jītē। sura nara muni saba kē bhaya bītē ॥
taba laChimana sītahi lai āē। prabhu pada parata haraṣi ura lāē।
sītā chitava syāma mṛdu gātā। parama prēma lōchana na aghātā ॥
pañchavaṭīṃ basi śrīraghunāyaka। karata charita sura muni sukhadāyaka ॥
dhuāँ dēkhi kharadūṣana kērā। jāi supanakhāँ rāvana prērā ॥
bōli bachana krōdha kari bhārī। dēsa kōsa kai surati bisārī ॥
karasi pāna sōvasi dinu rātī। sudhi nahiṃ tava sira para ārātī ॥
rāja nīti binu dhana binu dharmā। harihi samarpē binu satakarmā ॥
bidyā binu bibēka upajāēँ। śrama phala paḍha़ē kiēँ aru pāēँ ॥
saṅga tē jatī kumantra tē rājā। māna tē gyāna pāna tēṃ lājā ॥
prīti pranaya binu mada tē gunī। nāsahi bēgi nīti asa sunī ॥

sō. ripu ruja pāvaka pāpa prabhu ahi gania na Chōṭa kari।
asa kahi bibidha bilāpa kari lāgī rōdana karana ॥ 21(ka) ॥

dō. sabhā mājha pari byākula bahu prakāra kaha rōi।
tōhi jiata dasakandhara mōri ki asi gati hōi ॥ 21(kha) ॥

sunata sabhāsada uṭhē akulāī। samujhāī gahi bāhaँ uṭhāī ॥
kaha laṅkēsa kahasi nija bātā। kēँiँ tava nāsā kāna nipātā ॥
avadha nṛpati dasaratha kē jāē। puruṣa siṅgha bana khēlana āē ॥
samujhi parī mōhi unha kai karanī। rahita nisāchara karihahiṃ dharanī ॥
jinha kara bhujabala pāi dasānana। abhaya bhē bicharata muni kānana ॥
dēkhata bālaka kāla samānā। parama dhīra dhanvī guna nānā ॥
atulita bala pratāpa dvau bhrātā। khala badha rata sura muni sukhadātā ॥
sōbhādhāma rāma asa nāmā। tinha kē saṅga nāri ēka syāmā ॥
rupa rāsi bidhi nāri saँvārī। rati sata kōṭi tāsu balihārī ॥
tāsu anuja kāṭē śruti nāsā। suni tava bhagini karahiṃ parihāsā ॥
khara dūṣana suni lagē pukārā। Chana mahuँ sakala kaṭaka unha mārā ॥
khara dūṣana tisirā kara ghātā। suni dasasīsa jarē saba gātā ॥

dō. supanakhahi samujhāi kari bala bōlēsi bahu bhāँti।
gayu bhavana ati sōchabasa nīda pari nahiṃ rāti ॥ 22 ॥

sura nara asura nāga khaga māhīṃ। mōrē anuchara kahaँ kau nāhīm ॥
khara dūṣana mōhi sama balavantā। tinhahi kō māri binu bhagavantā ॥
sura rañjana bhañjana mahi bhārā। jauṃ bhagavanta līnha avatārā ॥
tau mai jāi bairu haṭhi karūँ। prabhu sara prāna tajēṃ bhava tarūँ ॥
hōihi bhajanu na tāmasa dēhā। mana krama bachana mantra dṛḍha़ ēhā ॥
jauṃ nararupa bhūpasuta kōū। harihuँ nāri jīti rana dōū ॥
chalā akēla jāna chaḍhi tahavāँ। basa mārīcha sindhu taṭa jahavāँ ॥
ihāँ rāma jasi juguti banāī। sunahu umā sō kathā suhāī ॥

dō. laChimana gē banahiṃ jaba lēna mūla phala kanda।
janakasutā sana bōlē bihasi kṛpā sukha bṛnda ॥ 23 ॥

sunahu priyā brata ruchira susīlā। maiṃ kaChu karabi lalita naralīlā ॥
tumha pāvaka mahuँ karahu nivāsā। jau lagi karauṃ nisāchara nāsā ॥
jabahiṃ rāma saba kahā bakhānī। prabhu pada dhari hiyaँ anala samānī ॥
nija pratibimba rākhi tahaँ sītā। taisi sīla rupa subinītā ॥
laChimanahūँ yaha maramu na jānā। jō kaChu charita rachā bhagavānā ॥
dasamukha gayu jahāँ mārīchā। nāi mātha svāratha rata nīchā ॥
navani nīcha kai ati dukhadāī। jimi aṅkusa dhanu uraga bilāī ॥
bhayadāyaka khala kai priya bānī। jimi akāla kē kusuma bhavānī ॥

dō. kari pūjā mārīcha taba sādara pūChī bāta।
kavana hētu mana byagra ati akasara āyahu tāta ॥ 24 ॥

dasamukha sakala kathā tēhi āgēṃ। kahī sahita abhimāna abhāgēm ॥
hōhu kapaṭa mṛga tumha Chalakārī। jēhi bidhi hari ānau nṛpanārī ॥
tēhiṃ puni kahā sunahu dasasīsā। tē nararupa charāchara īsā ॥
tāsōṃ tāta bayaru nahiṃ kījē। mārēṃ maria jiāēँ jījai ॥
muni makha rākhana gayu kumārā। binu phara sara raghupati mōhi mārā ॥
sata jōjana āyuँ Chana māhīṃ। tinha sana bayaru kiēँ bhala nāhīm ॥
bhi mama kīṭa bhṛṅga kī nāī। jahaँ tahaँ maiṃ dēkhuँ dau bhāī ॥
jauṃ nara tāta tadapi ati sūrā। tinhahi birōdhi na āihi pūrā ॥

dō. jēhiṃ tāḍa़kā subāhu hati khaṇḍēu hara kōdaṇḍa ॥
khara dūṣana tisirā badhēu manuja ki asa baribaṇḍa ॥ 25 ॥

jāhu bhavana kula kusala bichārī। sunata jarā dīnhisi bahu gārī ॥
guru jimi mūḍha़ karasi mama bōdhā। kahu jaga mōhi samāna kō jōdhā ॥
taba mārīcha hṛdayaँ anumānā। navahi birōdhēṃ nahiṃ kalyānā ॥
sastrī marmī prabhu saṭha dhanī। baida bandi kabi bhānasa gunī ॥
ubhaya bhāँti dēkhā nija maranā। taba tākisi raghunāyaka saranā ॥
utaru dēta mōhi badhaba abhāgēṃ। kasa na marauṃ raghupati sara lāgēm ॥
asa jiyaँ jāni dasānana saṅgā। chalā rāma pada prēma abhaṅgā ॥
mana ati haraṣa janāva na tēhī। āju dēkhihuँ parama sanēhī ॥

Chaṃ. nija parama prītama dēkhi lōchana suphala kari sukha pāihauṃ।
śrī sahita anuja samēta kṛpānikēta pada mana lāihaum ॥
nirbāna dāyaka krōdha jā kara bhagati abasahi basakarī।
nija pāni sara sandhāni sō mōhi badhihi sukhasāgara harī ॥

dō. mama pāChēṃ dhara dhāvata dharēṃ sarāsana bāna।
phiri phiri prabhuhi bilōkihuँ dhanya na mō sama āna ॥ 26 ॥

tēhi bana nikaṭa dasānana gayū। taba mārīcha kapaṭamṛga bhayū ॥
ati bichitra kaChu barani na jāī। kanaka dēha mani rachita banāī ॥
sītā parama ruchira mṛga dēkhā। aṅga aṅga sumanōhara bēṣā ॥
sunahu dēva raghubīra kṛpālā। ēhi mṛga kara ati sundara Chālā ॥
satyasandha prabhu badhi kari ēhī। ānahu charma kahati baidēhī ॥
taba raghupati jānata saba kārana। uṭhē haraṣi sura kāju saँvārana ॥
mṛga bilōki kaṭi parikara bāँdhā। karatala chāpa ruchira sara sāँdhā ॥
prabhu laChimanihi kahā samujhāī। phirata bipina nisichara bahu bhāī ॥
sītā kēri karēhu rakhavārī। budhi bibēka bala samaya bichārī ॥
prabhuhi bilōki chalā mṛga bhājī। dhāē rāmu sarāsana sājī ॥
nigama nēti siva dhyāna na pāvā। māyāmṛga pāChēṃ sō dhāvā ॥
kabahuँ nikaṭa puni dūri parāī। kabahuँka pragaṭi kabahuँ Chapāī ॥
pragaṭata durata karata Chala bhūrī। ēhi bidhi prabhuhi gayu lai dūrī ॥
taba taki rāma kaṭhina sara mārā। dharani parēu kari ghōra pukārā ॥
laChimana kara prathamahiṃ lai nāmā। pāChēṃ sumirēsi mana mahuँ rāmā ॥
prāna tajata pragaṭēsi nija dēhā। sumirēsi rāmu samēta sanēhā ॥
antara prēma tāsu pahichānā। muni durlabha gati dīnhi sujānā ॥

dō. bipula sumana sura baraṣahiṃ gāvahiṃ prabhu guna gātha।
nija pada dīnha asura kahuँ dīnabandhu raghunātha ॥ 27 ॥

khala badhi turata phirē raghubīrā। sōha chāpa kara kaṭi tūnīrā ॥
ārata girā sunī jaba sītā। kaha laChimana sana parama sabhītā ॥
jāhu bēgi saṅkaṭa ati bhrātā। laChimana bihasi kahā sunu mātā ॥
bhṛkuṭi bilāsa sṛṣṭi laya hōī। sapanēhuँ saṅkaṭa pari ki sōī ॥
marama bachana jaba sītā bōlā। hari prērita laChimana mana ḍōlā ॥
bana disi dēva saumpi saba kāhū। chalē jahāँ rāvana sasi rāhū ॥
sūna bīcha dasakandhara dēkhā। āvā nikaṭa jatī kēṃ bēṣā ॥
jākēṃ ḍara sura asura ḍērāhīṃ। nisi na nīda dina anna na khāhīm ॥
sō dasasīsa svāna kī nāī। ita uta chiti chalā bhaḍa़ihāī ॥
imi kupantha paga dēta khagēsā। raha na tēja budhi bala lēsā ॥
nānā bidhi kari kathā suhāī। rājanīti bhaya prīti dēkhāī ॥
kaha sītā sunu jatī gōsāīṃ। bōlēhu bachana duṣṭa kī nāīm ॥
taba rāvana nija rūpa dēkhāvā। bhī sabhaya jaba nāma sunāvā ॥
kaha sītā dhari dhīraju gāḍha़ā। āi gayu prabhu rahu khala ṭhāḍha़ā ॥
jimi haribadhuhi Chudra sasa chāhā। bhēsi kālabasa nisichara nāhā ॥
sunata bachana dasasīsa risānā। mana mahuँ charana bandi sukha mānā ॥

dō. krōdhavanta taba rāvana līnhisi ratha baiṭhāi।
chalā gaganapatha ātura bhayaँ ratha hāँki na jāi ॥ 28 ॥

hā jaga ēka bīra raghurāyā। kēhiṃ aparādha bisārēhu dāyā ॥
ārati harana sarana sukhadāyaka। hā raghukula sarōja dinanāyaka ॥
hā laChimana tumhāra nahiṃ dōsā। sō phalu pāyuँ kīnhēuँ rōsā ॥
bibidha bilāpa karati baidēhī। bhūri kṛpā prabhu dūri sanēhī ॥
bipati mōri kō prabhuhi sunāvā। purōḍāsa chaha rāsabha khāvā ॥
sītā kai bilāpa suni bhārī। bhē charāchara jīva dukhārī ॥
gīdharāja suni ārata bānī। raghukulatilaka nāri pahichānī ॥
adhama nisāchara līnhē jāī। jimi malēCha basa kapilā gāī ॥
sītē putri karasi jani trāsā। karihuँ jātudhāna kara nāsā ॥
dhāvā krōdhavanta khaga kaisēṃ। Chūṭi pabi parabata kahuँ jaisē ॥
rē rē duṣṭa ṭhāḍha़ kina hōhī। nirbhaya chalēsi na jānēhi mōhī ॥
āvata dēkhi kṛtānta samānā। phiri dasakandhara kara anumānā ॥
kī maināka ki khagapati hōī। mama bala jāna sahita pati sōī ॥
jānā jaraṭha jaṭāyū ēhā। mama kara tīratha Chāँḍa़ihi dēhā ॥
sunata gīdha krōdhātura dhāvā। kaha sunu rāvana mōra sikhāvā ॥
taji jānakihi kusala gṛha jāhū। nāhiṃ ta asa hōihi bahubāhū ॥
rāma rōṣa pāvaka ati ghōrā। hōihi sakala salabha kula tōrā ॥
utaru na dēta dasānana jōdhā। tabahiṃ gīdha dhāvā kari krōdhā ॥
dhari kacha biratha kīnha mahi girā। sītahi rākhi gīdha puni phirā ॥
chauchanha māri bidārēsi dēhī। daṇḍa ēka bhi muruChā tēhī ॥
taba sakrōdha nisichara khisiānā। kāḍha़ēsi parama karāla kṛpānā ॥
kāṭēsi paṅkha parā khaga dharanī। sumiri rāma kari adabhuta karanī ॥
sītahi jāni chaḍha़āi bahōrī। chalā utāila trāsa na thōrī ॥
karati bilāpa jāti nabha sītā। byādha bibasa janu mṛgī sabhītā ॥
giri para baiṭhē kapinha nihārī। kahi hari nāma dīnha paṭa ḍārī ॥
ēhi bidhi sītahi sō lai gayū। bana asōka mahaँ rākhata bhayū ॥

dō. hāri parā khala bahu bidhi bhaya aru prīti dēkhāi।
taba asōka pādapa tara rākhisi jatana karāi ॥ 29(ka) ॥

navānhapārāyaṇa, Chaṭhā viśrāma
jēhi bidhi kapaṭa kuraṅga saँga dhāi chalē śrīrāma।
sō Chabi sītā rākhi ura raṭati rahati harināma ॥ 29(kha) ॥

raghupati anujahi āvata dēkhī। bāhija chintā kīnhi bisēṣī ॥
janakasutā pariharihu akēlī। āyahu tāta bachana mama pēlī ॥
nisichara nikara phirahiṃ bana māhīṃ। mama mana sītā āśrama nāhīm ॥
gahi pada kamala anuja kara jōrī। kahēu nātha kaChu mōhi na khōrī ॥
anuja samēta gē prabhu tahavāँ। gōdāvari taṭa āśrama jahavāँ ॥
āśrama dēkhi jānakī hīnā। bhē bikala jasa prākṛta dīnā ॥
hā guna khāni jānakī sītā। rūpa sīla brata nēma punītā ॥
laChimana samujhāē bahu bhāँtī। pūChata chalē latā taru pāँtī ॥
hē khaga mṛga hē madhukara śrēnī। tumha dēkhī sītā mṛganainī ॥
khañjana suka kapōta mṛga mīnā। madhupa nikara kōkilā prabīnā ॥
kunda kalī dāḍa़ima dāminī। kamala sarada sasi ahibhāminī ॥
baruna pāsa manōja dhanu haṃsā। gaja kēhari nija sunata prasaṃsā ॥
śrīphala kanaka kadali haraṣāhīṃ। nēku na saṅka sakucha mana māhīm ॥
sunu jānakī tōhi binu ājū। haraṣē sakala pāi janu rājū ॥
kimi sahi jāta anakha tōhi pāhīm । priyā bēgi pragaṭasi kasa nāhīm ॥
ēhi bidhi khaujata bilapata svāmī। manahuँ mahā birahī ati kāmī ॥
pūranakāma rāma sukha rāsī। manuja charita kara aja abināsī ॥
āgē parā gīdhapati dēkhā। sumirata rāma charana jinha rēkhā ॥

dō. kara sarōja sira parasēu kṛpāsindhu radhubīra ॥
nirakhi rāma Chabi dhāma mukha bigata bhī saba pīra ॥ 30 ॥

taba kaha gīdha bachana dhari dhīrā । sunahu rāma bhañjana bhava bhīrā ॥
nātha dasānana yaha gati kīnhī। tēhi khala janakasutā hari līnhī ॥
lai dachChina disi gayu gōsāī। bilapati ati kurarī kī nāī ॥
darasa lāgī prabhu rākhēṃuँ prānā। chalana chahata aba kṛpānidhānā ॥
rāma kahā tanu rākhahu tātā। mukha musakāi kahī tēhiṃ bātā ॥
jā kara nāma marata mukha āvā। adhamu mukuta hōī śruti gāvā ॥
sō mama lōchana gōchara āgēṃ। rākhauṃ dēha nātha kēhi khāँgēँ ॥
jala bhari nayana kahahiँ raghurāī। tāta karma nija tē gatiṃ pāī ॥
parahita basa jinha kē mana māhīँ। tinha kahuँ jaga durlabha kaChu nāhīँ ॥
tanu taji tāta jāhu mama dhāmā। dēuँ kāha tumha pūranakāmā ॥

dō. sītā harana tāta jani kahahu pitā sana jāi ॥
jauँ maiँ rāma ta kula sahita kahihi dasānana āi ॥ 31 ॥

gīdha dēha taji dhari hari rupā। bhūṣana bahu paṭa pīta anūpā ॥
syāma gāta bisāla bhuja chārī। astuti karata nayana bhari bārī ॥

Chaṃ. jaya rāma rūpa anūpa nirguna saguna guna prēraka sahī।
dasasīsa bāhu prachaṇḍa khaṇḍana chaṇḍa sara maṇḍana mahī ॥
pāthōda gāta sarōja mukha rājīva āyata lōchanaṃ।
nita naumi rāmu kṛpāla bāhu bisāla bhava bhaya mōchanam ॥ 1 ॥

balamapramēyamanādimajamabyaktamēkamagōcharaṃ।
gōbinda gōpara dvandvahara bigyānaghana dharanīdharam ॥
jē rāma mantra japanta santa ananta jana mana rañjanaṃ।
nita naumi rāma akāma priya kāmādi khala dala gañjanam ॥ 2।

jēhi śruti nirañjana brahma byāpaka biraja aja kahi gāvahīm ॥
kari dhyāna gyāna birāga jōga anēka muni jēhi pāvahīm ॥
sō pragaṭa karunā kanda sōbhā bṛnda aga jaga mōhī।
mama hṛdaya paṅkaja bhṛṅga aṅga anaṅga bahu Chabi sōhī ॥ 3 ॥

jō agama sugama subhāva nirmala asama sama sītala sadā।
pasyanti jaṃ jōgī jatana kari karata mana gō basa sadā ॥
sō rāma ramā nivāsa santata dāsa basa tribhuvana dhanī।
mama ura basu sō samana saṃsṛti jāsu kīrati pāvanī ॥ 4 ॥

dō. abirala bhagati māgi bara gīdha gayu haridhāma।
tēhi kī kriyā jathōchita nija kara kīnhī rāma ॥ 32 ॥

kōmala chita ati dīnadayālā। kārana binu raghunātha kṛpālā ॥
gīdha adhama khaga āmiṣa bhōgī। gati dīnhi jō jāchata jōgī ॥
sunahu umā tē lōga abhāgī। hari taji hōhiṃ biṣaya anurāgī ॥
puni sītahi khōjata dvau bhāī। chalē bilōkata bana bahutāī ॥
saṅkula latā biṭapa ghana kānana। bahu khaga mṛga tahaँ gaja pañchānana ॥
āvata pantha kabandha nipātā। tēhiṃ saba kahī sāpa kai bātā ॥
durabāsā mōhi dīnhī sāpā। prabhu pada pēkhi miṭā sō pāpā ॥
sunu gandharba kahuँ mai tōhī। mōhi na sōhāi brahmakula drōhī ॥

dō. mana krama bachana kapaṭa taji jō kara bhūsura sēva।
mōhi samēta birañchi siva basa tākēṃ saba dēva ॥ 33 ॥

sāpata tāḍa़ta paruṣa kahantā। bipra pūjya asa gāvahiṃ santā ॥
pūjia bipra sīla guna hīnā। sūdra na guna gana gyāna prabīnā ॥
kahi nija dharma tāhi samujhāvā। nija pada prīti dēkhi mana bhāvā ॥
raghupati charana kamala siru nāī। gayu gagana āpani gati pāī ॥
tāhi dēi gati rāma udārā। sabarī kēṃ āśrama pagu dhārā ॥
sabarī dēkhi rāma gṛhaँ āē। muni kē bachana samujhi jiyaँ bhāē ॥
sarasija lōchana bāhu bisālā। jaṭā mukuṭa sira ura banamālā ॥
syāma gaura sundara dau bhāī। sabarī parī charana lapaṭāī ॥
prēma magana mukha bachana na āvā। puni puni pada sarōja sira nāvā ॥
sādara jala lai charana pakhārē। puni sundara āsana baiṭhārē ॥

dō. kanda mūla phala surasa ati diē rāma kahuँ āni।
prēma sahita prabhu khāē bārambāra bakhāni ॥ 34 ॥

pāni jōri āgēṃ bhi ṭhāḍha़ī। prabhuhi bilōki prīti ati bāḍha़ī ॥
kēhi bidhi astuti karau tumhārī। adhama jāti maiṃ jaḍa़mati bhārī ॥
adhama tē adhama adhama ati nārī। tinha mahaँ maiṃ matimanda aghārī ॥
kaha raghupati sunu bhāmini bātā। mānuँ ēka bhagati kara nātā ॥
jāti pāँti kula dharma baḍa़āī। dhana bala parijana guna chaturāī ॥
bhagati hīna nara sōhi kaisā। binu jala bārida dēkhia jaisā ॥
navadhā bhagati kahuँ tōhi pāhīṃ। sāvadhāna sunu dharu mana māhīm ॥
prathama bhagati santanha kara saṅgā। dūsari rati mama kathā prasaṅgā ॥

dō. gura pada paṅkaja sēvā tīsari bhagati amāna।
chauthi bhagati mama guna gana kari kapaṭa taji gāna ॥ 35 ॥

mantra jāpa mama dṛḍha़ bisvāsā। pañchama bhajana sō bēda prakāsā ॥
Chaṭha dama sīla birati bahu karamā। nirata nirantara sajjana dharamā ॥
sātavaँ sama mōhi maya jaga dēkhā। mōtēṃ santa adhika kari lēkhā ॥
āṭhavaँ jathālābha santōṣā। sapanēhuँ nahiṃ dēkhi paradōṣā ॥
navama sarala saba sana Chalahīnā। mama bharōsa hiyaँ haraṣa na dīnā ॥
nava mahuँ ēku jinha kē hōī। nāri puruṣa sacharāchara kōī ॥
sōi atisaya priya bhāmini mōrē। sakala prakāra bhagati dṛḍha़ tōrēm ॥
jōgi bṛnda duralabha gati jōī। tō kahuँ āju sulabha bhi sōī ॥
mama darasana phala parama anūpā। jīva pāva nija sahaja sarūpā ॥
janakasutā ki sudhi bhāminī। jānahi kahu karibaragāminī ॥
pampā sarahi jāhu raghurāī। tahaँ hōihi sugrīva mitāī ॥
sō saba kahihi dēva raghubīrā। jānatahūँ pūChahu matidhīrā ॥
bāra bāra prabhu pada siru nāī। prēma sahita saba kathā sunāī ॥

Chaṃ. kahi kathā sakala bilōki hari mukha hṛdayaँ pada paṅkaja dharē।
taji jōga pāvaka dēha hari pada līna bhi jahaँ nahiṃ phirē ॥
nara bibidha karma adharma bahu mata sōkaprada saba tyāgahū।
bisvāsa kari kaha dāsa tulasī rāma pada anurāgahū ॥

dō. jāti hīna agha janma mahi mukta kīnhi asi nāri।
mahāmanda mana sukha chahasi aisē prabhuhi bisāri ॥ 36 ॥

chalē rāma tyāgā bana sōū। atulita bala nara kēhari dōū ॥
birahī iva prabhu karata biṣādā। kahata kathā anēka sambādā ॥
laChimana dēkhu bipina ki sōbhā। dēkhata kēhi kara mana nahiṃ Chōbhā ॥
nāri sahita saba khaga mṛga bṛndā। mānahuँ mōri karata hahiṃ nindā ॥
hamahi dēkhi mṛga nikara parāhīṃ। mṛgīṃ kahahiṃ tumha kahaँ bhaya nāhīm ॥
tumha ānanda karahu mṛga jāē। kañchana mṛga khōjana ē āē ॥
saṅga lāi karinīṃ kari lēhīṃ। mānahuँ mōhi sikhāvanu dēhīm ॥
sāstra suchintita puni puni dēkhia। bhūpa susēvita basa nahiṃ lēkhia ॥
rākhia nāri jadapi ura māhīṃ। jubatī sāstra nṛpati basa nāhīm ॥
dēkhahu tāta basanta suhāvā। priyā hīna mōhi bhaya upajāvā ॥

dō. biraha bikala balahīna mōhi jānēsi nipaṭa akēla।
sahita bipina madhukara khaga madana kīnha bagamēla ॥ 37(ka) ॥

dēkhi gayu bhrātā sahita tāsu dūta suni bāta।
ḍērā kīnhēu manahuँ taba kaṭaku haṭaki manajāta ॥ 37(kha) ॥

biṭapa bisāla latā arujhānī। bibidha bitāna diē janu tānī ॥
kadali tāla bara dhujā patākā। daikhi na mōha dhīra mana jākā ॥
bibidha bhāँti phūlē taru nānā। janu bānaita banē bahu bānā ॥
kahuँ kahuँ sundara biṭapa suhāē। janu bhaṭa bilaga bilaga hōi Chāē ॥
kūjata pika mānahuँ gaja mātē। ḍhēka mahōkha ūँṭa bisarātē ॥
mōra chakōra kīra bara bājī। pārāvata marāla saba tājī ॥
tītira lāvaka padachara jūthā। barani na jāi manōja baruthā ॥
ratha giri silā dundubhī jharanā। chātaka bandī guna gana baranā ॥
madhukara mukhara bhēri sahanāī। tribidha bayāri basīṭhīṃ āī ॥
chaturaṅginī sēna saँga līnhēṃ। bicharata sabahi chunautī dīnhēm ॥
laChimana dēkhata kāma anīkā। rahahiṃ dhīra tinha kai jaga līkā ॥
ēhi kēṃ ēka parama bala nārī। tēhi tēṃ ubara subhaṭa sōi bhārī ॥

dō. tāta tīni ati prabala khala kāma krōdha aru lōbha।
muni bigyāna dhāma mana karahiṃ nimiṣa mahuँ Chōbha ॥ 38(ka) ॥

lōbha kēṃ ichChā dambha bala kāma kēṃ kēvala nāri।
krōdha kē paruṣa bachana bala munibara kahahiṃ bichāri ॥ 38(kha) ॥

gunātīta sacharāchara svāmī। rāma umā saba antarajāmī ॥
kāminha kai dīnatā dēkhāī। dhīranha kēṃ mana birati dṛḍha़āī ॥
krōdha manōja lōbha mada māyā। Chūṭahiṃ sakala rāma kīṃ dāyā ॥
sō nara indrajāla nahiṃ bhūlā। jā para hōi sō naṭa anukūlā ॥
umā kahuँ maiṃ anubhava apanā। sata hari bhajanu jagata saba sapanā ॥
puni prabhu gē sarōbara tīrā। pampā nāma subhaga gambhīrā ॥
santa hṛdaya jasa nirmala bārī। bāँdhē ghāṭa manōhara chārī ॥
jahaँ tahaँ piahiṃ bibidha mṛga nīrā। janu udāra gṛha jāchaka bhīrā ॥

dō. purini sabana ōṭa jala bēgi na pāia marma।
māyāChanna na dēkhiai jaisē nirguna brahma ॥ 39(ka) ॥

sukhi mīna saba ēkarasa ati agādha jala māhiṃ।
jathā dharmasīlanha kē dina sukha sañjuta jāhim ॥ 39(kha) ॥

bikasē sarasija nānā raṅgā। madhura mukhara guñjata bahu bhṛṅgā ॥
bōlata jalakukkuṭa kalahaṃsā। prabhu bilōki janu karata prasaṃsā ॥
chakravāka baka khaga samudāī। dēkhata bani barani nahiṃ jāī ॥
sundara khaga gana girā suhāī। jāta pathika janu lēta bōlāī ॥
tāla samīpa muninha gṛha Chāē। chahu disi kānana biṭapa suhāē ॥
champaka bakula kadamba tamālā। pāṭala panasa parāsa rasālā ॥
nava pallava kusumita taru nānā। chañcharīka paṭalī kara gānā ॥
sītala manda sugandha subhāū। santata bahi manōhara bāū ॥
kuhū kuhū kōkila dhuni karahīṃ। suni rava sarasa dhyāna muni ṭarahīm ॥

dō. phala bhārana nami biṭapa saba rahē bhūmi niarāi।
para upakārī puruṣa jimi navahiṃ susampati pāi ॥ 40 ॥

dēkhi rāma ati ruchira talāvā। majjanu kīnha parama sukha pāvā ॥
dēkhī sundara tarubara Chāyā। baiṭhē anuja sahita raghurāyā ॥
tahaँ puni sakala dēva muni āē। astuti kari nija dhāma sidhāē ॥
baiṭhē parama prasanna kṛpālā। kahata anuja sana kathā rasālā ॥
birahavanta bhagavantahi dēkhī। nārada mana bhā sōcha bisēṣī ॥
mōra sāpa kari aṅgīkārā। sahata rāma nānā dukha bhārā ॥
aisē prabhuhi bilōkuँ jāī। puni na banihi asa avasaru āī ॥
yaha bichāri nārada kara bīnā। gē jahāँ prabhu sukha āsīnā ॥
gāvata rāma charita mṛdu bānī। prēma sahita bahu bhāँti bakhānī ॥
karata daṇḍavata liē uṭhāī। rākhē bahuta bāra ura lāī ॥
svāgata pūँChi nikaṭa baiṭhārē। laChimana sādara charana pakhārē ॥

dō. nānā bidhi binatī kari prabhu prasanna jiyaँ jāni।
nārada bōlē bachana taba jōri sarōruha pāni ॥ 41 ॥

sunahu udāra sahaja raghunāyaka। sundara agama sugama bara dāyaka ॥
dēhu ēka bara māguँ svāmī। jadyapi jānata antarajāmī ॥
jānahu muni tumha mōra subhāū। jana sana kabahuँ ki karuँ durāū ॥
kavana bastu asi priya mōhi lāgī। jō munibara na sakahu tumha māgī ॥
jana kahuँ kaChu adēya nahiṃ mōrēṃ। asa bisvāsa tajahu jani bhōrēm ॥
taba nārada bōlē haraṣāī । asa bara māguँ karuँ ḍhiṭhāī ॥
jadyapi prabhu kē nāma anēkā। śruti kaha adhika ēka tēṃ ēkā ॥
rāma sakala nāmanha tē adhikā। hau nātha agha khaga gana badhikā ॥

dō. rākā rajanī bhagati tava rāma nāma sōi sōma।
apara nāma uḍagana bimala basuhuँ bhagata ura byōma ॥ 42(ka) ॥

ēvamastu muni sana kahēu kṛpāsindhu raghunātha।
taba nārada mana haraṣa ati prabhu pada nāyu mātha ॥ 42(kha) ॥

ati prasanna raghunāthahi jānī। puni nārada bōlē mṛdu bānī ॥
rāma jabahiṃ prērēu nija māyā। mōhēhu mōhi sunahu raghurāyā ॥
taba bibāha maiṃ chāhuँ kīnhā। prabhu kēhi kārana karai na dīnhā ॥
sunu muni tōhi kahuँ saharōsā। bhajahiṃ jē mōhi taji sakala bharōsā ॥
karuँ sadā tinha kai rakhavārī। jimi bālaka rākhi mahatārī ॥
gaha sisu bachCha anala ahi dhāī। tahaँ rākhi jananī aragāī ॥
prauḍha़ bhēँ tēhi suta para mātā। prīti kari nahiṃ pāChili bātā ॥
mōrē prauḍha़ tanaya sama gyānī। bālaka suta sama dāsa amānī ॥
janahi mōra bala nija bala tāhī। duhu kahaँ kāma krōdha ripu āhī ॥
yaha bichāri paṇḍita mōhi bhajahīṃ। pāēhuँ gyāna bhagati nahiṃ tajahīm ॥

dō. kāma krōdha lōbhādi mada prabala mōha kai dhāri।
tinha mahaँ ati dāruna dukhada māyārūpī nāri ॥ 43 ॥

suni muni kaha purāna śruti santā। mōha bipina kahuँ nāri basantā ॥
japa tapa nēma jalāśraya jhārī। hōi grīṣama sōṣi saba nārī ॥
kāma krōdha mada matsara bhēkā। inhahi haraṣaprada baraṣā ēkā ॥
durbāsanā kumuda samudāī। tinha kahaँ sarada sadā sukhadāī ॥
dharma sakala sarasīruha bṛndā। hōi hima tinhahi dahi sukha mandā ॥
puni mamatā javāsa bahutāī। paluhi nāri sisira ritu pāī ॥
pāpa ulūka nikara sukhakārī। nāri nibiḍa़ rajanī aँdhiārī ॥
budhi bala sīla satya saba mīnā। banasī sama triya kahahiṃ prabīnā ॥

dō. avaguna mūla sūlaprada pramadā saba dukha khāni।
tātē kīnha nivārana muni maiṃ yaha jiyaँ jāni ॥ 44 ॥

suni raghupati kē bachana suhāē। muni tana pulaka nayana bhari āē ॥
kahahu kavana prabhu kai asi rītī। sēvaka para mamatā aru prītī ॥
jē na bhajahiṃ asa prabhu bhrama tyāgī। gyāna raṅka nara manda abhāgī ॥
puni sādara bōlē muni nārada। sunahu rāma bigyāna bisārada ॥
santanha kē lachChana raghubīrā। kahahu nātha bhava bhañjana bhīrā ॥
sunu muni santanha kē guna kahūँ। jinha tē maiṃ unha kēṃ basa rahūँ ॥
ṣaṭa bikāra jita anagha akāmā। achala akiñchana suchi sukhadhāmā ॥
amitabōdha anīha mitabhōgī। satyasāra kabi kōbida jōgī ॥
sāvadhāna mānada madahīnā। dhīra dharma gati parama prabīnā ॥

dō. gunāgāra saṃsāra dukha rahita bigata sandēha ॥
taji mama charana sarōja priya tinha kahuँ dēha na gēha ॥ 45 ॥

nija guna śravana sunata sakuchāhīṃ। para guna sunata adhika haraṣāhīm ॥
sama sītala nahiṃ tyāgahiṃ nītī। sarala subhāu sabahiṃ sana prītī ॥
japa tapa brata dama sañjama nēmā। guru gōbinda bipra pada prēmā ॥
śraddhā Chamā mayatrī dāyā। muditā mama pada prīti amāyā ॥
birati bibēka binaya bigyānā। bōdha jathāratha bēda purānā ॥
dambha māna mada karahiṃ na kāū। bhūli na dēhiṃ kumāraga pāū ॥
gāvahiṃ sunahiṃ sadā mama līlā। hētu rahita parahita rata sīlā ॥
muni sunu sādhunha kē guna jētē। kahi na sakahiṃ sārada śruti tētē ॥

Chaṃ. kahi saka na sārada sēṣa nārada sunata pada paṅkaja gahē।
asa dīnabandhu kṛpāla apanē bhagata guna nija mukha kahē ॥
siru nāha bārahiṃ bāra charananhi brahmapura nārada gē ॥
tē dhanya tulasīdāsa āsa bihāi jē hari raँga raँē ॥

dō. rāvanāri jasu pāvana gāvahiṃ sunahiṃ jē lōga।
rāma bhagati dṛḍha़ pāvahiṃ binu birāga japa jōga ॥ 46(ka) ॥

dīpa sikhā sama jubati tana mana jani hōsi pataṅga।
bhajahi rāma taji kāma mada karahi sadā satasaṅga ॥ 46(kha) ॥

māsapārāyaṇa, bāīsavāँ viśrāma
iti śrīmadrāmacharitamānasē sakalakalikaluṣavidhvaṃsanē
tṛtīyaḥ sōpānaḥ samāptaḥ।
(araṇyakāṇḍa samāpta)