Print Friendly, PDF & Email

śrīgaṇēśāyanamaḥ
śrījānakīvallabhō vijayatē
śrīrāmacharitamānasa
dvitīya sōpāna (ayōdhyā-kāṇḍa)

yasyāṅkē cha vibhāti bhūdharasutā dēvāpagā mastakē
bhālē bālavidhurgalē cha garalaṃ yasyōrasi vyālarāṭ।
sō’yaṃ bhūtivibhūṣaṇaḥ suravaraḥ sarvādhipaḥ sarvadā
śarvaḥ sarvagataḥ śivaḥ śaśinibhaḥ śrīśaṅkaraḥ pātu mām ॥ 1 ॥

prasannatāṃ yā na gatābhiṣēkatastathā na mamlē vanavāsaduḥkhataḥ।
mukhāmbujaśrī raghunandanasya mē sadāstu sā mañjulamaṅgalapradā ॥ 2 ॥

nīlāmbujaśyāmalakōmalāṅgaṃ sītāsamārōpitavāmabhāgam।
pāṇau mahāsāyakachāruchāpaṃ namāmi rāmaṃ raghuvaṃśanātham ॥ 3 ॥

dō. śrīguru charana sarōja raja nija manu mukuru sudhāri।
baranuँ raghubara bimala jasu jō dāyaku phala chāri ॥
jaba tēṃ rāmu byāhi ghara āē। nita nava maṅgala mōda badhāē ॥
bhuvana chāridasa bhūdhara bhārī। sukṛta mēgha baraṣahi sukha bārī ॥

ridhi sidhi sampati nadīṃ suhāī। umagi avadha ambudhi kahuँ āī ॥
manigana pura nara nāri sujātī। suchi amōla sundara saba bhāँtī ॥
kahi na jāi kaChu nagara bibhūtī। janu ētania birañchi karatūtī ॥
saba bidhi saba pura lōga sukhārī। rāmachanda mukha chandu nihārī ॥
mudita mātu saba sakhīṃ sahēlī। phalita bilōki manōratha bēlī ॥
rāma rūpu gunasīlu subhāū। pramudita hōi dēkhi suni rāū ॥

dō. saba kēṃ ura abhilāṣu asa kahahiṃ manāi mahēsu।
āpa aChata jubarāja pada rāmahi dēu narēsu ॥ 1 ॥

ēka samaya saba sahita samājā। rājasabhāँ raghurāju birājā ॥
sakala sukṛta mūrati naranāhū। rāma sujasu suni atihi uChāhū ॥
nṛpa saba rahahiṃ kṛpā abhilāṣēṃ। lōkapa karahiṃ prīti rukha rākhēm ॥
tibhuvana tīni kāla jaga māhīṃ। bhūri bhāga dasaratha sama nāhīm ॥
maṅgalamūla rāmu suta jāsū। jō kaChu kahija thōra sabu tāsū ॥
rāyaँ subhāyaँ mukuru kara līnhā। badanu bilōki mukuṭa sama kīnhā ॥
śravana samīpa bhē sita kēsā। manahuँ jaraṭhapanu asa upadēsā ॥
nṛpa jubarāja rāma kahuँ dēhū। jīvana janama lāhu kina lēhū ॥

dō. yaha bichāru ura āni nṛpa sudinu suavasaru pāi।
prēma pulaki tana mudita mana gurahi sunāyu jāi ॥ 2 ॥

kahi bhuālu sunia munināyaka। bhē rāma saba bidhi saba lāyaka ॥
sēvaka sachiva sakala purabāsī। jē hamārē ari mitra udāsī ॥
sabahi rāmu priya jēhi bidhi mōhī। prabhu asīsa janu tanu dhari sōhī ॥
bipra sahita parivāra gōsāīṃ। karahiṃ Chōhu saba raurihi nāī ॥
jē gura charana rēnu sira dharahīṃ। tē janu sakala bibhava basa karahīm ॥
mōhi sama yahu anubhayu na dūjēṃ। sabu pāyuँ raja pāvani pūjēm ॥
aba abhilāṣu ēku mana mōrēṃ। pūjahi nātha anugraha tōrēm ॥
muni prasanna lakhi sahaja sanēhū। kahēu narēsa rajāyasu dēhū ॥

dō. rājana rāura nāmu jasu saba abhimata dātāra।
phala anugāmī mahipa mani mana abhilāṣu tumhāra ॥ 3 ॥

saba bidhi guru prasanna jiyaँ jānī। bōlēu rāu rahaँsi mṛdu bānī ॥
nātha rāmu kariahiṃ jubarājū। kahia kṛpā kari karia samājū ॥
mōhi aChata yahu hōi uChāhū। lahahiṃ lōga saba lōchana lāhū ॥
prabhu prasāda siva sabi nibāhīṃ। yaha lālasā ēka mana māhīm ॥
puni na sōcha tanu rahu ki jāū। jēhiṃ na hōi pāChēṃ paChitāū ॥
suni muni dasaratha bachana suhāē। maṅgala mōda mūla mana bhāē ॥
sunu nṛpa jāsu bimukha paChitāhīṃ। jāsu bhajana binu jarani na jāhīm ॥
bhayu tumhāra tanaya sōi svāmī। rāmu punīta prēma anugāmī ॥

dō. bēgi bilambu na karia nṛpa sājia sabui samāju।
sudina sumaṅgalu tabahiṃ jaba rāmu hōhiṃ jubarāju ॥ 4 ॥

mudita mahipati mandira āē। sēvaka sachiva sumantru bōlāē ॥
kahi jayajīva sīsa tinha nāē। bhūpa sumaṅgala bachana sunāē ॥
jauṃ pāँchahi mata lāgai nīkā। karahu haraṣi hiyaँ rāmahi ṭīkā ॥
mantrī mudita sunata priya bānī। abhimata biravaँ parēu janu pānī ॥
binatī sachiva karahi kara jōrī। jiahu jagatapati barisa karōrī ॥
jaga maṅgala bhala kāju bichārā। bēgia nātha na lāia bārā ॥
nṛpahi mōdu suni sachiva subhāṣā। baḍha़ta bauṇḍa़ janu lahī susākhā ॥

dō. kahēu bhūpa munirāja kara jōi jōi āyasu hōi।
rāma rāja abhiṣēka hita bēgi karahu sōi sōi ॥ 5 ॥

haraṣi munīsa kahēu mṛdu bānī। ānahu sakala sutīratha pānī ॥
auṣadha mūla phūla phala pānā। kahē nāma gani maṅgala nānā ॥
chāmara charama basana bahu bhāँtī। rōma pāṭa paṭa aganita jātī ॥
manigana maṅgala bastu anēkā। jō jaga jōgu bhūpa abhiṣēkā ॥
bēda bidita kahi sakala bidhānā। kahēu rachahu pura bibidha bitānā ॥
saphala rasāla pūgaphala kērā। rōpahu bīthinha pura chahuँ phērā ॥
rachahu mañju mani chaukēṃ chārū। kahahu banāvana bēgi bajārū ॥
pūjahu ganapati gura kuladēvā। saba bidhi karahu bhūmisura sēvā ॥

dō. dhvaja patāka tōrana kalasa sajahu turaga ratha nāga।
sira dhari munibara bachana sabu nija nija kājahiṃ lāga ॥ 6 ॥

jō munīsa jēhi āyasu dīnhā। sō tēhiṃ kāju prathama janu kīnhā ॥
bipra sādhu sura pūjata rājā। karata rāma hita maṅgala kājā ॥
sunata rāma abhiṣēka suhāvā। bāja gahāgaha avadha badhāvā ॥
rāma sīya tana saguna janāē। pharakahiṃ maṅgala aṅga suhāē ॥
pulaki saprēma parasapara kahahīṃ। bharata āgamanu sūchaka ahahīm ॥
bhē bahuta dina ati avasērī। saguna pratīti bhēṇṭa priya kērī ॥
bharata sarisa priya kō jaga māhīṃ। ihi saguna phalu dūsara nāhīm ॥
rāmahi bandhu sōcha dina rātī। aṇḍanhi kamaṭha hradu jēhi bhāँtī ॥

dō. ēhi avasara maṅgalu parama suni rahaँsēu ranivāsu।
sōbhata lakhi bidhu baḍha़ta janu bāridhi bīchi bilāsu ॥ 7 ॥

prathama jāi jinha bachana sunāē। bhūṣana basana bhūri tinha pāē ॥
prēma pulaki tana mana anurāgīṃ। maṅgala kalasa sajana saba lāgīm ॥
chaukēṃ chāru sumitrāँ purī। manimaya bibidha bhāँti ati rurī ॥
ānaँda magana rāma mahatārī। diē dāna bahu bipra haँkārī ॥
pūjīṃ grāmadēbi sura nāgā। kahēu bahōri dēna balibhāgā ॥
jēhi bidhi hōi rāma kalyānū। dēhu dayā kari sō baradānū ॥
gāvahiṃ maṅgala kōkilabayanīṃ। bidhubadanīṃ mṛgasāvakanayanīm ॥

dō. rāma rāja abhiṣēku suni hiyaँ haraṣē nara nāri।
lagē sumaṅgala sajana saba bidhi anukūla bichāri ॥ 8 ॥

taba naranāhaँ basiṣṭhu bōlāē। rāmadhāma sikha dēna paṭhāē ॥
gura āgamanu sunata raghunāthā। dvāra āi pada nāyu māthā ॥
sādara aragha dēi ghara ānē। sōraha bhāँti pūji sanamānē ॥
gahē charana siya sahita bahōrī। bōlē rāmu kamala kara jōrī ॥
sēvaka sadana svāmi āgamanū। maṅgala mūla amaṅgala damanū ॥
tadapi uchita janu bōli saprītī। paṭhia kāja nātha asi nītī ॥
prabhutā taji prabhu kīnha sanēhū। bhayu punīta āju yahu gēhū ॥
āyasu hōi sō karauṃ gōsāī। sēvaka lahi svāmi sēvakāī ॥

dō. suni sanēha sānē bachana muni raghubarahi prasaṃsa।
rāma kasa na tumha kahahu asa haṃsa baṃsa avataṃsa ॥ 9 ॥

barani rāma guna sīlu subhāū। bōlē prēma pulaki munirāū ॥
bhūpa sajēu abhiṣēka samājū। chāhata dēna tumhahi jubarājū ॥
rāma karahu saba sañjama ājū। jauṃ bidhi kusala nibāhai kājū ॥
guru sikha dēi rāya pahiṃ gayu। rāma hṛdayaँ asa bisamu bhayū ॥
janamē ēka saṅga saba bhāī। bhōjana sayana kēli larikāī ॥
karanabēdha upabīta biāhā। saṅga saṅga saba bhē uChāhā ॥
bimala baṃsa yahu anuchita ēkū। bandhu bihāi baḍa़ēhi abhiṣēkū ॥
prabhu saprēma paChitāni suhāī। haru bhagata mana kai kuṭilāī ॥

dō. tēhi avasara āē lakhana magana prēma ānanda।
sanamānē priya bachana kahi raghukula kairava chanda ॥ 10 ॥

bājahiṃ bājanē bibidha bidhānā। pura pramōdu nahiṃ jāi bakhānā ॥
bharata āgamanu sakala manāvahiṃ। āvahuँ bēgi nayana phalu pāvahim ॥
hāṭa bāṭa ghara galīṃ athāī। kahahiṃ parasapara lōga lōgāī ॥
kāli lagana bhali kētika bārā। pūjihi bidhi abhilāṣu hamārā ॥
kanaka siṅghāsana sīya samētā। baiṭhahiṃ rāmu hōi chita chētā ॥
sakala kahahiṃ kaba hōihi kālī। bighana manāvahiṃ dēva kuchālī ॥
tinhahi sōhāi na avadha badhāvā। chōrahi chandini rāti na bhāvā ॥
sārada bōli binaya sura karahīṃ। bārahiṃ bāra pāya lai parahīm ॥

dō. bipati hamāri bilōki baḍa़i mātu karia sōi āju।
rāmu jāhiṃ bana rāju taji hōi sakala surakāju ॥ 11 ॥

suni sura binaya ṭhāḍha़i paChitātī। bhiuँ sarōja bipina himarātī ॥
dēkhi dēva puni kahahiṃ nihōrī। mātu tōhi nahiṃ thōriu khōrī ॥
bisamaya haraṣa rahita raghurāū। tumha jānahu saba rāma prabhāū ॥
jīva karama basa sukha dukha bhāgī। jāia avadha dēva hita lāgī ॥
bāra bāra gahi charana saँkōchau। chalī bichāri bibudha mati pōchī ॥
ūँcha nivāsu nīchi karatūtī। dēkhi na sakahiṃ parāi bibhūtī ॥
āgila kāju bichāri bahōrī। karahahiṃ chāha kusala kabi mōrī ॥
haraṣi hṛdayaँ dasaratha pura āī। janu graha dasā dusaha dukhadāī ॥

dō. nāmu mantharā mandamati chērī kaikēi kēri।
ajasa pēṭārī tāhi kari gī girā mati phēri ॥ 12 ॥

dīkha mantharā nagaru banāvā। mañjula maṅgala bāja badhāvā ॥
pūChēsi lōganha kāha uChāhū। rāma tilaku suni bhā ura dāhū ॥
kari bichāru kubuddhi kujātī। hōi akāju kavani bidhi rātī ॥
dēkhi lāgi madhu kuṭila kirātī। jimi gavaँ taki lēuँ kēhi bhāँtī ॥
bharata mātu pahiṃ gi bilakhānī। kā anamani hasi kaha haँsi rānī ॥
ūtaru dēi na lēi usāsū। nāri charita kari ḍhāri āँsū ॥
haँsi kaha rāni gālu baḍa़ tōrēṃ। dīnha lakhana sikha asa mana mōrēm ॥
tabahuँ na bōla chēri baḍa़i pāpini। Chāḍa़i svāsa kāri janu sāँpini ॥

dō. sabhaya rāni kaha kahasi kina kusala rāmu mahipālu।
lakhanu bharatu ripudamanu suni bhā kubarī ura sālu ॥ 13 ॥

kata sikha dēi hamahi kau māī। gālu karaba kēhi kara balu pāī ॥
rāmahi Chāḍa़i kusala kēhi ājū। jēhi janēsu dēi jubarājū ॥
bhayu kausilahi bidhi ati dāhina। dēkhata garaba rahata ura nāhina ॥
dēkhēhu kasa na jāi saba sōbhā। jō avalōki mōra manu Chōbhā ॥
pūtu bidēsa na sōchu tumhārēṃ। jānati hahu basa nāhu hamārēm ॥
nīda bahuta priya sēja turāī। lakhahu na bhūpa kapaṭa chaturāī ॥
suni priya bachana malina manu jānī। jhukī rāni aba rahu aragānī ॥
puni asa kabahuँ kahasi gharaphōrī। taba dhari jībha kaḍha़āvuँ tōrī ॥

dō. kānē khōrē kūbarē kuṭila kuchālī jāni।
tiya bisēṣi puni chēri kahi bharatamātu musukāni ॥ 14 ॥

priyabādini sikha dīnhiuँ tōhī। sapanēhuँ tō para kōpu na mōhī ॥
sudinu sumaṅgala dāyaku sōī। tōra kahā phura jēhi dina hōī ॥
jēṭha svāmi sēvaka laghu bhāī। yaha dinakara kula rīti suhāī ॥
rāma tilaku jauṃ sāँchēhuँ kālī। dēuँ māgu mana bhāvata ālī ॥
kausalyā sama saba mahatārī। rāmahi sahaja subhāyaँ piārī ॥
mō para karahiṃ sanēhu bisēṣī। maiṃ kari prīti parīChā dēkhī ॥
jauṃ bidhi janamu dēi kari Chōhū। hōhuँ rāma siya pūta putōhū ॥
prāna tēṃ adhika rāmu priya mōrēṃ। tinha kēṃ tilaka Chōbhu kasa tōrēm ॥

dō. bharata sapatha tōhi satya kahu parihari kapaṭa durāu।
haraṣa samaya bisamu karasi kārana mōhi sunāu ॥ 15 ॥

ēkahiṃ bāra āsa saba pūjī। aba kaChu kahaba jībha kari dūjī ॥
phōrai jōgu kapāru abhāgā। bhalēu kahata dukha rurēhi lāgā ॥
kahahiṃ jhūṭhi phuri bāta banāī। tē priya tumhahi karui maiṃ māī ॥
hamahuँ kahabi aba ṭhakurasōhātī। nāhiṃ ta mauna rahaba dinu rātī ॥
kari kurūpa bidhi parabasa kīnhā। bavā sō lunia lahia jō dīnhā ॥
kau nṛpa hau hamahi kā hānī। chēri Chāḍa़i aba hōba ki rānī ॥
jārai jōgu subhāu hamārā। anabhala dēkhi na jāi tumhārā ॥
tātēṃ kaChuka bāta anusārī। Chamia dēbi baḍa़i chūka hamārī ॥

dō. gūḍha़ kapaṭa priya bachana suni tīya adharabudhi rāni।
suramāyā basa bairinihi suhda jāni patiāni ॥ 16 ॥

sādara puni puni pūँChati ōhī। sabarī gāna mṛgī janu mōhī ॥
tasi mati phirī ahi jasi bhābī। rahasī chēri ghāta janu phābī ॥
tumha pūँChahu maiṃ kahata ḍērāūँ। dharēu mōra gharaphōrī nāūँ ॥
saji pratīti bahubidhi gaḍha़i Chōlī। avadha sāḍha़sātī taba bōlī ॥
priya siya rāmu kahā tumha rānī। rāmahi tumha priya sō phuri bānī ॥
rahā prathama aba tē dina bītē। samu phirēṃ ripu hōhiṃ piṃrītē ॥
bhānu kamala kula pōṣanihārā। binu jala jāri kari sōi Chārā ॥
jari tumhāri chaha savati ukhārī। rūँdhahu kari upāu bara bārī ॥

dō. tumhahi na sōchu sōhāga bala nija basa jānahu rāu।
mana malīna muha mīṭha nṛpa rāura sarala subhāu ॥ 17 ॥

chatura gaँbhīra rāma mahatārī। bīchu pāi nija bāta saँvārī ॥
paṭhē bharatu bhūpa naniaurēṃ। rāma mātu mata jānava rurēm ॥
sēvahiṃ sakala savati mōhi nīkēṃ। garabita bharata mātu bala pī kēm ॥
sālu tumhāra kausilahi māī। kapaṭa chatura nahiṃ hōi janāī ॥
rājahi tumha para prēmu bisēṣī। savati subhāu saki nahiṃ dēkhī ॥
rachī prampachu bhūpahi apanāī। rāma tilaka hita lagana dharāī ॥
yaha kula uchita rāma kahuँ ṭīkā। sabahi sōhāi mōhi suṭhi nīkā ॥
āgili bāta samujhi ḍaru mōhī। dēu daiu phiri sō phalu ōhī ॥

dō. rachi pachi kōṭika kuṭilapana kīnhēsi kapaṭa prabōdhu ॥
kahisi kathā sata savati kai jēhi bidhi bāḍha़ birōdhu ॥ 18 ॥

bhāvī basa pratīti ura āī। pūँCha rāni puni sapatha dēvāī ॥
kā pūChahuँ tumha abahuँ na jānā। nija hita anahita pasu pahichānā ॥
bhayu pākhu dina sajata samājū। tumha pāī sudhi mōhi sana ājū ॥
khāia pahiria rāja tumhārēṃ। satya kahēṃ nahiṃ dōṣu hamārēm ॥
jauṃ asatya kaChu kahaba banāī। tau bidhi dēihi hamahi sajāī ॥
rāmahi tilaka kāli jauṃ bhayū।þ tumha kahuँ bipati bīju bidhi bayū ॥
rēkha khaँchāi kahuँ balu bhāṣī। bhāmini bhihu dūdha ki mākhī ॥
jauṃ suta sahita karahu sēvakāī। tau ghara rahahu na āna upāī ॥

dō. kadrūँ binatahi dīnha dukhu tumhahi kausilāँ dēba।
bharatu bandigṛha sēihahiṃ lakhanu rāma kē nēba ॥ 19 ॥

kaikayasutā sunata kaṭu bānī। kahi na saki kaChu sahami sukhānī ॥
tana pasēu kadalī jimi kāँpī। kubarīṃ dasana jībha taba chāँpī ॥
kahi kahi kōṭika kapaṭa kahānī। dhīraju dharahu prabōdhisi rānī ॥
phirā karamu priya lāgi kuchālī। bakihi sarāhi māni marālī ॥
sunu mantharā bāta phuri tōrī। dahini āँkhi nita pharaki mōrī ॥
dina prati dēkhuँ rāti kusapanē। kahuँ na tōhi mōha basa apanē ॥
kāha karau sakhi sūdha subhāū। dāhina bāma na jānuँ kāū ॥

dō. apanē chalata na āju lagi anabhala kāhuka kīnha।
kēhiṃ agha ēkahi bāra mōhi daiaँ dusaha dukhu dīnha ॥ 20 ॥

naihara janamu bharaba baru jāi। jiata na karabi savati sēvakāī ॥
ari basa daiu jiāvata jāhī। maranu nīka tēhi jīvana chāhī ॥
dīna bachana kaha bahubidhi rānī। suni kubarīṃ tiyamāyā ṭhānī ॥
asa kasa kahahu māni mana ūnā। sukhu sōhāgu tumha kahuँ dina dūnā ॥
jēhiṃ rāura ati anabhala tākā। sōi pāihi yahu phalu paripākā ॥
jaba tēṃ kumata sunā maiṃ svāmini। bhūkha na bāsara nīnda na jāmini ॥
pūँChēu guninha rēkha tinha khāँchī। bharata bhuāla hōhiṃ yaha sāँchī ॥
bhāmini karahu ta kahauṃ upāū। hai tumharīṃ sēvā basa rāū ॥

dō. paruँ kūpa tua bachana para sakuँ pūta pati tyāgi।
kahasi mōra dukhu dēkhi baḍa़ kasa na karaba hita lāgi ॥ 21 ॥

kubarīṃ kari kabulī kaikēī। kapaṭa Churī ura pāhana ṭēī ॥
lakhi na rāni nikaṭa dukhu kaiṃsē। chari harita tina balipasu jaisēm ॥
sunata bāta mṛdu anta kaṭhōrī। dēti manahuँ madhu māhura ghōrī ॥
kahi chēri sudhi ahi ki nāhī। svāmini kahihu kathā mōhi pāhīm ॥
dui baradāna bhūpa sana thātī। māgahu āju juḍa़āvahu Chātī ॥
sutahi rāju rāmahi banavāsū। dēhu lēhu saba savati hulāsu ॥
bhūpati rāma sapatha jaba karī। taba māgēhu jēhiṃ bachanu na ṭarī ॥
hōi akāju āju nisi bītēṃ। bachanu mōra priya mānēhu jī tēm ॥

dō. baḍa़ kughātu kari pātakini kahēsi kōpagṛhaँ jāhu।
kāju saँvārēhu sajaga sabu sahasā jani patiāhu ॥ 22 ॥

kubarihi rāni prānapriya jānī। bāra bāra baḍa़i buddhi bakhānī ॥
tōhi sama hita na mōra saṃsārā। bahē jāta ki bhisi adhārā ॥
jauṃ bidhi puraba manōrathu kālī। karauṃ tōhi chakha pūtari ālī ॥
bahubidhi chērihi ādaru dēī। kōpabhavana gavani kaikēī ॥
bipati bīju baraṣā ritu chērī। bhuiँ bhi kumati kaikēī kērī ॥
pāi kapaṭa jalu aṅkura jāmā। bara dau dala dukha phala parināmā ॥
kōpa samāju sāji sabu sōī। rāju karata nija kumati bigōī ॥
rāura nagara kōlāhalu hōī। yaha kuchāli kaChu jāna na kōī ॥

dō. pramudita pura nara nāri। saba sajahiṃ sumaṅgalachāra।
ēka prabisahiṃ ēka nirgamahiṃ bhīra bhūpa darabāra ॥ 23 ॥

bāla sakhā suna hiyaँ haraṣāhīṃ। mili dasa pāँcha rāma pahiṃ jāhīm ॥
prabhu ādarahiṃ prēmu pahichānī। pūँChahiṃ kusala khēma mṛdu bānī ॥
phirahiṃ bhavana priya āyasu pāī। karata parasapara rāma baḍa़āī ॥
kō raghubīra sarisa saṃsārā। sīlu sanēha nibāhanihārā।
jēṃhi jēṃhi jōni karama basa bhramahīṃ। tahaँ tahaँ īsu dēu yaha hamahīm ॥
sēvaka hama svāmī siyanāhū। hau nāta yaha ōra nibāhū ॥
asa abhilāṣu nagara saba kāhū। kaikayasutā hdayaँ ati dāhū ॥
kō na kusaṅgati pāi nasāī। rahi na nīcha matēṃ chaturāī ॥

dō. sāँsa samaya sānanda nṛpu gayu kaikēī gēhaँ।
gavanu niṭhuratā nikaṭa kiya janu dhari dēha sanēhaँ ॥ 24 ॥

kōpabhavana suni sakuchēu rāu। bhaya basa agahuḍa़ pari na pāū ॥
surapati basi bāhaँbala jākē। narapati sakala rahahiṃ rukha tākēm ॥
sō suni tiya risa gayu sukhāī। dēkhahu kāma pratāpa baḍa़āī ॥
sūla kulisa asi aँgavanihārē। tē ratinātha sumana sara mārē ॥
sabhaya narēsu priyā pahiṃ gayū। dēkhi dasā dukhu dāruna bhayū ॥
bhūmi sayana paṭu mōṭa purānā। diē ḍāri tana bhūṣaṇa nānā ॥
kumatihi kasi kubēṣatā phābī। ana ahivātu sūcha janu bhābī ॥
jāi nikaṭa nṛpu kaha mṛdu bānī। prānapriyā kēhi hētu risānī ॥

Chaṃ. kēhi hētu rāni risāni parasata pāni patihi nēvārī।
mānahuँ sarōṣa bhuaṅga bhāmini biṣama bhāँti nihārī ॥
dau bāsanā rasanā dasana bara marama ṭhāharu dēkhī।
tulasī nṛpati bhavatabyatā basa kāma kautuka lēkhī ॥

sō. bāra bāra kaha rāu sumukhi sulōchini pikabachani।
kārana mōhi sunāu gajagāmini nija kōpa kara ॥ 25 ॥

anahita tōra priyā kēiँ kīnhā। kēhi dui sira kēhi jamu chaha līnhā ॥
kahu kēhi raṅkahi karau narēsū। kahu kēhi nṛpahi nikāsauṃ dēsū ॥
sakuँ tōra ari amaru mārī। kāha kīṭa bapurē nara nārī ॥
jānasi mōra subhāu barōrū। manu tava ānana chanda chakōrū ॥
priyā prāna suta sarabasu mōrēṃ। parijana prajā sakala basa tōrēm ॥
jauṃ kaChu kahau kapaṭu kari tōhī। bhāmini rāma sapatha sata mōhī ॥
bihasi māgu manabhāvati bātā। bhūṣana sajahi manōhara gātā ॥
gharī kugharī samujhi jiyaँ dēkhū। bēgi priyā pariharahi kubēṣū ॥

dō. yaha suni mana guni sapatha baḍa़i bihasi uṭhī matimanda।
bhūṣana sajati bilōki mṛgu manahuँ kirātini phanda ॥ 26 ॥

puni kaha rāu suhrada jiyaँ jānī। prēma pulaki mṛdu mañjula bānī ॥
bhāmini bhayu tōra manabhāvā। ghara ghara nagara ananda badhāvā ॥
rāmahi dēuँ kāli jubarājū। sajahi sulōchani maṅgala sājū ॥
dalaki uṭhēu suni hradu kaṭhōrū। janu Chui gayu pāka baratōrū ॥
aisiu pīra bihasi tēhi gōī। chōra nāri jimi pragaṭi na rōī ॥
lakhahiṃ na bhūpa kapaṭa chaturāī। kōṭi kuṭila mani gurū paḍha़āī ॥
jadyapi nīti nipuna naranāhū। nāricharita jalanidhi avagāhū ॥
kapaṭa sanēhu baḍha़āi bahōrī। bōlī bihasi nayana muhu mōrī ॥

dō. māgu māgu pai kahahu piya kabahuँ na dēhu na lēhu।
dēna kahēhu baradāna dui tēu pāvata sandēhu ॥ 27 ॥

jānēuँ maramu rāu haँsi kahī। tumhahi kōhāba parama priya ahī ॥
thāti rākhi na māgihu kāū। bisari gayu mōhi bhōra subhāū ॥
jhūṭhēhuँ hamahi dōṣu jani dēhū। dui kai chāri māgi maku lēhū ॥
raghukula rīti sadā chali āī। prāna jāhuँ baru bachanu na jāī ॥
nahiṃ asatya sama pātaka puñjā। giri sama hōhiṃ ki kōṭika guñjā ॥
satyamūla saba sukṛta suhāē। bēda purāna bidita manu gāē ॥
tēhi para rāma sapatha kari āī। sukṛta sanēha avadhi raghurāī ॥
bāta dṛḍha़āi kumati haँsi bōlī। kumata kubihaga kulaha janu khōlī ॥

dō. bhūpa manōratha subhaga banu sukha subihaṅga samāju।
bhillani jimi Chāḍa़na chahati bachanu bhayaṅkaru bāju ॥ 28 ॥

māsapārāyaṇa, tērahavāँ viśrāma
sunahu prānapriya bhāvata jī kā। dēhu ēka bara bharatahi ṭīkā ॥
māguँ dūsara bara kara jōrī। puravahu nātha manōratha mōrī ॥
tāpasa bēṣa bisēṣi udāsī। chaudaha barisa rāmu banabāsī ॥
suni mṛdu bachana bhūpa hiyaँ sōkū। sasi kara Chuata bikala jimi kōkū ॥
gayu sahami nahiṃ kaChu kahi āvā। janu sachāna bana jhapaṭēu lāvā ॥
bibarana bhayu nipaṭa narapālū। dāmini hanēu manahuँ taru tālū ॥
māthē hātha mūdi dau lōchana। tanu dhari sōchu lāga janu sōchana ॥
mōra manōrathu surataru phūlā। pharata karini jimi hatēu samūlā ॥
avadha ujāri kīnhi kaikēīṃ। dīnhasi achala bipati kai nēīm ॥

dō. kavanēṃ avasara kā bhayu gayuँ nāri bisvāsa।
jōga siddhi phala samaya jimi jatihi abidyā nāsa ॥ 29 ॥

ēhi bidhi rāu manahiṃ mana jhāँkhā। dēkhi kubhāँti kumati mana mākhā ॥
bharatu ki rāura pūta na hōhīṃ। ānēhu mōla bēsāhi ki mōhī ॥
jō suni saru asa lāga tumhārēṃ। kāhē na bōlahu bachanu saँbhārē ॥
dēhu utaru anu karahu ki nāhīṃ। satyasandha tumha raghukula māhīm ॥
dēna kahēhu aba jani baru dēhū। tajahuँ satya jaga apajasu lēhū ॥
satya sarāhi kahēhu baru dēnā। jānēhu lēihi māgi chabēnā ॥
sibi dadhīchi bali jō kaChu bhāṣā। tanu dhanu tajēu bachana panu rākhā ॥
ati kaṭu bachana kahati kaikēī। mānahuँ lōna jarē para dēī ॥

dō. dharama dhurandhara dhīra dhari nayana ughārē rāyaँ।
siru dhuni līnhi usāsa asi mārēsi mōhi kuṭhāyaँ ॥ 30 ॥

āgēṃ dīkhi jarata risa bhārī। manahuँ rōṣa taravāri ughārī ॥
mūṭhi kubuddhi dhāra niṭhurāī। dharī kūbarīṃ sāna banāī ॥
lakhī mahīpa karāla kaṭhōrā। satya ki jīvanu lēihi mōrā ॥
bōlē rāu kaṭhina kari Chātī। bānī sabinaya tāsu sōhātī ॥
priyā bachana kasa kahasi kubhāँtī। bhīra pratīti prīti kari hāँtī ॥
mōrēṃ bharatu rāmu dui āँkhī। satya kahuँ kari saṅkarū sākhī ॥
avasi dūtu maiṃ paṭhiba prātā। aihahiṃ bēgi sunata dau bhrātā ॥
sudina sōdhi sabu sāju sajāī। dēuँ bharata kahuँ rāju bajāī ॥

dō. lōbhu na rāmahi rāju kara bahuta bharata para prīti।
maiṃ baḍa़ Chōṭa bichāri jiyaँ karata rahēuँ nṛpanīti ॥ 31 ॥

rāma sapatha sata kahūँ subhāū। rāmamātu kaChu kahēu na kāū ॥
maiṃ sabu kīnha tōhi binu pūँChēṃ। tēhi tēṃ parēu manōrathu ChūChēm ॥
risa pariharū aba maṅgala sājū। kaChu dina gēँ bharata jubarājū ॥
ēkahi bāta mōhi dukhu lāgā। bara dūsara asamañjasa māgā ॥
ajahuँ hṛdaya jarata tēhi āँchā। risa parihāsa ki sāँchēhuँ sāँchā ॥
kahu taji rōṣu rāma aparādhū। sabu kau kahi rāmu suṭhi sādhū ॥
tuhūँ sarāhasi karasi sanēhū। aba suni mōhi bhayu sandēhū ॥
jāsu subhāu arihi anukūlā। sō kimi karihi mātu pratikūlā ॥

dō. priyā hāsa risa pariharahi māgu bichāri bibēku।
jēhiṃ dēkhāँ aba nayana bhari bharata rāja abhiṣēku ॥ 32 ॥

jiai mīna barū bāri bihīnā। mani binu phaniku jiai dukha dīnā ॥
kahuँ subhāu na Chalu mana māhīṃ। jīvanu mōra rāma binu nāhīm ॥
samujhi dēkhu jiyaँ priyā prabīnā। jīvanu rāma darasa ādhīnā ॥
suni mradu bachana kumati ati jarī। manahuँ anala āhuti ghṛta parī ॥
kahi karahu kina kōṭi upāyā। ihāँ na lāgihi rāuri māyā ॥
dēhu ki lēhu ajasu kari nāhīṃ। mōhi na bahuta prapañcha sōhāhīṃ।
rāmu sādhu tumha sādhu sayānē। rāmamātu bhali saba pahichānē ॥
jasa kausilāँ mōra bhala tākā। tasa phalu unhahi dēuँ kari sākā ॥

dō. hōta prāta munibēṣa dhari jauṃ na rāmu bana jāhiṃ।
mōra maranu rāura ajasa nṛpa samujhia mana māhim ॥ 33 ॥

asa kahi kuṭila bhī uṭhi ṭhāḍha़ī। mānahuँ rōṣa taraṅgini bāḍha़ī ॥
pāpa pahāra pragaṭa bhi sōī। bharī krōdha jala jāi na jōī ॥
dau bara kūla kaṭhina haṭha dhārā। bhavaँra kūbarī bachana prachārā ॥
ḍhāhata bhūparūpa taru mūlā। chalī bipati bāridhi anukūlā ॥
lakhī narēsa bāta phuri sāँchī। tiya misa mīchu sīsa para nāchī ॥
gahi pada binaya kīnha baiṭhārī। jani dinakara kula hōsi kuṭhārī ॥
māgu mātha abahīṃ dēuँ tōhī। rāma birahaँ jani mārasi mōhī ॥
rākhu rāma kahuँ jēhi tēhi bhāँtī। nāhiṃ ta jarihi janama bhari Chātī ॥

dō. dēkhī byādhi asādha nṛpu parēu dharani dhuni mātha।
kahata parama ārata bachana rāma rāma raghunātha ॥ 34 ॥

byākula rāu sithila saba gātā। karini kalapataru manahuँ nipātā ॥
kaṇṭhu sūkha mukha āva na bānī। janu pāṭhīnu dīna binu pānī ॥
puni kaha kaṭu kaṭhōra kaikēī। manahuँ ghāya mahuँ māhura dēī ॥
jauṃ antahuँ asa karatabu rahēū। māgu māgu tumha kēhiṃ bala kahēū ॥
dui ki hōi ēka samaya bhuālā। haँsaba ṭhaṭhāi phulāuba gālā ॥
dāni kahāuba aru kṛpanāī। hōi ki khēma kusala rautāī ॥
Chāḍa़hu bachanu ki dhīraju dharahū। jani abalā jimi karunā karahū ॥
tanu tiya tanaya dhāmu dhanu dharanī। satyasandha kahuँ tṛna sama baranī ॥

dō. marama bachana suni rāu kaha kahu kaChu dōṣu na tōra।
lāgēu tōhi pisācha jimi kālu kahāvata mōra ॥ 35 ॥ û

chahata na bharata bhūpatahi bhōrēṃ। bidhi basa kumati basī jiya tōrēm ॥
sō sabu mōra pāpa parināmū। bhayu kuṭhāhara jēhiṃ bidhi bāmū ॥
subasa basihi phiri avadha suhāī। saba guna dhāma rāma prabhutāī ॥
karihahiṃ bhāi sakala sēvakāī। hōihi tihuँ pura rāma baḍa़āī ॥
tōra kalaṅku mōra paChitāū। muēhuँ na miṭahi na jāihi kāū ॥
aba tōhi nīka lāga karu sōī। lōchana ōṭa baiṭhu muhu gōī ॥
jaba lagi jiauṃ kahuँ kara jōrī। taba lagi jani kaChu kahasi bahōrī ॥
phiri paChitaihasi anta abhāgī। mārasi gāi nahāru lāgī ॥

dō. parēu rāu kahi kōṭi bidhi kāhē karasi nidānu।
kapaṭa sayāni na kahati kaChu jāgati manahuँ masānu ॥ 36 ॥

rāma rāma raṭa bikala bhuālū। janu binu paṅkha bihaṅga bēhālū ॥
hṛdayaँ manāva bhōru jani hōī। rāmahi jāi kahai jani kōī ॥
udu karahu jani rabi raghukula gura। avadha bilōki sūla hōihi ura ॥
bhūpa prīti kaiki kaṭhināī। ubhaya avadhi bidhi rachī banāī ॥
bilapata nṛpahi bhayu bhinusārā। bīnā bēnu saṅkha dhuni dvārā ॥
paḍha़hiṃ bhāṭa guna gāvahiṃ gāyaka। sunata nṛpahi janu lāgahiṃ sāyaka ॥
maṅgala sakala sōhāhiṃ na kaisēṃ। sahagāminihi bibhūṣana jaisēm ॥
tēhiṃ nisi nīda parī nahi kāhū। rāma darasa lālasā uChāhū ॥

dō. dvāra bhīra sēvaka sachiva kahahiṃ udita rabi dēkhi।
jāgēu ajahuँ na avadhapati kāranu kavanu bisēṣi ॥ 37 ॥

paChilē pahara bhūpu nita jāgā। āju hamahi baḍa़ acharaju lāgā ॥
jāhu sumantra jagāvahu jāī। kījia kāju rajāyasu pāī ॥
gē sumantru taba rāura māhī। dēkhi bhayāvana jāta ḍērāhīm ॥
dhāi khāi janu jāi na hērā। mānahuँ bipati biṣāda basērā ॥
pūChēṃ kau na ūtaru dēī। gē jēṃhiṃ bhavana bhūpa kaikaīi ॥
kahi jayajīva baiṭha siru nāī। daikhi bhūpa gati gayu sukhāī ॥
sōcha bikala bibarana mahi parēū। mānahuँ kamala mūlu pariharēū ॥
sachiu sabhīta saki nahiṃ pūँChī। bōlī asubha bharī subha ChūChī ॥

dō. parī na rājahi nīda nisi hētu jāna jagadīsu।
rāmu rāmu raṭi bhōru kiya kahi na maramu mahīsu ॥ 38 ॥

ānahu rāmahi bēgi bōlāī। samāchāra taba pūँChēhu āī ॥
chalēu sumantra rāya rūkha jānī। lakhī kuchāli kīnhi kaChu rānī ॥
sōcha bikala maga pari na pāū। rāmahi bōli kahihi kā rāū ॥
ura dhari dhīraju gayu duārēṃ। pūChaँhiṃ sakala dēkhi manu mārēm ॥
samādhānu kari sō sabahī kā। gayu jahāँ dinakara kula ṭīkā ॥
rāmu sumantrahi āvata dēkhā। ādaru kīnha pitā sama lēkhā ॥
nirakhi badanu kahi bhūpa rajāī। raghukuladīpahi chalēu lēvāī ॥
rāmu kubhāँti sachiva saँga jāhīṃ। dēkhi lōga jahaँ tahaँ bilakhāhīm ॥

dō. jāi dīkha raghubaṃsamani narapati nipaṭa kusāju ॥
sahami parēu lakhi siṅghinihi manahuँ bṛddha gajarāju ॥ 39 ॥

sūkhahiṃ adhara jari sabu aṅgū। manahuँ dīna manihīna bhuaṅgū ॥
saruṣa samīpa dīkhi kaikēī। mānahuँ mīchu gharī gani lēī ॥
karunāmaya mṛdu rāma subhāū। prathama dīkha dukhu sunā na kāū ॥
tadapi dhīra dhari samu bichārī। pūँChī madhura bachana mahatārī ॥
mōhi kahu mātu tāta dukha kārana। karia jatana jēhiṃ hōi nivārana ॥
sunahu rāma sabu kārana ēhū। rājahi tuma para bahuta sanēhū ॥
dēna kahēnhi mōhi dui baradānā। māgēuँ jō kaChu mōhi sōhānā।
sō suni bhayu bhūpa ura sōchū। Chāḍa़i na sakahiṃ tumhāra saँkōchū ॥

dō. suta sanēha ita bachanu uta saṅkaṭa parēu narēsu।
sakahu na āyasu dharahu sira mēṭahu kaṭhina kalēsu ॥ 40 ॥

nidharaka baiṭhi kahi kaṭu bānī। sunata kaṭhinatā ati akulānī ॥
jībha kamāna bachana sara nānā। manahuँ mahipa mṛdu lachCha samānā ॥
janu kaṭhōrapanu dharēṃ sarīrū। sikhi dhanuṣabidyā bara bīrū ॥
saba prasaṅgu raghupatihi sunāī। baiṭhi manahuँ tanu dhari niṭhurāī ॥
mana musakāi bhānukula bhānu। rāmu sahaja ānanda nidhānū ॥
bōlē bachana bigata saba dūṣana। mṛdu mañjula janu bāga bibhūṣana ॥
sunu jananī sōi sutu baḍa़bhāgī। jō pitu mātu bachana anurāgī ॥
tanaya mātu pitu tōṣanihārā। durlabha janani sakala saṃsārā ॥

dō. munigana milanu bisēṣi bana sabahi bhāँti hita mōra।
tēhi mahaँ pitu āyasu bahuri sammata jananī tōra ॥ 41 ॥

bharata prānapriya pāvahiṃ rājū। bidhi saba bidhi mōhi sanamukha āju।
jōṃ na jāuँ bana aisēhu kājā। prathama gania mōhi mūḍha़ samājā ॥
sēvahiṃ araँḍu kalapataru tyāgī। parihari amṛta lēhiṃ biṣu māgī ॥
tēu na pāi asa samu chukāhīṃ। dēkhu bichāri mātu mana māhīm ॥
amba ēka dukhu mōhi bisēṣī। nipaṭa bikala naranāyaku dēkhī ॥
thōrihiṃ bāta pitahi dukha bhārī। hōti pratīti na mōhi mahatārī ॥
rāu dhīra guna udadhi agādhū। bhā mōhi tē kaChu baḍa़ aparādhū ॥
jātēṃ mōhi na kahata kaChu rāū। mōri sapatha tōhi kahu satibhāū ॥

dō. sahaja sarala raghubara bachana kumati kuṭila kari jāna।
chali jōṅka jala bakragati jadyapi salilu samāna ॥ 42 ॥

rahasī rāni rāma rukha pāī। bōlī kapaṭa sanēhu janāī ॥
sapatha tumhāra bharata kai ānā। hētu na dūsara mai kaChu jānā ॥
tumha aparādha jōgu nahiṃ tātā। jananī janaka bandhu sukhadātā ॥
rāma satya sabu jō kaChu kahahū। tumha pitu mātu bachana rata ahahū ॥
pitahi bujhāi kahahu bali sōī। chauthēmpana jēhiṃ ajasu na hōī ॥
tumha sama suana sukṛta jēhiṃ dīnhē। uchita na tāsu nirādaru kīnhē ॥
lāgahiṃ kumukha bachana subha kaisē। magahaँ gayādika tīratha jaisē ॥
rāmahi mātu bachana saba bhāē। jimi surasari gata salila suhāē ॥

dō. gi muruChā rāmahi sumiri nṛpa phiri karavaṭa līnha।
sachiva rāma āgamana kahi binaya samaya sama kīnha ॥ 43 ॥

avanipa akani rāmu pagu dhārē। dhari dhīraju taba nayana ughārē ॥
sachivaँ saँbhāri rāu baiṭhārē। charana parata nṛpa rāmu nihārē ॥
liē sanēha bikala ura lāī। gai mani manahuँ phanika phiri pāī ॥
rāmahi chiti rahēu naranāhū। chalā bilōchana bāri prabāhū ॥
sōka bibasa kaChu kahai na pārā। hṛdayaँ lagāvata bārahiṃ bārā ॥
bidhihi manāva rāu mana māhīṃ। jēhiṃ raghunātha na kānana jāhīm ॥
sumiri mahēsahi kahi nihōrī। binatī sunahu sadāsiva mōrī ॥
āsutōṣa tumha avaḍhara dānī। ārati harahu dīna janu jānī ॥

dō. tumha prēraka saba kē hṛdayaँ sō mati rāmahi dēhu।
bachanu mōra taji rahahi ghara parihari sīlu sanēhu ॥ 44 ॥

ajasu hau jaga sujasu nasāū। naraka parau baru surapuru jāū ॥
saba dukha dusaha sahāvahu mōhī। lōchana ōṭa rāmu jani hōṃhī ॥
asa mana guni rāu nahiṃ bōlā। pīpara pāta sarisa manu ḍōlā ॥
raghupati pitahi prēmabasa jānī। puni kaChu kahihi mātu anumānī ॥
dēsa kāla avasara anusārī। bōlē bachana binīta bichārī ॥
tāta kahuँ kaChu karuँ ḍhiṭhāī। anuchitu Chamaba jāni larikāī ॥
ati laghu bāta lāgi dukhu pāvā। kāhuँ na mōhi kahi prathama janāvā ॥
dēkhi gōsāiँhi pūँChiuँ mātā। suni prasaṅgu bhē sītala gātā ॥

dō. maṅgala samaya sanēha basa sōcha pariharia tāta।
āyasu dēia haraṣi hiyaँ kahi pulakē prabhu gāta ॥ 45 ॥

dhanya janamu jagatītala tāsū। pitahi pramōdu charita suni jāsū ॥
chāri padāratha karatala tākēṃ। priya pitu mātu prāna sama jākēm ॥
āyasu pāli janama phalu pāī। aihuँ bēgihiṃ hau rajāī ॥
bidā mātu sana āvuँ māgī। chalihuँ banahi bahuri paga lāgī ॥
asa kahi rāma gavanu taba kīnhā। bhūpa sōka basu utaru na dīnhā ॥
nagara byāpi gi bāta sutīChī। Chuata chaḍha़ī janu saba tana bīChī ॥
suni bhē bikala sakala nara nārī। bēli biṭapa jimi dēkhi davārī ॥
jō jahaँ suni dhuni siru sōī। baḍa़ biṣādu nahiṃ dhīraju hōī ॥

dō. mukha sukhāhiṃ lōchana stravahi sōku na hṛdayaँ samāi।
manahuँ karuna rasa kaṭakī utarī avadha bajāi ॥ 46 ॥

milēhi mājha bidhi bāta bēgārī। jahaँ tahaँ dēhiṃ kaikēihi gārī ॥
ēhi pāpinihi būjhi kā parēū। Chāi bhavana para pāvaku dharēū ॥
nija kara nayana kāḍha़i chaha dīkhā। ḍāri sudhā biṣu chāhata chīkhā ॥
kuṭila kaṭhōra kubuddhi abhāgī। bhi raghubaṃsa bēnu bana āgī ॥
pālava baiṭhi pēḍa़u ēhiṃ kāṭā। sukha mahuँ sōka ṭhāṭu dhari ṭhāṭā ॥
sadā rāmu ēhi prāna samānā। kārana kavana kuṭilapanu ṭhānā ॥
satya kahahiṃ kabi nāri subhāū। saba bidhi agahu agādha durāū ॥
nija pratibimbu baruku gahi jāī। jāni na jāi nāri gati bhāī ॥

dō. kāha na pāvaku jāri saka kā na samudra samāi।
kā na karai abalā prabala kēhi jaga kālu na khāi ॥ 47 ॥

kā sunāi bidhi kāha sunāvā। kā dēkhāi chaha kāha dēkhāvā ॥
ēka kahahiṃ bhala bhūpa na kīnhā। baru bichāri nahiṃ kumatihi dīnhā ॥
jō haṭhi bhayu sakala dukha bhājanu। abalā bibasa gyānu gunu gā janu ॥
ēka dharama paramiti pahichānē। nṛpahi dōsu nahiṃ dēhiṃ sayānē ॥
sibi dadhīchi harichanda kahānī। ēka ēka sana kahahiṃ bakhānī ॥
ēka bharata kara sammata kahahīṃ। ēka udāsa bhāyaँ suni rahahīm ॥
kāna mūdi kara rada gahi jīhā। ēka kahahiṃ yaha bāta alīhā ॥
sukṛta jāhiṃ asa kahata tumhārē। rāmu bharata kahuँ prānapiārē ॥

dō. chandu chavai baru anala kana sudhā hōi biṣatūla।
sapanēhuँ kabahuँ na karahiṃ kiChu bharatu rāma pratikūla ॥ 48 ॥

ēka bidhātahiṃ dūṣanu dēṃhīṃ। sudhā dēkhāi dīnha biṣu jēhīm ॥
kharabharu nagara sōchu saba kāhū। dusaha dāhu ura miṭā uChāhū ॥
biprabadhū kulamānya jaṭhērī। jē priya parama kaikēī kērī ॥
lagīṃ dēna sikha sīlu sarāhī। bachana bānasama lāgahiṃ tāhī ॥
bharatu na mōhi priya rāma samānā। sadā kahahu yahu sabu jagu jānā ॥
karahu rāma para sahaja sanēhū। kēhiṃ aparādha āju banu dēhū ॥
kabahuँ na kiyahu savati ārēsū। prīti pratīti jāna sabu dēsū ॥
kausalyāँ aba kāha bigārā। tumha jēhi lāgi bajra pura pārā ॥

dō. sīya ki piya saँgu pariharihi lakhanu ki rahihahiṃ dhāma।
rāju ki bhūँjaba bharata pura nṛpu ki jīhi binu rāma ॥ 49 ॥

asa bichāri ura Chāḍa़hu kōhū। sōka kalaṅka kōṭhi jani hōhū ॥
bharatahi avasi dēhu jubarājū। kānana kāha rāma kara kājū ॥
nāhina rāmu rāja kē bhūkhē। dharama dhurīna biṣaya rasa rūkhē ॥
gura gṛha basahuँ rāmu taji gēhū। nṛpa sana asa baru dūsara lēhū ॥
jauṃ nahiṃ lagihahu kahēṃ hamārē। nahiṃ lāgihi kaChu hātha tumhārē ॥
jauṃ parihāsa kīnhi kaChu hōī। tau kahi pragaṭa janāvahu sōī ॥
rāma sarisa suta kānana jōgū। kāha kahihi suni tumha kahuँ lōgū ॥
uṭhahu bēgi sōi karahu upāī। jēhi bidhi sōku kalaṅku nasāī ॥

Chaṃ. jēhi bhāँti sōku kalaṅku jāi upāya kari kula pālahī।
haṭhi phēru rāmahi jāta bana jani bāta dūsari chālahī ॥
jimi bhānu binu dinu prāna binu tanu chanda binu jimi jāminī।
timi avadha tulasīdāsa prabhu binu samujhi dhauṃ jiyaँ bhāminī ॥

sō. sakhinha sikhāvanu dīnha sunata madhura parināma hita।
tēiँ kaChu kāna na kīnha kuṭila prabōdhī kūbarī ॥ 50 ॥

utaru na dēi dusaha risa rūkhī। mṛginha chitava janu bāghini bhūkhī ॥
byādhi asādhi jāni tinha tyāgī। chalīṃ kahata matimanda abhāgī ॥
rāju karata yaha daiaँ bigōī। kīnhēsi asa jasa kari na kōī ॥
ēhi bidhi bilapahiṃ pura nara nārīṃ। dēhiṃ kuchālihi kōṭika gārīm ॥
jarahiṃ biṣama jara lēhiṃ usāsā। kavani rāma binu jīvana āsā ॥
bipula biyōga prajā akulānī। janu jalachara gana sūkhata pānī ॥
ati biṣāda basa lōga lōgāī। gē mātu pahiṃ rāmu gōsāī ॥
mukha prasanna chita chauguna chāū। miṭā sōchu jani rākhai rāū ॥
dō. nava gayandu raghubīra manu rāju alāna samāna।
Chūṭa jāni bana gavanu suni ura anandu adhikāna ॥ 51 ॥

raghukulatilaka jōri dau hāthā। mudita mātu pada nāyu māthā ॥
dīnhi asīsa lāi ura līnhē। bhūṣana basana niChāvari kīnhē ॥
bāra bāra mukha chumbati mātā। nayana nēha jalu pulakita gātā ॥
gōda rākhi puni hṛdayaँ lagāē। stravata prēnarasa payada suhāē ॥
prēmu pramōdu na kaChu kahi jāī। raṅka dhanada padabī janu pāī ॥
sādara sundara badanu nihārī। bōlī madhura bachana mahatārī ॥
kahahu tāta jananī balihārī। kabahiṃ lagana muda maṅgalakārī ॥
sukṛta sīla sukha sīvaँ suhāī। janama lābha ki avadhi aghāī ॥

dō. jēhi chāhata nara nāri saba ati ārata ēhi bhāँti।
jimi chātaka chātaki tṛṣita bṛṣṭi sarada ritu svāti ॥ 52 ॥

tāta jāuँ bali bēgi nahāhū। jō mana bhāva madhura kaChu khāhū ॥
pitu samīpa taba jāēhu bhaiā। bhi baḍa़i bāra jāi bali maiā ॥
mātu bachana suni ati anukūlā। janu sanēha surataru kē phūlā ॥
sukha makaranda bharē śriyamūlā। nirakhi rāma manu bhavaruँ na bhūlā ॥
dharama dhurīna dharama gati jānī। kahēu mātu sana ati mṛdu bānī ॥
pitāँ dīnha mōhi kānana rājū। jahaँ saba bhāँti mōra baḍa़ kājū ॥
āyasu dēhi mudita mana mātā। jēhiṃ muda maṅgala kānana jātā ॥
jani sanēha basa ḍarapasi bhōrēṃ। ānaँdu amba anugraha tōrēm ॥

dō. baraṣa chāridasa bipina basi kari pitu bachana pramāna।
āi pāya puni dēkhihuँ manu jani karasi malāna ॥ 53 ॥

bachana binīta madhura raghubara kē। sara sama lagē mātu ura karakē ॥
sahami sūkhi suni sītali bānī। jimi javāsa parēṃ pāvasa pānī ॥
kahi na jāi kaChu hṛdaya biṣādū। manahuँ mṛgī suni kēhari nādū ॥
nayana sajala tana thara thara kāँpī। mājahi khāi mīna janu māpī ॥
dhari dhīraju suta badanu nihārī। gadagada bachana kahati mahatārī ॥
tāta pitahi tumha prānapiārē। dēkhi mudita nita charita tumhārē ॥
rāju dēna kahuँ subha dina sādhā। kahēu jāna bana kēhiṃ aparādhā ॥
tāta sunāvahu mōhi nidānū। kō dinakara kula bhayu kṛsānū ॥

dō. nirakhi rāma rukha sachivasuta kāranu kahēu bujhāi।
suni prasaṅgu rahi mūka jimi dasā barani nahiṃ jāi ॥ 54 ॥

rākhi na saki na kahi saka jāhū। duhūँ bhāँti ura dāruna dāhū ॥
likhata sudhākara gā likhi rāhū। bidhi gati bāma sadā saba kāhū ॥
dharama sanēha ubhayaँ mati ghērī। bhi gati sāँpa ChuChundari kērī ॥
rākhuँ sutahi karuँ anurōdhū। dharamu jāi aru bandhu birōdhū ॥
kahuँ jāna bana tau baḍa़i hānī। saṅkaṭa sōcha bibasa bhi rānī ॥
bahuri samujhi tiya dharamu sayānī। rāmu bharatu dau suta sama jānī ॥
sarala subhāu rāma mahatārī। bōlī bachana dhīra dhari bhārī ॥
tāta jāuँ bali kīnhēhu nīkā। pitu āyasu saba dharamaka ṭīkā ॥

dō. rāju dēna kahi dīnha banu mōhi na sō dukha lēsu।
tumha binu bharatahi bhūpatihi prajahi prachaṇḍa kalēsu ॥ 55 ॥

jauṃ kēvala pitu āyasu tātā। tau jani jāhu jāni baḍa़i mātā ॥
jauṃ pitu mātu kahēu bana jānā। tauṃ kānana sata avadha samānā ॥
pitu banadēva mātu banadēvī। khaga mṛga charana sarōruha sēvī ॥
antahuँ uchita nṛpahi banabāsū। baya bilōki hiyaँ hōi harāँsū ॥
baḍa़bhāgī banu avadha abhāgī। jō raghubaṃsatilaka tumha tyāgī ॥
jauṃ suta kahau saṅga mōhi lēhū। tumharē hṛdayaँ hōi sandēhū ॥
pūta parama priya tumha sabahī kē। prāna prāna kē jīvana jī kē ॥
tē tumha kahahu mātu bana jāūँ। maiṃ suni bachana baiṭhi paChitāūँ ॥

dō. yaha bichāri nahiṃ karuँ haṭha jhūṭha sanēhu baḍha़āi।
māni mātu kara nāta bali surati bisari jani jāi ॥ 56 ॥

dēva pitara saba tunhahi gōsāī। rākhahuँ palaka nayana kī nāī ॥
avadhi ambu priya parijana mīnā। tumha karunākara dharama dhurīnā ॥
asa bichāri sōi karahu upāī। sabahi jiata jēhiṃ bhēṇṭēhu āī ॥
jāhu sukhēna banahi bali jāūँ। kari anātha jana parijana gāūँ ॥
saba kara āju sukṛta phala bītā। bhayu karāla kālu biparītā ॥
bahubidhi bilapi charana lapaṭānī। parama abhāgini āpuhi jānī ॥
dāruna dusaha dāhu ura byāpā। barani na jāhiṃ bilāpa kalāpā ॥
rāma uṭhāi mātu ura lāī। kahi mṛdu bachana bahuri samujhāī ॥

dō. samāchāra tēhi samaya suni sīya uṭhī akulāi।
jāi sāsu pada kamala juga bandi baiṭhi siru nāi ॥ 57 ॥

dīnhi asīsa sāsu mṛdu bānī। ati sukumāri dēkhi akulānī ॥
baiṭhi namitamukha sōchati sītā। rūpa rāsi pati prēma punītā ॥
chalana chahata bana jīvananāthū। kēhi sukṛtī sana hōihi sāthū ॥
kī tanu prāna ki kēvala prānā। bidhi karatabu kaChu jāi na jānā ॥
chāru charana nakha lēkhati dharanī। nūpura mukhara madhura kabi baranī ॥
manahuँ prēma basa binatī karahīṃ। hamahi sīya pada jani pariharahīm ॥
mañju bilōchana mōchati bārī। bōlī dēkhi rāma mahatārī ॥
tāta sunahu siya ati sukumārī। sāsu sasura parijanahi piārī ॥

dō. pitā janaka bhūpāla mani sasura bhānukula bhānu।
pati rabikula kairava bipina bidhu guna rūpa nidhānu ॥ 58 ॥

maiṃ puni putrabadhū priya pāī। rūpa rāsi guna sīla suhāī ॥
nayana putari kari prīti baḍha़āī। rākhēuँ prāna jānikihiṃ lāī ॥
kalapabēli jimi bahubidhi lālī। sīñchi sanēha salila pratipālī ॥
phūlata phalata bhayu bidhi bāmā। jāni na jāi kāha parināmā ॥
palaँga pīṭha taji gōda hiṇḍa़ōrā। siyaँ na dīnha pagu avani kaṭhōrā ॥
jianamūri jimi jōgavata rahūँ। dīpa bāti nahiṃ ṭārana kahūँ ॥
sōi siya chalana chahati bana sāthā। āyasu kāha hōi raghunāthā।
chanda kirana rasa rasika chakōrī। rabi rukha nayana saki kimi jōrī ॥

dō. kari kēhari nisichara charahiṃ duṣṭa jantu bana bhūri।
biṣa bāṭikāँ ki sōha suta subhaga sajīvani mūri ॥ 59 ॥

bana hita kōla kirāta kisōrī। rachīṃ birañchi biṣaya sukha bhōrī ॥
pāina kṛmi jimi kaṭhina subhāū। tinhahi kalēsu na kānana kāū ॥
kai tāpasa tiya kānana jōgū। jinha tapa hētu tajā saba bhōgū ॥
siya bana basihi tāta kēhi bhāँtī। chitralikhita kapi dēkhi ḍērātī ॥
surasara subhaga banaja bana chārī। ḍābara jōgu ki haṃsakumārī ॥
asa bichāri jasa āyasu hōī। maiṃ sikha dēuँ jānakihi sōī ॥
jauṃ siya bhavana rahai kaha ambā। mōhi kahaँ hōi bahuta avalambā ॥
suni raghubīra mātu priya bānī। sīla sanēha sudhāँ janu sānī ॥

dō. kahi priya bachana bibēkamaya kīnhi mātu paritōṣa।
lagē prabōdhana jānakihi pragaṭi bipina guna dōṣa ॥ 60 ॥

māsapārāyaṇa, chaudahavāँ viśrāma
mātu samīpa kahata sakuchāhīṃ। bōlē samu samujhi mana māhīm ॥
rājakumāri sikhāvana sunahū। āna bhāँti jiyaँ jani kaChu gunahū ॥
āpana mōra nīka jauṃ chahahū। bachanu hamāra māni gṛha rahahū ॥
āyasu mōra sāsu sēvakāī। saba bidhi bhāmini bhavana bhalāī ॥
ēhi tē adhika dharamu nahiṃ dūjā। sādara sāsu sasura pada pūjā ॥
jaba jaba mātu karihi sudhi mōrī। hōihi prēma bikala mati bhōrī ॥
taba taba tumha kahi kathā purānī। sundari samujhāēhu mṛdu bānī ॥
kahuँ subhāyaँ sapatha sata mōhī। sumukhi mātu hita rākhuँ tōhī ॥

dō. gura śruti sammata dharama phalu pāia binahiṃ kalēsa।
haṭha basa saba saṅkaṭa sahē gālava nahuṣa narēsa ॥ 61 ॥

maiṃ puni kari pravāna pitu bānī। bēgi phiraba sunu sumukhi sayānī ॥
divasa jāta nahiṃ lāgihi bārā। sundari sikhavanu sunahu hamārā ॥
jau haṭha karahu prēma basa bāmā। tau tumha dukhu pāuba parināmā ॥
kānanu kaṭhina bhayaṅkaru bhārī। ghōra ghāmu hima bāri bayārī ॥
kusa kaṇṭaka maga kāँkara nānā। chalaba payādēhiṃ binu padatrānā ॥
charana kamala mudu mañju tumhārē। māraga agama bhūmidhara bhārē ॥
kandara khōha nadīṃ nada nārē। agama agādha na jāhiṃ nihārē ॥
bhālu bāgha bṛka kēhari nāgā। karahiṃ nāda suni dhīraju bhāgā ॥

dō. bhūmi sayana balakala basana asanu kanda phala mūla।
tē ki sadā saba dina milihiṃ sabui samaya anukūla ॥ 62 ॥

nara ahāra rajanīchara charahīṃ। kapaṭa bēṣa bidhi kōṭika karahīm ॥
lāgi ati pahāra kara pānī। bipina bipati nahiṃ jāi bakhānī ॥
byāla karāla bihaga bana ghōrā। nisichara nikara nāri nara chōrā ॥
ḍarapahiṃ dhīra gahana sudhi āēँ। mṛgalōchani tumha bhīru subhāēँ ॥
haṃsagavani tumha nahiṃ bana jōgū। suni apajasu mōhi dēihi lōgū ॥
mānasa salila sudhāँ pratipālī। jiai ki lavana payōdhi marālī ॥
nava rasāla bana biharanasīlā। sōha ki kōkila bipina karīlā ॥
rahahu bhavana asa hṛdayaँ bichārī। chandabadani dukhu kānana bhārī ॥

dō. sahaja suhda gura svāmi sikha jō na kari sira māni ॥
sō paChitāi aghāi ura avasi hōi hita hāni ॥ 63 ॥

suni mṛdu bachana manōhara piya kē। lōchana lalita bharē jala siya kē ॥
sītala sikha dāhaka bhi kaiṃsēṃ। chakihi sarada chanda nisi jaiṃsēm ॥
utaru na āva bikala baidēhī। tajana chahata suchi svāmi sanēhī ॥
barabasa rōki bilōchana bārī। dhari dhīraju ura avanikumārī ॥
lāgi sāsu paga kaha kara jōrī। Chamabi dēbi baḍa़i abinaya mōrī ॥
dīnhi prānapati mōhi sikha sōī। jēhi bidhi mōra parama hita hōī ॥
maiṃ puni samujhi dīkhi mana māhīṃ। piya biyōga sama dukhu jaga nāhīm ॥

dō. prānanātha karunāyatana sundara sukhada sujāna।
tumha binu raghukula kumuda bidhu surapura naraka samāna ॥ 64 ॥

mātu pitā bhaginī priya bhāī। priya parivāru suhrada samudāī ॥
sāsu sasura gura sajana sahāī। suta sundara susīla sukhadāī ॥
jahaँ lagi nātha nēha aru nātē। piya binu tiyahi taranihu tē tātē ॥
tanu dhanu dhāmu dharani pura rājū। pati bihīna sabu sōka samājū ॥
bhōga rōgasama bhūṣana bhārū। jama jātanā sarisa saṃsārū ॥
prānanātha tumha binu jaga māhīṃ। mō kahuँ sukhada katahuँ kaChu nāhīm ॥
jiya binu dēha nadī binu bārī। taisia nātha puruṣa binu nārī ॥
nātha sakala sukha sātha tumhārēṃ। sarada bimala bidhu badanu nihārēm ॥

dō. khaga mṛga parijana nagaru banu balakala bimala dukūla।
nātha sātha surasadana sama paranasāla sukha mūla ॥ 65 ॥

banadēvīṃ banadēva udārā। karihahiṃ sāsu sasura sama sārā ॥
kusa kisalaya sātharī suhāī। prabhu saँga mañju manōja turāī ॥
kanda mūla phala amia ahārū। avadha saudha sata sarisa pahārū ॥
Chinu Chinu prabhu pada kamala bilōki। rahihuँ mudita divasa jimi kōkī ॥
bana dukha nātha kahē bahutērē। bhaya biṣāda paritāpa ghanērē ॥
prabhu biyōga lavalēsa samānā। saba mili hōhiṃ na kṛpānidhānā ॥
asa jiyaँ jāni sujāna sirōmani। lēia saṅga mōhi Chāḍa़ia jani ॥
binatī bahuta karauṃ kā svāmī। karunāmaya ura antarajāmī ॥

dō. rākhia avadha jō avadhi lagi rahata na janiahiṃ prāna।
dīnabandhu sandara sukhada sīla sanēha nidhāna ॥ 66 ॥

mōhi maga chalata na hōihi hārī। Chinu Chinu charana sarōja nihārī ॥
sabahi bhāँti piya sēvā karihauṃ। māraga janita sakala śrama harihaum ॥
pāya pakhārī baiṭhi taru Chāhīṃ। karihuँ bāu mudita mana māhīm ॥
śrama kana sahita syāma tanu dēkhēṃ। kahaँ dukha samu prānapati pēkhēm ॥
sama mahi tṛna tarupallava ḍāsī। pāga palōṭihi saba nisi dāsī ॥
bārabāra mṛdu mūrati jōhī। lāgahi tāta bayāri na mōhī।
kō prabhu saँga mōhi chitavanihārā। siṅghabadhuhi jimi sasaka siārā ॥
maiṃ sukumāri nātha bana jōgū। tumhahi uchita tapa mō kahuँ bhōgū ॥

dō. aisēu bachana kaṭhōra suni jauṃ na hradu bilagāna।
tau prabhu biṣama biyōga dukha sahihahiṃ pāvaँra prāna ॥ 67 ॥

asa kahi sīya bikala bhi bhārī। bachana biyōgu na sakī saँbhārī ॥
dēkhi dasā raghupati jiyaँ jānā। haṭhi rākhēṃ nahiṃ rākhihi prānā ॥
kahēu kṛpāla bhānukulanāthā। parihari sōchu chalahu bana sāthā ॥
nahiṃ biṣāda kara avasaru ājū। bēgi karahu bana gavana samājū ॥
kahi priya bachana priyā samujhāī। lagē mātu pada āsiṣa pāī ॥
bēgi prajā dukha mēṭaba āī। jananī niṭhura bisari jani jāī ॥
phirahi dasā bidhi bahuri ki mōrī। dēkhihuँ nayana manōhara jōrī ॥
sudina sugharī tāta kaba hōihi। jananī jiata badana bidhu jōihi ॥

dō. bahuri bachCha kahi lālu kahi raghupati raghubara tāta।
kabahiṃ bōlāi lagāi hiyaँ haraṣi nirakhihuँ gāta ॥ 68 ॥

lakhi sanēha kātari mahatārī। bachanu na āva bikala bhi bhārī ॥
rāma prabōdhu kīnha bidhi nānā। samu sanēhu na jāi bakhānā ॥
taba jānakī sāsu paga lāgī। sunia māya maiṃ parama abhāgī ॥
sēvā samaya daiaँ banu dīnhā। mōra manōrathu saphala na kīnhā ॥
tajaba Chōbhu jani Chāḍa़ia Chōhū। karamu kaṭhina kaChu dōsu na mōhū ॥
suni siya bachana sāsu akulānī। dasā kavani bidhi kahauṃ bakhānī ॥
bārahi bāra lāi ura līnhī। dhari dhīraju sikha āsiṣa dīnhī ॥
achala hau ahivātu tumhārā। jaba lagi gaṅga jamuna jala dhārā ॥

dō. sītahi sāsu asīsa sikha dīnhi anēka prakāra।
chalī nāi pada paduma siru ati hita bārahiṃ bāra ॥ 69 ॥

samāchāra jaba laChimana pāē। byākula bilakha badana uṭhi dhāē ॥
kampa pulaka tana nayana sanīrā। gahē charana ati prēma adhīrā ॥
kahi na sakata kaChu chitavata ṭhāḍha़ē। mīnu dīna janu jala tēṃ kāḍha़ē ॥
sōchu hṛdayaँ bidhi kā hōnihārā। sabu sukhu sukṛta sirāna hamārā ॥
mō kahuँ kāha kahaba raghunāthā। rakhihahiṃ bhavana ki lēhahiṃ sāthā ॥
rāma bilōki bandhu kara jōrēṃ। dēha gēha saba sana tṛnu tōrēm ॥
bōlē bachanu rāma naya nāgara। sīla sanēha sarala sukha sāgara ॥
tāta prēma basa jani kadarāhū। samujhi hṛdayaँ parināma uChāhū ॥

dō. mātu pitā guru svāmi sikha sira dhari karahi subhāyaँ।
lahēu lābhu tinha janama kara nataru janamu jaga jāyaँ ॥ 70 ॥

asa jiyaँ jāni sunahu sikha bhāī। karahu mātu pitu pada sēvakāī ॥
bhavana bharatu ripusūdana nāhīṃ। rāu bṛddha mama dukhu mana māhīm ॥
maiṃ bana jāuँ tumhahi lēi sāthā। hōi sabahi bidhi avadha anāthā ॥
guru pitu mātu prajā parivārū। saba kahuँ pari dusaha dukha bhārū ॥
rahahu karahu saba kara paritōṣū। nataru tāta hōihi baḍa़ dōṣū ॥
jāsu rāja priya prajā dukhārī। sō nṛpu avasi naraka adhikārī ॥
rahahu tāta asi nīti bichārī। sunata lakhanu bhē byākula bhārī ॥
siarēṃ bachana sūkhi gē kaiṃsēṃ। parasata tuhina tāmarasu jaisēm ॥

dō. utaru na āvata prēma basa gahē charana akulāi।
nātha dāsu maiṃ svāmi tumha tajahu ta kāha basāi ॥ 71 ॥

dīnhi mōhi sikha nīki gōsāīṃ। lāgi agama apanī kadarāīm ॥
narabara dhīra dharama dhura dhārī। nigama nīti kahuँ tē adhikārī ॥
maiṃ sisu prabhu sanēhaँ pratipālā। mandaru mēru ki lēhiṃ marālā ॥
gura pitu mātu na jānuँ kāhū। kahuँ subhāu nātha patiāhū ॥
jahaँ lagi jagata sanēha sagāī। prīti pratīti nigama niju gāī ॥
mōrēṃ sabi ēka tumha svāmī। dīnabandhu ura antarajāmī ॥
dharama nīti upadēsia tāhī। kīrati bhūti sugati priya jāhī ॥
mana krama bachana charana rata hōī। kṛpāsindhu pariharia ki sōī ॥

dō. karunāsindhu subandha kē suni mṛdu bachana binīta।
samujhāē ura lāi prabhu jāni sanēhaँ sabhīta ॥ 72 ॥

māgahu bidā mātu sana jāī। āvahu bēgi chalahu bana bhāī ॥
mudita bhē suni raghubara bānī। bhayu lābha baḍa़ gi baḍa़i hānī ॥
haraṣita hdayaँ mātu pahiṃ āē। manahuँ andha phiri lōchana pāē।
jāi janani paga nāyu māthā। manu raghunandana jānaki sāthā ॥
pūँChē mātu malina mana dēkhī। lakhana kahī saba kathā bisēṣī ॥
gī sahami suni bachana kaṭhōrā। mṛgī dēkhi dava janu chahu ōrā ॥
lakhana lakhēu bhā anaratha ājū। ēhiṃ sanēha basa karaba akājū ॥
māgata bidā sabhaya sakuchāhīṃ। jāi saṅga bidhi kahihi ki nāhī ॥

dō. samujhi sumitrāँ rāma siya rūpa susīlu subhāu।
nṛpa sanēhu lakhi dhunēu siru pāpini dīnha kudāu ॥ 73 ॥

dhīraju dharēu kuavasara jānī। sahaja suhda bōlī mṛdu bānī ॥
tāta tumhāri mātu baidēhī। pitā rāmu saba bhāँti sanēhī ॥
avadha tahāँ jahaँ rāma nivāsū। tahaँiँ divasu jahaँ bhānu prakāsū ॥
jau pai sīya rāmu bana jāhīṃ। avadha tumhāra kāju kaChu nāhim ॥
gura pitu mātu bandhu sura sāī। sēiahiṃ sakala prāna kī nāīm ॥
rāmu prānapriya jīvana jī kē। svāratha rahita sakhā sabahī kai ॥
pūjanīya priya parama jahāँ tēṃ। saba māniahiṃ rāma kē nātēm ॥
asa jiyaँ jāni saṅga bana jāhū। lēhu tāta jaga jīvana lāhū ॥

dō. bhūri bhāga bhājanu bhayahu mōhi samēta bali jāuँ।
jauma tumharēṃ mana Chāḍa़i Chalu kīnha rāma pada ṭhāuँ ॥ 74 ॥

putravatī jubatī jaga sōī। raghupati bhagatu jāsu sutu hōī ॥
nataru bāँjha bhali bādi biānī। rāma bimukha suta tēṃ hita jānī ॥
tumharēhiṃ bhāga rāmu bana jāhīṃ। dūsara hētu tāta kaChu nāhīm ॥
sakala sukṛta kara baḍa़ phalu ēhū। rāma sīya pada sahaja sanēhū ॥
rāga rōṣu iriṣā madu mōhū। jani sapanēhuँ inha kē basa hōhū ॥
sakala prakāra bikāra bihāī। mana krama bachana karēhu sēvakāī ॥
tumha kahuँ bana saba bhāँti supāsū। saँga pitu mātu rāmu siya jāsū ॥
jēhiṃ na rāmu bana lahahiṃ kalēsū। suta sōi karēhu ihi upadēsū ॥

Chaṃ. upadēsu yahu jēhiṃ tāta tumharē rāma siya sukha pāvahīṃ।
pitu mātu priya parivāra pura sukha surati bana bisarāvahīṃ।
tulasī prabhuhi sikha dēi āyasu dīnha puni āsiṣa dī।
rati hau abirala amala siya raghubīra pada nita nita nī ॥

sō. mātu charana siru nāi chalē turata saṅkita hṛdayaँ।
bāgura biṣama tōrāi manahuँ bhāga mṛgu bhāga basa ॥ 75 ॥

gē lakhanu jahaँ jānakināthū। bhē mana mudita pāi priya sāthū ॥
bandi rāma siya charana suhāē। chalē saṅga nṛpamandira āē ॥
kahahiṃ parasapara pura nara nārī। bhali banāi bidhi bāta bigārī ॥
tana kṛsa dukhu badana malīnē। bikala manahuँ mākhī madhu Chīnē ॥
kara mījahiṃ siru dhuni paChitāhīṃ। janu bina paṅkha bihaga akulāhīm ॥
bhi baḍa़i bhīra bhūpa darabārā। barani na jāi biṣādu apārā ॥
sachivaँ uṭhāi rāu baiṭhārē। kahi priya bachana rāmu pagu dhārē ॥
siya samēta dau tanaya nihārī। byākula bhayu bhūmipati bhārī ॥

dō. sīya sahita suta subhaga dau dēkhi dēkhi akulāi।
bārahiṃ bāra sanēha basa rāu lēi ura lāi ॥ 76 ॥

saki na bōli bikala naranāhū। sōka janita ura dāruna dāhū ॥
nāi sīsu pada ati anurāgā। uṭhi raghubīra bidā taba māgā ॥
pitu asīsa āyasu mōhi dījai। haraṣa samaya bisamu kata kījai ॥
tāta kiēँ priya prēma pramādū। jasu jaga jāi hōi apabādū ॥
suni sanēha basa uṭhi naranāhāँ। baiṭhārē raghupati gahi bāhāँ ॥
sunahu tāta tumha kahuँ muni kahahīṃ। rāmu charāchara nāyaka ahahīm ॥
subha aru asubha karama anuhārī। īsa dēi phalu hdayaँ bichārī ॥
kari jō karama pāva phala sōī। nigama nīti asi kaha sabu kōī ॥

dō. -auru karai aparādhu kau aura pāva phala bhōgu।
ati bichitra bhagavanta gati kō jaga jānai jōgu ॥ 77 ॥

rāyaँ rāma rākhana hita lāgī। bahuta upāya kiē Chalu tyāgī ॥
lakhī rāma rukha rahata na jānē। dharama dhurandhara dhīra sayānē ॥
taba nṛpa sīya lāi ura līnhī। ati hita bahuta bhāँti sikha dīnhī ॥
kahi bana kē dukha dusaha sunāē। sāsu sasura pitu sukha samujhāē ॥
siya manu rāma charana anurāgā। gharu na sugamu banu biṣamu na lāgā ॥
auru sabahiṃ sīya samujhāī। kahi kahi bipina bipati adhikāī ॥
sachiva nāri gura nāri sayānī। sahita sanēha kahahiṃ mṛdu bānī ॥
tumha kahuँ tau na dīnha banabāsū। karahu jō kahahiṃ sasura gura sāsū ॥

dō. -sikha sītali hita madhura mṛdu suni sītahi na sōhāni।
sarada chanda chandani lagata janu chakī akulāni ॥ 78 ॥

sīya sakucha basa utaru na dēī। sō suni tamaki uṭhī kaikēī ॥
muni paṭa bhūṣana bhājana ānī। āgēṃ dhari bōlī mṛdu bānī ॥
nṛpahi prāna priya tumha raghubīrā। sīla sanēha na Chāḍa़ihi bhīrā ॥
sukṛta sujasu paralōku nasāū। tumhahi jāna bana kahihi na kāū ॥
asa bichāri sōi karahu jō bhāvā। rāma janani sikha suni sukhu pāvā ॥
bhūpahi bachana bānasama lāgē। karahiṃ na prāna payāna abhāgē ॥
lōga bikala muruChita naranāhū। kāha karia kaChu sūjha na kāhū ॥
rāmu turata muni bēṣu banāī। chalē janaka jananihi siru nāī ॥

dō. saji bana sāju samāju sabu banitā bandhu samēta।
bandi bipra gura charana prabhu chalē kari sabahi achēta ॥ 79 ॥

nikasi basiṣṭha dvāra bhē ṭhāḍha़ē। dēkhē lōga biraha dava dāḍha़ē ॥
kahi priya bachana sakala samujhāē। bipra bṛnda raghubīra bōlāē ॥
gura sana kahi baraṣāsana dīnhē। ādara dāna binaya basa kīnhē ॥
jāchaka dāna māna santōṣē। mīta punīta prēma paritōṣē ॥
dāsīṃ dāsa bōlāi bahōrī। gurahi saumpi bōlē kara jōrī ॥
saba kai sāra saँbhāra gōsāīṃ। karabi janaka jananī kī nāī ॥
bārahiṃ bāra jōri juga pānī। kahata rāmu saba sana mṛdu bānī ॥
sōi saba bhāँti mōra hitakārī। jēhi tēṃ rahai bhuāla sukhārī ॥

dō. mātu sakala mōrē birahaँ jēhiṃ na hōhiṃ dukha dīna।
sōi upāu tumha karēhu saba pura jana parama prabīna ॥ 80 ॥

ēhi bidhi rāma sabahi samujhāvā। gura pada paduma haraṣi siru nāvā।
ganapatī gauri girīsu manāī। chalē asīsa pāi raghurāī ॥
rāma chalata ati bhayu biṣādū। suni na jāi pura ārata nādū ॥
kusaguna laṅka avadha ati sōkū। haharaṣa biṣāda bibasa suralōkū ॥
gi muruChā taba bhūpati jāgē। bōli sumantru kahana asa lāgē ॥
rāmu chalē bana prāna na jāhīṃ। kēhi sukha lāgi rahata tana māhīṃ।
ēhi tēṃ kavana byathā balavānā। jō dukhu pāi tajahiṃ tanu prānā ॥
puni dhari dhīra kahi naranāhū। lai rathu saṅga sakhā tumha jāhū ॥

dō. -suṭhi sukumāra kumāra dau janakasutā sukumāri।
ratha chaḍha़āi dēkharāi banu phirēhu gēँ dina chāri ॥ 81 ॥

jau nahiṃ phirahiṃ dhīra dau bhāī। satyasandha dṛḍha़brata raghurāī ॥
tau tumha binaya karēhu kara jōrī। phēria prabhu mithilēsakisōrī ॥
jaba siya kānana dēkhi ḍērāī। kahēhu mōri sikha avasaru pāī ॥
sāsu sasura asa kahēu saँdēsū। putri phiria bana bahuta kalēsū ॥
pitṛgṛha kabahuँ kabahuँ sasurārī। rahēhu jahāँ ruchi hōi tumhārī ॥
ēhi bidhi karēhu upāya kadambā। phiri ta hōi prāna avalambā ॥
nāhiṃ ta mōra maranu parināmā। kaChu na basāi bhēँ bidhi bāmā ॥
asa kahi muruChi parā mahi rāū। rāmu lakhanu siya āni dēkhāū ॥

dō. -pāi rajāyasu nāi siru rathu ati bēga banāi।
gayu jahāँ bāhēra nagara sīya sahita dau bhāi ॥ 82 ॥

taba sumantra nṛpa bachana sunāē। kari binatī ratha rāmu chaḍha़āē ॥
chaḍha़i ratha sīya sahita dau bhāī। chalē hṛdayaँ avadhahi siru nāī ॥
chalata rāmu lakhi avadha anāthā। bikala lōga saba lāgē sāthā ॥
kṛpāsindhu bahubidhi samujhāvahiṃ। phirahiṃ prēma basa puni phiri āvahim ॥
lāgati avadha bhayāvani bhārī। mānahuँ kālarāti aँdhiārī ॥
ghōra jantu sama pura nara nārī। ḍarapahiṃ ēkahi ēka nihārī ॥
ghara masāna parijana janu bhūtā। suta hita mīta manahuँ jamadūtā ॥
bāganha biṭapa bēli kumhilāhīṃ। sarita sarōvara dēkhi na jāhīm ॥

dō. haya gaya kōṭinha kēlimṛga purapasu chātaka mōra।
pika rathāṅga suka sārikā sārasa haṃsa chakōra ॥ 83 ॥

rāma biyōga bikala saba ṭhāḍha़ē। jahaँ tahaँ manahuँ chitra likhi kāḍha़ē ॥
nagaru saphala banu gahabara bhārī। khaga mṛga bipula sakala nara nārī ॥
bidhi kaikēī kirātini kīnhī। jēṃhi dava dusaha dasahuँ disi dīnhī ॥
sahi na sakē raghubara birahāgī। chalē lōga saba byākula bhāgī ॥
sabahiṃ bichāra kīnha mana māhīṃ। rāma lakhana siya binu sukhu nāhīm ॥
jahāँ rāmu tahaँ sabui samājū। binu raghubīra avadha nahiṃ kājū ॥
chalē sātha asa mantru dṛḍha़āī। sura durlabha sukha sadana bihāī ॥
rāma charana paṅkaja priya jinhahī। biṣaya bhōga basa karahiṃ ki tinhahī ॥

dō. bālaka bṛddha bihāi gṛँha lagē lōga saba sātha।
tamasā tīra nivāsu kiya prathama divasa raghunātha ॥ 84 ॥

raghupati prajā prēmabasa dēkhī। sadaya hṛdayaँ dukhu bhayu bisēṣī ॥
karunāmaya raghunātha gōsāँī। bēgi pāiahiṃ pīra parāī ॥
kahi saprēma mṛdu bachana suhāē। bahubidhi rāma lōga samujhāē ॥
kiē dharama upadēsa ghanērē। lōga prēma basa phirahiṃ na phērē ॥
sīlu sanēhu Chāḍa़i nahiṃ jāī। asamañjasa basa bhē raghurāī ॥
lōga sōga śrama basa gē sōī। kaChuka dēvamāyāँ mati mōī ॥
jabahiṃ jāma juga jāmini bītī। rāma sachiva sana kahēu saprītī ॥
khōja māri rathu hāँkahu tātā। āna upāyaँ banihi nahiṃ bātā ॥

dō. rāma lakhana suya jāna chaḍha़i sambhu charana siru nāi ॥
sachivaँ chalāyu turata rathu ita uta khōja durāi ॥ 85 ॥

jāgē sakala lōga bhēँ bhōrū। gē raghunātha bhayu ati sōrū ॥
ratha kara khōja katahahuँ nahiṃ pāvahiṃ। rāma rāma kahi chahu disi dhāvahim ॥
manahuँ bārinidhi būḍa़ jahājū। bhayu bikala baḍa़ banika samājū ॥
ēkahi ēka dēṃhiṃ upadēsū। tajē rāma hama jāni kalēsū ॥
nindahiṃ āpu sarāhahiṃ mīnā। dhiga jīvanu raghubīra bihīnā ॥
jauṃ pai priya biyōgu bidhi kīnhā। tau kasa maranu na māgēṃ dīnhā ॥
ēhi bidhi karata pralāpa kalāpā। āē avadha bharē paritāpā ॥
biṣama biyōgu na jāi bakhānā। avadhi āsa saba rākhahiṃ prānā ॥

dō. rāma darasa hita nēma brata lagē karana nara nāri।
manahuँ kōka kōkī kamala dīna bihīna tamāri ॥ 86 ॥

sītā sachiva sahita dau bhāī। sṛṅgabērapura pahuँchē jāī ॥
utarē rāma dēvasari dēkhī। kīnha daṇḍavata haraṣu bisēṣī ॥
lakhana sachivaँ siyaँ kiē pranāmā। sabahi sahita sukhu pāyu rāmā ॥
gaṅga sakala muda maṅgala mūlā। saba sukha karani harani saba sūlā ॥
kahi kahi kōṭika kathā prasaṅgā। rāmu bilōkahiṃ gaṅga taraṅgā ॥
sachivahi anujahi priyahi sunāī। bibudha nadī mahimā adhikāī ॥
majjanu kīnha pantha śrama gayū। suchi jalu piata mudita mana bhayū ॥
sumirata jāhi miṭi śrama bhārū। tēhi śrama yaha laukika byavahārū ॥

dō. sudhda sachidānandamaya kanda bhānukula kētu।
charita karata nara anuharata saṃsṛti sāgara sētu ॥ 87 ॥

yaha sudhi guhaँ niṣāda jaba pāī। mudita liē priya bandhu bōlāī ॥
liē phala mūla bhēṇṭa bhari bhārā। milana chalēu hiँyaँ haraṣu apārā ॥
kari daṇḍavata bhēṇṭa dhari āgēṃ। prabhuhi bilōkata ati anurāgēm ॥
sahaja sanēha bibasa raghurāī। pūँChī kusala nikaṭa baiṭhāī ॥
nātha kusala pada paṅkaja dēkhēṃ। bhayuँ bhāgabhājana jana lēkhēm ॥
dēva dharani dhanu dhāmu tumhārā। maiṃ janu nīchu sahita parivārā ॥
kṛpā karia pura dhāria pāū। thāpiya janu sabu lōgu sihāū ॥
kahēhu satya sabu sakhā sujānā। mōhi dīnha pitu āyasu ānā ॥

dō. baraṣa chāridasa bāsu bana muni brata bēṣu ahāru।
grāma bāsu nahiṃ uchita suni guhahi bhayu dukhu bhāru ॥ 88 ॥

rāma lakhana siya rūpa nihārī। kahahiṃ saprēma grāma nara nārī ॥
tē pitu mātu kahahu sakhi kaisē। jinha paṭhē bana bālaka aisē ॥
ēka kahahiṃ bhala bhūpati kīnhā। lōyana lāhu hamahi bidhi dīnhā ॥
taba niṣādapati ura anumānā। taru siṃsupā manōhara jānā ॥
lai raghunāthahi ṭhāuँ dēkhāvā। kahēu rāma saba bhāँti suhāvā ॥
purajana kari jōhāru ghara āē। raghubara sandhyā karana sidhāē ॥
guhaँ saँvāri sāँtharī ḍasāī। kusa kisalayamaya mṛdula suhāī ॥
suchi phala mūla madhura mṛdu jānī। dōnā bhari bhari rākhēsi pānī ॥

dō. siya sumantra bhrātā sahita kanda mūla phala khāi।
sayana kīnha raghubaṃsamani pāya palōṭata bhāi ॥ 89 ॥

uṭhē lakhanu prabhu sōvata jānī। kahi sachivahi sōvana mṛdu bānī ॥
kaChuka dūra saji bāna sarāsana। jāgana lagē baiṭhi bīrāsana ॥
guँha bōlāi pāharū pratītī। ṭhāvaँ ṭhāँva rākhē ati prītī ॥
āpu lakhana pahiṃ baiṭhēu jāī। kaṭi bhāthī sara chāpa chaḍha़āī ॥
sōvata prabhuhi nihāri niṣādū। bhayu prēma basa hdayaँ biṣādū ॥
tanu pulakita jalu lōchana bahī। bachana saprēma lakhana sana kahī ॥
bhūpati bhavana subhāyaँ suhāvā। surapati sadanu na paṭatara pāvā ॥
manimaya rachita chāru chaubārē। janu ratipati nija hātha saँvārē ॥

dō. suchi subichitra subhōgamaya sumana sugandha subāsa।
palaँga mañju manidīpa jahaँ saba bidhi sakala supāsa ॥ 90 ॥

bibidha basana upadhāna turāī। Chīra phēna mṛdu bisada suhāī ॥
tahaँ siya rāmu sayana nisi karahīṃ। nija Chabi rati manōja madu harahīm ॥
tē siya rāmu sātharīṃ sōē। śramita basana binu jāhiṃ na jōē ॥
mātu pitā parijana purabāsī। sakhā susīla dāsa aru dāsī ॥
jōgavahiṃ jinhahi prāna kī nāī। mahi sōvata tēi rāma gōsāīm ॥
pitā janaka jaga bidita prabhāū। sasura surēsa sakhā raghurāū ॥
rāmachandu pati sō baidēhī। sōvata mahi bidhi bāma na kēhī ॥
siya raghubīra ki kānana jōgū। karama pradhāna satya kaha lōgū ॥

dō. kaikayanandini mandamati kaṭhina kuṭilapanu kīnha।
jēhīṃ raghunandana jānakihi sukha avasara dukhu dīnha ॥ 91 ॥

bhi dinakara kula biṭapa kuṭhārī। kumati kīnha saba bisva dukhārī ॥
bhayu biṣādu niṣādahi bhārī। rāma sīya mahi sayana nihārī ॥
bōlē lakhana madhura mṛdu bānī। gyāna birāga bhagati rasa sānī ॥
kāhu na kau sukha dukha kara dātā। nija kṛta karama bhōga sabu bhrātā ॥
jōga biyōga bhōga bhala mandā। hita anahita madhyama bhrama phandā ॥
janamu maranu jahaँ lagi jaga jālū। sampatī bipati karamu aru kālū ॥
dharani dhāmu dhanu pura parivārū। saragu naraku jahaँ lagi byavahārū ॥
dēkhia sunia gunia mana māhīṃ। mōha mūla paramārathu nāhīm ॥

dō. sapanēṃ hōi bhikhāri nṛpa raṅku nākapati hōi।
jāgēṃ lābhu na hāni kaChu timi prapañcha jiyaँ jōi ॥ 92 ॥

asa bichāri nahiṃ kījā rōsū। kāhuhi bādi na dēia dōsū ॥
mōha nisāँ sabu sōvanihārā। dēkhia sapana anēka prakārā ॥
ēhiṃ jaga jāmini jāgahiṃ jōgī। paramārathī prapañcha biyōgī ॥
jānia tabahiṃ jīva jaga jāgā। jaba jaba biṣaya bilāsa birāgā ॥
hōi bibēku mōha bhrama bhāgā। taba raghunātha charana anurāgā ॥
sakhā parama paramārathu ēhū। mana krama bachana rāma pada nēhū ॥
rāma brahma paramāratha rūpā। abigata alakha anādi anūpā ॥
sakala bikāra rahita gatabhēdā। kahi nita nēti nirūpahiṃ bēdā।

dō. bhagata bhūmi bhūsura surabhi sura hita lāgi kṛpāla।
karata charita dhari manuja tanu sunata miṭahi jaga jāla ॥ 93 ॥

māsapārāyaṇa, pandrahavā viśrāma
sakhā samujhi asa parihari mōhu। siya raghubīra charana rata hōhū ॥
kahata rāma guna bhā bhinusārā। jāgē jaga maṅgala sukhadārā ॥
sakala sōcha kari rāma nahāvā। suchi sujāna baṭa Chīra magāvā ॥
anuja sahita sira jaṭā banāē। dēkhi sumantra nayana jala Chāē ॥
hṛdayaँ dāhu ati badana malīnā। kaha kara jōri bachana ati dīnā ॥
nātha kahēu asa kōsalanāthā। lai rathu jāhu rāma kēṃ sāthā ॥
banu dēkhāi surasari anhavāī। ānēhu phēri bēgi dau bhāī ॥
lakhanu rāmu siya ānēhu phērī। saṃsaya sakala saँkōcha nibērī ॥

dō. nṛpa asa kahēu gōsāīँ jasa kahi karauṃ bali sōi।
kari binatī pāyanha parēu dīnha bāla jimi rōi ॥ 94 ॥

tāta kṛpā kari kījia sōī। jātēṃ avadha anātha na hōī ॥
mantrahi rāma uṭhāi prabōdhā। tāta dharama matu tumha sabu sōdhā ॥
sibi dadhīchi harichanda narēsā। sahē dharama hita kōṭi kalēsā ॥
rantidēva bali bhūpa sujānā। dharamu dharēu sahi saṅkaṭa nānā ॥
dharamu na dūsara satya samānā। āgama nigama purāna bakhānā ॥
maiṃ sōi dharamu sulabha kari pāvā। tajēṃ tihūँ pura apajasu Chāvā ॥
sambhāvita kahuँ apajasa lāhū। marana kōṭi sama dāruna dāhū ॥
tumha sana tāta bahuta kā kahūँ। diēँ utaru phiri pātaku lahūँ ॥

dō. pitu pada gahi kahi kōṭi nati binaya karaba kara jōri।
chintā kavanihu bāta kai tāta karia jani mōri ॥ 95 ॥

tumha puni pitu sama ati hita mōrēṃ। binatī karuँ tāta kara jōrēm ॥
saba bidhi sōi karatabya tumhārēṃ। dukha na pāva pitu sōcha hamārēm ॥
suni raghunātha sachiva sambādū। bhayu saparijana bikala niṣādū ॥
puni kaChu lakhana kahī kaṭu bānī। prabhu barajē baḍa़ anuchita jānī ॥
sakuchi rāma nija sapatha dēvāī। lakhana saँdēsu kahia jani jāī ॥
kaha sumantru puni bhūpa saँdēsū। sahi na sakihi siya bipina kalēsū ॥
jēhi bidhi avadha āva phiri sīyā। sōi raghubarahi tumhahi karanīyā ॥
nataru nipaṭa avalamba bihīnā। maiṃ na jiaba jimi jala binu mīnā ॥

dō. mikēṃ sasarēṃ sakala sukha jabahiṃ jahāँ manu māna ॥
taँha taba rahihi sukhēna siya jaba lagi bipati bihāna ॥ 96 ॥

binatī bhūpa kīnha jēhi bhāँtī। ārati prīti na sō kahi jātī ॥
pitu saँdēsu suni kṛpānidhānā। siyahi dīnha sikha kōṭi bidhānā ॥
sāsu sasura gura priya parivārū। phiratu ta saba kara miṭai khabhārū ॥
suni pati bachana kahati baidēhī। sunahu prānapati parama sanēhī ॥
prabhu karunāmaya parama bibēkī। tanu taji rahati Chāँha kimi Chēṅkī ॥
prabhā jāi kahaँ bhānu bihāī। kahaँ chandrikā chandu taji jāī ॥
patihi prēmamaya binaya sunāī। kahati sachiva sana girā suhāī ॥
tumha pitu sasura sarisa hitakārī। utaru dēuँ phiri anuchita bhārī ॥

dō. ārati basa sanamukha bhiuँ bilagu na mānaba tāta।
ārajasuta pada kamala binu bādi jahāँ lagi nāta ॥ 97 ॥

pitu baibhava bilāsa maiṃ ḍīṭhā। nṛpa mani mukuṭa milita pada pīṭhā ॥
sukhanidhāna asa pitu gṛha mōrēṃ। piya bihīna mana bhāva na bhōrēm ॥
sasura chakkavi kōsalarāū। bhuvana chāridasa pragaṭa prabhāū ॥
āgēṃ hōi jēhi surapati lēī। aradha siṅghāsana āsanu dēī ॥
sasuru ētādṛsa avadha nivāsū। priya parivāru mātu sama sāsū ॥
binu raghupati pada paduma parāgā। mōhi kēu sapanēhuँ sukhada na lāgā ॥
agama pantha banabhūmi pahārā। kari kēhari sara sarita apārā ॥
kōla kirāta kuraṅga bihaṅgā। mōhi saba sukhada prānapati saṅgā ॥

dō. sāsu sasura sana mōri huँti binaya karabi pari pāyaँ ॥
mōra sōchu jani karia kaChu maiṃ bana sukhī subhāyaँ ॥ 98 ॥

prānanātha priya dēvara sāthā। bīra dhurīna dharēṃ dhanu bhāthā ॥
nahiṃ maga śramu bhramu dukha mana mōrēṃ। mōhi lagi sōchu karia jani bhōrēm ॥
suni sumantru siya sītali bānī। bhayu bikala janu phani mani hānī ॥
nayana sūjha nahiṃ suni na kānā। kahi na saki kaChu ati akulānā ॥
rāma prabōdhu kīnha bahu bhāँti। tadapi hōti nahiṃ sītali Chātī ॥
jatana anēka sātha hita kīnhē। uchita utara raghunandana dīnhē ॥
mēṭi jāi nahiṃ rāma rajāī। kaṭhina karama gati kaChu na basāī ॥
rāma lakhana siya pada siru nāī। phirēu banika jimi mūra gavāँī ॥

dō. -ratha hāँkēu haya rāma tana hēri hēri hihināhiṃ।
dēkhi niṣāda biṣādabasa dhunahiṃ sīsa paChitāhim ॥ 99 ॥

jāsu biyōga bikala pasu aisē। prajā mātu pitu jīhahiṃ kaisēm ॥
barabasa rāma sumantru paṭhāē। surasari tīra āpu taba āē ॥
māgī nāva na kēvaṭu ānā। kahi tumhāra maramu maiṃ jānā ॥
charana kamala raja kahuँ sabu kahī। mānuṣa karani mūri kaChu ahī ॥
Chuata silā bhi nāri suhāī। pāhana tēṃ na kāṭha kaṭhināī ॥
taraniu muni gharini hōi jāī। bāṭa pari mōri nāva uḍa़āī ॥
ēhiṃ pratipāluँ sabu parivārū। nahiṃ jānuँ kaChu aura kabārū ॥
jau prabhu pāra avasi gā chahahū। mōhi pada paduma pakhārana kahahū ॥

Chaṃ. pada kamala dhōi chaḍha़āi nāva na nātha utarāī chahauṃ।
mōhi rāma rāuri āna dasaratha sapatha saba sāchī kahaum ॥
baru tīra mārahuँ lakhanu pai jaba lagi na pāya pakhārihauṃ।
taba lagi na tulasīdāsa nātha kṛpāla pāru utārihaum ॥

sō. suni kēbaṭa kē baina prēma lapēṭē aṭapaṭē।
bihasē karunāaina chiti jānakī lakhana tana ॥ 100 ॥

kṛpāsindhu bōlē musukāī। sōi karu jēṃhi tava nāva na jāī ॥
vēgi ānu jala pāya pakhārū। hōta bilambu utārahi pārū ॥
jāsu nāma sumarata ēka bārā। utarahiṃ nara bhavasindhu apārā ॥
sōi kṛpālu kēvaṭahi nihōrā। jēhiṃ jagu kiya tihu pagahu tē thōrā ॥
pada nakha nirakhi dēvasari haraṣī। suni prabhu bachana mōhaँ mati karaṣī ॥
kēvaṭa rāma rajāyasu pāvā। pāni kaṭhavatā bhari lēi āvā ॥
ati ānanda umagi anurāgā। charana sarōja pakhārana lāgā ॥
baraṣi sumana sura sakala sihāhīṃ। ēhi sama punyapuñja kau nāhīm ॥

dō. pada pakhāri jalu pāna kari āpu sahita parivāra।
pitara pāru kari prabhuhi puni mudita gayu lēi pāra ॥ 101 ॥

utari ṭhāḍa़ bhē surasari rētā। sīyarāma guha lakhana samētā ॥
kēvaṭa utari daṇḍavata kīnhā। prabhuhi sakucha ēhi nahiṃ kaChu dīnhā ॥
piya hiya kī siya jānanihārī। mani mudarī mana mudita utārī ॥
kahēu kṛpāla lēhi utarāī। kēvaṭa charana gahē akulāī ॥
nātha āju maiṃ kāha na pāvā। miṭē dōṣa dukha dārida dāvā ॥
bahuta kāla maiṃ kīnhi majūrī। āju dīnha bidhi bani bhali bhūrī ॥
aba kaChu nātha na chāhia mōrēṃ। dīnadayāla anugraha tōrēm ॥
phiratī bāra mōhi jē dēbā। sō prasādu maiṃ sira dhari lēbā ॥

dō. bahuta kīnha prabhu lakhana siyaँ nahiṃ kaChu kēvaṭu lēi।
bidā kīnha karunāyatana bhagati bimala baru dēi ॥ 102 ॥

taba majjanu kari raghukulanāthā। pūji pārathiva nāyu māthā ॥
siyaँ surasarihi kahēu kara jōrī। mātu manōratha purubi mōrī ॥
pati dēvara saṅga kusala bahōrī। āi karauṃ jēhiṃ pūjā tōrī ॥
suni siya binaya prēma rasa sānī। bhi taba bimala bāri bara bānī ॥
sunu raghubīra priyā baidēhī। tava prabhāu jaga bidita na kēhī ॥
lōkapa hōhiṃ bilōkata tōrēṃ। tōhi sēvahiṃ saba sidhi kara jōrēm ॥
tumha jō hamahi baḍa़i binaya sunāī। kṛpā kīnhi mōhi dīnhi baḍa़āī ॥
tadapi dēbi maiṃ dēbi asīsā। saphala hōpana hita nija bāgīsā ॥

dō. prānanātha dēvara sahita kusala kōsalā āi।
pūjahi saba manakāmanā sujasu rahihi jaga Chāi ॥ 103 ॥

gaṅga bachana suni maṅgala mūlā। mudita sīya surasari anukulā ॥
taba prabhu guhahi kahēu ghara jāhū। sunata sūkha mukhu bhā ura dāhū ॥
dīna bachana guha kaha kara jōrī। binaya sunahu raghukulamani mōrī ॥
nātha sātha rahi panthu dēkhāī। kari dina chāri charana sēvakāī ॥
jēhiṃ bana jāi rahaba raghurāī। paranakuṭī maiṃ karabi suhāī ॥
taba mōhi kahaँ jasi dēba rajāī। sōi karihuँ raghubīra dōhāī ॥
sahaja sanēha rāma lakhi tāsu। saṅga līnha guha hṛdaya hulāsū ॥
puni guhaँ gyāti bōli saba līnhē। kari paritōṣu bidā taba kīnhē ॥

dō. taba ganapati siva sumiri prabhu nāi surasarihi mātha। ì
sakhā anuja siyā sahita bana gavanu kīnha radhunātha ॥ 104 ॥

tēhi dina bhayu biṭapa tara bāsū। lakhana sakhāँ saba kīnha supāsū ॥
prāta prātakṛta kari radhusāī। tīratharāju dīkha prabhu jāī ॥
sachiva satya śradhdā priya nārī। mādhava sarisa mītu hitakārī ॥
chāri padāratha bharā bhaँḍāru। punya pradēsa dēsa ati chāru ॥
Chētra agama gaḍha़u gāḍha़ suhāvā। sapanēhuँ nahiṃ pratipachChinha pāvā ॥
sēna sakala tīratha bara bīrā। kaluṣa anīka dalana ranadhīrā ॥
saṅgamu siṃhāsanu suṭhi sōhā। Chatru akhayabaṭu muni manu mōhā ॥
chavaँra jamuna aru gaṅga taraṅgā। dēkhi hōhiṃ dukha dārida bhaṅgā ॥

dō. sēvahiṃ sukṛti sādhu suchi pāvahiṃ saba manakāma।
bandī bēda purāna gana kahahiṃ bimala guna grāma ॥ 105 ॥

kō kahi saki prayāga prabhāū। kaluṣa puñja kuñjara mṛgarāū ॥
asa tīrathapati dēkhi suhāvā। sukha sāgara raghubara sukhu pāvā ॥
kahi siya lakhanahi sakhahi sunāī। śrīmukha tīratharāja baḍa़āī ॥
kari pranāmu dēkhata bana bāgā। kahata mahātama ati anurāgā ॥
ēhi bidhi āi bilōkī bēnī। sumirata sakala sumaṅgala dēnī ॥
mudita nahāi kīnhi siva sēvā। puji jathābidhi tīratha dēvā ॥
taba prabhu bharadvāja pahiṃ āē। karata daṇḍavata muni ura lāē ॥
muni mana mōda na kaChu kahi jāi। brahmānanda rāsi janu pāī ॥

dō. dīnhi asīsa munīsa ura ati anandu asa jāni।
lōchana gōchara sukṛta phala manahuँ kiē bidhi āni ॥ 106 ॥

kusala prasna kari āsana dīnhē। pūji prēma paripūrana kīnhē ॥
kanda mūla phala aṅkura nīkē। diē āni muni manahuँ amī kē ॥
sīya lakhana jana sahita suhāē। ati ruchi rāma mūla phala khāē ॥
bhē bigataśrama rāmu sukhārē। bharavdāja mṛdu bachana uchārē ॥
āju suphala tapu tīratha tyāgū। āju suphala japa jōga birāgū ॥
saphala sakala subha sādhana sājū। rāma tumhahi avalōkata ājū ॥
lābha avadhi sukha avadhi na dūjī। tumhārēṃ darasa āsa saba pūjī ॥
aba kari kṛpā dēhu bara ēhū। nija pada sarasija sahaja sanēhū ॥

dō. karama bachana mana Chāḍa़i Chalu jaba lagi janu na tumhāra।
taba lagi sukhu sapanēhuँ nahīṃ kiēँ kōṭi upachāra ॥
suni muni bachana rāmu sakuchānē। bhāva bhagati ānanda aghānē ॥
taba raghubara muni sujasu suhāvā। kōṭi bhāँti kahi sabahi sunāvā ॥
sō baḍa sō saba guna gana gēhū। jēhi munīsa tumha ādara dēhū ॥
muni raghubīra parasapara navahīṃ। bachana agōchara sukhu anubhavahīm ॥
yaha sudhi pāi prayāga nivāsī। baṭu tāpasa muni siddha udāsī ॥
bharadvāja āśrama saba āē। dēkhana dasaratha suana suhāē ॥
rāma pranāma kīnha saba kāhū। mudita bhē lahi lōyana lāhū ॥
dēhiṃ asīsa parama sukhu pāī। phirē sarāhata sundaratāī ॥

dō. rāma kīnha biśrāma nisi prāta prayāga nahāi।
chalē sahita siya lakhana jana mudadita munihi siru nāi ॥ 108 ॥

rāma saprēma kahēu muni pāhīṃ। nātha kahia hama kēhi maga jāhīm ॥
muni mana bihasi rāma sana kahahīṃ। sugama sakala maga tumha kahuँ ahahīm ॥
sātha lāgi muni siṣya bōlāē। suni mana mudita pachāsaka āē ॥
sabanhi rāma para prēma apārā। sakala kahahi magu dīkha hamārā ॥
muni baṭu chāri saṅga taba dīnhē। jinha bahu janama sukṛta saba kīnhē ॥
kari pranāmu riṣi āyasu pāī। pramudita hṛdayaँ chalē raghurāī ॥
grāma nikaṭa jaba nikasahi jāī। dēkhahi darasu nāri nara dhāī ॥
hōhi sanātha janama phalu pāī। phirahi dukhita manu saṅga paṭhāī ॥

dō. bidā kiē baṭu binaya kari phirē pāi mana kāma।
utari nahāē jamuna jala jō sarīra sama syāma ॥ 109 ॥

sunata tīravāsī nara nārī। dhāē nija nija kāja bisārī ॥
lakhana rāma siya sundaratāī। dēkhi karahiṃ nija bhāgya baḍa़āī ॥
ati lālasā basahiṃ mana māhīṃ। nāuँ gāuँ būjhata sakuchāhīm ॥
jē tinha mahuँ bayabiridha sayānē। tinha kari juguti rāmu pahichānē ॥
sakala kathā tinha sabahi sunāī। banahi chalē pitu āyasu pāī ॥
suni sabiṣāda sakala paChitāhīṃ। rānī rāyaँ kīnha bhala nāhīm ॥
tēhi avasara ēka tāpasu āvā। tējapuñja laghubayasa suhāvā ॥
kavi alakhita gati bēṣu birāgī। mana krama bachana rāma anurāgī ॥

dō. sajala nayana tana pulaki nija iṣṭadēu pahichāni।
parēu daṇḍa jimi dharanitala dasā na jāi bakhāni ॥ 110 ॥

rāma saprēma pulaki ura lāvā। parama raṅka janu pārasu pāvā ॥
manahuँ prēmu paramārathu dōū। milata dharē tana kaha sabu kōū ॥
bahuri lakhana pāyanha sōi lāgā। līnha uṭhāi umagi anurāgā ॥
puni siya charana dhūri dhari sīsā। janani jāni sisu dīnhi asīsā ॥
kīnha niṣāda daṇḍavata tēhī। milēu mudita lakhi rāma sanēhī ॥
piata nayana puṭa rūpu piyūṣā। mudita suasanu pāi jimi bhūkhā ॥
tē pitu mātu kahahu sakhi kaisē। jinha paṭhē bana bālaka aisē ॥
rāma lakhana siya rūpu nihārī। hōhiṃ sanēha bikala nara nārī ॥

dō. taba raghubīra anēka bidhi sakhahi sikhāvanu dīnha।
rāma rajāyasu sīsa dhari bhavana gavanu tēँiँ kīnha ॥ 111 ॥

puni siyaँ rāma lakhana kara jōrī। jamunahi kīnha pranāmu bahōrī ॥
chalē sasīya mudita dau bhāī। rabitanujā ki karata baḍa़āī ॥
pathika anēka milahiṃ maga jātā। kahahiṃ saprēma dēkhi dau bhrātā ॥
rāja lakhana saba aṅga tumhārēṃ। dēkhi sōchu ati hṛdaya hamārēm ॥
māraga chalahu payādēhi pāēँ। jyōtiṣu jhūṭha hamārēṃ bhāēँ ॥
agamu pantha giri kānana bhārī। tēhi mahaँ sātha nāri sukumārī ॥
kari kēhari bana jāi na jōī। hama saँga chalahi jō āyasu hōī ॥
jāba jahāँ lagi tahaँ pahuँchāī। phiraba bahōri tumhahi siru nāī ॥

dō. ēhi bidhi pūँChahiṃ prēma basa pulaka gāta jalu naina।
kṛpāsindhu phērahi tinhahi kahi binīta mṛdu baina ॥ 112 ॥

jē pura gāँva basahiṃ maga māhīṃ। tinhahi nāga sura nagara sihāhīm ॥
kēhi sukṛtīṃ kēhi gharīṃ basāē। dhanya punyamaya parama suhāē ॥
jahaँ jahaँ rāma charana chali jāhīṃ। tinha samāna amarāvati nāhīm ॥
punyapuñja maga nikaṭa nivāsī। tinhahi sarāhahiṃ surapurabāsī ॥
jē bhari nayana bilōkahiṃ rāmahi। sītā lakhana sahita ghanasyāmahi ॥
jē sara sarita rāma avagāhahiṃ। tinhahi dēva sara sarita sarāhahim ॥
jēhi taru tara prabhu baiṭhahiṃ jāī। karahiṃ kalapataru tāsu baḍa़āī ॥
parasi rāma pada paduma parāgā। mānati bhūmi bhūri nija bhāgā ॥

dō. Chāँha karahi ghana bibudhagana baraṣahi sumana sihāhiṃ।
dēkhata giri bana bihaga mṛga rāmu chalē maga jāhim ॥ 113 ॥

sītā lakhana sahita raghurāī। gāँva nikaṭa jaba nikasahiṃ jāī ॥
suni saba bāla bṛddha nara nārī। chalahiṃ turata gṛhakāju bisārī ॥
rāma lakhana siya rūpa nihārī। pāi nayanaphalu hōhiṃ sukhārī ॥
sajala bilōchana pulaka sarīrā। saba bhē magana dēkhi dau bīrā ॥
barani na jāi dasā tinha kērī। lahi janu raṅkanha suramani ḍhērī ॥
ēkanha ēka bōli sikha dēhīṃ। lōchana lāhu lēhu Chana ēhīm ॥
rāmahi dēkhi ēka anurāgē। chitavata chalē jāhiṃ saँga lāgē ॥
ēka nayana maga Chabi ura ānī। hōhiṃ sithila tana mana bara bānī ॥

dō. ēka dēkhiṃ baṭa Chāँha bhali ḍāsi mṛdula tṛna pāta।
kahahiṃ gavāँia Chinuku śramu gavanaba abahiṃ ki prāta ॥ 114 ॥

ēka kalasa bhari ānahiṃ pānī। aँchia nātha kahahiṃ mṛdu bānī ॥
suni priya bachana prīti ati dēkhī। rāma kṛpāla susīla bisēṣī ॥
jānī śramita sīya mana māhīṃ। gharika bilambu kīnha baṭa Chāhīm ॥
mudita nāri nara dēkhahiṃ sōbhā। rūpa anūpa nayana manu lōbhā ॥
ēkaṭaka saba sōhahiṃ chahuँ ōrā। rāmachandra mukha chanda chakōrā ॥
taruna tamāla barana tanu sōhā। dēkhata kōṭi madana manu mōhā ॥
dāmini barana lakhana suṭhi nīkē। nakha sikha subhaga bhāvatē jī kē ॥
munipaṭa kaṭinha kasēṃ tūnīrā। sōhahiṃ kara kamalini dhanu tīrā ॥

dō. jaṭā mukuṭa sīsani subhaga ura bhuja nayana bisāla।
sarada paraba bidhu badana bara lasata svēda kana jāla ॥ 115 ॥

barani na jāi manōhara jōrī। sōbhā bahuta thōri mati mōrī ॥
rāma lakhana siya sundaratāī। saba chitavahiṃ chita mana mati lāī ॥
thakē nāri nara prēma piāsē। manahuँ mṛgī mṛga dēkhi diā sē ॥
sīya samīpa grāmatiya jāhīṃ। pūँChata ati sanēhaँ sakuchāhīm ॥
bāra bāra saba lāgahiṃ pāēँ। kahahiṃ bachana mṛdu sarala subhāēँ ॥
rājakumāri binaya hama karahīṃ। tiya subhāyaँ kaChu pūँChata ḍarahīṃ।
svāmini abinaya Chamabi hamārī। bilagu na mānaba jāni gavāँrī ॥
rājakuaँra dau sahaja salōnē। inha tēṃ lahī duti marakata sōnē ॥

dō. syāmala gaura kisōra bara sundara suṣamā aina।
sarada sarbarīnātha mukhu sarada sarōruha naina ॥ 116 ॥

māsapārāyaṇa, sōlahavāँ viśrāma
navānhapārāyaṇa, chauthā viśrāma
kōṭi manōja lajāvanihārē। sumukhi kahahu kō āhiṃ tumhārē ॥
suni sanēhamaya mañjula bānī। sakuchī siya mana mahuँ musukānī ॥
tinhahi bilōki bilōkati dharanī। duhuँ sakōcha sakuchita barabaranī ॥
sakuchi saprēma bāla mṛga nayanī। bōlī madhura bachana pikabayanī ॥
sahaja subhāya subhaga tana gōrē। nāmu lakhanu laghu dēvara mōrē ॥
bahuri badanu bidhu añchala ḍhāँkī। piya tana chiti bhauṃha kari bāँkī ॥
khañjana mañju tirīChē nayanani। nija pati kahēu tinhahi siyaँ sayanani ॥
bhi mudita saba grāmabadhūṭīṃ। raṅkanha rāya rāsi janu lūṭīm ॥

dō. ati saprēma siya pāyaँ pari bahubidhi dēhiṃ asīsa।
sadā sōhāgini hōhu tumha jaba lagi mahi ahi sīsa ॥ 117 ॥

pārabatī sama patipriya hōhū। dēbi na hama para Chāḍa़ba Chōhū ॥
puni puni binaya karia kara jōrī। jauṃ ēhi māraga phiria bahōrī ॥
darasanu dēba jāni nija dāsī। lakhīṃ sīyaँ saba prēma piāsī ॥
madhura bachana kahi kahi paritōṣīṃ। janu kumudinīṃ kaumudīṃ pōṣīm ॥
tabahiṃ lakhana raghubara rukha jānī। pūँChēu magu lōganhi mṛdu bānī ॥
sunata nāri nara bhē dukhārī। pulakita gāta bilōchana bārī ॥
miṭā mōdu mana bhē malīnē। bidhi nidhi dīnha lēta janu Chīnē ॥
samujhi karama gati dhīraju kīnhā। sōdhi sugama magu tinha kahi dīnhā ॥

dō. lakhana jānakī sahita taba gavanu kīnha raghunātha।
phērē saba priya bachana kahi liē lāi mana sātha ॥ 118 ॥ ý

phirata nāri nara ati paChitāhīṃ। dēahi dōṣu dēhiṃ mana māhīm ॥
sahita biṣāda parasapara kahahīṃ। bidhi karataba ulaṭē saba ahahīm ॥
nipaṭa niraṅkusa niṭhura nisaṅkū। jēhiṃ sasi kīnha saruja sakalaṅkū ॥
rūkha kalapataru sāgaru khārā। tēhiṃ paṭhē bana rājakumārā ॥
jauṃ pē inhahi dīnha banabāsū। kīnha bādi bidhi bhōga bilāsū ॥
ē bicharahiṃ maga binu padatrānā। rachē bādi bidhi bāhana nānā ॥
ē mahi parahiṃ ḍāsi kusa pātā। subhaga sēja kata sṛjata bidhātā ॥
tarubara bāsa inhahi bidhi dīnhā। dhavala dhāma rachi rachi śramu kīnhā ॥

dō. jauṃ ē muni paṭa dhara jaṭila sundara suṭhi sukumāra।
bibidha bhāँti bhūṣana basana bādi kiē karatāra ॥ 119 ॥

jauṃ ē kanda mūla phala khāhīṃ। bādi sudhādi asana jaga māhīm ॥
ēka kahahiṃ ē sahaja suhāē। āpu pragaṭa bhē bidhi na banāē ॥
jahaँ lagi bēda kahī bidhi karanī। śravana nayana mana gōchara baranī ॥
dēkhahu khōji bhuana dasa chārī। kahaँ asa puruṣa kahāँ asi nārī ॥
inhahi dēkhi bidhi manu anurāgā। paṭatara jōga banāvai lāgā ॥
kīnha bahuta śrama aika na āē। tēhiṃ iriṣā bana āni durāē ॥
ēka kahahiṃ hama bahuta na jānahiṃ। āpuhi parama dhanya kari mānahim ॥
tē puni punyapuñja hama lēkhē। jē dēkhahiṃ dēkhihahiṃ jinha dēkhē ॥

dō. ēhi bidhi kahi kahi bachana priya lēhiṃ nayana bhari nīra।
kimi chalihahi māraga agama suṭhi sukumāra sarīra ॥ 120 ॥

nāri sanēha bikala basa hōhīṃ। chakī sāँjha samaya janu sōhīm ॥
mṛdu pada kamala kaṭhina magu jānī। gahabari hṛdayaँ kahahiṃ bara bānī ॥
parasata mṛdula charana arunārē। sakuchati mahi jimi hṛdaya hamārē ॥
jauṃ jagadīsa inhahi banu dīnhā। kasa na sumanamaya māragu kīnhā ॥
jauṃ māgā pāia bidhi pāhīṃ। ē rakhiahiṃ sakhi āँkhinha māhīm ॥
jē nara nāri na avasara āē। tinha siya rāmu na dēkhana pāē ॥
suni surupa būjhahiṃ akulāī। aba lagi gē kahāँ lagi bhāī ॥
samaratha dhāi bilōkahiṃ jāī। pramudita phirahiṃ janamaphalu pāī ॥

dō. abalā bālaka bṛddha jana kara mījahiṃ paChitāhim ॥
hōhiṃ prēmabasa lōga imi rāmu jahāँ jahaँ jāhim ॥ 121 ॥

gāँva gāँva asa hōi anandū। dēkhi bhānukula kairava chandū ॥
jē kaChu samāchāra suni pāvahiṃ। tē nṛpa rānihi dōsu lagāvahim ॥
kahahiṃ ēka ati bhala naranāhū। dīnha hamahi jōi lōchana lāhū ॥
kahahiṃ paraspara lōga lōgāīṃ। bātēṃ sarala sanēha suhāīm ॥
tē pitu mātu dhanya jinha jāē। dhanya sō nagaru jahāँ tēṃ āē ॥
dhanya sō dēsu sailu bana gāūँ। jahaँ jahaँ jāhiṃ dhanya sōi ṭhāūँ ॥
sukha pāyu birañchi rachi tēhī। ē jēhi kē saba bhāँti sanēhī ॥
rāma lakhana pathi kathā suhāī। rahī sakala maga kānana Chāī ॥

dō. ēhi bidhi raghukula kamala rabi maga lōganha sukha dēta।
jāhiṃ chalē dēkhata bipina siya saumitri samēta ॥ 122 ॥

āgē rāmu lakhanu banē pāChēṃ। tāpasa bēṣa birājata kāChēm ॥
ubhaya bīcha siya sōhati kaisē। brahma jīva bicha māyā jaisē ॥
bahuri kahuँ Chabi jasi mana basī। janu madhu madana madhya rati lasī ॥
upamā bahuri kahuँ jiyaँ jōhī। janu budha bidhu bicha rōhini sōhī ॥
prabhu pada rēkha bīcha bicha sītā। dharati charana maga chalati sabhītā ॥
sīya rāma pada aṅka barāēँ। lakhana chalahiṃ magu dāhina lāēँ ॥
rāma lakhana siya prīti suhāī। bachana agōchara kimi kahi jāī ॥
khaga mṛga magana dēkhi Chabi hōhīṃ। liē chōri chita rāma baṭōhīm ॥

dō. jinha jinha dēkhē pathika priya siya samēta dau bhāi।
bhava magu agamu anandu tēi binu śrama rahē sirāi ॥ 123 ॥

ajahuँ jāsu ura sapanēhuँ kāū। basahuँ lakhanu siya rāmu baṭāū ॥
rāma dhāma patha pāihi sōī। jō patha pāva kabahuँ muni kōī ॥
taba raghubīra śramita siya jānī। dēkhi nikaṭa baṭu sītala pānī ॥
tahaँ basi kanda mūla phala khāī। prāta nahāi chalē raghurāī ॥
dēkhata bana sara saila suhāē। bālamīki āśrama prabhu āē ॥
rāma dīkha muni bāsu suhāvana। sundara giri kānanu jalu pāvana ॥
sarani sarōja biṭapa bana phūlē। guñjata mañju madhupa rasa bhūlē ॥
khaga mṛga bipula kōlāhala karahīṃ। birahita baira mudita mana charahīm ॥

dō. suchi sundara āśramu nirakhi haraṣē rājivanēna।
suni raghubara āgamanu muni āgēṃ āyu lēna ॥ 124 ॥

muni kahuँ rāma daṇḍavata kīnhā। āsirabādu biprabara dīnhā ॥
dēkhi rāma Chabi nayana juḍa़ānē। kari sanamānu āśramahiṃ ānē ॥
munibara atithi prānapriya pāē। kanda mūla phala madhura magāē ॥
siya saumitri rāma phala khāē। taba muni āśrama diē suhāē ॥
bālamīki mana ānaँdu bhārī। maṅgala mūrati nayana nihārī ॥
taba kara kamala jōri raghurāī। bōlē bachana śravana sukhadāī ॥
tumha trikāla darasī munināthā। bisva badara jimi tumharēṃ hāthā ॥
asa kahi prabhu saba kathā bakhānī। jēhi jēhi bhāँti dīnha banu rānī ॥

dō. tāta bachana puni mātu hita bhāi bharata asa rāu।
mō kahuँ darasa tumhāra prabhu sabu mama punya prabhāu ॥ 125 ॥

dēkhi pāya munirāya tumhārē। bhē sukṛta saba suphala hamārē ॥
aba jahaँ rāura āyasu hōī। muni udabēgu na pāvai kōī ॥
muni tāpasa jinha tēṃ dukhu lahahīṃ। tē narēsa binu pāvaka dahahīm ॥
maṅgala mūla bipra paritōṣū। dahi kōṭi kula bhūsura rōṣū ॥
asa jiyaँ jāni kahia sōi ṭhāūँ। siya saumitri sahita jahaँ jāūँ ॥
tahaँ rachi ruchira parana tṛna sālā। bāsu karau kaChu kāla kṛpālā ॥
sahaja sarala suni raghubara bānī। sādhu sādhu bōlē muni gyānī ॥
kasa na kahahu asa raghukulakētū। tumha pālaka santata śruti sētū ॥

Chaṃ. śruti sētu pālaka rāma tumha jagadīsa māyā jānakī।
jō sṛjati jagu pālati harati rūkha pāi kṛpānidhāna kī ॥
jō sahasasīsu ahīsu mahidharu lakhanu sacharāchara dhanī।
sura kāja dhari nararāja tanu chalē dalana khala nisichara anī ॥

sō. rāma sarupa tumhāra bachana agōchara buddhipara।
abigata akatha apāra nēti nita nigama kaha ॥ 126 ॥

jagu pēkhana tumha dēkhanihārē। bidhi hari sambhu nachāvanihārē ॥
tēu na jānahiṃ maramu tumhārā। auru tumhahi kō jānanihārā ॥
sōi jāni jēhi dēhu janāī। jānata tumhahi tumhi hōi jāī ॥
tumharihi kṛpāँ tumhahi raghunandana। jānahiṃ bhagata bhagata ura chandana ॥
chidānandamaya dēha tumhārī। bigata bikāra jāna adhikārī ॥
nara tanu dharēhu santa sura kājā। kahahu karahu jasa prākṛta rājā ॥
rāma dēkhi suni charita tumhārē। jaḍa़ mōhahiṃ budha hōhiṃ sukhārē ॥
tumha jō kahahu karahu sabu sāँchā। jasa kāChia tasa chāhia nāchā ॥

dō. pūँChēhu mōhi ki rahauṃ kahaँ maiṃ pūँChata sakuchāuँ।
jahaँ na hōhu tahaँ dēhu kahi tumhahi dēkhāvauṃ ṭhāuँ ॥ 127 ॥

suni muni bachana prēma rasa sānē। sakuchi rāma mana mahuँ musukānē ॥
bālamīki haँsi kahahiṃ bahōrī। bānī madhura amia rasa bōrī ॥
sunahu rāma aba kahuँ nikētā। jahāँ basahu siya lakhana samētā ॥
jinha kē śravana samudra samānā। kathā tumhāri subhaga sari nānā ॥
bharahiṃ nirantara hōhiṃ na pūrē। tinha kē hiya tumha kahuँ gṛha rūrē ॥
lōchana chātaka jinha kari rākhē। rahahiṃ darasa jaladhara abhilāṣē ॥
nidarahiṃ sarita sindhu sara bhārī। rūpa bindu jala hōhiṃ sukhārī ॥
tinha kē hṛdaya sadana sukhadāyaka। basahu bandhu siya saha raghunāyaka ॥

dō. jasu tumhāra mānasa bimala haṃsini jīhā jāsu।
mukutāhala guna gana chuni rāma basahu hiyaँ tāsu ॥ 128 ॥

prabhu prasāda suchi subhaga subāsā। sādara jāsu lahi nita nāsā ॥
tumhahi nibēdita bhōjana karahīṃ। prabhu prasāda paṭa bhūṣana dharahīm ॥
sīsa navahiṃ sura guru dvija dēkhī। prīti sahita kari binaya bisēṣī ॥
kara nita karahiṃ rāma pada pūjā। rāma bharōsa hṛdayaँ nahi dūjā ॥
charana rāma tīratha chali jāhīṃ। rāma basahu tinha kē mana māhīm ॥
mantrarāju nita japahiṃ tumhārā। pūjahiṃ tumhahi sahita parivārā ॥
tarapana hōma karahiṃ bidhi nānā। bipra jēvāँi dēhiṃ bahu dānā ॥
tumha tēṃ adhika gurahi jiyaँ jānī। sakala bhāyaँ sēvahiṃ sanamānī ॥

dō. sabu kari māgahiṃ ēka phalu rāma charana rati hau।
tinha kēṃ mana mandira basahu siya raghunandana dau ॥ 129 ॥

kāma kōha mada māna na mōhā। lōbha na Chōbha na rāga na drōhā ॥
jinha kēṃ kapaṭa dambha nahiṃ māyā। tinha kēṃ hṛdaya basahu raghurāyā ॥
saba kē priya saba kē hitakārī। dukha sukha sarisa prasaṃsā gārī ॥
kahahiṃ satya priya bachana bichārī। jāgata sōvata sarana tumhārī ॥
tumhahi Chāḍa़i gati dūsari nāhīṃ। rāma basahu tinha kē mana māhīm ॥
jananī sama jānahiṃ paranārī। dhanu parāva biṣa tēṃ biṣa bhārī ॥
jē haraṣahiṃ para sampati dēkhī। dukhita hōhiṃ para bipati bisēṣī ॥
jinhahi rāma tumha prānapiārē। tinha kē mana subha sadana tumhārē ॥

dō. svāmi sakhā pitu mātu gura jinha kē saba tumha tāta।
mana mandira tinha kēṃ basahu sīya sahita dau bhrāta ॥ 130 ॥

avaguna taji saba kē guna gahahīṃ। bipra dhēnu hita saṅkaṭa sahahīm ॥
nīti nipuna jinha ki jaga līkā। ghara tumhāra tinha kara manu nīkā ॥
guna tumhāra samujhi nija dōsā। jēhi saba bhāँti tumhāra bharōsā ॥
rāma bhagata priya lāgahiṃ jēhī। tēhi ura basahu sahita baidēhī ॥
jāti pāँti dhanu dharama baḍa़āī। priya parivāra sadana sukhadāī ॥
saba taji tumhahi rahi ura lāī। tēhi kē hṛdayaँ rahahu raghurāī ॥
saragu naraku apabaragu samānā। jahaँ tahaँ dēkha dharēṃ dhanu bānā ॥
karama bachana mana rāura chērā। rāma karahu tēhi kēṃ ura ḍērā ॥

dō. jāhi na chāhia kabahuँ kaChu tumha sana sahaja sanēhu।
basahu nirantara tāsu mana sō rāura nija gēhu ॥ 131 ॥

ēhi bidhi munibara bhavana dēkhāē। bachana saprēma rāma mana bhāē ॥
kaha muni sunahu bhānukulanāyaka। āśrama kahuँ samaya sukhadāyaka ॥
chitrakūṭa giri karahu nivāsū। tahaँ tumhāra saba bhāँti supāsū ॥
sailu suhāvana kānana chārū। kari kēhari mṛga bihaga bihārū ॥
nadī punīta purāna bakhānī। atripriyā nija tapabala ānī ॥
surasari dhāra nāuँ mandākini। jō saba pātaka pōtaka ḍākini ॥
atri ādi munibara bahu basahīṃ। karahiṃ jōga japa tapa tana kasahīm ॥
chalahu saphala śrama saba kara karahū। rāma dēhu gaurava giribarahū ॥

dō. chitrakūṭa mahimā amita kahīṃ mahāmuni gāi।
āē nahāē sarita bara siya samēta dau bhāi ॥ 132 ॥

raghubara kahēu lakhana bhala ghāṭū। karahu katahuँ aba ṭhāhara ṭhāṭū ॥
lakhana dīkha paya utara karārā। chahuँ disi phirēu dhanuṣa jimi nārā ॥
nadī panacha sara sama dama dānā। sakala kaluṣa kali sāuja nānā ॥
chitrakūṭa janu achala ahērī। chuki na ghāta māra muṭhabhērī ॥
asa kahi lakhana ṭhāuँ dēkharāvā। thalu bilōki raghubara sukhu pāvā ॥
ramēu rāma manu dēvanha jānā। chalē sahita sura thapati pradhānā ॥
kōla kirāta bēṣa saba āē। rachē parana tṛna sadana suhāē ॥
barani na jāhi mañju dui sālā। ēka lalita laghu ēka bisālā ॥

dō. lakhana jānakī sahita prabhu rājata ruchira nikēta।
sōha madanu muni bēṣa janu rati riturāja samēta ॥ 133 ॥

māsapārāyaṇa, satrahaँvā viśrāma
amara nāga kinnara disipālā। chitrakūṭa āē tēhi kālā ॥
rāma pranāmu kīnha saba kāhū। mudita dēva lahi lōchana lāhū ॥
baraṣi sumana kaha dēva samājū। nātha sanātha bhē hama ājū ॥
kari binatī dukha dusaha sunāē। haraṣita nija nija sadana sidhāē ॥
chitrakūṭa raghunandanu Chāē। samāchāra suni suni muni āē ॥
āvata dēkhi mudita munibṛndā। kīnha daṇḍavata raghukula chandā ॥
muni raghubarahi lāi ura lēhīṃ। suphala hōna hita āsiṣa dēhīm ॥
siya saumitra rāma Chabi dēkhahiṃ। sādhana sakala saphala kari lēkhahim ॥

dō. jathājōga sanamāni prabhu bidā kiē munibṛnda।
karahi jōga japa jāga tapa nija āśramanhi suChanda ॥ 134 ॥

yaha sudhi kōla kirātanha pāī। haraṣē janu nava nidhi ghara āī ॥
kanda mūla phala bhari bhari dōnā। chalē raṅka janu lūṭana sōnā ॥
tinha mahaँ jinha dēkhē dau bhrātā। apara tinhahi pūँChahi magu jātā ॥
kahata sunata raghubīra nikāī। āi sabanhi dēkhē raghurāī ॥
karahiṃ jōhāru bhēṇṭa dhari āgē। prabhuhi bilōkahiṃ ati anurāgē ॥
chitra likhē janu jahaँ tahaँ ṭhāḍha़ē। pulaka sarīra nayana jala bāḍha़ē ॥
rāma sanēha magana saba jānē। kahi priya bachana sakala sanamānē ॥
prabhuhi jōhāri bahōri bahōrī। bachana binīta kahahiṃ kara jōrī ॥

dō. aba hama nātha sanātha saba bhē dēkhi prabhu pāya।
bhāga hamārē āgamanu rāura kōsalarāya ॥ 135 ॥

dhanya bhūmi bana pantha pahārā। jahaँ jahaँ nātha pāu tumha dhārā ॥
dhanya bihaga mṛga kānanachārī। saphala janama bhē tumhahi nihārī ॥
hama saba dhanya sahita parivārā। dīkha darasu bhari nayana tumhārā ॥
kīnha bāsu bhala ṭhāuँ bichārī। ihāँ sakala ritu rahaba sukhārī ॥
hama saba bhāँti karaba sēvakāī। kari kēhari ahi bāgha barāī ॥
bana bēhaḍa़ giri kandara khōhā। saba hamāra prabhu paga paga jōhā ॥
tahaँ tahaँ tumhahi ahēra khēlāuba। sara nirajhara jalaṭhāuँ dēkhāuba ॥
hama sēvaka parivāra samētā। nātha na sakuchaba āyasu dētā ॥

dō. bēda bachana muni mana agama tē prabhu karunā aina।
bachana kirātanha kē sunata jimi pitu bālaka baina ॥ 136 ॥

rāmahi kēvala prēmu piārā। jāni lēu jō jānanihārā ॥
rāma sakala banachara taba tōṣē। kahi mṛdu bachana prēma paripōṣē ॥
bidā kiē sira nāi sidhāē। prabhu guna kahata sunata ghara āē ॥
ēhi bidhi siya samēta dau bhāī। basahiṃ bipina sura muni sukhadāī ॥
jaba tē āi rahē raghunāyaku। taba tēṃ bhayu banu maṅgaladāyaku ॥
phūlahiṃ phalahiṃ biṭapa bidhi nānā ॥ mañju balita bara bēli bitānā ॥
surataru sarisa subhāyaँ suhāē। manahuँ bibudha bana parihari āē ॥
gañja mañjutara madhukara śrēnī। tribidha bayāri bahi sukha dēnī ॥

dō. nīlakaṇṭha kalakaṇṭha suka chātaka chakka chakōra।
bhāँti bhāँti bōlahiṃ bihaga śravana sukhada chita chōra ॥ 137 ॥

kēri kēhari kapi kōla kuraṅgā। bigatabaira bicharahiṃ saba saṅgā ॥
phirata ahēra rāma Chabi dēkhī। hōhiṃ mudita mṛgabanda bisēṣī ॥
bibudha bipina jahaँ lagi jaga māhīṃ। dēkhi rāma banu sakala sihāhīm ॥
surasari sarasi dinakara kanyā। mēkalasutā gōdāvari dhanyā ॥
saba sara sindhu nadī nada nānā। mandākini kara karahiṃ bakhānā ॥
udaya asta giri aru kailāsū। mandara mēru sakala surabāsū ॥
saila himāchala ādika jētē। chitrakūṭa jasu gāvahiṃ tētē ॥
bindhi mudita mana sukhu na samāī। śrama binu bipula baḍa़āī pāī ॥

dō. chitrakūṭa kē bihaga mṛga bēli biṭapa tṛna jāti।
punya puñja saba dhanya asa kahahiṃ dēva dina rāti ॥ 138 ॥

nayanavanta raghubarahi bilōkī। pāi janama phala hōhiṃ bisōkī ॥
parasi charana raja achara sukhārī। bhē parama pada kē adhikārī ॥
sō banu sailu subhāyaँ suhāvana। maṅgalamaya ati pāvana pāvana ॥
mahimā kahia kavani bidhi tāsū। sukhasāgara jahaँ kīnha nivāsū ॥
paya payōdhi taji avadha bihāī। jahaँ siya lakhanu rāmu rahē āī ॥
kahi na sakahiṃ suṣamā jasi kānana। jauṃ sata sahasa hōṃhiṃ sahasānana ॥
sō maiṃ barani kahauṃ bidhi kēhīṃ। ḍābara kamaṭha ki mandara lēhīm ॥
sēvahiṃ lakhanu karama mana bānī। jāi na sīlu sanēhu bakhānī ॥

dō. -Chinu Chinu lakhi siya rāma pada jāni āpu para nēhu।
karata na sapanēhuँ lakhanu chitu bandhu mātu pitu gēhu ॥ 139 ॥

rāma saṅga siya rahati sukhārī। pura parijana gṛha surati bisārī ॥
Chinu Chinu piya bidhu badanu nihārī। pramudita manahuँ chakōrakumārī ॥
nāha nēhu nita baḍha़ta bilōkī। haraṣita rahati divasa jimi kōkī ॥
siya manu rāma charana anurāgā। avadha sahasa sama banu priya lāgā ॥
paranakuṭī priya priyatama saṅgā। priya parivāru kuraṅga bihaṅgā ॥
sāsu sasura sama munitiya munibara। asanu amia sama kanda mūla phara ॥
nātha sātha sāँtharī suhāī। mayana sayana saya sama sukhadāī ॥
lōkapa hōhiṃ bilōkata jāsū। tēhi ki mōhi saka biṣaya bilāsū ॥

dō. -sumirata rāmahi tajahiṃ jana tṛna sama biṣaya bilāsu।
rāmapriyā jaga janani siya kaChu na ācharaju tāsu ॥ 140 ॥

sīya lakhana jēhi bidhi sukhu lahahīṃ। sōi raghunātha karahi sōi kahahīm ॥
kahahiṃ purātana kathā kahānī। sunahiṃ lakhanu siya ati sukhu mānī।
jaba jaba rāmu avadha sudhi karahīṃ। taba taba bāri bilōchana bharahīm ॥
sumiri mātu pitu parijana bhāī। bharata sanēhu sīlu sēvakāī ॥
kṛpāsindhu prabhu hōhiṃ dukhārī। dhīraju dharahiṃ kusamu bichārī ॥
lakhi siya lakhanu bikala hōi jāhīṃ। jimi puruṣahi anusara pariChāhīm ॥
priyā bandhu gati lakhi raghunandanu। dhīra kṛpāla bhagata ura chandanu ॥
lagē kahana kaChu kathā punītā। suni sukhu lahahiṃ lakhanu aru sītā ॥

dō. rāmu lakhana sītā sahita sōhata parana nikēta।
jimi bāsava basa amarapura sachī jayanta samēta ॥ 141 ॥

jōgavahiṃ prabhu siya lakhanahiṃ kaisēṃ। palaka bilōchana gōlaka jaisēm ॥
sēvahiṃ lakhanu sīya raghubīrahi। jimi abibēkī puruṣa sarīrahi ॥
ēhi bidhi prabhu bana basahiṃ sukhārī। khaga mṛga sura tāpasa hitakārī ॥
kahēuँ rāma bana gavanu suhāvā। sunahu sumantra avadha jimi āvā ॥
phirēu niṣādu prabhuhi pahuँchāī। sachiva sahita ratha dēkhēsi āī ॥
mantrī bikala bilōki niṣādū। kahi na jāi jasa bhayu biṣādū ॥
rāma rāma siya lakhana pukārī। parēu dharanitala byākula bhārī ॥
dēkhi dakhina disi haya hihināhīṃ। janu binu paṅkha bihaga akulāhīm ॥

dō. nahiṃ tṛna charahiṃ piahiṃ jalu mōchahiṃ lōchana bāri।
byākula bhē niṣāda saba raghubara bāji nihāri ॥ 142 ॥

dhari dhīraja taba kahi niṣādū। aba sumantra pariharahu biṣādū ॥
tumha paṇḍita paramāratha gyātā। dharahu dhīra lakhi bimukha bidhātā
bibidha kathā kahi kahi mṛdu bānī। ratha baiṭhārēu barabasa ānī ॥
sōka sithila ratha saki na hāँkī। raghubara biraha pīra ura bāँkī ॥
charapharāhiँ maga chalahiṃ na ghōrē। bana mṛga manahuँ āni ratha jōrē ॥
aḍha़uki parahiṃ phiri hērahiṃ pīChēṃ। rāma biyōgi bikala dukha tīChēm ॥
jō kaha rāmu lakhanu baidēhī। hiṅkari hiṅkari hita hērahiṃ tēhī ॥
bāji biraha gati kahi kimi jātī। binu mani phanika bikala jēhi bhāँtī ॥

dō. bhayu niṣāda biṣādabasa dēkhata sachiva turaṅga।
bōli susēvaka chāri taba diē sārathī saṅga ॥ 143 ॥

guha sārathihi phirēu pahuँchāī। birahu biṣādu barani nahiṃ jāī ॥
chalē avadha lēi rathahi niṣādā। hōhi Chanahiṃ Chana magana biṣādā ॥
sōcha sumantra bikala dukha dīnā। dhiga jīvana raghubīra bihīnā ॥
rahihi na antahuँ adhama sarīrū। jasu na lahēu biChurata raghubīrū ॥
bhē ajasa agha bhājana prānā। kavana hētu nahiṃ karata payānā ॥
ahaha manda manu avasara chūkā। ajahuँ na hṛdaya hōta dui ṭūkā ॥
mīji hātha siru dhuni paChitāī। manahaँ kṛpana dhana rāsi gavāँī ॥
birida bāँdhi bara bīru kahāī। chalēu samara janu subhaṭa parāī ॥

dō. bipra bibēkī bēdabida sammata sādhu sujāti।
jimi dhōkhēṃ madapāna kara sachiva sōcha tēhi bhāँti ॥ 144 ॥

jimi kulīna tiya sādhu sayānī। patidēvatā karama mana bānī ॥
rahai karama basa parihari nāhū। sachiva hṛdayaँ timi dāruna dāhu ॥
lōchana sajala ḍīṭhi bhi thōrī। suni na śravana bikala mati bhōrī ॥
sūkhahiṃ adhara lāgi muhaँ lāṭī। jiu na jāi ura avadhi kapāṭī ॥
bibarana bhayu na jāi nihārī। mārēsi manahuँ pitā mahatārī ॥
hāni galāni bipula mana byāpī। jamapura pantha sōcha jimi pāpī ॥
bachanu na āva hṛdayaँ paChitāī। avadha kāha maiṃ dēkhaba jāī ॥
rāma rahita ratha dēkhihi jōī। sakuchihi mōhi bilōkata sōī ॥

dō. -dhāi pūँChihahiṃ mōhi jaba bikala nagara nara nāri।
utaru dēba maiṃ sabahi taba hṛdayaँ bajru baiṭhāri ॥ 145 ॥

puChihahiṃ dīna dukhita saba mātā। kahaba kāha maiṃ tinhahi bidhātā ॥
pūChihi jabahiṃ lakhana mahatārī। kahihuँ kavana saँdēsa sukhārī ॥
rāma janani jaba āihi dhāī। sumiri bachChu jimi dhēnu lavāī ॥
pūँChata utaru dēba maiṃ tēhī। gē banu rāma lakhanu baidēhī ॥
jōi pūँChihi tēhi ūtaru dēbā।jāi avadha aba yahu sukhu lēbā ॥
pūँChihi jabahiṃ rāu dukha dīnā। jivanu jāsu raghunātha adhīnā ॥
dēhuँ utaru kaunu muhu lāī। āyuँ kusala kuaँra pahuँchāī ॥
sunata lakhana siya rāma saँdēsū। tṛna jimi tanu pariharihi narēsū ॥

dō. -hradu na bidarēu paṅka jimi biChurata prītamu nīru ॥
jānata hauṃ mōhi dīnha bidhi yahu jātanā sarīru ॥ 146 ॥

ēhi bidhi karata pantha paChitāvā। tamasā tīra turata rathu āvā ॥
bidā kiē kari binaya niṣādā। phirē pāyaँ pari bikala biṣādā ॥
paiṭhata nagara sachiva sakuchāī। janu mārēsi gura bāँbhana gāī ॥
baiṭhi biṭapa tara divasu gavāँvā। sāँjha samaya taba avasaru pāvā ॥
avadha prabēsu kīnha aँdhiārēṃ। paiṭha bhavana rathu rākhi duārēm ॥
jinha jinha samāchāra suni pāē। bhūpa dvāra rathu dēkhana āē ॥
rathu pahichāni bikala lakhi ghōrē। garahiṃ gāta jimi ātapa ōrē ॥
nagara nāri nara byākula kaiṃsēṃ। nighaṭata nīra mīnagana jaiṃsēm ॥

dō. -sachiva āgamanu sunata sabu bikala bhayu ranivāsu।
bhavana bhayaṅkaru lāga tēhi mānahuँ prēta nivāsu ॥ 147 ॥

ati ārati saba pūँChahiṃ rānī। utaru na āva bikala bhi bānī ॥
suni na śravana nayana nahiṃ sūjhā। kahahu kahāँ nṛpa tēhi tēhi būjhā ॥
dāsinha dīkha sachiva bikalāī। kausalyā gṛhaँ gīṃ lavāī ॥
jāi sumantra dīkha kasa rājā। amia rahita janu chandu birājā ॥
āsana sayana bibhūṣana hīnā। parēu bhūmitala nipaṭa malīnā ॥
lēi usāsu sōcha ēhi bhāँtī। surapura tēṃ janu khaँsēu jajātī ॥
lēta sōcha bhari Chinu Chinu Chātī। janu jari paṅkha parēu sampātī ॥
rāma rāma kaha rāma sanēhī। puni kaha rāma lakhana baidēhī ॥

dō. dēkhi sachivaँ jaya jīva kahi kīnhēu daṇḍa pranāmu।
sunata uṭhēu byākula nṛpati kahu sumantra kahaँ rāmu ॥ 148 ॥

bhūpa sumantru līnha ura lāī। būḍa़ta kaChu adhāra janu pāī ॥
sahita sanēha nikaṭa baiṭhārī। pūँChata rāu nayana bhari bārī ॥
rāma kusala kahu sakhā sanēhī। kahaँ raghunāthu lakhanu baidēhī ॥
ānē phēri ki banahi sidhāē। sunata sachiva lōchana jala Chāē ॥
sōka bikala puni pūँCha narēsū। kahu siya rāma lakhana sandēsū ॥
rāma rūpa guna sīla subhāū। sumiri sumiri ura sōchata rāū ॥
rāu sunāi dīnha banabāsū। suni mana bhayu na haraṣu harāँsū ॥
sō suta biChurata gē na prānā। kō pāpī baḍa़ mōhi samānā ॥

dō. sakhā rāmu siya lakhanu jahaँ tahāँ mōhi pahuँchāu।
nāhiṃ ta chāhata chalana aba prāna kahuँ satibhāu ॥ 149 ॥

puni puni pūँChata mantrahi rāū। priyatama suana saँdēsa sunāū ॥
karahi sakhā sōi bēgi upāū। rāmu lakhanu siya nayana dēkhāū ॥
sachiva dhīra dhari kaha mudu bānī। mahārāja tumha paṇḍita gyānī ॥
bīra sudhīra dhurandhara dēvā। sādhu samāju sadā tumha sēvā ॥
janama marana saba dukha bhōgā। hāni lābha priya milana biyōgā ॥
kāla karama basa hauhiṃ gōsāīṃ। barabasa rāti divasa kī nāīm ॥
sukha haraṣahiṃ jaḍa़ dukha bilakhāhīṃ। dau sama dhīra dharahiṃ mana māhīm ॥
dhīraja dharahu bibēku bichārī। Chāḍa़ia sōcha sakala hitakārī ॥

dō. prathama bāsu tamasā bhayu dūsara surasari tīra।
nhāī rahē jalapānu kari siya samēta dau bīra ॥ 150 ॥

kēvaṭa kīnhi bahuta sēvakāī। sō jāmini siṅgaraura gavāँī ॥
hōta prāta baṭa Chīru magāvā। jaṭā mukuṭa nija sīsa banāvā ॥
rāma sakhāँ taba nāva magāī। priyā chaḍha़āi chaḍha़ē raghurāī ॥
lakhana bāna dhanu dharē banāī। āpu chaḍha़ē prabhu āyasu pāī ॥
bikala bilōki mōhi raghubīrā। bōlē madhura bachana dhari dhīrā ॥
tāta pranāmu tāta sana kahēhu। bāra bāra pada paṅkaja gahēhū ॥
karabi pāyaँ pari binaya bahōrī। tāta karia jani chintā mōrī ॥
bana maga maṅgala kusala hamārēṃ। kṛpā anugraha punya tumhārēm ॥

Chaṃ. tumharē anugraha tāta kānana jāta saba sukhu pāihauṃ।
pratipāli āyasu kusala dēkhana pāya puni phiri āihaum ॥
jananīṃ sakala paritōṣi pari pari pāyaँ kari binatī ghanī।
tulasī karēhu sōi jatanu jēhiṃ kusalī rahahiṃ kōsala dhanī ॥

sō. gura sana kahaba saँdēsu bāra bāra pada paduma gahi।
karaba sōi upadēsu jēhiṃ na sōcha mōhi avadhapati ॥ 151 ॥

purajana parijana sakala nihōrī। tāta sunāēhu binatī mōrī ॥
sōi saba bhāँti mōra hitakārī। jātēṃ raha naranāhu sukhārī ॥
kahaba saँdēsu bharata kē āēँ। nīti na tajia rājapadu pāēँ ॥
pālēhu prajahi karama mana bānī। sīhu mātu sakala sama jānī ॥
ōra nibāhēhu bhāyapa bhāī। kari pitu mātu sujana sēvakāī ॥
tāta bhāँti tēhi rākhaba rāū। sōcha mōra jēhiṃ karai na kāū ॥
lakhana kahē kaChu bachana kaṭhōrā। baraji rāma puni mōhi nihōrā ॥
bāra bāra nija sapatha dēvāī। kahabi na tāta lakhana larikāī ॥

dō. kahi pranāma kaChu kahana liya siya bhi sithila sanēha।
thakita bachana lōchana sajala pulaka pallavita dēha ॥ 152 ॥

tēhi avasara raghubara rūkha pāī। kēvaṭa pārahi nāva chalāī ॥
raghukulatilaka chalē ēhi bhāँtī। dēkhuँ ṭhāḍha़ kulisa dhari Chātī ॥
maiṃ āpana kimi kahauṃ kalēsū। jiata phirēuँ lēi rāma saँdēsū ॥
asa kahi sachiva bachana rahi gayū। hāni galāni sōcha basa bhayū ॥
suta bachana sunatahiṃ naranāhū। parēu dharani ura dāruna dāhū ॥
talaphata biṣama mōha mana māpā। mājā manahuँ mīna kahuँ byāpā ॥
kari bilāpa saba rōvahiṃ rānī। mahā bipati kimi jāi bakhānī ॥
suni bilāpa dukhahū dukhu lāgā। dhīrajahū kara dhīraju bhāgā ॥

dō. bhayu kōlāhalu avadha ati suni nṛpa rāura sōru।
bipula bihaga bana parēu nisi mānahuँ kulisa kaṭhōru ॥ 153 ॥

prāna kaṇṭhagata bhayu bhuālū। mani bihīna janu byākula byālū ॥
idrīṃ sakala bikala bhiँ bhārī। janu sara sarasija banu binu bārī ॥
kausalyāँ nṛpu dīkha malānā। rabikula rabi aँthayu jiyaँ jānā।
ura dhari dhīra rāma mahatārī। bōlī bachana samaya anusārī ॥
nātha samujhi mana karia bichārū। rāma biyōga payōdhi apārū ॥
karanadhāra tumha avadha jahājū। chaḍha़ēu sakala priya pathika samājū ॥
dhīraju dharia ta pāia pārū। nāhiṃ ta būḍa़ihi sabu parivārū ॥
jauṃ jiyaँ dharia binaya piya mōrī। rāmu lakhanu siya milahiṃ bahōrī ॥

dō. -priyā bachana mṛdu sunata nṛpu chitayu āँkhi ughāri।
talaphata mīna malīna janu sīñchata sītala bāri ॥ 154 ॥

dhari dhīraju uṭhī baiṭha bhuālū। kahu sumantra kahaँ rāma kṛpālū ॥
kahāँ lakhanu kahaँ rāmu sanēhī। kahaँ priya putrabadhū baidēhī ॥
bilapata rāu bikala bahu bhāँtī। bhi juga sarisa sirāti na rātī ॥
tāpasa andha sāpa sudhi āī। kausalyahi saba kathā sunāī ॥
bhayu bikala baranata itihāsā। rāma rahita dhiga jīvana āsā ॥
sō tanu rākhi karaba maiṃ kāhā। jēṃhi na prēma panu mōra nibāhā ॥
hā raghunandana prāna pirītē। tumha binu jiata bahuta dina bītē ॥
hā jānakī lakhana hā raghubara। hā pitu hita chita chātaka jaladhara।

dō. rāma rāma kahi rāma kahi rāma rāma kahi rāma।
tanu parihari raghubara birahaँ rāu gayu suradhāma ॥ 155 ॥

jiana marana phalu dasaratha pāvā। aṇḍa anēka amala jasu Chāvā ॥
jiata rāma bidhu badanu nihārā। rāma biraha kari maranu saँvārā ॥
sōka bikala saba rōvahiṃ rānī। rūpu sīla balu tēju bakhānī ॥
karahiṃ bilāpa anēka prakārā। parahīṃ bhūmitala bārahiṃ bārā ॥
bilapahiṃ bikala dāsa aru dāsī। ghara ghara rudanu karahiṃ purabāsī ॥
aँthayu āju bhānukula bhānū। dharama avadhi guna rūpa nidhānū ॥
gārīṃ sakala kaikihi dēhīṃ। nayana bihīna kīnha jaga jēhīm ॥
ēhi bidhi bilapata raini bihānī। āē sakala mahāmuni gyānī ॥

dō. taba basiṣṭha muni samaya sama kahi anēka itihāsa।
sōka nēvārēu sabahi kara nija bigyāna prakāsa ॥ 156 ॥

tēla nāँva bhari nṛpa tanu rākhā। dūta bōlāi bahuri asa bhāṣā ॥
dhāvahu bēgi bharata pahiṃ jāhū। nṛpa sudhi katahuँ kahahu jani kāhū ॥
ētanēi kahēhu bharata sana jāī। gura bōlāī paṭhayu dau bhāī ॥
suni muni āyasu dhāvana dhāē। chalē bēga bara bāji lajāē ॥
anarathu avadha arambhēu jaba tēṃ। kusaguna hōhiṃ bharata kahuँ taba tēm ॥
dēkhahiṃ rāti bhayānaka sapanā। jāgi karahiṃ kaṭu kōṭi kalapanā ॥
bipra jēvāँi dēhiṃ dina dānā। siva abhiṣēka karahiṃ bidhi nānā ॥
māgahiṃ hṛdayaँ mahēsa manāī। kusala mātu pitu parijana bhāī ॥

dō. ēhi bidhi sōchata bharata mana dhāvana pahuँchē āi।
gura anusāsana śravana suni chalē ganēsu manāi ॥ 157 ॥

chalē samīra bēga haya hāँkē। nāghata sarita saila bana bāँkē ॥
hṛdayaँ sōchu baḍa़ kaChu na sōhāī। asa jānahiṃ jiyaँ jāuँ uḍa़āī ॥
ēka nimēṣa barasa sama jāī। ēhi bidhi bharata nagara niarāī ॥
asaguna hōhiṃ nagara paiṭhārā। raṭahiṃ kubhāँti kukhēta karārā ॥
khara siāra bōlahiṃ pratikūlā। suni suni hōi bharata mana sūlā ॥
śrīhata sara saritā bana bāgā। nagaru bisēṣi bhayāvanu lāgā ॥
khaga mṛga haya gaya jāhiṃ na jōē। rāma biyōga kurōga bigōē ॥
nagara nāri nara nipaṭa dukhārī। manahuँ sabanhi saba sampati hārī ॥

dō. purajana milihiṃ na kahahiṃ kaChu gavaँhiṃ jōhārahiṃ jāhiṃ।
bharata kusala pūँChi na sakahiṃ bhaya biṣāda mana māhim ॥ 158 ॥

hāṭa bāṭa nahiṃ jāi nihārī। janu pura dahaँ disi lāgi davārī ॥
āvata suta suni kaikayanandini। haraṣī rabikula jalaruha chandini ॥
saji āratī mudita uṭhi dhāī। dvārēhiṃ bhēṇṭi bhavana lēi āī ॥
bharata dukhita parivāru nihārā। mānahuँ tuhina banaja banu mārā ॥
kaikēī haraṣita ēhi bhāँti। manahuँ mudita dava lāi kirātī ॥
sutahi sasōcha dēkhi manu mārēṃ। pūँChati naihara kusala hamārēm ॥
sakala kusala kahi bharata sunāī। pūँChī nija kula kusala bhalāī ॥
kahu kahaँ tāta kahāँ saba mātā। kahaँ siya rāma lakhana priya bhrātā ॥

dō. suni suta bachana sanēhamaya kapaṭa nīra bhari naina।
bharata śravana mana sūla sama pāpini bōlī baina ॥ 159 ॥

tāta bāta maiṃ sakala saँvārī। bhai mantharā sahāya bichārī ॥
kaChuka kāja bidhi bīcha bigārēu। bhūpati surapati pura pagu dhārēu ॥
sunata bharatu bhē bibasa biṣādā। janu sahamēu kari kēhari nādā ॥
tāta tāta hā tāta pukārī। parē bhūmitala byākula bhārī ॥
chalata na dēkhana pāyuँ tōhī। tāta na rāmahi saumpēhu mōhī ॥
bahuri dhīra dhari uṭhē saँbhārī। kahu pitu marana hētu mahatārī ॥
suni suta bachana kahati kaikēī। maramu pāँChi janu māhura dēī ॥
ādihu tēṃ saba āpani karanī। kuṭila kaṭhōra mudita mana baranī ॥

dō. bharatahi bisarēu pitu marana sunata rāma bana gaunu।
hētu apanapu jāni jiyaँ thakita rahē dhari maunu ॥ 160 ॥

bikala bilōki sutahi samujhāvati। manahuँ jarē para lōnu lagāvati ॥
tāta rāu nahiṃ sōchē jōgū। biḍha़i sukṛta jasu kīnhēu bhōgū ॥
jīvata sakala janama phala pāē। anta amarapati sadana sidhāē ॥
asa anumāni sōcha pariharahū। sahita samāja rāja pura karahū ॥
suni suṭhi sahamēu rājakumārū। pākēṃ Chata janu lāga aँgārū ॥
dhīraja dhari bhari lēhiṃ usāsā। pāpani sabahi bhāँti kula nāsā ॥
jauṃ pai kuruchi rahī ati tōhī। janamata kāhē na mārē mōhī ॥
pēḍa़ kāṭi taiṃ pālu sīñchā। mīna jiana niti bāri ulīchā ॥

dō. haṃsabaṃsu dasarathu janaku rāma lakhana sē bhāi।
jananī tūँ jananī bhī bidhi sana kaChu na basāi ॥ 161 ॥

jaba taiṃ kumati kumata jiyaँ ṭhayū। khaṇḍa khaṇḍa hōi hradu na gayū ॥
bara māgata mana bhi nahiṃ pīrā। gari na jīha muhaँ parēu na kīrā ॥
bhūpaँ pratīta tōri kimi kīnhī। marana kāla bidhi mati hari līnhī ॥
bidhihuँ na nāri hṛdaya gati jānī। sakala kapaṭa agha avaguna khānī ॥
sarala susīla dharama rata rāū। sō kimi jānai tīya subhāū ॥
asa kō jīva jantu jaga māhīṃ। jēhi raghunātha prānapriya nāhīm ॥
bhē ati ahita rāmu tēu tōhī। kō tū ahasi satya kahu mōhī ॥
jō hasi sō hasi muhaँ masi lāī। āँkhi ōṭa uṭhi baiṭhahiṃ jāī ॥

dō. rāma birōdhī hṛdaya tēṃ pragaṭa kīnha bidhi mōhi।
mō samāna kō pātakī bādi kahuँ kaChu tōhi ॥ 162 ॥

suni satrughuna mātu kuṭilāī। jarahiṃ gāta risa kaChu na basāī ॥
tēhi avasara kubarī tahaँ āī। basana bibhūṣana bibidha banāī ॥
lakhi risa bharēu lakhana laghu bhāī। barata anala ghṛta āhuti pāī ॥
humagi lāta taki kūbara mārā। pari muha bhara mahi karata pukārā ॥
kūbara ṭūṭēu phūṭa kapārū। dalita dasana mukha rudhira prachārū ॥
āha dia maiṃ kāha nasāvā। karata nīka phalu anisa pāvā ॥
suni ripuhana lakhi nakha sikha khōṭī। lagē ghasīṭana dhari dhari jhōṇṭī ॥
bharata dayānidhi dīnhi Chaḍa़āī। kausalyā pahiṃ gē dau bhāī ॥

dō. malina basana bibarana bikala kṛsa sarīra dukha bhāra।
kanaka kalapa bara bēli bana mānahuँ hanī tusāra ॥ 163 ॥

bharatahi dēkhi mātu uṭhi dhāī। muruChita avani parī jhiँ āī ॥
dēkhata bharatu bikala bhē bhārī। parē charana tana dasā bisārī ॥
mātu tāta kahaँ dēhi dēkhāī। kahaँ siya rāmu lakhanu dau bhāī ॥
kaiki kata janamī jaga mājhā। jauṃ janami ta bhi kāhē na bāँjhā ॥
kula kalaṅku jēhiṃ janamēu mōhī। apajasa bhājana priyajana drōhī ॥
kō tibhuvana mōhi sarisa abhāgī। gati asi tōri mātu jēhi lāgī ॥
pitu surapura bana raghubara kētū। maiṃ kēvala saba anaratha hētu ॥
dhiga mōhi bhayuँ bēnu bana āgī। dusaha dāha dukha dūṣana bhāgī ॥

dō. mātu bharata kē bachana mṛdu suni suni uṭhī saँbhāri ॥
liē uṭhāi lagāi ura lōchana mōchati bāri ॥ 164 ॥

sarala subhāya māyaँ hiyaँ lāē। ati hita manahuँ rāma phiri āē ॥
bhēṇṭēu bahuri lakhana laghu bhāī। sōku sanēhu na hṛdayaँ samāī ॥
dēkhi subhāu kahata sabu kōī। rāma mātu asa kāhē na hōī ॥
mātāँ bharatu gōda baiṭhārē। āँsu pauñChi mṛdu bachana uchārē ॥
ajahuँ bachCha bali dhīraja dharahū। kusamu samujhi sōka pariharahū ॥
jani mānahu hiyaँ hāni galānī। kāla karama gati aghaṭita jāni ॥
kāhuhi dōsu dēhu jani tātā। bhā mōhi saba bidhi bāma bidhātā ॥
jō ētēhuँ dukha mōhi jiāvā। ajahuँ kō jāni kā tēhi bhāvā ॥

dō. pitu āyasa bhūṣana basana tāta tajē raghubīra।
bisamu haraṣu na hṛdayaँ kaChu pahirē balakala chīra। 165 ॥

mukha prasanna mana raṅga na rōṣū। saba kara saba bidhi kari paritōṣū ॥
chalē bipina suni siya saँga lāgī। rahi na rāma charana anurāgī ॥
sunatahiṃ lakhanu chalē uṭhi sāthā। rahahiṃ na jatana kiē raghunāthā ॥
taba raghupati sabahī siru nāī। chalē saṅga siya aru laghu bhāī ॥
rāmu lakhanu siya banahi sidhāē। giuँ na saṅga na prāna paṭhāē ॥
yahu sabu bhā inha āँkhinha āgēṃ। tu na tajā tanu jīva abhāgēm ॥
mōhi na lāja nija nēhu nihārī। rāma sarisa suta maiṃ mahatārī ॥
jiai marai bhala bhūpati jānā। mōra hṛdaya sata kulisa samānā ॥

dō. kausalyā kē bachana suni bharata sahita ranivāsa।
byākula bilapata rājagṛha mānahuँ sōka nēvāsu ॥ 166 ॥

bilapahiṃ bikala bharata dau bhāī। kausalyāँ liē hṛdayaँ lagāī ॥
bhāँti anēka bharatu samujhāē। kahi bibēkamaya bachana sunāē ॥
bharatahuँ mātu sakala samujhāīṃ। kahi purāna śruti kathā suhāīm ॥
Chala bihīna suchi sarala subānī। bōlē bharata jōri juga pānī ॥
jē agha mātu pitā suta mārēṃ। gāi gōṭha mahisura pura jārēm ॥
jē agha tiya bālaka badha kīnhēṃ। mīta mahīpati māhura dīnhēm ॥
jē pātaka upapātaka ahahīṃ। karama bachana mana bhava kabi kahahīm ॥
tē pātaka mōhi hōhuँ bidhātā। jauṃ yahu hōi mōra mata mātā ॥

dō. jē parihari hari hara charana bhajahiṃ bhūtagana ghōra।
tēhi ki gati mōhi dēu bidhi jauṃ jananī mata mōra ॥ 167 ॥

bēchahiṃ bēdu dharamu duhi lēhīṃ। pisuna parāya pāpa kahi dēhīm ॥
kapaṭī kuṭila kalahapriya krōdhī। bēda bidūṣaka bisva birōdhī ॥
lōbhī lampaṭa lōlupachārā। jē tākahiṃ paradhanu paradārā ॥
pāvauṃ maiṃ tinha kē gati ghōrā। jauṃ jananī yahu sammata mōrā ॥
jē nahiṃ sādhusaṅga anurāgē। paramāratha patha bimukha abhāgē ॥
jē na bhajahiṃ hari naratanu pāī। jinhahi na hari hara sujasu sōhāī ॥
taji śrutipanthu bāma patha chalahīṃ। bañchaka birachi bēṣa jagu Chalahīm ॥
tinha kai gati mōhi saṅkara dēū। jananī jauṃ yahu jānauṃ bhēū ॥

dō. mātu bharata kē bachana suni sāँchē sarala subhāyaँ।
kahati rāma priya tāta tumha sadā bachana mana kāyaँ ॥ 168 ॥

rāma prānahu tēṃ prāna tumhārē। tumha raghupatihi prānahu tēṃ pyārē ॥
bidhu biṣa chavai stravai himu āgī। hōi bārichara bāri birāgī ॥
bhēँ gyānu baru miṭai na mōhū। tumha rāmahi pratikūla na hōhū ॥
mata tumhāra yahu jō jaga kahahīṃ। sō sapanēhuँ sukha sugati na lahahīm ॥
asa kahi mātu bharatu hiyaँ lāē। thana paya stravahiṃ nayana jala Chāē ॥
karata bilāpa bahuta yahi bhāँtī। baiṭhēhiṃ bīti gi saba rātī ॥
bāmadēu basiṣṭha taba āē। sachiva mahājana sakala bōlāē ॥
muni bahu bhāँti bharata upadēsē। kahi paramāratha bachana sudēsē ॥

dō. tāta hṛdayaँ dhīraju dharahu karahu jō avasara āju।
uṭhē bharata gura bachana suni karana kahēu sabu sāju ॥ 169 ॥

nṛpatanu bēda bidita anhavāvā। parama bichitra bimānu banāvā ॥
gahi pada bharata mātu saba rākhī। rahīṃ rāni darasana abhilāṣī ॥
chandana agara bhāra bahu āē। amita anēka sugandha suhāē ॥
saraju tīra rachi chitā banāī। janu surapura sōpāna suhāī ॥
ēhi bidhi dāha kriyā saba kīnhī। bidhivata nhāi tilāñjuli dīnhī ॥
sōdhi sumṛti saba bēda purānā। kīnha bharata dasagāta bidhānā ॥
jahaँ jasa munibara āyasu dīnhā। tahaँ tasa sahasa bhāँti sabu kīnhā ॥
bhē bisuddha diē saba dānā। dhēnu bāji gaja bāhana nānā ॥

dō. siṅghāsana bhūṣana basana anna dharani dhana dhāma।
diē bharata lahi bhūmisura bhē paripūrana kāma ॥ 170 ॥

pitu hita bharata kīnhi jasi karanī। sō mukha lākha jāi nahiṃ baranī ॥
sudinu sōdhi munibara taba āē। sachiva mahājana sakala bōlāē ॥
baiṭhē rājasabhāँ saba jāī। paṭhē bōli bharata dau bhāī ॥
bharatu basiṣṭha nikaṭa baiṭhārē। nīti dharamamaya bachana uchārē ॥
prathama kathā saba munibara baranī। kaiki kuṭila kīnhi jasi karanī ॥
bhūpa dharamabratu satya sarāhā। jēhiṃ tanu parihari prēmu nibāhā ॥
kahata rāma guna sīla subhāū। sajala nayana pulakēu munirāū ॥
bahuri lakhana siya prīti bakhānī। sōka sanēha magana muni gyānī ॥

dō. sunahu bharata bhāvī prabala bilakhi kahēu muninātha।
hāni lābhu jīvana maranu jasu apajasu bidhi hātha ॥ 171 ॥

asa bichāri kēhi dēia dōsū। byaratha kāhi para kījia rōsū ॥
tāta bichāru kēhi karahu mana māhīṃ। sōcha jōgu dasarathu nṛpu nāhīm ॥
sōchia bipra jō bēda bihīnā। taji nija dharamu biṣaya layalīnā ॥
sōchia nṛpati jō nīti na jānā। jēhi na prajā priya prāna samānā ॥
sōchia bayasu kṛpana dhanavānū। jō na atithi siva bhagati sujānū ॥
sōchia sūdru bipra avamānī। mukhara mānapriya gyāna gumānī ॥
sōchia puni pati bañchaka nārī। kuṭila kalahapriya ichChāchārī ॥
sōchia baṭu nija bratu pariharī। jō nahiṃ gura āyasu anusarī ॥

dō. sōchia gṛhī jō mōha basa kari karama patha tyāga।
sōchia jati prampacha rata bigata bibēka birāga ॥ 172 ॥

baikhānasa sōi sōchai jōgu। tapu bihāi jēhi bhāvi bhōgū ॥
sōchia pisuna akārana krōdhī। janani janaka gura bandhu birōdhī ॥
saba bidhi sōchia para apakārī। nija tanu pōṣaka niradaya bhārī ॥
sōchanīya sabahi bidhi sōī। jō na Chāḍa़i Chalu hari jana hōī ॥
sōchanīya nahiṃ kōsalarāū। bhuvana chāridasa pragaṭa prabhāū ॥
bhayu na ahi na aba hōnihārā। bhūpa bharata jasa pitā tumhārā ॥
bidhi hari haru surapati disināthā। baranahiṃ saba dasaratha guna gāthā ॥

dō. kahahu tāta kēhi bhāँti kau karihi baḍa़āī tāsu।
rāma lakhana tumha satruhana sarisa suana suchi jāsu ॥ 173 ॥

saba prakāra bhūpati baḍa़bhāgī। bādi biṣādu karia tēhi lāgī ॥
yahu suni samujhi sōchu pariharahū। sira dhari rāja rajāyasu karahū ॥
rāँya rājapadu tumha kahuँ dīnhā। pitā bachanu phura chāhia kīnhā ॥
tajē rāmu jēhiṃ bachanahi lāgī। tanu pariharēu rāma birahāgī ॥
nṛpahi bachana priya nahiṃ priya prānā। karahu tāta pitu bachana pravānā ॥
karahu sīsa dhari bhūpa rajāī। hi tumha kahaँ saba bhāँti bhalāī ॥
parasurāma pitu agyā rākhī। mārī mātu lōka saba sākhī ॥
tanaya jajātihi jaubanu dayū। pitu agyāँ agha ajasu na bhayū ॥

dō. anuchita uchita bichāru taji jē pālahiṃ pitu baina।
tē bhājana sukha sujasa kē basahiṃ amarapati aina ॥ 174 ॥

avasi narēsa bachana phura karahū। pālahu prajā sōku pariharahū ॥
surapura nṛpa pāihi paritōṣū। tumha kahuँ sukṛta sujasu nahiṃ dōṣū ॥
bēda bidita sammata sabahī kā। jēhi pitu dēi sō pāvi ṭīkā ॥
karahu rāju pariharahu galānī। mānahu mōra bachana hita jānī ॥
suni sukhu lahaba rāma baidēhīṃ। anuchita kahaba na paṇḍita kēhīm ॥
kausalyādi sakala mahatārīṃ। tēu prajā sukha hōhiṃ sukhārīm ॥
parama tumhāra rāma kara jānihi। sō saba bidhi tumha sana bhala mānihi ॥
saumpēhu rāju rāma kai āēँ। sēvā karēhu sanēha suhāēँ ॥

dō. kījia gura āyasu avasi kahahiṃ sachiva kara jōri।
raghupati āēँ uchita jasa tasa taba karaba bahōri ॥ 175 ॥

kausalyā dhari dhīraju kahī। pūta pathya gura āyasu ahī ॥
sō ādaria karia hita mānī। tajia biṣādu kāla gati jānī ॥
bana raghupati surapati naranāhū। tumha ēhi bhāँti tāta kadarāhū ॥
parijana prajā sachiva saba ambā। tumhahī suta saba kahaँ avalambā ॥
lakhi bidhi bāma kālu kaṭhināī। dhīraju dharahu mātu bali jāī ॥
sira dhari gura āyasu anusarahū। prajā pāli parijana dukhu harahū ॥
gura kē bachana sachiva abhinandanu। sunē bharata hiya hita janu chandanu ॥
sunī bahōri mātu mṛdu bānī। sīla sanēha sarala rasa sānī ॥

Chaṃ. sānī sarala rasa mātu bānī suni bharata byākula bhē।
lōchana sarōruha stravata sīñchata biraha ura aṅkura nē ॥
sō dasā dēkhata samaya tēhi bisarī sabahi sudhi dēha kī।
tulasī sarāhata sakala sādara sīvaँ sahaja sanēha kī ॥

sō. bharatu kamala kara jōri dhīra dhurandhara dhīra dhari।
bachana amiaँ janu bōri dēta uchita uttara sabahi ॥ 176 ॥

māsapārāyaṇa, aṭhārahavāँ viśrāma
mōhi upadēsu dīnha gura nīkā। prajā sachiva sammata sabahī kā ॥
mātu uchita dhari āyasu dīnhā। avasi sīsa dhari chāhuँ kīnhā ॥
gura pitu mātu svāmi hita bānī। suni mana mudita karia bhali jānī ॥
uchita ki anuchita kiēँ bichārū। dharamu jāi sira pātaka bhārū ॥
tumha tau dēhu sarala sikha sōī। jō ācharata mōra bhala hōī ॥
jadyapi yaha samujhata huँ nīkēṃ। tadapi hōta paritōṣu na jī kēm ॥
aba tumha binaya mōri suni lēhū। mōhi anuharata sikhāvanu dēhū ॥
ūtaru dēuँ Chamaba aparādhū। dukhita dōṣa guna ganahiṃ na sādhū ॥

dō. pitu surapura siya rāmu bana karana kahahu mōhi rāju।
ēhi tēṃ jānahu mōra hita kai āpana baḍa़ kāju ॥ 177 ॥

hita hamāra siyapati sēvakāī। sō hari līnha mātu kuṭilāī ॥
maiṃ anumāni dīkha mana māhīṃ। āna upāyaँ mōra hita nāhīm ॥
sōka samāju rāju kēhi lēkhēṃ। lakhana rāma siya binu pada dēkhēm ॥
bādi basana binu bhūṣana bhārū। bādi birati binu brahma bichārū ॥
saruja sarīra bādi bahu bhōgā। binu haribhagati jāyaँ japa jōgā ॥
jāyaँ jīva binu dēha suhāī। bādi mōra sabu binu raghurāī ॥
jāuँ rāma pahiṃ āyasu dēhū। ēkahiṃ āँka mōra hita ēhū ॥
mōhi nṛpa kari bhala āpana chahahū। sau sanēha jaḍa़tā basa kahahū ॥

dō. kaikēī sua kuṭilamati rāma bimukha gatalāja।
tumha chāhata sukhu mōhabasa mōhi sē adhama kēṃ rāja ॥ 178 ॥

kahuँ sāँchu saba suni patiāhū। chāhia dharamasīla naranāhū ॥
mōhi rāju haṭhi dēihahu jabahīṃ। rasā rasātala jāihi tabahīm ॥
mōhi samāna kō pāpa nivāsū। jēhi lagi sīya rāma banabāsū ॥
rāyaँ rāma kahuँ kānanu dīnhā। biChurata gamanu amarapura kīnhā ॥
maiṃ saṭhu saba anaratha kara hētū। baiṭha bāta saba sunuँ sachētū ॥
binu raghubīra bilōki abāsū। rahē prāna sahi jaga upahāsū ॥
rāma punīta biṣaya rasa rūkhē। lōlupa bhūmi bhōga kē bhūkhē ॥
kahaँ lagi kahauṃ hṛdaya kaṭhināī। nidari kulisu jēhiṃ lahī baḍa़āī ॥

dō. kārana tēṃ kāraju kaṭhina hōi dōsu nahi mōra।
kulisa asthi tēṃ upala tēṃ lōha karāla kaṭhōra ॥ 179 ॥

kaikēī bhava tanu anurāgē। pāँvara prāna aghāi abhāgē ॥
jauṃ priya birahaँ prāna priya lāgē। dēkhaba sunaba bahuta aba āgē ॥
lakhana rāma siya kahuँ banu dīnhā। paṭhi amarapura pati hita kīnhā ॥
līnha bidhavapana apajasu āpū। dīnhēu prajahi sōku santāpū ॥
mōhi dīnha sukhu sujasu surājū। kīnha kaikēīṃ saba kara kājū ॥
ēhi tēṃ mōra kāha aba nīkā। tēhi para dēna kahahu tumha ṭīkā ॥
kaikī jaṭhara janami jaga māhīṃ। yaha mōhi kahaँ kaChu anuchita nāhīm ॥
mōri bāta saba bidhihiṃ banāī। prajā pāँcha kata karahu sahāī ॥

dō. graha grahīta puni bāta basa tēhi puni bīChī māra।
tēhi piāia bārunī kahahu kāha upachāra ॥ 180 ॥

kaiki suana jōgu jaga jōī। chatura birañchi dīnha mōhi sōī ॥
dasaratha tanaya rāma laghu bhāī। dīnhi mōhi bidhi bādi baḍa़āī ॥
tumha saba kahahu kaḍha़āvana ṭīkā। rāya rajāyasu saba kahaँ nīkā ॥
utaru dēuँ kēhi bidhi kēhi kēhī। kahahu sukhēna jathā ruchi jēhī ॥
mōhi kumātu samēta bihāī। kahahu kahihi kē kīnha bhalāī ॥
mō binu kō sacharāchara māhīṃ। jēhi siya rāmu prānapriya nāhīm ॥
parama hāni saba kahaँ baḍa़ lāhū। adinu mōra nahi dūṣana kāhū ॥
saṃsaya sīla prēma basa ahahū। sabui uchita saba jō kaChu kahahū ॥

dō. rāma mātu suṭhi saralachita mō para prēmu bisēṣi।
kahi subhāya sanēha basa mōri dīnatā dēkhi ॥ 181।

gura bibēka sāgara jagu jānā। jinhahi bisva kara badara samānā ॥
mō kahaँ tilaka sāja saja sōū। bhēँ bidhi bimukha bimukha sabu kōū ॥
parihari rāmu sīya jaga māhīṃ। kau na kahihi mōra mata nāhīm ॥
sō maiṃ sunaba sahaba sukhu mānī। antahuँ kīcha tahāँ jahaँ pānī ॥
ḍaru na mōhi jaga kahihi ki pōchū। paralōkahu kara nāhina sōchū ॥
ēki ura basa dusaha davārī। mōhi lagi bhē siya rāmu dukhārī ॥
jīvana lāhu lakhana bhala pāvā। sabu taji rāma charana manu lāvā ॥
mōra janama raghubara bana lāgī। jhūṭha kāha paChitāuँ abhāgī ॥

dō. āpani dāruna dīnatā kahuँ sabahi siru nāi।
dēkhēṃ binu raghunātha pada jiya kai jarani na jāi ॥ 182 ॥

āna upāu mōhi nahi sūjhā। kō jiya kai raghubara binu būjhā ॥
ēkahiṃ āँka ihi mana māhīṃ। prātakāla chalihuँ prabhu pāhīm ॥
jadyapi maiṃ anabhala aparādhī। bhai mōhi kārana sakala upādhī ॥
tadapi sarana sanamukha mōhi dēkhī। Chami saba karihahiṃ kṛpā bisēṣī ॥
sīla sakucha suṭhi sarala subhāū। kṛpā sanēha sadana raghurāū ॥
arihuka anabhala kīnha na rāmā। maiṃ sisu sēvaka jadyapi bāmā ॥
tumha pai pāँcha mōra bhala mānī। āyasu āsiṣa dēhu subānī ॥
jēhiṃ suni binaya mōhi janu jānī। āvahiṃ bahuri rāmu rajadhānī ॥

dō. jadyapi janamu kumātu tēṃ maiṃ saṭhu sadā sadōsa।
āpana jāni na tyāgihahiṃ mōhi raghubīra bharōsa ॥ 183 ॥

bharata bachana saba kahaँ priya lāgē। rāma sanēha sudhāँ janu pāgē ॥
lōga biyōga biṣama biṣa dāgē। mantra sabīja sunata janu jāgē ॥
mātu sachiva gura pura nara nārī। sakala sanēhaँ bikala bhē bhārī ॥
bharatahi kahahi sarāhi sarāhī। rāma prēma mūrati tanu āhī ॥
tāta bharata asa kāhē na kahahū। prāna samāna rāma priya ahahū ॥
jō pāvaँru apanī jaḍa़tāī। tumhahi sugāi mātu kuṭilāī ॥
sō saṭhu kōṭika puruṣa samētā। basihi kalapa sata naraka nikētā ॥
ahi agha avaguna nahi mani gahī। hari garala dukha dārida dahī ॥

dō. avasi chalia bana rāmu jahaँ bharata mantru bhala kīnha।
sōka sindhu būḍa़ta sabahi tumha avalambanu dīnha ॥ 184 ॥

bhā saba kēṃ mana mōdu na thōrā। janu ghana dhuni suni chātaka mōrā ॥
chalata prāta lakhi niranu nīkē। bharatu prānapriya bhē sabahī kē ॥
munihi bandi bharatahi siru nāī। chalē sakala ghara bidā karāī ॥
dhanya bharata jīvanu jaga māhīṃ। sīlu sanēhu sarāhata jāhīm ॥
kahahi parasapara bhā baḍa़ kājū। sakala chalai kara sājahiṃ sājū ॥
jēhi rākhahiṃ rahu ghara rakhavārī। sō jāni janu garadani mārī ॥
kau kaha rahana kahia nahiṃ kāhū। kō na chahi jaga jīvana lāhū ॥

dō. jaru sō sampati sadana sukhu suhada mātu pitu bhāi।
sanamukha hōta jō rāma pada karai na sahasa sahāi ॥ 185 ॥

ghara ghara sājahiṃ bāhana nānā। haraṣu hṛdayaँ parabhāta payānā ॥
bharata jāi ghara kīnha bichārū। nagaru bāji gaja bhavana bhaँḍārū ॥
sampati saba raghupati kai āhī। jau binu jatana chalauṃ taji tāhī ॥
tau parināma na mōri bhalāī। pāpa sirōmani sāiँ dōhāī ॥
kari svāmi hita sēvaku sōī। dūṣana kōṭi dēi kina kōī ॥
asa bichāri suchi sēvaka bōlē। jē sapanēhuँ nija dharama na ḍōlē ॥
kahi sabu maramu dharamu bhala bhāṣā। jō jēhi lāyaka sō tēhiṃ rākhā ॥
kari sabu jatanu rākhi rakhavārē। rāma mātu pahiṃ bharatu sidhārē ॥

dō. ārata jananī jāni saba bharata sanēha sujāna।
kahēu banāvana pālakīṃ sajana sukhāsana jāna ॥ 186 ॥

chakka chakki jimi pura nara nārī। chahata prāta ura ārata bhārī ॥
jāgata saba nisi bhayu bihānā। bharata bōlāē sachiva sujānā ॥
kahēu lēhu sabu tilaka samājū। banahiṃ dēba muni rāmahiṃ rājū ॥
bēgi chalahu suni sachiva jōhārē। turata turaga ratha nāga saँvārē ॥
arundhatī aru agini samāū। ratha chaḍha़i chalē prathama munirāū ॥
bipra bṛnda chaḍha़i bāhana nānā। chalē sakala tapa tēja nidhānā ॥
nagara lōga saba saji saji jānā। chitrakūṭa kahaँ kīnha payānā ॥
sibikā subhaga na jāhiṃ bakhānī। chaḍha़i chaḍha़i chalata bhī saba rānī ॥

dō. saumpi nagara suchi sēvakani sādara sakala chalāi।
sumiri rāma siya charana taba chalē bharata dau bhāi ॥ 187 ॥

rāma darasa basa saba nara nārī। janu kari karini chalē taki bārī ॥
bana siya rāmu samujhi mana māhīṃ। sānuja bharata payādēhiṃ jāhīm ॥
dēkhi sanēhu lōga anurāgē। utari chalē haya gaya ratha tyāgē ॥
jāi samīpa rākhi nija ḍōlī। rāma mātu mṛdu bānī bōlī ॥
tāta chaḍha़hu ratha bali mahatārī। hōihi priya parivāru dukhārī ॥
tumharēṃ chalata chalihi sabu lōgū। sakala sōka kṛsa nahiṃ maga jōgū ॥
sira dhari bachana charana siru nāī। ratha chaḍha़i chalata bhē dau bhāī ॥
tamasā prathama divasa kari bāsū। dūsara gōmati tīra nivāsū ॥

dō. paya ahāra phala asana ēka nisi bhōjana ēka lōga।
karata rāma hita nēma brata parihari bhūṣana bhōga ॥ 188 ॥

sī tīra basi chalē bihānē। sṛṅgabērapura saba niarānē ॥
samāchāra saba sunē niṣādā। hṛdayaँ bichāra kari sabiṣādā ॥
kārana kavana bharatu bana jāhīṃ। hai kaChu kapaṭa bhāu mana māhīm ॥
jauṃ pai jiyaँ na hōti kuṭilāī। tau kata līnha saṅga kaṭakāī ॥
jānahiṃ sānuja rāmahi mārī। karuँ akaṇṭaka rāju sukhārī ॥
bharata na rājanīti ura ānī। taba kalaṅku aba jīvana hānī ॥
sakala surāsura jurahiṃ jujhārā। rāmahi samara na jītanihārā ॥
kā ācharaju bharatu asa karahīṃ। nahiṃ biṣa bēli amia phala pharahīm ॥

dō. asa bichāri guhaँ gyāti sana kahēu sajaga saba hōhu।
hathavāँsahu bōrahu tarani kījia ghāṭārōhu ॥ 189 ॥

hōhu saँjōila rōkahu ghāṭā। ṭhāṭahu sakala marai kē ṭhāṭā ॥
sanamukha lōha bharata sana lēūँ। jiata na surasari utarana dēūँ ॥
samara maranu puni surasari tīrā। rāma kāju Chanabhaṅgu sarīrā ॥
bharata bhāi nṛpu mai jana nīchū। baḍa़ēṃ bhāga asi pāia mīchū ॥
svāmi kāja karihuँ rana rārī। jasa dhavalihuँ bhuvana dasa chārī ॥
tajuँ prāna raghunātha nihōrēṃ। duhūँ hātha muda mōdaka mōrēm ॥
sādhu samāja na jākara lēkhā। rāma bhagata mahuँ jāsu na rēkhā ॥
jāyaँ jiata jaga sō mahi bhārū। jananī jaubana biṭapa kuṭhārū ॥

dō. bigata biṣāda niṣādapati sabahi baḍha़āi uChāhu।
sumiri rāma māgēu turata tarakasa dhanuṣa sanāhu ॥ 190 ॥

bēgahu bhāihu sajahu saँjōū। suni rajāi kadarāi na kōū ॥
bhalēhiṃ nātha saba kahahiṃ saharaṣā। ēkahiṃ ēka baḍha़āvi karaṣā ॥
chalē niṣāda jōhāri jōhārī। sūra sakala rana rūchi rārī ॥
sumiri rāma pada paṅkaja panahīṃ। bhāthīṃ bāँdhi chaḍha़āinhi dhanahīm ॥
aँgarī pahiri kūँḍa़i sira dharahīṃ। pharasā bāँsa sēla sama karahīm ॥
ēka kusala ati ōḍa़na khāँḍa़ē। kūdahi gagana manahuँ Chiti Chāँḍa़ē ॥
nija nija sāju samāju banāī। guha rāutahi jōhārē jāī ॥
dēkhi subhaṭa saba lāyaka jānē। lai lai nāma sakala sanamānē ॥

dō. bhāihu lāvahu dhōkha jani āju kāja baḍa़ mōhi।
suni sarōṣa bōlē subhaṭa bīra adhīra na hōhi ॥ 191 ॥

rāma pratāpa nātha bala tōrē। karahiṃ kaṭaku binu bhaṭa binu ghōrē ॥
jīvata pāu na pāChēṃ dharahīṃ। ruṇḍa muṇḍamaya mēdini karahīm ॥
dīkha niṣādanātha bhala ṭōlū। kahēu bajāu jujhāū ḍhōlū ॥
ētanā kahata Chīṅka bhi bāँē। kahēu sagunianha khēta suhāē ॥
būḍha़u ēku kaha saguna bichārī। bharatahi milia na hōihi rārī ॥
rāmahi bharatu manāvana jāhīṃ। saguna kahi asa bigrahu nāhīm ॥
suni guha kahi nīka kaha būḍha़ā। sahasā kari paChitāhiṃ bimūḍha़ā ॥
bharata subhāu sīlu binu būjhēṃ। baḍa़i hita hāni jāni binu jūjhēm ॥

dō. gahahu ghāṭa bhaṭa samiṭi saba lēuँ marama mili jāi।
būjhi mitra ari madhya gati tasa taba karihuँ āi ॥ 192 ॥

lakhana sanēhu subhāyaँ suhāēँ। bairu prīti nahiṃ duriँ durāēँ ॥
asa kahi bhēṇṭa saँjōvana lāgē। kanda mūla phala khaga mṛga māgē ॥
mīna pīna pāṭhīna purānē। bhari bhari bhāra kahāranha ānē ॥
milana sāju saji milana sidhāē। maṅgala mūla saguna subha pāē ॥
dēkhi dūri tēṃ kahi nija nāmū। kīnha munīsahi daṇḍa pranāmū ॥
jāni rāmapriya dīnhi asīsā। bharatahi kahēu bujhāi munīsā ॥
rāma sakhā suni sandanu tyāgā। chalē utari umagata anurāgā ॥
gāuँ jāti guhaँ nāuँ sunāī। kīnha jōhāru mātha mahi lāī ॥

dō. karata daṇḍavata dēkhi tēhi bharata līnha ura lāi।
manahuँ lakhana sana bhēṇṭa bhi prēma na hṛdayaँ samāi ॥ 193 ॥

bhēṇṭata bharatu tāhi ati prītī। lōga sihāhiṃ prēma kai rītī ॥
dhanya dhanya dhuni maṅgala mūlā। sura sarāhi tēhi barisahiṃ phūlā ॥
lōka bēda saba bhāँtihiṃ nīchā। jāsu Chāँha Chui lēia sīñchā ॥
tēhi bhari aṅka rāma laghu bhrātā। milata pulaka paripūrita gātā ॥
rāma rāma kahi jē jamuhāhīṃ। tinhahi na pāpa puñja samuhāhīm ॥
yaha tau rāma lāi ura līnhā। kula samēta jagu pāvana kīnhā ॥
karamanāsa jalu surasari parī। tēhi kō kahahu sīsa nahiṃ dharī ॥
ulaṭā nāmu japata jagu jānā। bālamīki bhē brahma samānā ॥

dō. svapacha sabara khasa jamana jaḍa़ pāvaँra kōla kirāta।
rāmu kahata pāvana parama hōta bhuvana bikhyāta ॥ 194 ॥

nahiṃ achiraju juga juga chali āī। kēhi na dīnhi raghubīra baḍa़āī ॥
rāma nāma mahimā sura kahahīṃ। suni suni avadhalōga sukhu lahahīm ॥
rāmasakhahi mili bharata saprēmā। pūँChī kusala sumaṅgala khēmā ॥
dēkhi bharata kara sīla sanēhū। bhā niṣāda tēhi samaya bidēhū ॥
sakucha sanēhu mōdu mana bāḍha़ā। bharatahi chitavata ēkaṭaka ṭhāḍha़ā ॥
dhari dhīraju pada bandi bahōrī। binaya saprēma karata kara jōrī ॥
kusala mūla pada paṅkaja pēkhī। maiṃ tihuँ kāla kusala nija lēkhī ॥
aba prabhu parama anugraha tōrēṃ। sahita kōṭi kula maṅgala mōrēm ॥

dō. samujhi mōri karatūti kulu prabhu mahimā jiyaँ jōi।
jō na bhaji raghubīra pada jaga bidhi bañchita sōi ॥ 195 ॥

kapaṭī kāyara kumati kujātī। lōka bēda bāhēra saba bhāँtī ॥
rāma kīnha āpana jabahī tēṃ। bhayuँ bhuvana bhūṣana tabahī tēm ॥
dēkhi prīti suni binaya suhāī। milēu bahōri bharata laghu bhāī ॥
kahi niṣāda nija nāma subānīṃ। sādara sakala jōhārīṃ rānīm ॥
jāni lakhana sama dēhiṃ asīsā। jiahu sukhī saya lākha barīsā ॥
nirakhi niṣādu nagara nara nārī। bhē sukhī janu lakhanu nihārī ॥
kahahiṃ lahēu ēhiṃ jīvana lāhū। bhēṇṭēu rāmabhadra bhari bāhū ॥
suni niṣādu nija bhāga baḍa़āī। pramudita mana li chalēu lēvāī ॥

dō. sanakārē sēvaka sakala chalē svāmi rukha pāi।
ghara taru tara sara bāga bana bāsa banāēnhi jāi ॥ 196 ॥

sṛṅgabērapura bharata dīkha jaba। bhē sanēhaँ saba aṅga sithila taba ॥
sōhata diēँ niṣādahi lāgū। janu tanu dharēṃ binaya anurāgū ॥
ēhi bidhi bharata sēnu sabu saṅgā। dīkhi jāi jaga pāvani gaṅgā ॥
rāmaghāṭa kahaँ kīnha pranāmū। bhā manu maganu milē janu rāmū ॥
karahiṃ pranāma nagara nara nārī। mudita brahmamaya bāri nihārī ॥
kari majjanu māgahiṃ kara jōrī। rāmachandra pada prīti na thōrī ॥
bharata kahēu surasari tava rēnū। sakala sukhada sēvaka suradhēnū ॥
jōri pāni bara māguँ ēhū। sīya rāma pada sahaja sanēhū ॥

dō. ēhi bidhi majjanu bharatu kari gura anusāsana pāi।
mātu nahānīṃ jāni saba ḍērā chalē lavāi ॥ 197 ॥

jahaँ tahaँ lōganha ḍērā kīnhā। bharata sōdhu sabahī kara līnhā ॥
sura sēvā kari āyasu pāī। rāma mātu pahiṃ gē dau bhāī ॥
charana chāँpi kahi kahi mṛdu bānī। jananīṃ sakala bharata sanamānī ॥
bhāihi saumpi mātu sēvakāī। āpu niṣādahi līnha bōlāī ॥
chalē sakhā kara sōṃ kara jōrēṃ। sithila sarīra sanēha na thōrēm ॥
pūँChata sakhahi sō ṭhāuँ dēkhāū। nēku nayana mana jarani juḍa़āū ॥
jahaँ siya rāmu lakhanu nisi sōē। kahata bharē jala lōchana kōē ॥
bharata bachana suni bhayu biṣādū। turata tahāँ li gayu niṣādū ॥

dō. jahaँ siṃsupā punīta tara raghubara kiya biśrāmu।
ati sanēhaँ sādara bharata kīnhēu daṇḍa pranāmu ॥ 198 ॥

kusa sāँtharīínihāri suhāī। kīnha pranāmu pradachChina jāī ॥
charana rēkha raja āँkhinha lāī। bani na kahata prīti adhikāī ॥
kanaka bindu dui chārika dēkhē। rākhē sīsa sīya sama lēkhē ॥
sajala bilōchana hṛdayaँ galānī। kahata sakhā sana bachana subānī ॥
śrīhata sīya birahaँ dutihīnā। jathā avadha nara nāri bilīnā ॥
pitā janaka dēuँ paṭatara kēhī। karatala bhōgu jōgu jaga jēhī ॥
sasura bhānukula bhānu bhuālū। jēhi sihāta amarāvatipālū ॥
prānanāthu raghunātha gōsāī। jō baḍa़ hōta sō rāma baḍa़āī ॥

dō. pati dēvatā sutīya mani sīya sāँtharī dēkhi।
biharata hradu na hahari hara pabi tēṃ kaṭhina bisēṣi ॥ 199 ॥

lālana jōgu lakhana laghu lōnē। bhē na bhāi asa ahahiṃ na hōnē ॥
purajana priya pitu mātu dulārē। siya raghubarahi prānapiārē ॥
mṛdu mūrati sukumāra subhāū। tāta bāu tana lāga na kāū ॥
tē bana sahahiṃ bipati saba bhāँtī। nidarē kōṭi kulisa ēhiṃ Chātī ॥
rāma janami jagu kīnha ujāgara। rūpa sīla sukha saba guna sāgara ॥
purajana parijana gura pitu mātā। rāma subhāu sabahi sukhadātā ॥
bairiu rāma baḍa़āī karahīṃ। bōlani milani binaya mana harahīm ॥
sārada kōṭi kōṭi sata sēṣā। kari na sakahiṃ prabhu guna gana lēkhā ॥

dō. sukhasvarupa raghubaṃsamani maṅgala mōda nidhāna।
tē sōvata kusa ḍāsi mahi bidhi gati ati balavāna ॥ 200 ॥

rāma sunā dukhu kāna na kāū। jīvanataru jimi jōgavi rāū ॥
palaka nayana phani mani jēhi bhāँtī। jōgavahiṃ janani sakala dina rātī ॥
tē aba phirata bipina padachārī। kanda mūla phala phūla ahārī ॥
dhiga kaikēī amaṅgala mūlā। bhisi prāna priyatama pratikūlā ॥
maiṃ dhiga dhiga agha udadhi abhāgī। sabu utapātu bhayu jēhi lāgī ॥
kula kalaṅku kari sṛjēu bidhātāँ। sāiँdōha mōhi kīnha kumātāँ ॥
suni saprēma samujhāva niṣādū। nātha karia kata bādi biṣādū ॥
rāma tumhahi priya tumha priya rāmahi। yaha nirajōsu dōsu bidhi bāmahi ॥

Chaṃ. bidhi bāma kī karanī kaṭhina jēṃhiṃ mātu kīnhī bāvarī।
tēhi rāti puni puni karahiṃ prabhu sādara sarahanā rāvarī ॥
tulasī na tumha sō rāma prītamu kahatu hauṃ sauhēṃ kiēँ।
parināma maṅgala jāni apanē āniē dhīraju hiēँ ॥

sō. antarajāmī rāmu sakucha saprēma kṛpāyatana।
chalia karia biśrāmu yaha bichāri dṛḍha़ āni mana ॥ 201 ॥

sakhā bachana suni ura dhari dhīrā। bāsa chalē sumirata raghubīrā ॥
yaha sudhi pāi nagara nara nārī। chalē bilōkana ārata bhārī ॥
paradakhinā kari karahiṃ pranāmā। dēhiṃ kaikihi khōri nikāmā ॥
bharī bhari bāri bilōchana lēṃhīṃ। bāma bidhātāhi dūṣana dēhīm ॥
ēka sarāhahiṃ bharata sanēhū। kau kaha nṛpati nibāhēu nēhū ॥
nindahiṃ āpu sarāhi niṣādahi। kō kahi saki bimōha biṣādahi ॥
ēhi bidhi rāti lōgu sabu jāgā। bhā bhinusāra gudārā lāgā ॥
gurahi sunāvaँ chaḍha़āi suhāīṃ। nīṃ nāva saba mātu chaḍha़āīm ॥
daṇḍa chāri mahaँ bhā sabu pārā। utari bharata taba sabahi saँbhārā ॥

dō. prātakriyā kari mātu pada bandi gurahi siru nāi।
āgēṃ kiē niṣāda gana dīnhēu kaṭaku chalāi ॥ 202 ॥

kiyu niṣādanāthu aguāīṃ। mātu pālakīṃ sakala chalāīm ॥
sātha bōlāi bhāi laghu dīnhā। bipranha sahita gavanu gura kīnhā ॥
āpu surasarihi kīnha pranāmū। sumirē lakhana sahita siya rāmū ॥
gavanē bharata payōdēhiṃ pāē। kōtala saṅga jāhiṃ ḍōriāē ॥
kahahiṃ susēvaka bārahiṃ bārā। hōia nātha asva asavārā ॥
rāmu payōdēhi pāyaँ sidhāē। hama kahaँ ratha gaja bāji banāē ॥
sira bhara jāuँ uchita asa mōrā। saba tēṃ sēvaka dharamu kaṭhōrā ॥
dēkhi bharata gati suni mṛdu bānī। saba sēvaka gana garahiṃ galānī ॥

dō. bharata tīsarē pahara kahaँ kīnha prabēsu prayāga।
kahata rāma siya rāma siya umagi umagi anurāga ॥ 203 ॥

jhalakā jhalakata pāyanha kaiṃsēṃ। paṅkaja kōsa ōsa kana jaisēm ॥
bharata payādēhiṃ āē ājū। bhayu dukhita suni sakala samājū ॥
khabari līnha saba lōga nahāē। kīnha pranāmu tribēnihiṃ āē ॥
sabidhi sitāsita nīra nahānē। diē dāna mahisura sanamānē ॥
dēkhata syāmala dhavala halōrē। pulaki sarīra bharata kara jōrē ॥
sakala kāma prada tīratharāū। bēda bidita jaga pragaṭa prabhāū ॥
māguँ bhīkha tyāgi nija dharamū। ārata kāha na kari kukaramū ॥
asa jiyaँ jāni sujāna sudānī। saphala karahiṃ jaga jāchaka bānī ॥

dō. aratha na dharama na kāma ruchi gati na chahuँ nirabāna।
janama janama rati rāma pada yaha baradānu na āna ॥ 204 ॥

jānahuँ rāmu kuṭila kari mōhī। lōga kahu gura sāhiba drōhī ॥
sītā rāma charana rati mōrēṃ। anudina baḍha़u anugraha tōrēm ॥
jaladu janama bhari surati bisāru। jāchata jalu pabi pāhana ḍāru ॥
chātaku raṭani ghaṭēṃ ghaṭi jāī। baḍha़ē prēmu saba bhāँti bhalāī ॥
kanakahiṃ bāna chaḍha़i jimi dāhēṃ। timi priyatama pada nēma nibāhēm ॥
bharata bachana suni mājha tribēnī। bhi mṛdu bāni sumaṅgala dēnī ॥
tāta bharata tumha saba bidhi sādhū। rāma charana anurāga agādhū ॥
bāda galāni karahu mana māhīṃ। tumha sama rāmahi kau priya nāhīm ॥

dō. tanu pulakēu hiyaँ haraṣu suni bēni bachana anukūla।
bharata dhanya kahi dhanya sura haraṣita baraṣahiṃ phūla ॥ 205 ॥

pramudita tīratharāja nivāsī। baikhānasa baṭu gṛhī udāsī ॥
kahahiṃ parasapara mili dasa pāँchā। bharata sanēha sīlu suchi sāँchā ॥
sunata rāma guna grāma suhāē। bharadvāja munibara pahiṃ āē ॥
daṇḍa pranāmu karata muni dēkhē। mūratimanta bhāgya nija lēkhē ॥
dhāi uṭhāi lāi ura līnhē। dīnhi asīsa kṛtāratha kīnhē ॥
āsanu dīnha nāi siru baiṭhē। chahata sakucha gṛhaँ janu bhaji paiṭhē ॥
muni pūँChaba kaChu yaha baḍa़ sōchū। bōlē riṣi lakhi sīlu saँkōchū ॥
sunahu bharata hama saba sudhi pāī। bidhi karataba para kiChu na basāī ॥

dō. tumha galāni jiyaँ jani karahu samujhī mātu karatūti।
tāta kaikihi dōsu nahiṃ gī girā mati dhūti ॥ 206 ॥

yahu kahata bhala kahihi na kōū। lōku bēda budha sammata dōū ॥
tāta tumhāra bimala jasu gāī। pāihi lōku bēdu baḍa़āī ॥
lōka bēda sammata sabu kahī। jēhi pitu dēi rāju sō lahī ॥
rāu satyabrata tumhahi bōlāī। dēta rāju sukhu dharamu baḍa़āī ॥
rāma gavanu bana anaratha mūlā। jō suni sakala bisva bhi sūlā ॥
sō bhāvī basa rāni ayānī। kari kuchāli antahuँ paChitānī ॥
tahaँuँ tumhāra alapa aparādhū। kahai sō adhama ayāna asādhū ॥
karatēhu rāju ta tumhahi na dōṣū। rāmahi hōta sunata santōṣū ॥

dō. aba ati kīnhēhu bharata bhala tumhahi uchita mata ēhu।
sakala sumaṅgala mūla jaga raghubara charana sanēhu ॥ 207 ॥

sō tumhāra dhanu jīvanu prānā। bhūribhāga kō tumhahi samānā ॥
yaha tamhāra ācharaju na tātā। dasaratha suana rāma priya bhrātā ॥
sunahu bharata raghubara mana māhīṃ। pēma pātru tumha sama kau nāhīm ॥
lakhana rāma sītahi ati prītī। nisi saba tumhahi sarāhata bītī ॥
jānā maramu nahāta prayāgā। magana hōhiṃ tumharēṃ anurāgā ॥
tumha para asa sanēhu raghubara kēṃ। sukha jīvana jaga jasa jaḍa़ nara kēm ॥
yaha na adhika raghubīra baḍa़āī। pranata kuṭumba pāla raghurāī ॥
tumha tau bharata mōra mata ēhū। dharēṃ dēha janu rāma sanēhū ॥

dō. tumha kahaँ bharata kalaṅka yaha hama saba kahaँ upadēsu।
rāma bhagati rasa siddhi hita bhā yaha samu ganēsu ॥ 208 ॥

nava bidhu bimala tāta jasu tōrā। raghubara kiṅkara kumuda chakōrā ॥
udita sadā aँthihi kabahūँ nā। ghaṭihi na jaga nabha dina dina dūnā ॥
kōka tilōka prīti ati karihī। prabhu pratāpa rabi Chabihi na harihī ॥
nisi dina sukhada sadā saba kāhū। grasihi na kaiki karatabu rāhū ॥
pūrana rāma supēma piyūṣā। gura avamāna dōṣa nahiṃ dūṣā ॥
rāma bhagata aba amiaँ aghāhūँ। kīnhēhu sulabha sudhā basudhāhūँ ॥
bhūpa bhagīratha surasari ānī। sumirata sakala summagala khānī ॥
dasaratha guna gana barani na jāhīṃ। adhiku kahā jēhi sama jaga nāhīm ॥

dō. jāsu sanēha sakōcha basa rāma pragaṭa bhē āi ॥
jē hara hiya nayanani kabahuँ nirakhē nahīṃ aghāi ॥ 209 ॥

kīrati bidhu tumha kīnha anūpā। jahaँ basa rāma pēma mṛgarūpā ॥
tāta galāni karahu jiyaँ jāēँ। ḍarahu daridrahi pārasu pāēँ ॥ ॥
sunahu bharata hama jhūṭha na kahahīṃ। udāsīna tāpasa bana rahahīm ॥
saba sādhana kara suphala suhāvā। lakhana rāma siya darasanu pāvā ॥
tēhi phala kara phalu darasa tumhārā। sahita payāga subhāga hamārā ॥
bharata dhanya tumha jasu jagu jayū। kahi asa pēma magana puni bhayū ॥
suni muni bachana sabhāsada haraṣē। sādhu sarāhi sumana sura baraṣē ॥
dhanya dhanya dhuni gagana payāgā। suni suni bharatu magana anurāgā ॥

dō. pulaka gāta hiyaँ rāmu siya sajala sarōruha naina।
kari pranāmu muni maṇḍalihi bōlē gadagada baina ॥ 210 ॥

muni samāju aru tīratharājū। sāँchihuँ sapatha aghāi akājū ॥
ēhiṃ thala jauṃ kiChu kahia banāī। ēhi sama adhika na agha adhamāī ॥
tumha sarbagya kahuँ satibhāū। ura antarajāmī raghurāū ॥
mōhi na mātu karataba kara sōchū। nahiṃ dukhu jiyaँ jagu jānihi pōchū ॥
nāhina ḍaru bigarihi paralōkū। pitahu marana kara mōhi na sōkū ॥
sukṛta sujasa bhari bhuana suhāē। laChimana rāma sarisa suta pāē ॥
rāma birahaँ taji tanu Chanabhaṅgū। bhūpa sōcha kara kavana prasaṅgū ॥
rāma lakhana siya binu paga panahīṃ। kari muni bēṣa phirahiṃ bana banahī ॥

dō. ajina basana phala asana mahi sayana ḍāsi kusa pāta।
basi taru tara nita sahata hima ātapa baraṣā bāta ॥ 211 ॥

ēhi dukha dāhaँ dahi dina Chātī। bhūkha na bāsara nīda na rātī ॥
ēhi kurōga kara auṣadhu nāhīṃ। sōdhēuँ sakala bisva mana māhīm ॥
mātu kumata baḍha़ī agha mūlā। tēhiṃ hamāra hita kīnha baँsūlā ॥
kali kukāṭha kara kīnha kujantrū। gāḍa़i avadhi paḍha़i kaṭhina kumantru ॥
mōhi lagi yahu kuṭhāṭu tēhiṃ ṭhāṭā। ghālēsi saba jagu bārahabāṭā ॥
miṭi kujōgu rāma phiri āēँ। basi avadha nahiṃ āna upāēँ ॥
bharata bachana suni muni sukhu pāī। sabahiṃ kīnha bahu bhāँti baḍa़āī ॥
tāta karahu jani sōchu bisēṣī। saba dukhu miṭahi rāma paga dēkhī ॥

dō. kari prabōdha munibara kahēu atithi pēmapriya hōhu।
kanda mūla phala phūla hama dēhiṃ lēhu kari Chōhu ॥ 212 ॥

suni muni bachana bharata hiँya sōchū। bhayu kuavasara kaṭhina saँkōchū ॥
jāni garui gura girā bahōrī। charana bandi bōlē kara jōrī ॥
sira dhari āyasu karia tumhārā। parama dharama yahu nātha hamārā ॥
bharata bachana munibara mana bhāē। suchi sēvaka siṣa nikaṭa bōlāē ॥
chāhiē kīnha bharata pahunāī। kanda mūla phala ānahu jāī ॥
bhalēhīṃ nātha kahi tinha sira nāē। pramudita nija nija kāja sidhāē ॥
munihi sōcha pāhuna baḍa़ nēvatā। tasi pūjā chāhia jasa dēvatā ॥
suni ridhi sidhi animādika āī। āyasu hōi sō karahiṃ gōsāī ॥

dō. rāma biraha byākula bharatu sānuja sahita samāja।
pahunāī kari harahu śrama kahā mudita munirāja ॥ 213 ॥

ridhi sidhi sira dhari munibara bānī। baḍa़bhāgini āpuhi anumānī ॥
kahahiṃ parasapara sidhi samudāī। atulita atithi rāma laghu bhāī ॥
muni pada bandi karia sōi ājū। hōi sukhī saba rāja samājū ॥
asa kahi rachēu ruchira gṛha nānā। jēhi bilōki bilakhāhiṃ bimānā ॥
bhōga bibhūti bhūri bhari rākhē। dēkhata jinhahi amara abhilāṣē ॥
dāsīṃ dāsa sāju saba līnhēṃ। jōgavata rahahiṃ manahi manu dīnhēm ॥
saba samāju saji sidhi pala māhīṃ। jē sukha surapura sapanēhuँ nāhīm ॥
prathamahiṃ bāsa diē saba kēhī। sundara sukhada jathā ruchi jēhī ॥

dō. bahuri saparijana bharata kahuँ riṣi asa āyasu dīnha।
bidhi bisamaya dāyaku bibhava munibara tapabala kīnha ॥ 214 ॥

muni prabhāu jaba bharata bilōkā। saba laghu lagē lōkapati lōkā ॥
sukha samāju nahiṃ jāi bakhānī। dēkhata birati bisārahīṃ gyānī ॥
āsana sayana subasana bitānā। bana bāṭikā bihaga mṛga nānā ॥
surabhi phūla phala amia samānā। bimala jalāsaya bibidha bidhānā।
asana pāna sucha amia amī sē। dēkhi lōga sakuchāta jamī sē ॥
sura surabhī surataru sabahī kēṃ। lakhi abhilāṣu surēsa sachī kēm ॥
ritu basanta baha tribidha bayārī। saba kahaँ sulabha padāratha chārī ॥
straka chandana banitādika bhōgā। dēkhi haraṣa bisamaya basa lōgā ॥

dō. sampata chakī bharatu chaka muni āyasa khēlavāra ॥
tēhi nisi āśrama piñjarāँ rākhē bhā bhinusāra ॥ 215 ॥

māsapārāyaṇa, unnīsavāँ viśrāma
kīnha nimajjanu tīratharājā। nāi munihi siru sahita samājā ॥
riṣi āyasu asīsa sira rākhī। kari daṇḍavata binaya bahu bhāṣī ॥
patha gati kusala sātha saba līnhē। chalē chitrakūṭahiṃ chitu dīnhēm ॥
rāmasakhā kara dīnhēṃ lāgū। chalata dēha dhari janu anurāgū ॥
nahiṃ pada trāna sīsa nahiṃ Chāyā। pēmu nēmu bratu dharamu amāyā ॥
lakhana rāma siya pantha kahānī। pūँChata sakhahi kahata mṛdu bānī ॥
rāma bāsa thala biṭapa bilōkēṃ। ura anurāga rahata nahiṃ rōkaim ॥
daikhi dasā sura barisahiṃ phūlā। bhi mṛdu mahi magu maṅgala mūlā ॥

dō. kiēँ jāhiṃ Chāyā jalada sukhada bahi bara bāta।
tasa magu bhayu na rāma kahaँ jasa bhā bharatahi jāta ॥ 216 ॥

jaḍa़ chētana maga jīva ghanērē। jē chitē prabhu jinha prabhu hērē ॥
tē saba bhē parama pada jōgū। bharata darasa mēṭā bhava rōgū ॥
yaha baḍa़i bāta bharata ki nāhīṃ। sumirata jinahi rāmu mana māhīm ॥
bāraka rāma kahata jaga jēū। hōta tarana tārana nara tēū ॥
bharatu rāma priya puni laghu bhrātā। kasa na hōi magu maṅgaladātā ॥
siddha sādhu munibara asa kahahīṃ। bharatahi nirakhi haraṣu hiyaँ lahahīm ॥
dēkhi prabhāu surēsahi sōchū। jagu bhala bhalēhi pōcha kahuँ pōchū ॥
gura sana kahēu karia prabhu sōī। rāmahi bharatahi bhēṇṭa na hōī ॥

dō. rāmu saँkōchī prēma basa bharata sapēma payōdhi।
banī bāta bēgarana chahati karia jatanu Chalu sōdhi ॥ 217 ॥

bachana sunata suraguru musakānē। sahasranayana binu lōchana jānē ॥
māyāpati sēvaka sana māyā। kari ta ulaṭi pari surarāyā ॥
taba kiChu kīnha rāma rukha jānī। aba kuchāli kari hōihi hānī ॥
sunu surēsa raghunātha subhāū। nija aparādha risāhiṃ na kāū ॥
jō aparādhu bhagata kara karī। rāma rōṣa pāvaka sō jarī ॥
lōkahuँ bēda bidita itihāsā। yaha mahimā jānahiṃ durabāsā ॥
bharata sarisa kō rāma sanēhī। jagu japa rāma rāmu japa jēhī ॥

dō. manahuँ na ānia amarapati raghubara bhagata akāju।
ajasu lōka paralōka dukha dina dina sōka samāju ॥ 218 ॥

sunu surēsa upadēsu hamārā। rāmahi sēvaku parama piārā ॥
mānata sukhu sēvaka sēvakāī। sēvaka baira bairu adhikāī ॥
jadyapi sama nahiṃ rāga na rōṣū। gahahiṃ na pāpa pūnu guna dōṣū ॥
karama pradhāna bisva kari rākhā। jō jasa kari sō tasa phalu chākhā ॥
tadapi karahiṃ sama biṣama bihārā। bhagata abhagata hṛdaya anusārā ॥
aguna alēpa amāna ēkarasa। rāmu saguna bhē bhagata pēma basa ॥
rāma sadā sēvaka ruchi rākhī। bēda purāna sādhu sura sākhī ॥
asa jiyaँ jāni tajahu kuṭilāī। karahu bharata pada prīti suhāī ॥

dō. rāma bhagata parahita nirata para dukha dukhī dayāla।
bhagata sirōmani bharata tēṃ jani ḍarapahu surapāla ॥ 219 ॥

satyasandha prabhu sura hitakārī। bharata rāma āyasa anusārī ॥
svāratha bibasa bikala tumha hōhū। bharata dōsu nahiṃ rāura mōhū ॥
suni surabara suragura bara bānī। bhā pramōdu mana miṭī galānī ॥
baraṣi prasūna haraṣi surarāū। lagē sarāhana bharata subhāū ॥
ēhi bidhi bharata chalē maga jāhīṃ। dasā dēkhi muni siddha sihāhīm ॥
jabahiṃ rāmu kahi lēhiṃ usāsā। umagata pēmu manahaँ chahu pāsā ॥
dravahiṃ bachana suni kulisa paṣānā। purajana pēmu na jāi bakhānā ॥
bīcha bāsa kari jamunahiṃ āē। nirakhi nīru lōchana jala Chāē ॥

dō. raghubara barana bilōki bara bāri samēta samāja।
hōta magana bāridhi biraha chaḍha़ē bibēka jahāja ॥ 220 ॥

jamuna tīra tēhi dina kari bāsū। bhayu samaya sama sabahi supāsū ॥
rātahiṃ ghāṭa ghāṭa kī taranī। āīṃ aganita jāhiṃ na baranī ॥
prāta pāra bhē ēkahi khēṃvāँ। tōṣē rāmasakhā kī sēvāँ ॥
chalē nahāi nadihi sira nāī। sātha niṣādanātha dau bhāī ॥
āgēṃ munibara bāhana āChēṃ। rājasamāja jāi sabu pāChēm ॥
tēhiṃ pāChēṃ dau bandhu payādēṃ। bhūṣana basana bēṣa suṭhi sādēm ॥
sēvaka suhrada sachivasuta sāthā। sumirata lakhanu sīya raghunāthā ॥
jahaँ jahaँ rāma bāsa biśrāmā। tahaँ tahaँ karahiṃ saprēma pranāmā ॥

dō. magabāsī nara nāri suni dhāma kāma taji dhāi।
dēkhi sarūpa sanēha saba mudita janama phalu pāi ॥ 221 ॥

kahahiṃ sapēma ēka ēka pāhīṃ। rāmu lakhanu sakhi hōhiṃ ki nāhīm ॥
baya bapu barana rūpa sōi ālī। sīlu sanēhu sarisa sama chālī ॥
bēṣu na sō sakhi sīya na saṅgā। āgēṃ anī chalī chaturaṅgā ॥
nahiṃ prasanna mukha mānasa khēdā। sakhi sandēhu hōi ēhiṃ bhēdā ॥
tāsu taraka tiyagana mana mānī। kahahiṃ sakala tēhi sama na sayānī ॥
tēhi sarāhi bānī phuri pūjī। bōlī madhura bachana tiya dūjī ॥
kahi sapēma saba kathāprasaṅgū। jēhi bidhi rāma rāja rasa bhaṅgū ॥
bharatahi bahuri sarāhana lāgī। sīla sanēha subhāya subhāgī ॥

dō. chalata payādēṃ khāta phala pitā dīnha taji rāju।
jāta manāvana raghubarahi bharata sarisa kō āju ॥ 222 ॥

bhāyapa bhagati bharata ācharanū। kahata sunata dukha dūṣana haranū ॥
jō kaChu kahaba thōra sakhi sōī। rāma bandhu asa kāhē na hōī ॥
hama saba sānuja bharatahi dēkhēṃ। bhinha dhanya jubatī jana lēkhēm ॥
suni guna dēkhi dasā paChitāhīṃ। kaiki janani jōgu sutu nāhīm ॥
kau kaha dūṣanu rānihi nāhina। bidhi sabu kīnha hamahi jō dāhina ॥
kahaँ hama lōka bēda bidhi hīnī। laghu tiya kula karatūti malīnī ॥
basahiṃ kudēsa kugāँva kubāmā। kahaँ yaha darasu punya parināmā ॥
asa anandu achiriju prati grāmā। janu marubhūmi kalapataru jāmā ॥

dō. bharata darasu dēkhata khulēu maga lōganha kara bhāgu।
janu siṅghalabāsinha bhayu bidhi basa sulabha prayāgu ॥ 223 ॥

nija guna sahita rāma guna gāthā। sunata jāhiṃ sumirata raghunāthā ॥
tīratha muni āśrama suradhāmā। nirakhi nimajjahiṃ karahiṃ pranāmā ॥
manahīṃ mana māgahiṃ baru ēhū। sīya rāma pada paduma sanēhū ॥
milahiṃ kirāta kōla banabāsī। baikhānasa baṭu jatī udāsī ॥
kari pranāmu pūँChahiṃ jēhiṃ tēhī। kēhi bana lakhanu rāmu baidēhī ॥
tē prabhu samāchāra saba kahahīṃ। bharatahi dēkhi janama phalu lahahīm ॥
jē jana kahahiṃ kusala hama dēkhē। tē priya rāma lakhana sama lēkhē ॥
ēhi bidhi būjhata sabahi subānī। sunata rāma banabāsa kahānī ॥

dō. tēhi bāsara basi prātahīṃ chalē sumiri raghunātha।
rāma darasa kī lālasā bharata sarisa saba sātha ॥ 224 ॥

maṅgala saguna hōhiṃ saba kāhū। pharakahiṃ sukhada bilōchana bāhū ॥
bharatahi sahita samāja uChāhū। milihahiṃ rāmu miṭahi dukha dāhū ॥
karata manōratha jasa jiyaँ jākē। jāhiṃ sanēha surāँ saba Chākē ॥
sithila aṅga paga maga ḍagi ḍōlahiṃ। bihabala bachana pēma basa bōlahim ॥
rāmasakhāँ tēhi samaya dēkhāvā। saila sirōmani sahaja suhāvā ॥
jāsu samīpa sarita paya tīrā। sīya samēta basahiṃ dau bīrā ॥
dēkhi karahiṃ saba daṇḍa pranāmā। kahi jaya jānaki jīvana rāmā ॥
prēma magana asa rāja samājū। janu phiri avadha chalē raghurājū ॥

dō. bharata prēmu tēhi samaya jasa tasa kahi saki na sēṣu।
kabihiṃ agama jimi brahmasukhu aha mama malina janēṣu ॥ 225।

sakala sanēha sithila raghubara kēṃ। gē kōsa dui dinakara ḍharakēm ॥
jalu thalu dēkhi basē nisi bītēṃ। kīnha gavana raghunātha pirītēm ॥
uhāँ rāmu rajanī avasēṣā। jāgē sīyaँ sapana asa dēkhā ॥
sahita samāja bharata janu āē। nātha biyōga tāpa tana tāē ॥
sakala malina mana dīna dukhārī। dēkhīṃ sāsu āna anuhārī ॥
suni siya sapana bharē jala lōchana। bhē sōchabasa sōcha bimōchana ॥
lakhana sapana yaha nīka na hōī। kaṭhina kuchāha sunāihi kōī ॥
asa kahi bandhu samēta nahānē। pūji purāri sādhu sanamānē ॥

Chaṃ. sanamāni sura muni bandi baiṭhē uttara disi dēkhata bhē।
nabha dhūri khaga mṛga bhūri bhāgē bikala prabhu āśrama gē ॥
tulasī uṭhē avalōki kāranu kāha chita sachakita rahē।
saba samāchāra kirāta kōlanhi āi tēhi avasara kahē ॥

dō. sunata sumaṅgala baina mana pramōda tana pulaka bhara।
sarada sarōruha naina tulasī bharē sanēha jala ॥ 226 ॥

bahuri sōchabasa bhē siyaravanū। kārana kavana bharata āgavanū ॥
ēka āi asa kahā bahōrī। sēna saṅga chaturaṅga na thōrī ॥
sō suni rāmahi bhā ati sōchū। ita pitu bacha ita bandhu sakōchū ॥
bharata subhāu samujhi mana māhīṃ। prabhu chita hita thiti pāvata nāhī ॥
samādhāna taba bhā yaha jānē। bharatu kahē mahuँ sādhu sayānē ॥
lakhana lakhēu prabhu hṛdayaँ khabhārū। kahata samaya sama nīti bichārū ॥
binu pūँCha kaChu kahuँ gōsāīṃ। sēvaku samayaँ na ḍhīṭha ḍhiṭhāī ॥
tumha sarbagya sirōmani svāmī। āpani samujhi kahuँ anugāmī ॥

dō. nātha suhrada suṭhi sarala chita sīla sanēha nidhāna ॥
saba para prīti pratīti jiyaँ jānia āpu samāna ॥ 227 ॥

biṣī jīva pāi prabhutāī। mūḍha़ mōha basa hōhiṃ janāī ॥
bharatu nīti rata sādhu sujānā। prabhu pada prēma sakala jagu jānā ॥
tēū āju rāma padu pāī। chalē dharama marajāda mēṭāī ॥
kuṭila kubandha kuavasaru tākī। jāni rāma banavāsa ēkākī ॥
kari kumantru mana sāji samājū। āē karai akaṇṭaka rājū ॥
kōṭi prakāra kalapi kuṭalāī। āē dala baṭōri dau bhāī ॥
jauṃ jiyaँ hōti na kapaṭa kuchālī। kēhi sōhāti ratha bāji gajālī ॥
bharatahi dōsu dēi kō jāēँ। jaga baurāi rāja padu pāēँ ॥

dō. sasi gura tiya gāmī naghuṣu chaḍha़ēu bhūmisura jāna।
lōka bēda tēṃ bimukha bhā adhama na bēna samāna ॥ 228 ॥

sahasabāhu suranāthu trisaṅkū। kēhi na rājamada dīnha kalaṅkū ॥
bharata kīnha yaha uchita upāū। ripu rina rañcha na rākhaba kāū ॥
ēka kīnhi nahiṃ bharata bhalāī। nidarē rāmu jāni asahāī ॥
samujhi parihi sau āju bisēṣī। samara sarōṣa rāma mukhu pēkhī ॥
ētanā kahata nīti rasa bhūlā। rana rasa biṭapu pulaka misa phūlā ॥
prabhu pada bandi sīsa raja rākhī। bōlē satya sahaja balu bhāṣī ॥
anuchita nātha na mānaba mōrā। bharata hamahi upachāra na thōrā ॥
kahaँ lagi sahia rahia manu mārēṃ। nātha sātha dhanu hātha hamārēm ॥

dō. Chatri jāti raghukula janamu rāma anuga jagu jāna।
lātahuँ mārēṃ chaḍha़ti sira nīcha kō dhūri samāna ॥ 229 ॥

uṭhi kara jōri rajāyasu māgā। manahuँ bīra rasa sōvata jāgā ॥
bāँdhi jaṭā sira kasi kaṭi bhāthā। sāji sarāsanu sāyaku hāthā ॥
āju rāma sēvaka jasu lēūँ। bharatahi samara sikhāvana dēūँ ॥
rāma nirādara kara phalu pāī। sōvahuँ samara sēja dau bhāī ॥
āi banā bhala sakala samājū। pragaṭa karuँ risa pāChila ājū ॥
jimi kari nikara dali mṛgarājū। lēi lapēṭi lavā jimi bājū ॥
taisēhiṃ bharatahi sēna samētā। sānuja nidari nipātuँ khētā ॥
jauṃ sahāya kara saṅkaru āī। tau māruँ rana rāma dōhāī ॥

dō. ati sarōṣa mākhē lakhanu lakhi suni sapatha pravāna।
sabhaya lōka saba lōkapati chāhata bhabhari bhagāna ॥ 230 ॥

jagu bhaya magana gagana bhi bānī। lakhana bāhubalu bipula bakhānī ॥
tāta pratāpa prabhāu tumhārā। kō kahi saki kō jānanihārā ॥
anuchita uchita kāju kiChu hōū। samujhi karia bhala kaha sabu kōū ॥
sahasā kari pāChaiṃ paChitāhīṃ। kahahiṃ bēda budha tē budha nāhīm ॥
suni sura bachana lakhana sakuchānē। rāma sīyaँ sādara sanamānē ॥
kahī tāta tumha nīti suhāī। saba tēṃ kaṭhina rājamadu bhāī ॥
jō achavaँta nṛpa mātahiṃ tēī। nāhina sādhusabhā jēhiṃ sēī ॥
sunahu lakhana bhala bharata sarīsā। bidhi prapañcha mahaँ sunā na dīsā ॥

dō. bharatahi hōi na rājamadu bidhi hari hara pada pāi ॥
kabahuँ ki kāँjī sīkarani Chīrasindhu binasāi ॥ 231 ॥

timiru taruna taranihi maku gilī। gaganu magana maku mēghahiṃ milī ॥
gōpada jala būḍa़hiṃ ghaṭajōnī। sahaja Chamā baru Chāḍa़ai Chōnī ॥
masaka phūँka maku mēru uḍa़āī। hōi na nṛpamadu bharatahi bhāī ॥
lakhana tumhāra sapatha pitu ānā। suchi subandhu nahiṃ bharata samānā ॥
saguna khīru avaguna jalu tātā। mili rachi parapañchu bidhātā ॥
bharatu haṃsa rabibaṃsa taḍa़āgā। janami kīnha guna dōṣa bibhāgā ॥
gahi guna paya taji avaguna bārī। nija jasa jagata kīnhi ujiārī ॥
kahata bharata guna sīlu subhāū। pēma payōdhi magana raghurāū ॥

dō. suni raghubara bānī bibudha dēkhi bharata para hētu।
sakala sarāhata rāma sō prabhu kō kṛpānikētu ॥ 232 ॥

jauṃ na hōta jaga janama bharata kō। sakala dharama dhura dharani dharata kō ॥
kabi kula agama bharata guna gāthā। kō jāni tumha binu raghunāthā ॥
lakhana rāma siyaँ suni sura bānī। ati sukhu lahēu na jāi bakhānī ॥
ihāँ bharatu saba sahita sahāē। mandākinīṃ punīta nahāē ॥
sarita samīpa rākhi saba lōgā। māgi mātu gura sachiva niyōgā ॥
chalē bharatu jahaँ siya raghurāī। sātha niṣādanāthu laghu bhāī ॥
samujhi mātu karataba sakuchāhīṃ। karata kutaraka kōṭi mana māhīm ॥
rāmu lakhanu siya suni mama nāūँ। uṭhi jani anata jāhiṃ taji ṭhāūँ ॥

dō. mātu matē mahuँ māni mōhi jō kaChu karahiṃ sō thōra।
agha avaguna Chami ādarahiṃ samujhi āpanī ōra ॥ 233 ॥

jauṃ pariharahiṃ malina manu jānī। jau sanamānahiṃ sēvaku mānī ॥
mōrēṃ sarana rāmahi kī panahī। rāma susvāmi dōsu saba janahī ॥
jaga jasa bhājana chātaka mīnā। nēma pēma nija nipuna nabīnā ॥
asa mana gunata chalē maga jātā। sakucha sanēhaँ sithila saba gātā ॥
phērata manahuँ mātu kṛta khōrī। chalata bhagati bala dhīraja dhōrī ॥
jaba samujhata raghunātha subhāū। taba patha parata utāila pāū ॥
bharata dasā tēhi avasara kaisī। jala prabāhaँ jala ali gati jaisī ॥
dēkhi bharata kara sōchu sanēhū। bhā niṣāda tēhi samayaँ bidēhū ॥

dō. lagē hōna maṅgala saguna suni guni kahata niṣādu।
miṭihi sōchu hōihi haraṣu puni parināma biṣādu ॥ 234 ॥

sēvaka bachana satya saba jānē। āśrama nikaṭa jāi niarānē ॥
bharata dīkha bana saila samājū। mudita Chudhita janu pāi sunājū ॥
īti bhīti janu prajā dukhārī। tribidha tāpa pīḍa़ita graha mārī ॥
jāi surāja sudēsa sukhārī। hōhiṃ bharata gati tēhi anuhārī ॥
rāma bāsa bana sampati bhrājā। sukhī prajā janu pāi surājā ॥
sachiva birāgu bibēku narēsū। bipina suhāvana pāvana dēsū ॥
bhaṭa jama niyama saila rajadhānī। sānti sumati suchi sundara rānī ॥
sakala aṅga sampanna surāū। rāma charana āśrita chita chāū ॥

dō. jīti mōha mahipālu dala sahita bibēka bhuālu।
karata akaṇṭaka rāju puraँ sukha sampadā sukālu ॥ 235 ॥

bana pradēsa muni bāsa ghanērē। janu pura nagara gāuँ gana khērē ॥
bipula bichitra bihaga mṛga nānā। prajā samāju na jāi bakhānā ॥
khagahā kari hari bāgha barāhā। dēkhi mahiṣa bṛṣa sāju sarāhā ॥
bayaru bihāi charahiṃ ēka saṅgā। jahaँ tahaँ manahuँ sēna chaturaṅgā ॥
jharanā jharahiṃ matta gaja gājahiṃ। manahuँ nisāna bibidhi bidhi bājahim ॥
chaka chakōra chātaka suka pika gana। kūjata mañju marāla mudita mana ॥
aligana gāvata nāchata mōrā। janu surāja maṅgala chahu ōrā ॥
bēli biṭapa tṛna saphala saphūlā। saba samāju muda maṅgala mūlā ॥
dō. rāma saila sōbhā nirakhi bharata hṛdayaँ ati pēmu।
tāpasa tapa phalu pāi jimi sukhī sirānēṃ nēmu ॥ 236 ॥

māsapārāyaṇa, bīsavāँ viśrāma
navāhnapārāyaṇa, pāँchavāँ viśrāma
taba kēvaṭa ūँchēṃ chaḍha़i dhāī। kahēu bharata sana bhujā uṭhāī ॥
nātha dēkhiahiṃ biṭapa bisālā। pākari jambu rasāla tamālā ॥
jinha tarubaranha madhya baṭu sōhā। mañju bisāla dēkhi manu mōhā ॥
nīla saghana pallva phala lālā। abirala Chāhaँ sukhada saba kālā ॥
mānahuँ timira arunamaya rāsī। birachī bidhi saँkēli suṣamā sī ॥
ē taru sarita samīpa gōsāँī। raghubara paranakuṭī jahaँ Chāī ॥
tulasī tarubara bibidha suhāē। kahuँ kahuँ siyaँ kahuँ lakhana lagāē ॥
baṭa Chāyāँ bēdikā banāī। siyaँ nija pāni sarōja suhāī ॥

dō. jahāँ baiṭhi munigana sahita nita siya rāmu sujāna।
sunahiṃ kathā itihāsa saba āgama nigama purāna ॥ 237 ॥

sakhā bachana suni biṭapa nihārī। umagē bharata bilōchana bārī ॥
karata pranāma chalē dau bhāī। kahata prīti sārada sakuchāī ॥
haraṣahiṃ nirakhi rāma pada aṅkā। mānahuँ pārasu pāyu raṅkā ॥
raja sira dhari hiyaँ nayananhi lāvahiṃ। raghubara milana sarisa sukha pāvahim ॥
dēkhi bharata gati akatha atīvā। prēma magana mṛga khaga jaḍa़ jīvā ॥
sakhahi sanēha bibasa maga bhūlā। kahi supantha sura baraṣahiṃ phūlā ॥
nirakhi siddha sādhaka anurāgē। sahaja sanēhu sarāhana lāgē ॥
hōta na bhūtala bhāu bharata kō। achara sachara chara achara karata kō ॥

dō. pēma amia mandaru birahu bharatu payōdhi gaँbhīra।
mathi pragaṭēu sura sādhu hita kṛpāsindhu raghubīra ॥ 238 ॥

sakhā samēta manōhara jōṭā। lakhēu na lakhana saghana bana ōṭā ॥
bharata dīkha prabhu āśramu pāvana। sakala sumaṅgala sadanu suhāvana ॥

karata prabēsa miṭē dukha dāvā। janu jōgīṃ paramārathu pāvā ॥
dēkhē bharata lakhana prabhu āgē। pūँChē bachana kahata anurāgē ॥
sīsa jaṭā kaṭi muni paṭa bāँdhēṃ। tūna kasēṃ kara saru dhanu kāँdhēm ॥
bēdī para muni sādhu samājū। sīya sahita rājata raghurājū ॥
balakala basana jaṭila tanu syāmā। janu muni bēṣa kīnha rati kāmā ॥
kara kamalani dhanu sāyaku phērata। jiya kī jarani harata haँsi hērata ॥

dō. lasata mañju muni maṇḍalī madhya sīya raghuchandu।
gyāna sabhāँ janu tanu dharē bhagati sachchidānandu ॥ 239 ॥

sānuja sakhā samēta magana mana। bisarē haraṣa sōka sukha dukha gana ॥
pāhi nātha kahi pāhi gōsāī। bhūtala parē lakuṭa kī nāī ॥
bachana sapēma lakhana pahichānē। karata pranāmu bharata jiyaँ jānē ॥
bandhu sanēha sarasa ēhi ōrā। uta sāhiba sēvā basa jōrā ॥
mili na jāi nahiṃ gudarata banī। sukabi lakhana mana kī gati bhanī ॥
rahē rākhi sēvā para bhārū। chaḍha़ī chaṅga janu khaiñcha khēlārū ॥
kahata saprēma nāi mahi māthā। bharata pranāma karata raghunāthā ॥
uṭhē rāmu suni pēma adhīrā। kahuँ paṭa kahuँ niṣaṅga dhanu tīrā ॥

dō. barabasa liē uṭhāi ura lāē kṛpānidhāna।
bharata rāma kī milani lakhi bisarē sabahi apāna ॥ 240 ॥

milani prīti kimi jāi bakhānī। kabikula agama karama mana bānī ॥
parama pēma pūrana dau bhāī। mana budhi chita ahamiti bisarāī ॥
kahahu supēma pragaṭa kō karī। kēhi Chāyā kabi mati anusarī ॥
kabihi aratha ākhara balu sāँchā। anuhari tāla gatihi naṭu nāchā ॥
agama sanēha bharata raghubara kō। jahaँ na jāi manu bidhi hari hara kō ॥
sō maiṃ kumati kahauṃ kēhi bhāँtī। bāja surāga ki gāँḍara tāँtī ॥
milani bilōki bharata raghubara kī। suragana sabhaya dhakadhakī dharakī ॥
samujhāē suraguru jaḍa़ jāgē। baraṣi prasūna prasaṃsana lāgē ॥

dō. mili sapēma ripusūdanahi kēvaṭu bhēṇṭēu rāma।
bhūri bhāyaँ bhēṇṭē bharata laChimana karata pranāma ॥ 241 ॥

bhēṇṭēu lakhana lalaki laghu bhāī। bahuri niṣādu līnha ura lāī ॥
puni munigana duhuँ bhāinha bandē। abhimata āsiṣa pāi anandē ॥
sānuja bharata umagi anurāgā। dhari sira siya pada paduma parāgā ॥
puni puni karata pranāma uṭhāē। sira kara kamala parasi baiṭhāē ॥
sīyaँ asīsa dīnhi mana māhīṃ। magana sanēhaँ dēha sudhi nāhīm ॥
saba bidhi sānukūla lakhi sītā। bhē nisōcha ura apaḍara bītā ॥
kau kiChu kahi na kau kiChu pūँChā। prēma bharā mana nija gati ChūँChā ॥
tēhi avasara kēvaṭu dhīraju dhari। jōri pāni binavata pranāmu kari ॥

dō. nātha sātha muninātha kē mātu sakala pura lōga।
sēvaka sēnapa sachiva saba āē bikala biyōga ॥ 242 ॥

sīlasindhu suni gura āgavanū। siya samīpa rākhē ripudavanū ॥
chalē sabēga rāmu tēhi kālā। dhīra dharama dhura dīnadayālā ॥
gurahi dēkhi sānuja anurāgē। daṇḍa pranāma karana prabhu lāgē ॥
munibara dhāi liē ura lāī। prēma umagi bhēṇṭē dau bhāī ॥
prēma pulaki kēvaṭa kahi nāmū। kīnha dūri tēṃ daṇḍa pranāmū ॥
rāmasakhā riṣi barabasa bhēṇṭā। janu mahi luṭhata sanēha samēṭā ॥
raghupati bhagati sumaṅgala mūlā। nabha sarāhi sura barisahiṃ phūlā ॥
ēhi sama nipaṭa nīcha kau nāhīṃ। baḍa़ basiṣṭha sama kō jaga māhīm ॥

dō. jēhi lakhi lakhanahu tēṃ adhika milē mudita munirāu।
sō sītāpati bhajana kō pragaṭa pratāpa prabhāu ॥ 243 ॥

ārata lōga rāma sabu jānā। karunākara sujāna bhagavānā ॥
jō jēhi bhāyaँ rahā abhilāṣī। tēhi tēhi kai tasi tasi rukha rākhī ॥
sānuja mili pala mahu saba kāhū। kīnha dūri dukhu dāruna dāhū ॥
yaha baḍa़i bātaँ rāma kai nāhīṃ। jimi ghaṭa kōṭi ēka rabi Chāhīm ॥
mili kēvaṭihi umagi anurāgā। purajana sakala sarāhahiṃ bhāgā ॥
dēkhīṃ rāma dukhita mahatārīṃ। janu subēli avalīṃ hima mārīm ॥
prathama rāma bhēṇṭī kaikēī। sarala subhāyaँ bhagati mati bhēī ॥
paga pari kīnha prabōdhu bahōrī। kāla karama bidhi sira dhari khōrī ॥

dō. bhēṭīṃ raghubara mātu saba kari prabōdhu paritōṣu ॥
amba īsa ādhīna jagu kāhu na dēia dōṣu ॥ 244 ॥

guratiya pada bandē duhu bhāī। sahita bipratiya jē saँga āī ॥
gaṅga gauri sama saba sanamānīm ॥ dēhiṃ asīsa mudita mṛdu bānī ॥
gahi pada lagē sumitrā aṅkā। janu bhēṭīṃ sampati ati raṅkā ॥
puni janani charanani dau bhrātā। parē pēma byākula saba gātā ॥
ati anurāga amba ura lāē। nayana sanēha salila anhavāē ॥
tēhi avasara kara haraṣa biṣādū। kimi kabi kahai mūka jimi svādū ॥
mili jananahi sānuja raghurāū। gura sana kahēu ki dhāria pāū ॥
purajana pāi munīsa niyōgū। jala thala taki taki utarēu lōgū ॥

dō. mahisura mantrī mātu gura ganē lōga liē sātha ॥
pāvana āśrama gavanu kiya bharata lakhana raghunātha ॥ 245 ॥

sīya āi munibara paga lāgī। uchita asīsa lahī mana māgī ॥
gurapatinihi munitiyanha samētā। milī pēmu kahi jāi na jētā ॥
bandi bandi paga siya sabahī kē। āsirabachana lahē priya jī kē ॥
sāsu sakala jaba sīyaँ nihārīṃ। mūdē nayana sahami sukumārīm ॥
parīṃ badhika basa manahuँ marālīṃ। kāha kīnha karatāra kuchālīm ॥
tinha siya nirakhi nipaṭa dukhu pāvā। sō sabu sahia jō daiu sahāvā ॥
janakasutā taba ura dhari dhīrā। nīla nalina lōyana bhari nīrā ॥
milī sakala sāsunha siya jāī। tēhi avasara karunā mahi Chāī ॥

dō. lāgi lāgi paga sabani siya bhēṇṭati ati anurāga ॥
hṛdayaँ asīsahiṃ pēma basa rahiahu bharī sōhāga ॥ 246 ॥

bikala sanēhaँ sīya saba rānīṃ। baiṭhana sabahi kahēu gura gyānīm ॥
kahi jaga gati māyika munināthā। kahē kaChuka paramāratha gāthā ॥
nṛpa kara surapura gavanu sunāvā। suni raghunātha dusaha dukhu pāvā ॥
marana hētu nija nēhu bichārī। bhē ati bikala dhīra dhura dhārī ॥
kulisa kaṭhōra sunata kaṭu bānī। bilapata lakhana sīya saba rānī ॥
sōka bikala ati sakala samājū। mānahuँ rāju akājēu ājū ॥
munibara bahuri rāma samujhāē। sahita samāja susarita nahāē ॥
bratu nirambu tēhi dina prabhu kīnhā। munihu kahēṃ jalu kāhuँ na līnhā ॥

dō. bhōru bhēँ raghunandanahi jō muni āyasu dīnha ॥
śraddhā bhagati samēta prabhu sō sabu sādaru kīnha ॥ 247 ॥

kari pitu kriyā bēda jasi baranī। bhē punīta pātaka tama taranī ॥
jāsu nāma pāvaka agha tūlā। sumirata sakala sumaṅgala mūlā ॥
suddha sō bhayu sādhu sammata asa। tīratha āvāhana surasari jasa ॥
suddha bhēँ dui bāsara bītē। bōlē gura sana rāma pirītē ॥
nātha lōga saba nipaṭa dukhārī। kanda mūla phala ambu ahārī ॥
sānuja bharatu sachiva saba mātā। dēkhi mōhi pala jimi juga jātā ॥
saba samēta pura dhāria pāū। āpu ihāँ amarāvati rāū ॥
bahuta kahēuँ saba kiyuँ ḍhiṭhāī। uchita hōi tasa karia gōsāँī ॥

dō. dharma sētu karunāyatana kasa na kahahu asa rāma।
lōga dukhita dina dui darasa dēkhi lahahuँ biśrāma ॥ 248 ॥

rāma bachana suni sabhaya samājū। janu jalanidhi mahuँ bikala jahājū ॥
suni gura girā sumaṅgala mūlā। bhayu manahuँ māruta anukulā ॥
pāvana payaँ tihuँ kāla nahāhīṃ। jō bilōki aṅgha ōgha nasāhīm ॥
maṅgalamūrati lōchana bhari bhari। nirakhahiṃ haraṣi daṇḍavata kari kari ॥
rāma saila bana dēkhana jāhīṃ। jahaँ sukha sakala sakala dukha nāhīm ॥
jharanā jharihiṃ sudhāsama bārī। tribidha tāpahara tribidha bayārī ॥
biṭapa bēli tṛna aganita jātī। phala prasūna pallava bahu bhāँtī ॥
sundara silā sukhada taru Chāhīṃ। jāi barani bana Chabi kēhi pāhīm ॥

dō. sarani sarōruha jala bihaga kūjata guñjata bhṛṅga।
baira bigata biharata bipina mṛga bihaṅga bahuraṅga ॥ 249 ॥

kōla kirāta bhilla banabāsī। madhu suchi sundara svādu sudhā sī ॥
bhari bhari parana puṭīṃ rachi rurī। kanda mūla phala aṅkura jūrī ॥
sabahi dēhiṃ kari binaya pranāmā। kahi kahi svāda bhēda guna nāmā ॥
dēhiṃ lōga bahu mōla na lēhīṃ। phērata rāma dōhāī dēhīm ॥
kahahiṃ sanēha magana mṛdu bānī। mānata sādhu pēma pahichānī ॥
tumha sukṛtī hama nīcha niṣādā। pāvā darasanu rāma prasādā ॥
hamahi agama ati darasu tumhārā। jasa maru dharani dēvadhuni dhārā ॥
rāma kṛpāla niṣāda nēvājā। parijana praju chahia jasa rājā ॥

dō. yaha jiँyaँ jāni saँkōchu taji karia Chōhu lakhi nēhu।
hamahi kṛtāratha karana lagi phala tṛna aṅkura lēhu ॥ 250 ॥

tumha priya pāhunē bana pagu dhārē। sēvā jōgu na bhāga hamārē ॥
dēba kāha hama tumhahi gōsāँī। īdhanu pāta kirāta mitāī ॥
yaha hamāri ati baḍa़i sēvakāī। lēhi na bāsana basana chōrāī ॥
hama jaḍa़ jīva jīva gana ghātī। kuṭila kuchālī kumati kujātī ॥
pāpa karata nisi bāsara jāhīṃ। nahiṃ paṭa kaṭi nahi pēṭa aghāhīm ॥
sapōnēhuँ dharama buddhi kasa kāū। yaha raghunandana darasa prabhāū ॥
jaba tēṃ prabhu pada paduma nihārē। miṭē dusaha dukha dōṣa hamārē ॥
bachana sunata purajana anurāgē। tinha kē bhāga sarāhana lāgē ॥

Chaṃ. lāgē sarāhana bhāga saba anurāga bachana sunāvahīṃ।
bōlani milani siya rāma charana sanēhu lakhi sukhu pāvahīm ॥
nara nāri nidarahiṃ nēhu nija suni kōla bhillani kī girā।
tulasī kṛpā raghubaṃsamani kī lōha lai laukā tirā ॥

sō. biharahiṃ bana chahu ōra pratidina pramudita lōga saba।
jala jyōṃ dādura mōra bhē pīna pāvasa prathama ॥ 251 ॥

pura jana nāri magana ati prītī। bāsara jāhiṃ palaka sama bītī ॥
sīya sāsu prati bēṣa banāī। sādara kari sarisa sēvakāī ॥
lakhā na maramu rāma binu kāhūँ। māyā saba siya māyā māhūँ ॥
sīyaँ sāsu sēvā basa kīnhīṃ। tinha lahi sukha sikha āsiṣa dīnhīm ॥
lakhi siya sahita sarala dau bhāī। kuṭila rāni paChitāni aghāī ॥
avani jamahi jāchati kaikēī। mahi na bīchu bidhi mīchu na dēī ॥
lōkahuँ bēda bidita kabi kahahīṃ। rāma bimukha thalu naraka na lahahīm ॥
yahu saṃsu saba kē mana māhīṃ। rāma gavanu bidhi avadha ki nāhīm ॥

dō. nisi na nīda nahiṃ bhūkha dina bharatu bikala suchi sōcha।
nīcha kīcha bicha magana jasa mīnahi salila saँkōcha ॥ 252 ॥

kīnhī mātu misa kāla kuchālī। īti bhīti jasa pākata sālī ॥
kēhi bidhi hōi rāma abhiṣēkū। mōhi avakalata upāu na ēkū ॥
avasi phirahiṃ gura āyasu mānī। muni puni kahaba rāma ruchi jānī ॥
mātu kahēhuँ bahurahiṃ raghurāū। rāma janani haṭha karabi ki kāū ॥
mōhi anuchara kara kētika bātā। tēhi mahaँ kusamu bāma bidhātā ॥
jauṃ haṭha karuँ ta nipaṭa kukaramū। haragiri tēṃ guru sēvaka dharamū ॥
ēku juguti na mana ṭhaharānī। sōchata bharatahi raini bihānī ॥
prāta nahāi prabhuhi sira nāī। baiṭhata paṭhē riṣayaँ bōlāī ॥

dō. gura pada kamala pranāmu kari baiṭhē āyasu pāi।
bipra mahājana sachiva saba jurē sabhāsada āi ॥ 253 ॥

bōlē munibaru samaya samānā। sunahu sabhāsada bharata sujānā ॥
dharama dhurīna bhānukula bhānū। rājā rāmu svabasa bhagavānū ॥
satyasandha pālaka śruti sētū। rāma janamu jaga maṅgala hētū ॥
gura pitu mātu bachana anusārī। khala dalu dalana dēva hitakārī ॥
nīti prīti paramāratha svārathu। kau na rāma sama jāna jathārathu ॥
bidhi hari haru sasi rabi disipālā। māyā jīva karama kuli kālā ॥
ahipa mahipa jahaँ lagi prabhutāī। jōga siddhi nigamāgama gāī ॥
kari bichāra jiँyaँ dēkhahu nīkēṃ। rāma rajāi sīsa sabahī kēm ॥

dō. rākhēṃ rāma rajāi rukha hama saba kara hita hōi।
samujhi sayānē karahu aba saba mili sammata sōi ॥ 254 ॥

saba kahuँ sukhada rāma abhiṣēkū। maṅgala mōda mūla maga ēkū ॥
kēhi bidhi avadha chalahiṃ raghurāū। kahahu samujhi sōi karia upāū ॥
saba sādara suni munibara bānī। naya paramāratha svāratha sānī ॥
utaru na āva lōga bhē bhōrē। taba siru nāi bharata kara jōrē ॥
bhānubaṃsa bhē bhūpa ghanērē। adhika ēka tēṃ ēka baḍa़ērē ॥
janamu hētu saba kahaँ pitu mātā। karama subhāsubha dēi bidhātā ॥
dali dukha saji sakala kalyānā। asa asīsa rāuri jagu jānā ॥
sō gōsāiँ bidhi gati jēhiṃ Chēṅkī। saki kō ṭāri ṭēka jō ṭēkī ॥

dō. būjhia mōhi upāu aba sō saba mōra abhāgu।
suni sanēhamaya bachana gura ura umagā anurāgu ॥ 255 ॥

tāta bāta phuri rāma kṛpāhīṃ। rāma bimukha sidhi sapanēhuँ nāhīm ॥
sakuchuँ tāta kahata ēka bātā। aradha tajahiṃ budha sarabasa jātā ॥
tumha kānana gavanahu dau bhāī। phēriahiṃ lakhana sīya raghurāī ॥
suni subachana haraṣē dau bhrātā। bhē pramōda paripūrana gātā ॥
mana prasanna tana tēju birājā। janu jiya rāu rāmu bhē rājā ॥
bahuta lābha lōganha laghu hānī। sama dukha sukha saba rōvahiṃ rānī ॥
kahahiṃ bharatu muni kahā sō kīnhē। phalu jaga jīvanha abhimata dīnhē ॥
kānana karuँ janama bhari bāsū। ēhiṃ tēṃ adhika na mōra supāsū ॥

dō. aँtarajāmī rāmu siya tumha sarabagya sujāna।
jō phura kahahu ta nātha nija kījia bachanu pravāna ॥ 256 ॥

bharata bachana suni dēkhi sanēhū। sabhā sahita muni bhē bidēhū ॥
bharata mahā mahimā jalarāsī। muni mati ṭhāḍha़i tīra abalā sī ॥
gā chaha pāra jatanu hiyaँ hērā। pāvati nāva na bōhitu bērā ॥
auru karihi kō bharata baḍa़āī। sarasī sīpi ki sindhu samāī ॥
bharatu munihi mana bhītara bhāē। sahita samāja rāma pahiँ āē ॥
prabhu pranāmu kari dīnha suāsanu। baiṭhē saba suni muni anusāsanu ॥
bōlē munibaru bachana bichārī। dēsa kāla avasara anuhārī ॥
sunahu rāma sarabagya sujānā। dharama nīti guna gyāna nidhānā ॥

dō. saba kē ura antara basahu jānahu bhāu kubhāu।
purajana jananī bharata hita hōi sō kahia upāu ॥ 257 ॥

ārata kahahiṃ bichāri na kāū। sūjha jūārihi āpana dāū ॥
suni muni bachana kahata raghurāū। nātha tumhārēhi hātha upāū ॥
saba kara hita rukha rāuri rākhēँ। āyasu kiēँ mudita phura bhāṣēm ॥
prathama jō āyasu mō kahuँ hōī। māthēँ māni karau sikha sōī ॥
puni jēhi kahaँ jasa kahaba gōsāīँ। sō saba bhāँti ghaṭihi sēvakāīँ ॥
kaha muni rāma satya tumha bhāṣā। bharata sanēhaँ bichāru na rākhā ॥
tēhi tēṃ kahuँ bahōri bahōrī। bharata bhagati basa bhi mati mōrī ॥
mōrēँ jāna bharata ruchi rākhi। jō kījia sō subha siva sākhī ॥

dō. bharata binaya sādara sunia karia bichāru bahōri।
karaba sādhumata lōkamata nṛpanaya nigama nichōri ॥ 258 ॥

guru anurāga bharata para dēkhī। rāma hdayaँ ānandu bisēṣī ॥
bharatahi dharama dhurandhara jānī। nija sēvaka tana mānasa bānī ॥
bōlē gura āyasa anukūlā। bachana mañju mṛdu maṅgalamūlā ॥
nātha sapatha pitu charana dōhāī। bhayu na bhuana bharata sama bhāī ॥
jē gura pada ambuja anurāgī। tē lōkahuँ bēdahuँ baḍa़bhāgī ॥
rāura jā para asa anurāgū। kō kahi saki bharata kara bhāgū ॥
lakhi laghu bandhu buddhi sakuchāī। karata badana para bharata baḍa़āī ॥
bharatu kahahīṃ sōi kiēँ bhalāī। asa kahi rāma rahē aragāī ॥

dō. taba muni bōlē bharata sana saba saँkōchu taji tāta।
kṛpāsindhu priya bandhu sana kahahu hṛdaya kai bāta ॥ 259 ॥

suni muni bachana rāma rukha pāī। guru sāhiba anukūla aghāī ॥
lakhi apanē sira sabu Charu bhārū। kahi na sakahiṃ kaChu karahiṃ bichārū ॥
pulaki sarīra sabhāँ bhē ṭhāḍhēṃ। nīraja nayana nēha jala bāḍha़ēm ॥
kahaba mōra muninātha nibāhā। ēhi tēṃ adhika kahauṃ maiṃ kāhā।
maiṃ jānuँ nija nātha subhāū। aparādhihu para kōha na kāū ॥
mō para kṛpā sanēha bisēṣī। khēlata khunisa na kabahūँ dēkhī ॥
sisupana tēma pariharēuँ na saṅgū। kabahuँ na kīnha mōra mana bhaṅgū ॥
maiṃ prabhu kṛpā rīti jiyaँ jōhī। hārēhuँ khēla jitāvahiṃ mōhī ॥

dō. mahūँ sanēha sakōcha basa sanamukha kahī na baina।
darasana tṛpita na āju lagi pēma piāsē naina ॥ 260 ॥

bidhi na sakēu sahi mōra dulārā। nīcha bīchu jananī misa pārā।
yahu kahata mōhi āju na sōbhā। apanīṃ samujhi sādhu suchi kō bhā ॥
mātu mandi maiṃ sādhu suchālī। ura asa ānata kōṭi kuchālī ॥
phari ki kōdava bāli susālī। mukutā prasava ki sambuka kālī ॥
sapanēhuँ dōsaka lēsu na kāhū। mōra abhāga udadhi avagāhū ॥
binu samujhēṃ nija agha paripākū। jāriuँ jāyaँ janani kahi kākū ॥
hṛdayaँ hēri hārēuँ saba ōrā। ēkahi bhāँti bhalēhiṃ bhala mōrā ॥
gura gōsāiँ sāhiba siya rāmū। lāgata mōhi nīka parināmū ॥

dō. sādhu sabhā gura prabhu nikaṭa kahuँ suthala sati bhāu।
prēma prapañchu ki jhūṭha phura jānahiṃ muni raghurāu ॥ 261 ॥

bhūpati marana pēma panu rākhī। jananī kumati jagatu sabu sākhī ॥
dēkhi na jāhi bikala mahatārī। jarahiṃ dusaha jara pura nara nārī ॥
mahīṃ sakala anaratha kara mūlā। sō suni samujhi sahiuँ saba sūlā ॥
suni bana gavanu kīnha raghunāthā। kari muni bēṣa lakhana siya sāthā ॥
binu pānahinha payādēhi pāēँ। saṅkaru sākhi rahēuँ ēhi ghāēँ ॥
bahuri nihāra niṣāda sanēhū। kulisa kaṭhina ura bhayu na bēhū ॥
aba sabu āँkhinha dēkhēuँ āī। jiata jīva jaḍa़ sabi sahāī ॥
jinhahi nirakhi maga sāँpini bīChī। tajahiṃ biṣama biṣu tāmasa tīChī ॥

dō. tēi raghunandanu lakhanu siya anahita lāgē jāhi।
tāsu tanaya taji dusaha dukha daiu sahāvi kāhi ॥ 262 ॥

suni ati bikala bharata bara bānī। ārati prīti binaya naya sānī ॥
sōka magana saba sabhāँ khabhārū। manahuँ kamala bana parēu tusārū ॥
kahi anēka bidhi kathā purānī। bharata prabōdhu kīnha muni gyānī ॥
bōlē uchita bachana raghunandū। dinakara kula kairava bana chandū ॥
tāta jāँya jiyaँ karahu galānī। īsa adhīna jīva gati jānī ॥
tīni kāla tibhuana mata mōrēṃ। punyasilōka tāta tara tōrē ॥
ura ānata tumha para kuṭilāī। jāi lōku paralōku nasāī ॥
dōsu dēhiṃ jananihi jaḍa़ tēī। jinha gura sādhu sabhā nahiṃ sēī ॥

dō. miṭihahiṃ pāpa prapañcha saba akhila amaṅgala bhāra।
lōka sujasu paralōka sukhu sumirata nāmu tumhāra ॥ 263 ॥

kahuँ subhāu satya siva sākhī। bharata bhūmi raha rāuri rākhī ॥
tāta kutaraka karahu jani jāēँ। baira pēma nahi duri durāēँ ॥
muni gana nikaṭa bihaga mṛga jāhīṃ। bādhaka badhika bilōki parāhīm ॥
hita anahita pasu pachChiu jānā। mānuṣa tanu guna gyāna nidhānā ॥
tāta tumhahi maiṃ jānuँ nīkēṃ। karauṃ kāha asamañjasa jīkēm ॥
rākhēu rāyaँ satya mōhi tyāgī। tanu pariharēu pēma pana lāgī ॥
tāsu bachana mēṭata mana sōchū। tēhi tēṃ adhika tumhāra saँkōchū ॥
tā para gura mōhi āyasu dīnhā। avasi jō kahahu chahuँ sōi kīnhā ॥

dō. manu prasanna kari sakucha taji kahahu karauṃ sōi āju।
satyasandha raghubara bachana suni bhā sukhī samāju ॥ 264 ॥

sura gana sahita sabhaya surarājū। sōchahiṃ chāhata hōna akājū ॥
banata upāu karata kaChu nāhīṃ। rāma sarana saba gē mana māhīm ॥
bahuri bichāri paraspara kahahīṃ। raghupati bhagata bhagati basa ahahīṃ।
sudhi kari ambarīṣa durabāsā। bhē sura surapati nipaṭa nirāsā ॥
sahē suranha bahu kāla biṣādā। narahari kiē pragaṭa prahalādā ॥
lagi lagi kāna kahahiṃ dhuni māthā। aba sura kāja bharata kē hāthā ॥
āna upāu na dēkhia dēvā। mānata rāmu susēvaka sēvā ॥
hiyaँ sapēma sumirahu saba bharatahi। nija guna sīla rāma basa karatahi ॥

dō. suni sura mata suragura kahēu bhala tumhāra baḍa़ bhāgu।
sakala sumaṅgala mūla jaga bharata charana anurāgu ॥ 265 ॥

sītāpati sēvaka sēvakāī। kāmadhēnu saya sarisa suhāī ॥
bharata bhagati tumharēṃ mana āī। tajahu sōchu bidhi bāta banāī ॥
dēkhu dēvapati bharata prabhāū। sahaja subhāyaँ bibasa raghurāū ॥
mana thira karahu dēva ḍaru nāhīṃ। bharatahi jāni rāma pariChāhīm ॥
sunō suragura sura sammata sōchū। antarajāmī prabhuhi sakōchū ॥
nija sira bhāru bharata jiyaँ jānā। karata kōṭi bidhi ura anumānā ॥
kari bichāru mana dīnhī ṭhīkā। rāma rajāyasa āpana nīkā ॥
nija pana taji rākhēu panu mōrā। Chōhu sanēhu kīnha nahiṃ thōrā ॥

dō. kīnha anugraha amita ati saba bidhi sītānātha।
kari pranāmu bōlē bharatu jōri jalaja juga hātha ॥ 266 ॥

kahauṃ kahāvauṃ kā aba svāmī। kṛpā ambunidhi antarajāmī ॥
gura prasanna sāhiba anukūlā। miṭī malina mana kalapita sūlā ॥
apaḍara ḍarēuँ na sōcha samūlēṃ। rabihi na dōsu dēva disi bhūlēm ॥
mōra abhāgu mātu kuṭilāī। bidhi gati biṣama kāla kaṭhināī ॥
pāu rō’pi saba mili mōhi ghālā। pranatapāla pana āpana pālā ॥
yaha ni rīti na rāuri hōī। lōkahuँ bēda bidita nahiṃ gōī ॥
jagu anabhala bhala ēku gōsāīṃ। kahia hōi bhala kāsu bhalāīm ॥
dēu dēvataru sarisa subhāū। sanamukha bimukha na kāhuhi kāū ॥

dō. jāi nikaṭa pahichāni taru Chāhaँ samani saba sōcha।
māgata abhimata pāva jaga rāu raṅku bhala pōcha ॥ 267 ॥

lakhi saba bidhi gura svāmi sanēhū। miṭēu Chōbhu nahiṃ mana sandēhū ॥
aba karunākara kījia sōī। jana hita prabhu chita Chōbhu na hōī ॥
jō sēvaku sāhibahi saँkōchī। nija hita chahi tāsu mati pōchī ॥
sēvaka hita sāhiba sēvakāī। karai sakala sukha lōbha bihāī ॥
svārathu nātha phirēṃ sabahī kā। kiēँ rajāi kōṭi bidhi nīkā ॥
yaha svāratha paramāratha sāru। sakala sukṛta phala sugati siṅgāru ॥
dēva ēka binatī suni mōrī। uchita hōi tasa karaba bahōrī ॥
tilaka samāju sāji sabu ānā। karia suphala prabhu jauṃ manu mānā ॥

dō. sānuja paṭhia mōhi bana kījia sabahi sanātha।
nataru phēriahiṃ bandhu dau nātha chalauṃ maiṃ sātha ॥ 268 ॥

nataru jāhiṃ bana tīniu bhāī। bahuria sīya sahita raghurāī ॥
jēhi bidhi prabhu prasanna mana hōī। karunā sāgara kījia sōī ॥
dēvaँ dīnha sabu mōhi abhāru। mōrēṃ nīti na dharama bichāru ॥
kahuँ bachana saba svāratha hētū। rahata na ārata kēṃ chita chētū ॥
utaru dēi suni svāmi rajāī। sō sēvaku lakhi lāja lajāī ॥
asa maiṃ avaguna udadhi agādhū। svāmi sanēhaँ sarāhata sādhū ॥
aba kṛpāla mōhi sō mata bhāvā। sakucha svāmi mana jāiँ na pāvā ॥
prabhu pada sapatha kahuँ sati bhāū। jaga maṅgala hita ēka upāū ॥

dō. prabhu prasanna mana sakucha taji jō jēhi āyasu dēba।
sō sira dhari dhari karihi sabu miṭihi anaṭa avarēba ॥ 269 ॥

bharata bachana suchi suni sura haraṣē। sādhu sarāhi sumana sura baraṣē ॥
asamañjasa basa avadha nēvāsī। pramudita mana tāpasa banabāsī ॥
chupahiṃ rahē raghunātha saँkōchī। prabhu gati dēkhi sabhā saba sōchī ॥
janaka dūta tēhi avasara āē। muni basiṣṭhaँ suni bēgi bōlāē ॥
kari pranāma tinha rāmu nihārē। bēṣu dēkhi bhē nipaṭa dukhārē ॥
dūtanha munibara būjhī bātā। kahahu bidēha bhūpa kusalātā ॥
suni sakuchāi nāi mahi māthā। bōlē chara bara jōrēṃ hāthā ॥
būjhaba rāura sādara sāīṃ। kusala hētu sō bhayu gōsāīm ॥

dō. nāhi ta kōsala nātha kēṃ sātha kusala gi nātha।
mithilā avadha bisēṣa tēṃ jagu saba bhayu anātha ॥ 270 ॥

kōsalapati gati suni janakaurā। bhē saba lōka sōka basa baurā ॥
jēhiṃ dēkhē tēhi samaya bidēhū। nāmu satya asa lāga na kēhū ॥
rāni kuchāli sunata narapālahi। sūjha na kaChu jasa mani binu byālahi ॥
bharata rāja raghubara banabāsū। bhā mithilēsahi hṛdayaँ harāँsū ॥
nṛpa būjhē budha sachiva samājū। kahahu bichāri uchita kā ājū ॥
samujhi avadha asamañjasa dōū। chalia ki rahia na kaha kaChu kōū ॥
nṛpahi dhīra dhari hṛdayaँ bichārī। paṭhē avadha chatura chara chārī ॥
būjhi bharata sati bhāu kubhāū। āēhu bēgi na hōi lakhāū ॥

dō. gē avadha chara bharata gati būjhi dēkhi karatūti।
chalē chitrakūṭahi bharatu chāra chalē tērahūti ॥ 271 ॥

dūtanha āi bharata ki karanī। janaka samāja jathāmati baranī ॥
suni gura parijana sachiva mahīpati। bhē saba sōcha sanēhaँ bikala ati ॥
dhari dhīraju kari bharata baḍa़āī। liē subhaṭa sāhanī bōlāī ॥
ghara pura dēsa rākhi rakhavārē। haya gaya ratha bahu jāna saँvārē ॥
dugharī sādhi chalē tatakālā। kiē biśrāmu na maga mahīpālā ॥
bhōrahiṃ āju nahāi prayāgā। chalē jamuna utarana sabu lāgā ॥
khabari lēna hama paṭhē nāthā। tinha kahi asa mahi nāyu māthā ॥
sātha kirāta Cha sātaka dīnhē। munibara turata bidā chara kīnhē ॥

dō. sunata janaka āgavanu sabu haraṣēu avadha samāju।
raghunandanahi sakōchu baḍa़ sōcha bibasa surarāju ॥ 272 ॥

gari galāni kuṭila kaikēī। kāhi kahai kēhi dūṣanu dēī ॥
asa mana āni mudita nara nārī। bhayu bahōri rahaba dina chārī ॥
ēhi prakāra gata bāsara sōū। prāta nahāna lāga sabu kōū ॥
kari majjanu pūjahiṃ nara nārī। ganapa gauri tipurāri tamārī ॥
ramā ramana pada bandi bahōrī। binavahiṃ añjuli añchala jōrī ॥
rājā rāmu jānakī rānī। ānaँda avadhi avadha rajadhānī ॥
subasa basu phiri sahita samājā। bharatahi rāmu karahuँ jubarājā ॥
ēhi sukha sudhāँ sīñchī saba kāhū। dēva dēhu jaga jīvana lāhū ॥

dō. gura samāja bhāinha sahita rāma rāju pura hau।
aChata rāma rājā avadha maria māga sabu kau ॥ 273 ॥

suni sanēhamaya purajana bānī। nindahiṃ jōga birati muni gyānī ॥
ēhi bidhi nityakarama kari purajana। rāmahi karahiṃ pranāma pulaki tana ॥
ūँcha nīcha madhyama nara nārī। lahahiṃ darasu nija nija anuhārī ॥
sāvadhāna sabahī sanamānahiṃ। sakala sarāhata kṛpānidhānahim ॥
larikāihi tē raghubara bānī। pālata nīti prīti pahichānī ॥
sīla sakōcha sindhu raghurāū। sumukha sulōchana sarala subhāū ॥
kahata rāma guna gana anurāgē। saba nija bhāga sarāhana lāgē ॥
hama sama punya puñja jaga thōrē। jinhahi rāmu jānata kari mōrē ॥

dō. prēma magana tēhi samaya saba suni āvata mithilēsu।
sahita sabhā sambhrama uṭhēu rabikula kamala dinēsu ॥ 274 ॥

bhāi sachiva gura purajana sāthā। āgēṃ gavanu kīnha raghunāthā ॥
giribaru dīkha janakapati jabahīṃ। kari pranāma ratha tyāgēu tabahīm ॥
rāma darasa lālasā uChāhū। patha śrama lēsu kalēsu na kāhū ॥
mana tahaँ jahaँ raghubara baidēhī। binu mana tana dukha sukha sudhi kēhī ॥
āvata janaku chalē ēhi bhāँtī। sahita samāja prēma mati mātī ॥
āē nikaṭa dēkhi anurāgē। sādara milana parasapara lāgē ॥
lagē janaka munijana pada bandana। riṣinha pranāmu kīnha raghunandana ॥
bhāinha sahita rāmu mili rājahi। chalē lavāi samēta samājahi ॥

dō. āśrama sāgara sānta rasa pūrana pāvana pāthu।
sēna manahuँ karunā sarita liēँ jāhiṃ raghunāthu ॥ 275 ॥

bōrati gyāna birāga karārē। bachana sasōka milata nada nārē ॥
sōcha usāsa samīra taṃragā। dhīraja taṭa tarubara kara bhaṅgā ॥
biṣama biṣāda tōrāvati dhārā। bhaya bhrama bhavaँra abarta apārā ॥
kēvaṭa budha bidyā baḍa़i nāvā। sakahiṃ na khēi aika nahiṃ āvā ॥
banachara kōla kirāta bichārē। thakē bilōki pathika hiyaँ hārē ॥
āśrama udadhi milī jaba jāī। manahuँ uṭhēu ambudhi akulāī ॥
sōka bikala dau rāja samājā। rahā na gyānu na dhīraju lājā ॥
bhūpa rūpa guna sīla sarāhī। rōvahiṃ sōka sindhu avagāhī ॥

Chaṃ. avagāhi sōka samudra sōchahiṃ nāri nara byākula mahā।
dai dōṣa sakala sarōṣa bōlahiṃ bāma bidhi kīnhō kahā ॥
sura siddha tāpasa jōgijana muni dēkhi dasā bidēha kī।
tulasī na samarathu kau jō tari sakai sarita sanēha kī ॥

sō. kiē amita upadēsa jahaँ tahaँ lōganha munibaranha।
dhīraju dharia narēsa kahēu basiṣṭha bidēha sana ॥ 276 ॥

jāsu gyānu rabi bhava nisi nāsā। bachana kirana muni kamala bikāsā ॥
tēhi ki mōha mamatā niarāī। yaha siya rāma sanēha baḍa़āī ॥
biṣī sādhaka siddha sayānē। tribidha jīva jaga bēda bakhānē ॥
rāma sanēha sarasa mana jāsū। sādhu sabhāँ baḍa़ ādara tāsū ॥
sōha na rāma pēma binu gyānū। karanadhāra binu jimi jalajānū ॥
muni bahubidhi bidēhu samujhāē। rāmaghāṭa saba lōga nahāē ॥
sakala sōka saṅkula nara nārī। sō bāsaru bītēu binu bārī ॥
pasu khaga mṛganha na kīnha ahārū। priya parijana kara kauna bichārū ॥

dō. dau samāja nimirāju raghurāju nahānē prāta।
baiṭhē saba baṭa biṭapa tara mana malīna kṛsa gāta ॥ 277 ॥

jē mahisura dasaratha pura bāsī। jē mithilāpati nagara nivāsī ॥
haṃsa baṃsa gura janaka purōdhā। jinha jaga magu paramārathu sōdhā ॥
lagē kahana upadēsa anēkā। sahita dharama naya birati bibēkā ॥
kausika kahi kahi kathā purānīṃ। samujhāī saba sabhā subānīm ॥
taba raghunātha kōsikahi kahēū। nātha kāli jala binu sabu rahēū ॥
muni kaha uchita kahata raghurāī। gayu bīti dina pahara aḍha़āī ॥
riṣi rukha lakhi kaha tērahutirājū। ihāँ uchita nahiṃ asana anājū ॥
kahā bhūpa bhala sabahi sōhānā। pāi rajāyasu chalē nahānā ॥

dō. tēhi avasara phala phūla dala mūla anēka prakāra।
li āē banachara bipula bhari bhari kāँvari bhāra ॥ 278 ॥

kāmada mē giri rāma prasādā। avalōkata apaharata biṣādā ॥
sara saritā bana bhūmi bibhāgā। janu umagata ānaँda anurāgā ॥
bēli biṭapa saba saphala saphūlā। bōlata khaga mṛga ali anukūlā ॥
tēhi avasara bana adhika uChāhū। tribidha samīra sukhada saba kāhū ॥
jāi na barani manōharatāī। janu mahi karati janaka pahunāī ॥
taba saba lōga nahāi nahāī। rāma janaka muni āyasu pāī ॥
dēkhi dēkhi tarubara anurāgē। jahaँ tahaँ purajana utarana lāgē ॥
dala phala mūla kanda bidhi nānā। pāvana sundara sudhā samānā ॥

dō. sādara saba kahaँ rāmagura paṭhē bhari bhari bhāra।
pūji pitara sura atithi gura lagē karana pharahāra ॥ 279 ॥

ēhi bidhi bāsara bītē chārī। rāmu nirakhi nara nāri sukhārī ॥
duhu samāja asi ruchi mana māhīṃ। binu siya rāma phiraba bhala nāhīm ॥
sītā rāma saṅga banabāsū। kōṭi amarapura sarisa supāsū ॥
parihari lakhana rāmu baidēhī। jēhi gharu bhāva bāma bidhi tēhī ॥
dāhina diu hōi jaba sabahī। rāma samīpa basia bana tabahī ॥
mandākini majjanu tihu kālā। rāma darasu muda maṅgala mālā ॥
aṭanu rāma giri bana tāpasa thala। asanu amia sama kanda mūla phala ॥
sukha samēta sambata dui sātā। pala sama hōhiṃ na janiahiṃ jātā ॥

dō. ēhi sukha jōga na lōga saba kahahiṃ kahāँ asa bhāgu ॥
sahaja subhāyaँ samāja duhu rāma charana anurāgu ॥ 280 ॥

ēhi bidhi sakala manōratha karahīṃ। bachana saprēma sunata mana harahīm ॥
sīya mātu tēhi samaya paṭhāīṃ। dāsīṃ dēkhi suavasaru āīm ॥
sāvakāsa suni saba siya sāsū। āyu janakarāja ranivāsū ॥
kausalyāँ sādara sanamānī। āsana diē samaya sama ānī ॥
sīlu sanēha sakala duhu ōrā। dravahiṃ dēkhi suni kulisa kaṭhōrā ॥
pulaka sithila tana bāri bilōchana। mahi nakha likhana lagīṃ saba sōchana ॥
saba siya rāma prīti ki si mūratī। janu karunā bahu bēṣa bisūrati ॥
sīya mātu kaha bidhi budhi bāँkī। jō paya phēnu phōra pabi ṭāँkī ॥

dō. sunia sudhā dēkhiahiṃ garala saba karatūti karāla।
jahaँ tahaँ kāka ulūka baka mānasa sakṛta marāla ॥ 281 ॥

suni sasōcha kaha dēbi sumitrā। bidhi gati baḍa़i biparīta bichitrā ॥
jō sṛji pāli hari bahōrī। bāla kēli sama bidhi mati bhōrī ॥
kausalyā kaha dōsu na kāhū। karama bibasa dukha sukha Chati lāhū ॥
kaṭhina karama gati jāna bidhātā। jō subha asubha sakala phala dātā ॥
īsa rajāi sīsa sabahī kēṃ। utapati thiti laya biṣahu amī kēm ॥
dēbi mōha basa sōchia bādī। bidhi prapañchu asa achala anādī ॥
bhūpati jiaba maraba ura ānī। sōchia sakhi lakhi nija hita hānī ॥
sīya mātu kaha satya subānī। sukṛtī avadhi avadhapati rānī ॥

dō. lakhanu rāma siya jāhuँ bana bhala parināma na pōchu।
gahabari hiyaँ kaha kausilā mōhi bharata kara sōchu ॥ 282 ॥

īsa prasāda asīsa tumhārī। suta sutabadhū dēvasari bārī ॥
rāma sapatha maiṃ kīnha na kāū। sō kari kahuँ sakhī sati bhāū ॥
bharata sīla guna binaya baḍa़āī। bhāyapa bhagati bharōsa bhalāī ॥
kahata sāradahu kara mati hīchē। sāgara sīpa ki jāhiṃ ulīchē ॥
jānuँ sadā bharata kuladīpā। bāra bāra mōhi kahēu mahīpā ॥
kasēṃ kanaku mani pārikhi pāēँ। puruṣa parikhiahiṃ samayaँ subhāēँ।
anuchita āju kahaba asa mōrā। sōka sanēhaँ sayānapa thōrā ॥
suni surasari sama pāvani bānī। bhīṃ sanēha bikala saba rānī ॥

dō. kausalyā kaha dhīra dhari sunahu dēbi mithilēsi।
kō bibēkanidhi ballabhahi tumhahi saki upadēsi ॥ 283 ॥

rāni rāya sana avasaru pāī। apanī bhāँti kahaba samujhāī ॥
rakhiahiṃ lakhanu bharatu gabanahiṃ bana। jauṃ yaha mata mānai mahīpa mana ॥
tau bhala jatanu karaba subichārī। mōrēṃ sauchu bharata kara bhārī ॥
gūḍha़ sanēha bharata mana māhī। rahēṃ nīka mōhi lāgata nāhīm ॥
lakhi subhāu suni sarala subānī। saba bhi magana karuna rasa rānī ॥
nabha prasūna jhari dhanya dhanya dhuni। sithila sanēhaँ siddha jōgī muni ॥
sabu ranivāsu bithaki lakhi rahēū। taba dhari dhīra sumitrāँ kahēū ॥
dēbi daṇḍa juga jāmini bītī। rāma mātu sunī uṭhī saprītī ॥

dō. bēgi pāu dhāria thalahi kaha sanēhaँ satibhāya।
hamarēṃ tau aba īsa gati kē mithilēsa sahāya ॥ 284 ॥

lakhi sanēha suni bachana binītā। janakapriyā gaha pāya punītā ॥
dēbi uchita asi binaya tumhārī। dasaratha gharini rāma mahatārī ॥
prabhu apanē nīchahu ādarahīṃ। agini dhūma giri sira tinu dharahīm ॥
sēvaku rāu karama mana bānī। sadā sahāya mahēsu bhavānī ॥
rurē aṅga jōgu jaga kō hai। dīpa sahāya ki dinakara sōhai ॥
rāmu jāi banu kari sura kājū। achala avadhapura karihahiṃ rājū ॥
amara nāga nara rāma bāhubala। sukha basihahiṃ apanēṃ apanē thala ॥
yaha saba jāgabalika kahi rākhā। dēbi na hōi mudhā muni bhāṣā ॥

dō. asa kahi paga pari pēma ati siya hita binaya sunāi ॥
siya samēta siyamātu taba chalī suāyasu pāi ॥ 285 ॥

priya parijanahi milī baidēhī। jō jēhi jōgu bhāँti tēhi tēhī ॥
tāpasa bēṣa jānakī dēkhī। bhā sabu bikala biṣāda bisēṣī ॥
janaka rāma gura āyasu pāī। chalē thalahi siya dēkhī āī ॥
līnhi lāi ura janaka jānakī। pāhuna pāvana pēma prāna kī ॥
ura umagēu ambudhi anurāgū। bhayu bhūpa manu manahuँ payāgū ॥
siya sanēha baṭu bāḍha़ta jōhā। tā para rāma pēma sisu sōhā ॥
chirajīvī muni gyāna bikala janu। būḍa़ta lahēu bāla avalambanu ॥
mōha magana mati nahiṃ bidēha kī। mahimā siya raghubara sanēha kī ॥

dō. siya pitu mātu sanēha basa bikala na sakī saँbhāri।
dharanisutāँ dhīraju dharēu samu sudharamu bichāri ॥ 286 ॥

tāpasa bēṣa janaka siya dēkhī। bhayu pēmu paritōṣu bisēṣī ॥
putri pavitra kiē kula dōū। sujasa dhavala jagu kaha sabu kōū ॥
jiti surasari kīrati sari tōrī। gavanu kīnha bidhi aṇḍa karōrī ॥
gaṅga avani thala tīni baḍa़ērē। ēhiṃ kiē sādhu samāja ghanērē ॥
pitu kaha satya sanēhaँ subānī। sīya sakucha mahuँ manahuँ samānī ॥
puni pitu mātu līnha ura lāī। sikha āsiṣa hita dīnhi suhāī ॥
kahati na sīya sakuchi mana māhīṃ। ihāँ basaba rajanīṃ bhala nāhīm ॥
lakhi rukha rāni janāyu rāū। hṛdayaँ sarāhata sīlu subhāū ॥

dō. bāra bāra mili bhēṇṭa siya bidā kīnha sanamāni।
kahī samaya sira bharata gati rāni subāni sayāni ॥ 287 ॥

suni bhūpāla bharata byavahārū। sōna sugandha sudhā sasi sārū ॥
mūdē sajala nayana pulakē tana। sujasu sarāhana lagē mudita mana ॥
sāvadhāna sunu sumukhi sulōchani। bharata kathā bhava bandha bimōchani ॥
dharama rājanaya brahmabichārū। ihāँ jathāmati mōra prachārū ॥
sō mati mōri bharata mahimāhī। kahai kāha Chali Chuati na Chāँhī ॥
bidhi ganapati ahipati siva sārada। kabi kōbida budha buddhi bisārada ॥
bharata charita kīrati karatūtī। dharama sīla guna bimala bibhūtī ॥
samujhata sunata sukhada saba kāhū। suchi surasari ruchi nidara sudhāhū ॥

dō. niravadhi guna nirupama puruṣu bharatu bharata sama jāni।
kahia sumēru ki sēra sama kabikula mati sakuchāni ॥ 288 ॥

agama sabahi baranata barabaranī। jimi jalahīna mīna gamu dharanī ॥
bharata amita mahimā sunu rānī। jānahiṃ rāmu na sakahiṃ bakhānī ॥
barani saprēma bharata anubhāū। tiya jiya kī ruchi lakhi kaha rāū ॥
bahurahiṃ lakhanu bharatu bana jāhīṃ। saba kara bhala saba kē mana māhīm ॥
dēbi parantu bharata raghubara kī। prīti pratīti jāi nahiṃ tarakī ॥
bharatu avadhi sanēha mamatā kī। jadyapi rāmu sīma samatā kī ॥
paramāratha svāratha sukha sārē। bharata na sapanēhuँ manahuँ nihārē ॥
sādhana siddha rāma paga nēhū ॥ mōhi lakhi parata bharata mata ēhū ॥

dō. bhōrēhuँ bharata na pēlihahiṃ manasahuँ rāma rajāi।
karia na sōchu sanēha basa kahēu bhūpa bilakhāi ॥ 289 ॥

rāma bharata guna ganata saprītī। nisi dampatihi palaka sama bītī ॥
rāja samāja prāta juga jāgē। nhāi nhāi sura pūjana lāgē ॥
gē nahāi gura pahīṃ raghurāī। bandi charana bōlē rukha pāī ॥
nātha bharatu purajana mahatārī। sōka bikala banabāsa dukhārī ॥
sahita samāja rāu mithilēsū। bahuta divasa bhē sahata kalēsū ॥
uchita hōi sōi kījia nāthā। hita sabahī kara raurēṃ hāthā ॥
asa kahi ati sakuchē raghurāū। muni pulakē lakhi sīlu subhāū ॥
tumha binu rāma sakala sukha sājā। naraka sarisa duhu rāja samājā ॥

dō. prāna prāna kē jīva kē jiva sukha kē sukha rāma।
tumha taji tāta sōhāta gṛha jinhahi tinhahiṃ bidhi bāma ॥ 290 ॥

sō sukhu karamu dharamu jari jāū। jahaँ na rāma pada paṅkaja bhāū ॥
jōgu kujōgu gyānu agyānū। jahaँ nahiṃ rāma pēma paradhānū ॥
tumha binu dukhī sukhī tumha tēhīṃ। tumha jānahu jiya jō jēhi kēhīm ॥
rāura āyasu sira sabahī kēṃ। bidita kṛpālahi gati saba nīkēm ॥
āpu āśramahi dhāria pāū। bhayu sanēha sithila munirāū ॥
kari pranāma taba rāmu sidhāē। riṣi dhari dhīra janaka pahiṃ āē ॥
rāma bachana guru nṛpahi sunāē। sīla sanēha subhāyaँ suhāē ॥
mahārāja aba kījia sōī। saba kara dharama sahita hita hōī।

dō. gyāna nidhāna sujāna suchi dharama dhīra narapāla।
tumha binu asamañjasa samana kō samaratha ēhi kāla ॥ 291 ॥

suni muni bachana janaka anurāgē। lakhi gati gyānu birāgu birāgē ॥
sithila sanēhaँ gunata mana māhīṃ। āē ihāँ kīnha bhala nāhī ॥
rāmahi rāyaँ kahēu bana jānā। kīnha āpu priya prēma pravānā ॥
hama aba bana tēṃ banahi paṭhāī। pramudita phiraba bibēka baḍa़āī ॥
tāpasa muni mahisura suni dēkhī। bhē prēma basa bikala bisēṣī ॥
samu samujhi dhari dhīraju rājā। chalē bharata pahiṃ sahita samājā ॥
bharata āi āgēṃ bhi līnhē। avasara sarisa suāsana dīnhē ॥
tāta bharata kaha tērahuti rāū। tumhahi bidita raghubīra subhāū ॥

dō. rāma satyabrata dharama rata saba kara sīlu sanēhu ॥
saṅkaṭa sahata sakōcha basa kahia jō āyasu dēhu ॥ 292 ॥

suni tana pulaki nayana bhari bārī। bōlē bharatu dhīra dhari bhārī ॥
prabhu priya pūjya pitā sama āpū। kulaguru sama hita māya na bāpū ॥
kausikādi muni sachiva samājū। gyāna ambunidhi āpunu ājū ॥
sisu sēvaka āyasu anugāmī। jāni mōhi sikha dēia svāmī ॥
ēhiṃ samāja thala būjhaba rāura। mauna malina maiṃ bōlaba bāura ॥
Chōṭē badana kahuँ baḍa़i bātā। Chamaba tāta lakhi bāma bidhātā ॥
āgama nigama prasiddha purānā। sēvādharamu kaṭhina jagu jānā ॥
svāmi dharama svārathahi birōdhū। bairu andha prēmahi na prabōdhū ॥

dō. rākhi rāma rukha dharamu bratu parādhīna mōhi jāni।
saba kēṃ sammata sarba hita karia pēmu pahichāni ॥ 293 ॥

bharata bachana suni dēkhi subhāū। sahita samāja sarāhata rāū ॥
sugama agama mṛdu mañju kaṭhōrē। arathu amita ati ākhara thōrē ॥
jyau mukha mukura mukuru nija pānī। gahi na jāi asa adabhuta bānī ॥
bhūpa bharata muni sahita samājū। gē jahaँ bibudha kumuda dvijarājū ॥
suni sudhi sōcha bikala saba lōgā। manahuँ mīnagana nava jala jōgā ॥
dēvaँ prathama kulagura gati dēkhī। nirakhi bidēha sanēha bisēṣī ॥
rāma bhagatimaya bharatu nihārē। sura svārathī hahari hiyaँ hārē ॥
saba kau rāma pēmamaya pēkhā। bhu alēkha sōcha basa lēkhā ॥

dō. rāmu sanēha sakōcha basa kaha sasōcha surarāja।
rachahu prapañchahi pañcha mili nāhiṃ ta bhayu akāju ॥ 294 ॥

suranha sumiri sāradā sarāhī। dēbi dēva saranāgata pāhī ॥
phēri bharata mati kari nija māyā। pālu bibudha kula kari Chala Chāyā ॥
bibudha binaya suni dēbi sayānī। bōlī sura svāratha jaḍa़ jānī ॥
mō sana kahahu bharata mati phērū। lōchana sahasa na sūjha sumērū ॥
bidhi hari hara māyā baḍa़i bhārī। sau na bharata mati saki nihārī ॥
sō mati mōhi kahata karu bhōrī। chandini kara ki chaṇḍakara chōrī ॥
bharata hṛdayaँ siya rāma nivāsū। tahaँ ki timira jahaँ tarani prakāsū ॥
asa kahi sārada gi bidhi lōkā। bibudha bikala nisi mānahuँ kōkā ॥

dō. sura svārathī malīna mana kīnha kumantra kuṭhāṭu ॥
rachi prapañcha māyā prabala bhaya bhrama arati uchāṭu ॥ 295 ॥

kari kuchāli sōchata surarājū। bharata hātha sabu kāju akājū ॥
gē janaku raghunātha samīpā। sanamānē saba rabikula dīpā ॥
samaya samāja dharama abirōdhā। bōlē taba raghubaṃsa purōdhā ॥
janaka bharata sambādu sunāī। bharata kahāuti kahī suhāī ॥
tāta rāma jasa āyasu dēhū। sō sabu karai mōra mata ēhū ॥
suni raghunātha jōri juga pānī। bōlē satya sarala mṛdu bānī ॥
bidyamāna āpuni mithilēsū। mōra kahaba saba bhāँti bhadēsū ॥
rāura rāya rajāyasu hōī। rāuri sapatha sahī sira sōī ॥

dō. rāma sapatha suni muni janaku sakuchē sabhā samēta।
sakala bilōkata bharata mukhu bani na utaru dēta ॥ 296 ॥

sabhā sakucha basa bharata nihārī। rāmabandhu dhari dhīraju bhārī ॥
kusamu dēkhi sanēhu saँbhārā। baḍha़ta bindhi jimi ghaṭaja nivārā ॥
sōka kanakalōchana mati Chōnī। harī bimala guna gana jagajōnī ॥
bharata bibēka barāhaँ bisālā। anāyāsa udharī tēhi kālā ॥
kari pranāmu saba kahaँ kara jōrē। rāmu rāu gura sādhu nihōrē ॥
Chamaba āju ati anuchita mōrā। kahuँ badana mṛdu bachana kaṭhōrā ॥
hiyaँ sumirī sāradā suhāī। mānasa tēṃ mukha paṅkaja āī ॥
bimala bibēka dharama naya sālī। bharata bhāratī mañju marālī ॥

dō. nirakhi bibēka bilōchananhi sithila sanēhaँ samāju।
kari pranāmu bōlē bharatu sumiri sīya raghurāju ॥ 297 ॥

prabhu pitu mātu suhrada gura svāmī। pūjya parama hita ataṃrajāmī ॥
sarala susāhibu sīla nidhānū। pranatapāla sarbagya sujānū ॥
samaratha saranāgata hitakārī। gunagāhaku avaguna agha hārī ॥
svāmi gōsāँihi sarisa gōsāī। mōhi samāna maiṃ sāiँ dōhāī ॥
prabhu pitu bachana mōha basa pēlī। āyuँ ihāँ samāju sakēlī ॥
jaga bhala pōcha ūँcha aru nīchū। amia amarapada māhuru mīchū ॥
rāma rajāi mēṭa mana māhīṃ। dēkhā sunā katahuँ kau nāhīm ॥
sō maiṃ saba bidhi kīnhi ḍhiṭhāī। prabhu mānī sanēha sēvakāī ॥

dō. kṛpāँ bhalāī āpanī nātha kīnha bhala mōra।
dūṣana bhē bhūṣana sarisa sujasu chāru chahu ōra ॥ 298 ॥

rāuri rīti subāni baḍa़āī। jagata bidita nigamāgama gāī ॥
kūra kuṭila khala kumati kalaṅkī। nīcha nisīla nirīsa nisaṅkī ॥
tēu suni sarana sāmuhēṃ āē। sakṛta pranāmu kihēṃ apanāē ॥
dēkhi dōṣa kabahuँ na ura ānē। suni guna sādhu samāja bakhānē ॥
kō sāhiba sēvakahi nēvājī। āpu samāja sāja saba sājī ॥
nija karatūti na samujhia sapanēṃ। sēvaka sakucha sōchu ura apanēm ॥
sō gōsāiँ nahi dūsara kōpī। bhujā uṭhāi kahuँ pana rōpī ॥
pasu nāchata suka pāṭha prabīnā। guna gati naṭa pāṭhaka ādhīnā ॥

dō. yōṃ sudhāri sanamāni jana kiē sādhu siramōra।
kō kṛpāla binu pālihai biridāvali barajōra ॥ 299 ॥

sōka sanēhaँ ki bāla subhāēँ। āyuँ lāi rajāyasu bāēँ ॥
tabahuँ kṛpāla hēri nija ōrā। sabahi bhāँti bhala mānēu mōrā ॥
dēkhēuँ pāya sumaṅgala mūlā। jānēuँ svāmi sahaja anukūlā ॥
baḍa़ēṃ samāja bilōkēuँ bhāgū। baḍa़īṃ chūka sāhiba anurāgū ॥
kṛpā anugraha aṅgu aghāī। kīnhi kṛpānidhi saba adhikāī ॥
rākhā mōra dulāra gōsāīṃ। apanēṃ sīla subhāyaँ bhalāīm ॥
nātha nipaṭa maiṃ kīnhi ḍhiṭhāī। svāmi samāja sakōcha bihāī ॥
abinaya binaya jathāruchi bānī। Chamihi dēu ati ārati jānī ॥

dō. suhrada sujāna susāhibahi bahuta kahaba baḍa़i khōri।
āyasu dēia dēva aba sabi sudhārī mōri ॥ 300 ॥

prabhu pada paduma parāga dōhāī। satya sukṛta sukha sīvaँ suhāī ॥
sō kari kahuँ hiē apanē kī। ruchi jāgata sōvata sapanē kī ॥
sahaja sanēhaँ svāmi sēvakāī। svāratha Chala phala chāri bihāī ॥
agyā sama na susāhiba sēvā। sō prasādu jana pāvai dēvā ॥
asa kahi prēma bibasa bhē bhārī। pulaka sarīra bilōchana bārī ॥
prabhu pada kamala gahē akulāī। samu sanēhu na sō kahi jāī ॥
kṛpāsindhu sanamāni subānī। baiṭhāē samīpa gahi pānī ॥
bharata binaya suni dēkhi subhāū। sithila sanēhaँ sabhā raghurāū ॥

Chaṃ. raghurāu sithila sanēhaँ sādhu samāja muni mithilā dhanī।
mana mahuँ sarāhata bharata bhāyapa bhagati kī mahimā ghanī ॥
bharatahi prasaṃsata bibudha baraṣata sumana mānasa malina sē।
tulasī bikala saba lōga suni sakuchē nisāgama nalina sē ॥

sō. dēkhi dukhārī dīna duhu samāja nara nāri saba।
maghavā mahā malīna muē māri maṅgala chahata ॥ 301 ॥

kapaṭa kuchāli sīvaँ surarājū। para akāja priya āpana kājū ॥
kāka samāna pākaripu rītī। Chalī malīna katahuँ na pratītī ॥
prathama kumata kari kapaṭu saँkēlā। sō uchāṭu saba kēṃ sira mēlā ॥
suramāyāँ saba lōga bimōhē। rāma prēma atisaya na biChōhē ॥
bhaya uchāṭa basa mana thira nāhīṃ। Chana bana ruchi Chana sadana sōhāhīm ॥
dubidha manōgati prajā dukhārī। sarita sindhu saṅgama janu bārī ॥
duchita katahuँ paritōṣu na lahahīṃ। ēka ēka sana maramu na kahahīm ॥
lakhi hiyaँ haँsi kaha kṛpānidhānū। sarisa svāna maghavāna jubānū ॥

dō. bharatu janaku munijana sachiva sādhu sachēta bihāi।
lāgi dēvamāyā sabahi jathājōgu janu pāi ॥ 302 ॥

kṛpāsindhu lakhi lōga dukhārē। nija sanēhaँ surapati Chala bhārē ॥
sabhā rāu gura mahisura mantrī। bharata bhagati saba kai mati jantrī ॥
rāmahi chitavata chitra likhē sē। sakuchata bōlata bachana sikhē sē ॥
bharata prīti nati binaya baḍa़āī। sunata sukhada baranata kaṭhināī ॥
jāsu bilōki bhagati lavalēsū। prēma magana munigana mithilēsū ॥
mahimā tāsu kahai kimi tulasī। bhagati subhāyaँ sumati hiyaँ hulasī ॥
āpu Chōṭi mahimā baḍa़i jānī। kabikula kāni māni sakuchānī ॥
kahi na sakati guna ruchi adhikāī। mati gati bāla bachana kī nāī ॥

dō. bharata bimala jasu bimala bidhu sumati chakōrakumāri।
udita bimala jana hṛdaya nabha ēkaṭaka rahī nihāri ॥ 303 ॥

bharata subhāu na sugama nigamahūँ। laghu mati chāpalatā kabi Chamahūँ ॥
kahata sunata sati bhāu bharata kō। sīya rāma pada hōi na rata kō ॥
sumirata bharatahi prēmu rāma kō। jēhi na sulabha tēhi sarisa bāma kō ॥
dēkhi dayāla dasā sabahī kī। rāma sujāna jāni jana jī kī ॥
dharama dhurīna dhīra naya nāgara। satya sanēha sīla sukha sāgara ॥
dēsu kāla lakhi samu samājū। nīti prīti pālaka raghurājū ॥
bōlē bachana bāni sarabasu sē। hita parināma sunata sasi rasu sē ॥
tāta bharata tumha dharama dhurīnā। lōka bēda bida prēma prabīnā ॥

dō. karama bachana mānasa bimala tumha samāna tumha tāta।
gura samāja laghu bandhu guna kusamayaँ kimi kahi jāta ॥ 304 ॥

jānahu tāta tarani kula rītī। satyasandha pitu kīrati prītī ॥
samu samāju lāja gurujana kī। udāsīna hita anahita mana kī ॥
tumhahi bidita sabahī kara karamū। āpana mōra parama hita dharamū ॥
mōhi saba bhāँti bharōsa tumhārā। tadapi kahuँ avasara anusārā ॥
tāta tāta binu bāta hamārī। kēvala gurukula kṛpāँ saँbhārī ॥
nataru prajā parijana parivārū। hamahi sahita sabu hōta khuārū ॥
jauṃ binu avasara athavaँ dinēsū। jaga kēhi kahahu na hōi kalēsū ॥
tasa utapātu tāta bidhi kīnhā। muni mithilēsa rākhi sabu līnhā ॥

dō. rāja kāja saba lāja pati dharama dharani dhana dhāma।
gura prabhāu pālihi sabahi bhala hōihi parināma ॥ 305 ॥

sahita samāja tumhāra hamārā। ghara bana gura prasāda rakhavārā ॥
mātu pitā gura svāmi nidēsū। sakala dharama dharanīdhara sēsū ॥
sō tumha karahu karāvahu mōhū। tāta taranikula pālaka hōhū ॥
sādhaka ēka sakala sidhi dēnī। kīrati sugati bhūtimaya bēnī ॥
sō bichāri sahi saṅkaṭu bhārī। karahu prajā parivāru sukhārī ॥
bāँṭī bipati sabahiṃ mōhi bhāī। tumhahi avadhi bhari baḍa़i kaṭhināī ॥
jāni tumhahi mṛdu kahuँ kaṭhōrā। kusamayaँ tāta na anuchita mōrā ॥
hōhiṃ kuṭhāyaँ subandhu suhāē। ōḍa़iahiṃ hātha asanihu kē ghāē ॥

dō. sēvaka kara pada nayana sē mukha sō sāhibu hōi।
tulasī prīti ki rīti suni sukabi sarāhahiṃ sōi ॥ 306 ॥

sabhā sakala suni raghubara bānī। prēma payōdhi amia janu sānī ॥
sithila samāja sanēha samādhī। dēkhi dasā chupa sārada sādhī ॥
bharatahi bhayu parama santōṣū। sanamukha svāmi bimukha dukha dōṣū ॥
mukha prasanna mana miṭā biṣādū। bhā janu gūँgēhi girā prasādū ॥
kīnha saprēma pranāmu bahōrī। bōlē pāni paṅkaruha jōrī ॥
nātha bhayu sukhu sātha gē kō। lahēuँ lāhu jaga janamu bhē kō ॥
aba kṛpāla jasa āyasu hōī। karauṃ sīsa dhari sādara sōī ॥
sō avalamba dēva mōhi dēī। avadhi pāru pāvauṃ jēhi sēī ॥

dō. dēva dēva abhiṣēka hita gura anusāsanu pāi।
ānēuँ saba tīratha salilu tēhi kahaँ kāha rajāi ॥ 307 ॥

ēku manōrathu baḍa़ mana māhīṃ। sabhayaँ sakōcha jāta kahi nāhīm ॥
kahahu tāta prabhu āyasu pāī। bōlē bāni sanēha suhāī ॥
chitrakūṭa suchi thala tīratha bana। khaga mṛga sara sari nirjhara girigana ॥
prabhu pada aṅkita avani bisēṣī। āyasu hōi ta āvauṃ dēkhī ॥
avasi atri āyasu sira dharahū। tāta bigatabhaya kānana charahū ॥
muni prasāda banu maṅgala dātā। pāvana parama suhāvana bhrātā ॥
riṣināyaku jahaँ āyasu dēhīṃ। rākhēhu tīratha jalu thala tēhīm ॥
suni prabhu bachana bharata sukha pāvā। muni pada kamala mudita siru nāvā ॥

dō. bharata rāma sambādu suni sakala sumaṅgala mūla।
sura svārathī sarāhi kula baraṣata surataru phūla ॥ 308 ॥

dhanya bharata jaya rāma gōsāīṃ। kahata dēva haraṣata bariāī।
muni mithilēsa sabhāँ saba kāhū। bharata bachana suni bhayu uChāhū ॥
bharata rāma guna grāma sanēhū। pulaki prasaṃsata rāu bidēhū ॥
sēvaka svāmi subhāu suhāvana। nēmu pēmu ati pāvana pāvana ॥
mati anusāra sarāhana lāgē। sachiva sabhāsada saba anurāgē ॥
suni suni rāma bharata sambādū। duhu samāja hiyaँ haraṣu biṣādū ॥
rāma mātu dukhu sukhu sama jānī। kahi guna rāma prabōdhīṃ rānī ॥
ēka kahahiṃ raghubīra baḍa़āī। ēka sarāhata bharata bhalāī ॥

dō. atri kahēu taba bharata sana saila samīpa sukūpa।
rākhia tīratha tōya tahaँ pāvana amia anūpa ॥ 309 ॥

bharata atri anusāsana pāī। jala bhājana saba diē chalāī ॥
sānuja āpu atri muni sādhū। sahita gē jahaँ kūpa agādhū ॥
pāvana pātha punyathala rākhā। pramudita prēma atri asa bhāṣā ॥
tāta anādi siddha thala ēhū। lōpēu kāla bidita nahiṃ kēhū ॥
taba sēvakanha sarasa thalu dēkhā। kinha sujala hita kūpa bisēṣā ॥
bidhi basa bhayu bisva upakārū। sugama agama ati dharama bichārū ॥
bharatakūpa aba kahihahiṃ lōgā। ati pāvana tīratha jala jōgā ॥
prēma sanēma nimajjata prānī। hōihahiṃ bimala karama mana bānī ॥

dō. kahata kūpa mahimā sakala gē jahāँ raghurāu।
atri sunāyu raghubarahi tīratha punya prabhāu ॥ 310 ॥

kahata dharama itihāsa saprītī। bhayu bhōru nisi sō sukha bītī ॥
nitya nibāhi bharata dau bhāī। rāma atri gura āyasu pāī ॥
sahita samāja sāja saba sādēṃ। chalē rāma bana aṭana payādēm ॥
kōmala charana chalata binu panahīṃ। bhi mṛdu bhūmi sakuchi mana manahīm ॥
kusa kaṇṭaka kāँkarīṃ kurāīṃ। kaṭuka kaṭhōra kubastu durāīm ॥
mahi mañjula mṛdu māraga kīnhē। bahata samīra tribidha sukha līnhē ॥
sumana baraṣi sura ghana kari Chāhīṃ। biṭapa phūli phali tṛna mṛdutāhīm ॥
mṛga bilōki khaga bōli subānī। sēvahiṃ sakala rāma priya jānī ॥

dō. sulabha siddhi saba prākṛtahu rāma kahata jamuhāta।
rāma prāna priya bharata kahuँ yaha na hōi baḍa़i bāta ॥ 311 ॥

ēhi bidhi bharatu phirata bana māhīṃ। nēmu prēmu lakhi muni sakuchāhīm ॥
punya jalāśraya bhūmi bibhāgā। khaga mṛga taru tṛna giri bana bāgā ॥
chāru bichitra pabitra bisēṣī। būjhata bharatu dibya saba dēkhī ॥
suni mana mudita kahata riṣirāū। hētu nāma guna punya prabhāū ॥
katahuँ nimajjana katahuँ pranāmā। katahuँ bilōkata mana abhirāmā ॥
katahuँ baiṭhi muni āyasu pāī। sumirata sīya sahita dau bhāī ॥
dēkhi subhāu sanēhu susēvā। dēhiṃ asīsa mudita banadēvā ॥
phirahiṃ gēँ dinu pahara aḍha़āī। prabhu pada kamala bilōkahiṃ āī ॥

dō. dēkhē thala tīratha sakala bharata pāँcha dina mājha।
kahata sunata hari hara sujasu gayu divasu bhi sāँjha ॥ 312 ॥

bhōra nhāi sabu jurā samājū। bharata bhūmisura tērahuti rājū ॥
bhala dina āju jāni mana māhīṃ। rāmu kṛpāla kahata sakuchāhīm ॥
gura nṛpa bharata sabhā avalōkī। sakuchi rāma phiri avani bilōkī ॥
sīla sarāhi sabhā saba sōchī। kahuँ na rāma sama svāmi saँkōchī ॥
bharata sujāna rāma rukha dēkhī। uṭhi saprēma dhari dhīra bisēṣī ॥
kari daṇḍavata kahata kara jōrī। rākhīṃ nātha sakala ruchi mōrī ॥
mōhi lagi sahēu sabahiṃ santāpū। bahuta bhāँti dukhu pāvā āpū ॥
aba gōsāiँ mōhi dēu rajāī। sēvauṃ avadha avadhi bhari jāī ॥

dō. jēhiṃ upāya puni pāya janu dēkhai dīnadayāla।
sō sikha dēia avadhi lagi kōsalapāla kṛpāla ॥ 313 ॥

purajana parijana prajā gōsāī। saba suchi sarasa sanēhaँ sagāī ॥
rāura badi bhala bhava dukha dāhū। prabhu binu bādi parama pada lāhū ॥
svāmi sujānu jāni saba hī kī। ruchi lālasā rahani jana jī kī ॥
pranatapālu pālihi saba kāhū। dēu duhū disi ōra nibāhū ॥
asa mōhi saba bidhi bhūri bharōsō। kiēँ bichāru na sōchu kharō sō ॥
ārati mōra nātha kara Chōhū। duhuँ mili kīnha ḍhīṭhu haṭhi mōhū ॥
yaha baḍa़ dōṣu dūri kari svāmī। taji sakōcha sikhia anugāmī ॥
bharata binaya suni sabahiṃ prasaṃsī। khīra nīra bibarana gati haṃsī ॥

dō. dīnabandhu suni bandhu kē bachana dīna Chalahīna।
dēsa kāla avasara sarisa bōlē rāmu prabīna ॥ 314 ॥

tāta tumhāri mōri parijana kī। chintā gurahi nṛpahi ghara bana kī ॥
māthē para gura muni mithilēsū। hamahi tumhahi sapanēhuँ na kalēsū ॥
mōra tumhāra parama puruṣārathu। svārathu sujasu dharamu paramārathu ॥
pitu āyasu pālihiṃ duhu bhāī। lōka bēda bhala bhūpa bhalāī ॥
gura pitu mātu svāmi sikha pālēṃ। chalēhuँ kumaga paga parahiṃ na khālēm ॥
asa bichāri saba sōcha bihāī। pālahu avadha avadhi bhari jāī ॥
dēsu kōsu parijana parivārū। gura pada rajahiṃ lāga Charubhārū ॥
tumha muni mātu sachiva sikha mānī। pālēhu puhumi prajā rajadhānī ॥

dō. mukhiā mukhu sō chāhiai khāna pāna kahuँ ēka।
pāli pōṣi sakala aँga tulasī sahita bibēka ॥ 315 ॥

rājadharama sarabasu ētanōī। jimi mana māhaँ manōratha gōī ॥
bandhu prabōdhu kīnha bahu bhāँtī। binu adhāra mana tōṣu na sāँtī ॥
bharata sīla gura sachiva samājū। sakucha sanēha bibasa raghurājū ॥
prabhu kari kṛpā pāँvarīṃ dīnhīṃ। sādara bharata sīsa dhari līnhīm ॥
charanapīṭha karunānidhāna kē। janu juga jāmika prajā prāna kē ॥
sampuṭa bharata sanēha ratana kē। ākhara juga juna jīva jatana kē ॥
kula kapāṭa kara kusala karama kē। bimala nayana sēvā sudharama kē ॥
bharata mudita avalamba lahē tēṃ। asa sukha jasa siya rāmu rahē tēm ॥

dō. māgēu bidā pranāmu kari rāma liē ura lāi।
lōga uchāṭē amarapati kuṭila kuavasaru pāi ॥ 316 ॥

sō kuchāli saba kahaँ bhi nīkī। avadhi āsa sama jīvani jī kī ॥
nataru lakhana siya sama biyōgā। hahari marata saba lōga kurōgā ॥
rāmakṛpāँ avarēba sudhārī। bibudha dhāri bhi gunada gōhārī ॥
bhēṇṭata bhuja bhari bhāi bharata sō। rāma prēma rasu kahi na parata sō ॥
tana mana bachana umaga anurāgā। dhīra dhurandhara dhīraju tyāgā ॥
bārija lōchana mōchata bārī। dēkhi dasā sura sabhā dukhārī ॥
munigana gura dhura dhīra janaka sē। gyāna anala mana kasēṃ kanaka sē ॥
jē birañchi niralēpa upāē। paduma patra jimi jaga jala jāē ॥

dō. tēu bilōki raghubara bharata prīti anūpa apāra।
bhē magana mana tana bachana sahita birāga bichāra ॥ 317 ॥

jahāँ janaka gura mati bhōrī। prākṛta prīti kahata baḍa़i khōrī ॥
baranata raghubara bharata biyōgū। suni kaṭhōra kabi jānihi lōgū ॥
sō sakōcha rasu akatha subānī। samu sanēhu sumiri sakuchānī ॥
bhēṇṭi bharata raghubara samujhāē। puni ripudavanu haraṣi hiyaँ lāē ॥
sēvaka sachiva bharata rukha pāī। nija nija kāja lagē saba jāī ॥
suni dāruna dukhu duhūँ samājā। lagē chalana kē sājana sājā ॥
prabhu pada paduma bandi dau bhāī। chalē sīsa dhari rāma rajāī ॥
muni tāpasa banadēva nihōrī। saba sanamāni bahōri bahōrī ॥

dō. lakhanahi bhēṇṭi pranāmu kari sira dhari siya pada dhūri।
chalē saprēma asīsa suni sakala sumaṅgala mūri ॥ 318 ॥

sānuja rāma nṛpahi sira nāī। kīnhi bahuta bidhi binaya baḍa़āī ॥
dēva dayā basa baḍa़ dukhu pāyu। sahita samāja kānanahiṃ āyu ॥
pura pagu dhāria dēi asīsā। kīnha dhīra dhari gavanu mahīsā ॥
muni mahidēva sādhu sanamānē। bidā kiē hari hara sama jānē ॥
sāsu samīpa gē dau bhāī। phirē bandi paga āsiṣa pāī ॥
kausika bāmadēva jābālī। purajana parijana sachiva suchālī ॥
jathā jōgu kari binaya pranāmā। bidā kiē saba sānuja rāmā ॥
nāri puruṣa laghu madhya baḍa़ērē। saba sanamāni kṛpānidhi phērē ॥

dō. bharata mātu pada bandi prabhu suchi sanēhaँ mili bhēṇṭi।
bidā kīnha saji pālakī sakucha sōcha saba mēṭi ॥ 319 ॥

parijana mātu pitahi mili sītā। phirī prānapriya prēma punītā ॥
kari pranāmu bhēṇṭī saba sāsū। prīti kahata kabi hiyaँ na hulāsū ॥
suni sikha abhimata āsiṣa pāī। rahī sīya duhu prīti samāī ॥
raghupati paṭu pālakīṃ magāīṃ। kari prabōdhu saba mātu chaḍha़āī ॥
bāra bāra hili mili duhu bhāī। sama sanēhaँ jananī pahuँchāī ॥
sāji bāji gaja bāhana nānā। bharata bhūpa dala kīnha payānā ॥
hṛdayaँ rāmu siya lakhana samētā। chalē jāhiṃ saba lōga achētā ॥
basaha bāji gaja pasu hiyaँ hārēṃ। chalē jāhiṃ parabasa mana mārēm ॥

dō. gura guratiya pada bandi prabhu sītā lakhana samēta।
phirē haraṣa bisamaya sahita āē parana nikēta ॥ 320 ॥

bidā kīnha sanamāni niṣādū। chalēu hṛdayaँ baḍa़ biraha biṣādū ॥
kōla kirāta bhilla banachārī। phērē phirē jōhāri jōhārī ॥
prabhu siya lakhana baiṭhi baṭa Chāhīṃ। priya parijana biyōga bilakhāhīm ॥
bharata sanēha subhāu subānī। priyā anuja sana kahata bakhānī ॥
prīti pratīti bachana mana karanī। śrīmukha rāma prēma basa baranī ॥
tēhi avasara khaga mṛga jala mīnā। chitrakūṭa chara achara malīnā ॥
bibudha bilōki dasā raghubara kī। baraṣi sumana kahi gati ghara ghara kī ॥
prabhu pranāmu kari dīnha bharōsō। chalē mudita mana ḍara na kharō sō ॥

dō. sānuja sīya samēta prabhu rājata parana kuṭīra।
bhagati gyānu bairāgya janu sōhata dharēṃ sarīra ॥ 321 ॥

muni mahisura gura bharata bhuālū। rāma birahaँ sabu sāju bihālū ॥
prabhu guna grāma ganata mana māhīṃ। saba chupachāpa chalē maga jāhīm ॥
jamunā utari pāra sabu bhayū। sō bāsaru binu bhōjana gayū ॥
utari dēvasari dūsara bāsū। rāmasakhāँ saba kīnha supāsū ॥
sī utari gōmatīṃ nahāē। chauthēṃ divasa avadhapura āē।
janaku rahē pura bāsara chārī। rāja kāja saba sāja saँbhārī ॥
saumpi sachiva gura bharatahi rājū। tērahuti chalē sāji sabu sājū ॥
nagara nāri nara gura sikha mānī। basē sukhēna rāma rajadhānī ॥

dō. rāma darasa lagi lōga saba karata nēma upabāsa।
taji taji bhūṣana bhōga sukha jiata avadhi kīṃ āsa ॥ 322 ॥

sachiva susēvaka bharata prabōdhē। nija nija kāja pāi pāi sikha ōdhē ॥
puni sikha dīnha bōli laghu bhāī। saumpī sakala mātu sēvakāī ॥
bhūsura bōli bharata kara jōrē। kari pranāma baya binaya nihōrē ॥
ūँcha nīcha kāraju bhala pōchū। āyasu dēba na karaba saँkōchū ॥
parijana purajana prajā bōlāē। samādhānu kari subasa basāē ॥
sānuja gē gura gēhaँ bahōrī। kari daṇḍavata kahata kara jōrī ॥
āyasu hōi ta rahauṃ sanēmā। bōlē muni tana pulaki sapēmā ॥
samujhava kahaba karaba tumha jōī। dharama sāru jaga hōihi sōī ॥

dō. suni sikha pāi asīsa baḍa़i ganaka bōli dinu sādhi।
siṅghāsana prabhu pādukā baiṭhārē nirupādhi ॥ 323 ॥

rāma mātu gura pada siru nāī। prabhu pada pīṭha rajāyasu pāī ॥
nandigāvaँ kari parana kuṭīrā। kīnha nivāsu dharama dhura dhīrā ॥
jaṭājūṭa sira munipaṭa dhārī। mahi khani kusa sāँtharī saँvārī ॥
asana basana bāsana brata nēmā। karata kaṭhina riṣidharama saprēmā ॥
bhūṣana basana bhōga sukha bhūrī। mana tana bachana tajē tina tūrī ॥
avadha rāju sura rāju sihāī। dasaratha dhanu suni dhanadu lajāī ॥
tēhiṃ pura basata bharata binu rāgā। chañcharīka jimi champaka bāgā ॥
ramā bilāsu rāma anurāgī। tajata bamana jimi jana baḍa़bhāgī ॥

dō. rāma pēma bhājana bharatu baḍa़ē na ēhiṃ karatūti।
chātaka haṃsa sarāhiata ṭēṅka bibēka bibhūti ॥ 324 ॥

dēha dinahuँ dina dūbari hōī। ghaṭi tēju balu mukhaChabi sōī ॥
nita nava rāma prēma panu pīnā। baḍha़ta dharama dalu manu na malīnā ॥
jimi jalu nighaṭata sarada prakāsē। bilasata bētasa banaja bikāsē ॥
sama dama sañjama niyama upāsā। nakhata bharata hiya bimala akāsā ॥
dhruva bisvāsa avadhi rākā sī। svāmi surati surabīthi bikāsī ॥
rāma pēma bidhu achala adōṣā। sahita samāja sōha nita chōkhā ॥
bharata rahani samujhani karatūtī। bhagati birati guna bimala bibhūtī ॥
baranata sakala sukachi sakuchāhīṃ। sēsa ganēsa girā gamu nāhīm ॥

dō. nita pūjata prabhu pāँvarī prīti na hṛdayaँ samāti ॥
māgi māgi āyasu karata rāja kāja bahu bhāँti ॥ 325 ॥

pulaka gāta hiyaँ siya raghubīrū। jīha nāmu japa lōchana nīrū ॥
lakhana rāma siya kānana basahīṃ। bharatu bhavana basi tapa tanu kasahīm ॥
dau disi samujhi kahata sabu lōgū। saba bidhi bharata sarāhana jōgū ॥
suni brata nēma sādhu sakuchāhīṃ। dēkhi dasā munirāja lajāhīm ॥
parama punīta bharata ācharanū। madhura mañju muda maṅgala karanū ॥
harana kaṭhina kali kaluṣa kalēsū। mahāmōha nisi dalana dinēsū ॥
pāpa puñja kuñjara mṛgarājū। samana sakala santāpa samājū।
jana rañjana bhañjana bhava bhārū। rāma sanēha sudhākara sārū ॥

Chaṃ. siya rāma prēma piyūṣa pūrana hōta janamu na bharata kō।
muni mana agama jama niyama sama dama biṣama brata ācharata kō ॥
dukha dāha dārida dambha dūṣana sujasa misa apaharata kō।
kalikāla tulasī sē saṭhanhi haṭhi rāma sanamukha karata kō ॥

sō. bharata charita kari nēmu tulasī jō sādara sunahiṃ।
sīya rāma pada pēmu avasi hōi bhava rasa birati ॥ 326 ॥

māsapārāyaṇa, ikkīsavāँ viśrāma
iti śrīmadrāmacharitamānasē sakalakalikaluṣavidhvaṃsanē
dvitīyaḥ sōpānaḥ samāptaḥ।
(ayōdhyākāṇḍa samāpta)