Print Friendly, PDF & Email

॥ śrī gaṇēśāya namaḥ ॥
śrījānakīvallabhō vijayatē
śrī rāmacharita mānasa
prathama sōpāna (bālakāṇḍa)

varṇānāmarthasaṅghānāṃ rasānāṃ Chandasāmapi।
maṅgalānāṃ cha karttārau vandē vāṇīvināyakau ॥ 1 ॥

bhavānīśaṅkarau vandē śraddhāviśvāsarūpiṇau।
yābhyāṃ vinā na paśyanti siddhāḥsvāntaḥsthamīśvaram ॥ 2 ॥

vandē bōdhamayaṃ nityaṃ guruṃ śaṅkararūpiṇam।
yamāśritō hi vakrō’pi chandraḥ sarvatra vandyatē ॥ 3 ॥

sītārāmaguṇagrāmapuṇyāraṇyavihāriṇau।
vandē viśuddhavijñānau kabīśvarakapīśvarau ॥ 4 ॥

udbhavasthitisaṃhārakāriṇīṃ klēśahāriṇīm।
sarvaśrēyaskarīṃ sītāṃ natō’haṃ rāmavallabhām ॥ 5 ॥

yanmāyāvaśavartiṃ viśvamakhilaṃ brahmādidēvāsurā
yatsatvādamṛṣaiva bhāti sakalaṃ rajjau yathāhērbhramaḥ।
yatpādaplavamēkamēva hi bhavāmbhōdhēstitīrṣāvatāṃ
vandē’haṃ tamaśēṣakāraṇaparaṃ rāmākhyamīśaṃ harim ॥ 6 ॥

nānāpurāṇanigamāgamasammataṃ yad
rāmāyaṇē nigaditaṃ kvachidanyatō’pi।
svāntaḥsukhāya tulasī raghunāthagāthā-
bhāṣānibandhamatimañjulamātanōti ॥ 7 ॥

sō. jō sumirata sidhi hōi gana nāyaka karibara badana।
karu anugraha sōi buddhi rāsi subha guna sadana ॥ 1 ॥

mūka hōi bāchāla paṅgu chaḍhi giribara gahana।
jāsu kṛpāँ sō dayāla dravu sakala kali mala dahana ॥ 2 ॥

nīla sarōruha syāma taruna aruna bārija nayana।
karu sō mama ura dhāma sadā Chīrasāgara sayana ॥ 3 ॥

kunda indu sama dēha umā ramana karunā ayana।
jāhi dīna para nēha karu kṛpā mardana mayana ॥ 4 ॥

bandu guru pada kañja kṛpā sindhu nararūpa hari।
mahāmōha tama puñja jāsu bachana rabi kara nikara ॥ 5 ॥

bandu guru pada paduma parāgā। suruchi subāsa sarasa anurāgā ॥
amiya mūrimaya chūrana chārū। samana sakala bhava ruja parivārū ॥
sukṛti sambhu tana bimala bibhūtī। mañjula maṅgala mōda prasūtī ॥
jana mana mañju mukura mala haranī। kiēँ tilaka guna gana basa karanī ॥
śrīgura pada nakha mani gana jōtī। sumirata dibya drṛṣṭi hiyaँ hōtī ॥
dalana mōha tama sō saprakāsū। baḍa़ē bhāga ura āvi jāsū ॥
ugharahiṃ bimala bilōchana hī kē। miṭahiṃ dōṣa dukha bhava rajanī kē ॥
sūjhahiṃ rāma charita mani mānika। guputa pragaṭa jahaँ jō jēhi khānika ॥

dō. jathā suañjana añji dṛga sādhaka siddha sujāna।
kautuka dēkhata saila bana bhūtala bhūri nidhāna ॥ 1 ॥

guru pada raja mṛdu mañjula añjana। nayana amia dṛga dōṣa bibhañjana ॥
tēhiṃ kari bimala bibēka bilōchana। baranuँ rāma charita bhava mōchana ॥
banduँ prathama mahīsura charanā। mōha janita saṃsaya saba haranā ॥
sujana samāja sakala guna khānī। karuँ pranāma saprēma subānī ॥
sādhu charita subha charita kapāsū। nirasa bisada gunamaya phala jāsū ॥
jō sahi dukha paraChidra durāvā। bandanīya jēhiṃ jaga jasa pāvā ॥
muda maṅgalamaya santa samājū। jō jaga jaṅgama tīratharājū ॥
rāma bhakti jahaँ surasari dhārā। sarasi brahma bichāra prachārā ॥
bidhi niṣēdhamaya kali mala haranī। karama kathā rabinandani baranī ॥
hari hara kathā birājati bēnī। sunata sakala muda maṅgala dēnī ॥
baṭu bisvāsa achala nija dharamā। tīratharāja samāja sukaramā ॥
sabahiṃ sulabha saba dina saba dēsā। sēvata sādara samana kalēsā ॥
akatha alaukika tīratharāū। dēi sadya phala pragaṭa prabhāū ॥

dō. suni samujhahiṃ jana mudita mana majjahiṃ ati anurāga।
lahahiṃ chāri phala aChata tanu sādhu samāja prayāga ॥ 2 ॥

majjana phala pēkhia tatakālā। kāka hōhiṃ pika baku marālā ॥
suni ācharaja karai jani kōī। satasaṅgati mahimā nahiṃ gōī ॥
bālamīka nārada ghaṭajōnī। nija nija mukhani kahī nija hōnī ॥
jalachara thalachara nabhachara nānā। jē jaḍa़ chētana jīva jahānā ॥
mati kīrati gati bhūti bhalāī। jaba jēhiṃ jatana jahāँ jēhiṃ pāī ॥
sō jānaba satasaṅga prabhāū। lōkahuँ bēda na āna upāū ॥
binu satasaṅga bibēka na hōī। rāma kṛpā binu sulabha na sōī ॥
satasaṅgata muda maṅgala mūlā। sōi phala sidhi saba sādhana phūlā ॥
saṭha sudharahiṃ satasaṅgati pāī। pārasa parasa kudhāta suhāī ॥
bidhi basa sujana kusaṅgata parahīṃ। phani mani sama nija guna anusarahīm ॥
bidhi hari hara kabi kōbida bānī। kahata sādhu mahimā sakuchānī ॥
sō mō sana kahi jāta na kaisēṃ। sāka banika mani guna gana jaisēm ॥

dō. banduँ santa samāna chita hita anahita nahiṃ kōi।
añjali gata subha sumana jimi sama sugandha kara dōi ॥ 3(ka) ॥

santa sarala chita jagata hita jāni subhāu sanēhu।
bālabinaya suni kari kṛpā rāma charana rati dēhu ॥ 3(kha) ॥

bahuri bandi khala gana satibhāēँ। jē binu kāja dāhinēhu bāēँ ॥
para hita hāni lābha jinha kērēṃ। ujarēṃ haraṣa biṣāda basērēm ॥
hari hara jasa rākēsa rāhu sē। para akāja bhaṭa sahasabāhu sē ॥
jē para dōṣa lakhahiṃ sahasākhī। para hita ghṛta jinha kē mana mākhī ॥
tēja kṛsānu rōṣa mahiṣēsā। agha avaguna dhana dhanī dhanēsā ॥
udaya kēta sama hita sabahī kē। kumbhakarana sama sōvata nīkē ॥
para akāju lagi tanu pariharahīṃ। jimi hima upala kṛṣī dali garahīm ॥
banduँ khala jasa sēṣa sarōṣā। sahasa badana barani para dōṣā ॥
puni pranavuँ pṛthurāja samānā। para agha suni sahasa dasa kānā ॥
bahuri sakra sama binavuँ tēhī। santata surānīka hita jēhī ॥
bachana bajra jēhi sadā piārā। sahasa nayana para dōṣa nihārā ॥

dō. udāsīna ari mīta hita sunata jarahiṃ khala rīti।
jāni pāni juga jōri jana binatī kari saprīti ॥ 4 ॥

maiṃ apanī disi kīnha nihōrā। tinha nija ōra na lāuba bhōrā ॥
bāyasa paliahiṃ ati anurāgā। hōhiṃ nirāmiṣa kabahuँ ki kāgā ॥
banduँ santa asajjana charanā। dukhaprada ubhaya bīcha kaChu baranā ॥
biChurata ēka prāna hari lēhīṃ। milata ēka dukha dāruna dēhīm ॥
upajahiṃ ēka saṅga jaga māhīṃ। jalaja jōṅka jimi guna bilagāhīm ॥
sudhā surā sama sādhū asādhū। janaka ēka jaga jaladhi agādhū ॥
bhala anabhala nija nija karatūtī। lahata sujasa apalōka bibhūtī ॥
sudhā sudhākara surasari sādhū। garala anala kalimala sari byādhū ॥
guna avaguna jānata saba kōī। jō jēhi bhāva nīka tēhi sōī ॥

dō. bhalō bhalāihi pai lahi lahi nichāihi nīchu।
sudhā sarāhia amaratāँ garala sarāhia mīchu ॥ 5 ॥

khala agha aguna sādhū guna gāhā। ubhaya apāra udadhi avagāhā ॥
tēhi tēṃ kaChu guna dōṣa bakhānē। saṅgraha tyāga na binu pahichānē ॥
bhalēu pōcha saba bidhi upajāē। gani guna dōṣa bēda bilagāē ॥
kahahiṃ bēda itihāsa purānā। bidhi prapañchu guna avaguna sānā ॥
dukha sukha pāpa punya dina rātī। sādhu asādhu sujāti kujātī ॥
dānava dēva ūँcha aru nīchū। amia sujīvanu māhuru mīchū ॥
māyā brahma jīva jagadīsā। lachChi alachChi raṅka avanīsā ॥
kāsī maga surasari kramanāsā। maru mārava mahidēva gavāsā ॥
saraga naraka anurāga birāgā। nigamāgama guna dōṣa bibhāgā ॥

dō. jaḍa़ chētana guna dōṣamaya bisva kīnha karatāra।
santa haṃsa guna gahahiṃ paya parihari bāri bikāra ॥ 6 ॥

asa bibēka jaba dēi bidhātā। taba taji dōṣa gunahiṃ manu rātā ॥
kāla subhāu karama bariāī। bhalēu prakṛti basa chuki bhalāī ॥
sō sudhāri harijana jimi lēhīṃ। dali dukha dōṣa bimala jasu dēhīm ॥
khalu karahiṃ bhala pāi susaṅgū। miṭi na malina subhāu abhaṅgū ॥
lakhi subēṣa jaga bañchaka jēū। bēṣa pratāpa pūjiahiṃ tēū ॥
udharahiṃ anta na hōi nibāhū। kālanēmi jimi rāvana rāhū ॥
kiēhuँ kubēṣa sādhu sanamānū। jimi jaga jāmavanta hanumānū ॥
hāni kusaṅga susaṅgati lāhū। lōkahuँ bēda bidita saba kāhū ॥
gagana chaḍha़i raja pavana prasaṅgā। kīchahiṃ mili nīcha jala saṅgā ॥
sādhu asādhu sadana suka sārīṃ। sumirahiṃ rāma dēhiṃ gani gārī ॥
dhūma kusaṅgati kārikha hōī। likhia purāna mañju masi sōī ॥
sōi jala anala anila saṅghātā। hōi jalada jaga jīvana dātā ॥

dō. graha bhēṣaja jala pavana paṭa pāi kujōga sujōga।
hōhi kubastu subastu jaga lakhahiṃ sulachChana lōga ॥ 7(ka) ॥

sama prakāsa tama pākha duhuँ nāma bhēda bidhi kīnha।
sasi sōṣaka pōṣaka samujhi jaga jasa apajasa dīnha ॥ 7(kha) ॥

jaḍa़ chētana jaga jīva jata sakala rāmamaya jāni।
banduँ saba kē pada kamala sadā jōri juga pāni ॥ 7(ga) ॥

dēva danuja nara nāga khaga prēta pitara gandharba।
banduँ kinnara rajanichara kṛpā karahu aba sarba ॥ 7(gha) ॥

ākara chāri lākha chaurāsī। jāti jīva jala thala nabha bāsī ॥
sīya rāmamaya saba jaga jānī। karuँ pranāma jōri juga pānī ॥
jāni kṛpākara kiṅkara mōhū। saba mili karahu Chāḍa़i Chala Chōhū ॥
nija budhi bala bharōsa mōhi nāhīṃ। tātēṃ binaya karuँ saba pāhī ॥
karana chahuँ raghupati guna gāhā। laghu mati mōri charita avagāhā ॥
sūjha na ēku aṅga upāū। mana mati raṅka manōratha rāū ॥
mati ati nīcha ūँchi ruchi āChī। chahia amia jaga juri na ChāChī ॥
Chamihahiṃ sajjana mōri ḍhiṭhāī। sunihahiṃ bālabachana mana lāī ॥
jau bālaka kaha tōtari bātā। sunahiṃ mudita mana pitu aru mātā ॥
haँsihahi kūra kuṭila kubichārī। jē para dūṣana bhūṣanadhārī ॥
nija kavita kēhi lāga na nīkā। sarasa hau athavā ati phīkā ॥
jē para bhaniti sunata haraṣāhī। tē bara puruṣa bahuta jaga nāhīm ॥
jaga bahu nara sara sari sama bhāī। jē nija bāḍha़i baḍha़hiṃ jala pāī ॥
sajjana sakṛta sindhu sama kōī। dēkhi pūra bidhu bāḍha़i jōī ॥

dō. bhāga Chōṭa abhilāṣu baḍa़ karuँ ēka bisvāsa।
paihahiṃ sukha suni sujana saba khala karahahiṃ upahāsa ॥ 8 ॥

khala parihāsa hōi hita mōrā। kāka kahahiṃ kalakaṇṭha kaṭhōrā ॥
haṃsahi baka dādura chātakahī। haँsahiṃ malina khala bimala batakahī ॥
kabita rasika na rāma pada nēhū। tinha kahaँ sukhada hāsa rasa ēhū ॥
bhāṣā bhaniti bhōri mati mōrī। haँsibē jōga haँsēṃ nahiṃ khōrī ॥
prabhu pada prīti na sāmujhi nīkī। tinhahi kathā suni lāgahi phīkī ॥
hari hara pada rati mati na kutarakī। tinha kahuँ madhura kathā raghuvara kī ॥
rāma bhagati bhūṣita jiyaँ jānī। sunihahiṃ sujana sarāhi subānī ॥
kabi na hauँ nahiṃ bachana prabīnū। sakala kalā saba bidyā hīnū ॥
ākhara aratha alaṅkṛti nānā। Chanda prabandha anēka bidhānā ॥
bhāva bhēda rasa bhēda apārā। kabita dōṣa guna bibidha prakārā ॥
kabita bibēka ēka nahiṃ mōrēṃ। satya kahuँ likhi kāgada kōrē ॥

dō. bhaniti mōri saba guna rahita bisva bidita guna ēka।
sō bichāri sunihahiṃ sumati jinha kēṃ bimala bivēka ॥ 9 ॥

ēhi mahaँ raghupati nāma udārā। ati pāvana purāna śruti sārā ॥
maṅgala bhavana amaṅgala hārī। umā sahita jēhi japata purārī ॥
bhaniti bichitra sukabi kṛta jōū। rāma nāma binu sōha na sōū ॥
bidhubadanī saba bhāँti saँvārī। sōna na basana binā bara nārī ॥
saba guna rahita kukabi kṛta bānī। rāma nāma jasa aṅkita jānī ॥
sādara kahahiṃ sunahiṃ budha tāhī। madhukara sarisa santa gunagrāhī ॥
jadapi kabita rasa ēku nāhī। rāma pratāpa prakaṭa ēhi māhīm ॥
sōi bharōsa mōrēṃ mana āvā। kēhiṃ na susaṅga baḍappanu pāvā ॥
dhūmu taji sahaja karuāī। agaru prasaṅga sugandha basāī ॥
bhaniti bhadēsa bastu bhali baranī। rāma kathā jaga maṅgala karanī ॥

Chaṃ. maṅgala karani kali mala harani tulasī kathā raghunātha kī ॥
gati kūra kabitā sarita kī jyōṃ sarita pāvana pātha kī ॥
prabhu sujasa saṅgati bhaniti bhali hōihi sujana mana bhāvanī ॥
bhava aṅga bhūti masāna kī sumirata suhāvani pāvanī ॥

dō. priya lāgihi ati sabahi mama bhaniti rāma jasa saṅga।
dāru bichāru ki kari kau bandia malaya prasaṅga ॥ 10(ka) ॥

syāma surabhi paya bisada ati gunada karahiṃ saba pāna।
girā grāmya siya rāma jasa gāvahiṃ sunahiṃ sujāna ॥ 10(kha) ॥

mani mānika mukutā Chabi jaisī। ahi giri gaja sira sōha na taisī ॥
nṛpa kirīṭa tarunī tanu pāī। lahahiṃ sakala sōbhā adhikāī ॥
taisēhiṃ sukabi kabita budha kahahīṃ। upajahiṃ anata anata Chabi lahahīm ॥
bhagati hētu bidhi bhavana bihāī। sumirata sārada āvati dhāī ॥
rāma charita sara binu anhavāēँ। sō śrama jāi na kōṭi upāēँ ॥
kabi kōbida asa hṛdayaँ bichārī। gāvahiṃ hari jasa kali mala hārī ॥
kīnhēṃ prākṛta jana guna gānā। sira dhuni girā lagata paChitānā ॥
hṛdaya sindhu mati sīpa samānā। svāti sāradā kahahiṃ sujānā ॥
jauṃ baraṣi bara bāri bichārū। hōhiṃ kabita mukutāmani chārū ॥

dō. juguti bēdhi puni pōhiahiṃ rāmacharita bara tāga।
pahirahiṃ sajjana bimala ura sōbhā ati anurāga ॥ 11 ॥

jē janamē kalikāla karālā। karataba bāyasa bēṣa marālā ॥
chalata kupantha bēda maga Chāँḍa़ē। kapaṭa kalēvara kali mala bhāँḍa़ēm ॥
bañchaka bhagata kahāi rāma kē। kiṅkara kañchana kōha kāma kē ॥
tinha mahaँ prathama rēkha jaga mōrī। dhīṅga dharamadhvaja dhandhaka dhōrī ॥
jauṃ apanē avaguna saba kahūँ। bāḍha़i kathā pāra nahiṃ lahūँ ॥
tātē maiṃ ati alapa bakhānē। thōrē mahuँ jānihahiṃ sayānē ॥
samujhi bibidhi bidhi binatī mōrī। kau na kathā suni dēihi khōrī ॥
ētēhu para karihahiṃ jē asaṅkā। mōhi tē adhika tē jaḍa़ mati raṅkā ॥
kabi na hauँ nahiṃ chatura kahāvuँ। mati anurūpa rāma guna gāvuँ ॥
kahaँ raghupati kē charita apārā। kahaँ mati mōri nirata saṃsārā ॥
jēhiṃ māruta giri mēru uḍa़āhīṃ। kahahu tūla kēhi lēkhē māhīm ॥
samujhata amita rāma prabhutāī। karata kathā mana ati kadarāī ॥

dō. sārada sēsa mahēsa bidhi āgama nigama purāna।
nēti nēti kahi jāsu guna karahiṃ nirantara gāna ॥ 12 ॥

saba jānata prabhu prabhutā sōī। tadapi kahēṃ binu rahā na kōī ॥
tahāँ bēda asa kārana rākhā। bhajana prabhāu bhāँti bahu bhāṣā ॥
ēka anīha arūpa anāmā। aja sachchidānanda para dhāmā ॥
byāpaka bisvarūpa bhagavānā। tēhiṃ dhari dēha charita kṛta nānā ॥
sō kēvala bhagatana hita lāgī। parama kṛpāla pranata anurāgī ॥
jēhi jana para mamatā ati Chōhū। jēhiṃ karunā kari kīnha na kōhū ॥
gī bahōra garība nēvājū। sarala sabala sāhiba raghurājū ॥
budha baranahiṃ hari jasa asa jānī। karahi punīta suphala nija bānī ॥
tēhiṃ bala maiṃ raghupati guna gāthā। kahihuँ nāi rāma pada māthā ॥
muninha prathama hari kīrati gāī। tēhiṃ maga chalata sugama mōhi bhāī ॥

dō. ati apāra jē sarita bara jauṃ nṛpa sētu karāhiṃ।
chaḍhi pipīliku parama laghu binu śrama pārahi jāhim ॥ 13 ॥

ēhi prakāra bala manahi dēkhāī। karihuँ raghupati kathā suhāī ॥
byāsa ādi kabi puṅgava nānā। jinha sādara hari sujasa bakhānā ॥
charana kamala banduँ tinha kērē। puravahuँ sakala manōratha mērē ॥
kali kē kabinha karuँ paranāmā। jinha baranē raghupati guna grāmā ॥
jē prākṛta kabi parama sayānē। bhāṣāँ jinha hari charita bakhānē ॥
bhē jē ahahiṃ jē hōihahiṃ āgēṃ। pranavuँ sabahiṃ kapaṭa saba tyāgēm ॥
hōhu prasanna dēhu baradānū। sādhu samāja bhaniti sanamānū ॥
jō prabandha budha nahiṃ ādarahīṃ। sō śrama bādi bāla kabi karahīm ॥
kīrati bhaniti bhūti bhali sōī। surasari sama saba kahaँ hita hōī ॥
rāma sukīrati bhaniti bhadēsā। asamañjasa asa mōhi aँdēsā ॥
tumharī kṛpā sulabha sau mōrē। siani suhāvani ṭāṭa paṭōrē ॥

dō. sarala kabita kīrati bimala sōi ādarahiṃ sujāna।
sahaja bayara bisarāi ripu jō suni karahiṃ bakhāna ॥ 14(ka) ॥

sō na hōi binu bimala mati mōhi mati bala ati thōra।
karahu kṛpā hari jasa kahuँ puni puni karuँ nihōra ॥ 14(kha) ॥

kabi kōbida raghubara charita mānasa mañju marāla।
bāla binaya suni suruchi lakhi mōpara hōhu kṛpāla ॥ 14(ga) ॥

sō. banduँ muni pada kañju rāmāyana jēhiṃ niramayu।
sakhara sukōmala mañju dōṣa rahita dūṣana sahita ॥ 14(gha) ॥

banduँ chāriu bēda bhava bāridhi bōhita sarisa।
jinhahi na sapanēhuँ khēda baranata raghubara bisada jasu ॥ 14(ṅa) ॥

banduँ bidhi pada rēnu bhava sāgara jēhi kīnha jahaँ।
santa sudhā sasi dhēnu pragaṭē khala biṣa bārunī ॥ 14(cha) ॥

dō. bibudha bipra budha graha charana bandi kahuँ kara jōri।
hōi prasanna puravahu sakala mañju manōratha mōri ॥ 14(Cha) ॥

puni banduँ sārada surasaritā। jugala punīta manōhara charitā ॥
majjana pāna pāpa hara ēkā। kahata sunata ēka hara abibēkā ॥
gura pitu mātu mahēsa bhavānī। pranavuँ dīnabandhu dina dānī ॥
sēvaka svāmi sakhā siya pī kē। hita nirupadhi saba bidhi tulasīkē ॥
kali bilōki jaga hita hara girijā। sābara mantra jāla jinha sirijā ॥
anamila ākhara aratha na jāpū। pragaṭa prabhāu mahēsa pratāpū ॥
sō umēsa mōhi para anukūlā। karihiṃ kathā muda maṅgala mūlā ॥
sumiri sivā siva pāi pasāū। baranuँ rāmacharita chita chāū ॥
bhaniti mōri siva kṛpāँ bibhātī। sasi samāja mili manahuँ surātī ॥
jē ēhi kathahi sanēha samētā। kahihahiṃ sunihahiṃ samujhi sachētā ॥
hōihahiṃ rāma charana anurāgī। kali mala rahita sumaṅgala bhāgī ॥

dō. sapanēhuँ sāchēhuँ mōhi para jauṃ hara gauri pasāu।
tau phura hau jō kahēuँ saba bhāṣā bhaniti prabhāu ॥ 15 ॥

banduँ avadha purī ati pāvani। sarajū sari kali kaluṣa nasāvani ॥
pranavuँ pura nara nāri bahōrī। mamatā jinha para prabhuhi na thōrī ॥
siya nindaka agha ōgha nasāē। lōka bisōka banāi basāē ॥
banduँ kausalyā disi prāchī। kīrati jāsu sakala jaga māchī ॥
pragaṭēu jahaँ raghupati sasi chārū। bisva sukhada khala kamala tusārū ॥
dasaratha rāu sahita saba rānī। sukṛta sumaṅgala mūrati mānī ॥
karuँ pranāma karama mana bānī। karahu kṛpā suta sēvaka jānī ॥
jinhahi birachi baḍa़ bhayu bidhātā। mahimā avadhi rāma pitu mātā ॥

sō. banduँ avadha bhuāla satya prēma jēhi rāma pada।
biChurata dīnadayāla priya tanu tṛna iva pariharēu ॥ 16 ॥

pranavuँ parijana sahita bidēhū। jāhi rāma pada gūḍha़ sanēhū ॥
jōga bhōga mahaँ rākhēu gōī। rāma bilōkata pragaṭēu sōī ॥
pranavuँ prathama bharata kē charanā। jāsu nēma brata jāi na baranā ॥
rāma charana paṅkaja mana jāsū। lubudha madhupa iva taji na pāsū ॥
banduँ laChimana pada jalajātā। sītala subhaga bhagata sukha dātā ॥
raghupati kīrati bimala patākā। daṇḍa samāna bhayu jasa jākā ॥
sēṣa sahasrasīsa jaga kārana। jō avatarēu bhūmi bhaya ṭārana ॥
sadā sō sānukūla raha mō para। kṛpāsindhu saumitri gunākara ॥
ripusūdana pada kamala namāmī। sūra susīla bharata anugāmī ॥
mahāvīra binavuँ hanumānā। rāma jāsu jasa āpa bakhānā ॥

sō. pranavuँ pavanakumāra khala bana pāvaka gyānadhana।
jāsu hṛdaya āgāra basahiṃ rāma sara chāpa dhara ॥ 17 ॥

kapipati rīCha nisāchara rājā। aṅgadādi jē kīsa samājā ॥
banduँ saba kē charana suhāē। adhama sarīra rāma jinha pāē ॥
raghupati charana upāsaka jētē। khaga mṛga sura nara asura samētē ॥
banduँ pada sarōja saba kērē। jē binu kāma rāma kē chērē ॥
suka sanakādi bhagata muni nārada। jē munibara bigyāna bisārada ॥
pranavuँ sabahiṃ dharani dhari sīsā। karahu kṛpā jana jāni munīsā ॥
janakasutā jaga janani jānakī। atisaya priya karunā nidhāna kī ॥
tākē juga pada kamala manāvuँ। jāsu kṛpāँ niramala mati pāvuँ ॥
puni mana bachana karma raghunāyaka। charana kamala banduँ saba lāyaka ॥
rājivanayana dharēṃ dhanu sāyaka। bhagata bipati bhañjana sukha dāyaka ॥

dō. girā aratha jala bīchi sama kahiata bhinna na bhinna।
baduँ sītā rāma pada jinhahi parama priya khinna ॥ 18 ॥

banduँ nāma rāma raghuvara kō। hētu kṛsānu bhānu himakara kō ॥
bidhi hari haramaya bēda prāna sō। aguna anūpama guna nidhāna sō ॥
mahāmantra jōi japata mahēsū। kāsīṃ mukuti hētu upadēsū ॥
mahimā jāsu jāna ganarāu। prathama pūjiata nāma prabhāū ॥
jāna ādikabi nāma pratāpū। bhayu suddha kari ulaṭā jāpū ॥
sahasa nāma sama suni siva bānī। japi jēī piya saṅga bhavānī ॥
haraṣē hētu hēri hara hī kō। kiya bhūṣana tiya bhūṣana tī kō ॥
nāma prabhāu jāna siva nīkō। kālakūṭa phalu dīnha amī kō ॥

dō. baraṣā ritu raghupati bhagati tulasī sāli sudāsa ॥
rāma nāma bara barana juga sāvana bhādava māsa ॥ 19 ॥

ākhara madhura manōhara dōū। barana bilōchana jana jiya jōū ॥
sumirata sulabha sukhada saba kāhū। lōka lāhu paralōka nibāhū ॥
kahata sunata sumirata suṭhi nīkē। rāma lakhana sama priya tulasī kē ॥
baranata barana prīti bilagātī। brahma jīva sama sahaja saँghātī ॥
nara nārāyana sarisa subhrātā। jaga pālaka bisēṣi jana trātā ॥
bhagati sutiya kala karana bibhūṣana। jaga hita hētu bimala bidhu pūṣana ।
svāda tōṣa sama sugati sudhā kē। kamaṭha sēṣa sama dhara basudhā kē ॥
jana mana mañju kañja madhukara sē। jīha jasōmati hari haladhara sē ॥

dō. ēku Chatru ēku mukuṭamani saba baranani para jau।
tulasī raghubara nāma kē barana birājata dau ॥ 20 ॥

samujhata sarisa nāma aru nāmī। prīti parasapara prabhu anugāmī ॥
nāma rūpa dui īsa upādhī। akatha anādi susāmujhi sādhī ॥
kō baḍa़ Chōṭa kahata aparādhū। suni guna bhēda samujhihahiṃ sādhū ॥
dēkhiahiṃ rūpa nāma ādhīnā। rūpa gyāna nahiṃ nāma bihīnā ॥
rūpa bisēṣa nāma binu jānēṃ। karatala gata na parahiṃ pahichānēm ॥
sumiria nāma rūpa binu dēkhēṃ। āvata hṛdayaँ sanēha bisēṣēm ॥
nāma rūpa gati akatha kahānī। samujhata sukhada na parati bakhānī ॥
aguna saguna bicha nāma susākhī। ubhaya prabōdhaka chatura dubhāṣī ॥

dō. rāma nāma manidīpa dharu jīha dēharī dvāra।
tulasī bhītara bāhērahuँ jauṃ chāhasi ujiāra ॥ 21 ॥

nāma jīhaँ japi jāgahiṃ jōgī। birati birañchi prapañcha biyōgī ॥
brahmasukhahi anubhavahiṃ anūpā। akatha anāmaya nāma na rūpā ॥
jānā chahahiṃ gūḍha़ gati jēū। nāma jīhaँ japi jānahiṃ tēū ॥
sādhaka nāma japahiṃ laya lāēँ। hōhiṃ siddha animādika pāēँ ॥
japahiṃ nāmu jana ārata bhārī। miṭahiṃ kusaṅkaṭa hōhiṃ sukhārī ॥
rāma bhagata jaga chāri prakārā। sukṛtī chāriu anagha udārā ॥
chahū chatura kahuँ nāma adhārā। gyānī prabhuhi bisēṣi piārā ॥
chahuँ juga chahuँ śruti nā prabhāū। kali bisēṣi nahiṃ āna upāū ॥

dō. sakala kāmanā hīna jē rāma bhagati rasa līna।
nāma suprēma piyūṣa hada tinhahuँ kiē mana mīna ॥ 22 ॥

aguna saguna dui brahma sarūpā। akatha agādha anādi anūpā ॥
mōrēṃ mata baḍa़ nāmu duhū tēṃ। kiē jēhiṃ juga nija basa nija būtēm ॥
prōḍha़i sujana jani jānahiṃ jana kī। kahuँ pratīti prīti ruchi mana kī ॥
ēku dārugata dēkhia ēkū। pāvaka sama juga brahma bibēkū ॥
ubhaya agama juga sugama nāma tēṃ। kahēuँ nāmu baḍa़ brahma rāma tēm ॥
byāpaku ēku brahma abināsī। sata chētana dhana ānaँda rāsī ॥
asa prabhu hṛdayaँ aChata abikārī। sakala jīva jaga dīna dukhārī ॥
nāma nirūpana nāma jatana tēṃ। sau pragaṭata jimi mōla ratana tēm ॥

dō. niraguna tēṃ ēhi bhāँti baḍa़ nāma prabhāu apāra।
kahuँ nāmu baḍa़ rāma tēṃ nija bichāra anusāra ॥ 23 ॥

rāma bhagata hita nara tanu dhārī। sahi saṅkaṭa kiē sādhu sukhārī ॥
nāmu saprēma japata anayāsā। bhagata hōhiṃ muda maṅgala bāsā ॥
rāma ēka tāpasa tiya tārī। nāma kōṭi khala kumati sudhārī ॥
riṣi hita rāma sukētusutā kī। sahita sēna suta kīnha bibākī ॥
sahita dōṣa dukha dāsa durāsā। dali nāmu jimi rabi nisi nāsā ॥
bhañjēu rāma āpu bhava chāpū। bhava bhaya bhañjana nāma pratāpū ॥
daṇḍaka banu prabhu kīnha suhāvana। jana mana amita nāma kiē pāvana ॥ ।
nisichara nikara dalē raghunandana। nāmu sakala kali kaluṣa nikandana ॥

dō. sabarī gīdha susēvakani sugati dīnhi raghunātha।
nāma udhārē amita khala bēda bidita guna gātha ॥ 24 ॥

rāma sukaṇṭha bibhīṣana dōū। rākhē sarana jāna sabu kōū ॥
nāma garība anēka nēvājē। lōka bēda bara birida birājē ॥
rāma bhālu kapi kaṭaku baṭōrā। sētu hētu śramu kīnha na thōrā ॥
nāmu lēta bhavasindhu sukhāhīṃ। karahu bichāru sujana mana māhīm ॥
rāma sakula rana rāvanu mārā। sīya sahita nija pura pagu dhārā ॥
rājā rāmu avadha rajadhānī। gāvata guna sura muni bara bānī ॥
sēvaka sumirata nāmu saprītī। binu śrama prabala mōha dalu jītī ॥
phirata sanēhaँ magana sukha apanēṃ। nāma prasāda sōcha nahiṃ sapanēm ॥

dō. brahma rāma tēṃ nāmu baḍa़ bara dāyaka bara dāni।
rāmacharita sata kōṭi mahaँ liya mahēsa jiyaँ jāni ॥ 25 ॥

māsapārāyaṇa, pahalā viśrāma
nāma prasāda sambhu abināsī। sāju amaṅgala maṅgala rāsī ॥
suka sanakādi siddha muni jōgī। nāma prasāda brahmasukha bhōgī ॥
nārada jānēu nāma pratāpū। jaga priya hari hari hara priya āpū ॥
nāmu japata prabhu kīnha prasādū। bhagata sirōmani bhē prahalādū ॥
dhruvaँ sagalāni japēu hari nāūँ। pāyu achala anūpama ṭhāūँ ॥
sumiri pavanasuta pāvana nāmū। apanē basa kari rākhē rāmū ॥
apatu ajāmilu gaju ganikāū। bhē mukuta hari nāma prabhāū ॥
kahauṃ kahāँ lagi nāma baḍa़āī। rāmu na sakahiṃ nāma guna gāī ॥

dō. nāmu rāma kō kalapataru kali kalyāna nivāsu।
jō sumirata bhayō bhāँga tēṃ tulasī tulasīdāsu ॥ 26 ॥

chahuँ juga tīni kāla tihuँ lōkā। bhē nāma japi jīva bisōkā ॥
bēda purāna santa mata ēhū। sakala sukṛta phala rāma sanēhū ॥
dhyānu prathama juga makhabidhi dūjēṃ। dvāpara paritōṣata prabhu pūjēm ॥
kali kēvala mala mūla malīnā। pāpa payōnidhi jana jana mīnā ॥
nāma kāmataru kāla karālā। sumirata samana sakala jaga jālā ॥
rāma nāma kali abhimata dātā। hita paralōka lōka pitu mātā ॥
nahiṃ kali karama na bhagati bibēkū। rāma nāma avalambana ēkū ॥
kālanēmi kali kapaṭa nidhānū। nāma sumati samaratha hanumānū ॥

dō. rāma nāma narakēsarī kanakakasipu kalikāla।
jāpaka jana prahalāda jimi pālihi dali surasāla ॥ 27 ॥

bhāyaँ kubhāyaँ anakha ālasahūँ। nāma japata maṅgala disi dasahūँ ॥
sumiri sō nāma rāma guna gāthā। karuँ nāi raghunāthahi māthā ॥
mōri sudhārihi sō saba bhāँtī। jāsu kṛpā nahiṃ kṛpāँ aghātī ॥
rāma susvāmi kusēvaku mōsō। nija disi daikhi dayānidhi pōsō ॥
lōkahuँ bēda susāhiba rītīṃ। binaya sunata pahichānata prītī ॥
ganī garība grāmanara nāgara। paṇḍita mūḍha़ malīna ujāgara ॥
sukabi kukabi nija mati anuhārī। nṛpahi sarāhata saba nara nārī ॥
sādhu sujāna susīla nṛpālā। īsa aṃsa bhava parama kṛpālā ॥
suni sanamānahiṃ sabahi subānī। bhaniti bhagati nati gati pahichānī ॥
yaha prākṛta mahipāla subhāū। jāna sirōmani kōsalarāū ॥
rījhata rāma sanēha nisōtēṃ। kō jaga manda malinamati mōtēm ॥

dō. saṭha sēvaka kī prīti ruchi rakhihahiṃ rāma kṛpālu।
upala kiē jalajāna jēhiṃ sachiva sumati kapi bhālu ॥ 28(ka) ॥

hauhu kahāvata sabu kahata rāma sahata upahāsa।
sāhiba sītānātha sō sēvaka tulasīdāsa ॥ 28(kha) ॥

ati baḍa़i mōri ḍhiṭhāī khōrī। suni agha narakahuँ nāka sakōrī ॥
samujhi sahama mōhi apaḍara apanēṃ। sō sudhi rāma kīnhi nahiṃ sapanēm ॥
suni avalōki suchita chakha chāhī। bhagati mōri mati svāmi sarāhī ॥
kahata nasāi hōi hiyaँ nīkī। rījhata rāma jāni jana jī kī ॥
rahati na prabhu chita chūka kiē kī। karata surati saya bāra hiē kī ॥
jēhiṃ agha badhēu byādha jimi bālī। phiri sukaṇṭha sōi kīnha kuchālī ॥
sōi karatūti bibhīṣana kērī। sapanēhuँ sō na rāma hiyaँ hērī ॥
tē bharatahi bhēṇṭata sanamānē। rājasabhāँ raghubīra bakhānē ॥

dō. prabhu taru tara kapi ḍāra para tē kiē āpu samāna ॥
tulasī kahūँ na rāma sē sāhiba sīlanidhāna ॥ 29(ka) ॥

rāma nikāīṃ rāvarī hai sabahī kō nīka।
jōṃ yaha sāँchī hai sadā tau nīkō tulasīka ॥ 29(kha) ॥

ēhi bidhi nija guna dōṣa kahi sabahi bahuri siru nāi।
baranuँ raghubara bisada jasu suni kali kaluṣa nasāi ॥ 29(ga) ॥

jāgabalika jō kathā suhāī। bharadvāja munibarahi sunāī ॥
kahihuँ sōi sambāda bakhānī। sunahuँ sakala sajjana sukhu mānī ॥
sambhu kīnha yaha charita suhāvā। bahuri kṛpā kari umahi sunāvā ॥
sōi siva kāgabhusuṇḍihi dīnhā। rāma bhagata adhikārī chīnhā ॥
tēhi sana jāgabalika puni pāvā। tinha puni bharadvāja prati gāvā ॥
tē śrōtā bakatā samasīlā। savaँdarasī jānahiṃ harilīlā ॥
jānahiṃ tīni kāla nija gyānā। karatala gata āmalaka samānā ॥
auru jē haribhagata sujānā। kahahiṃ sunahiṃ samujhahiṃ bidhi nānā ॥

dō. mai puni nija gura sana sunī kathā sō sūkarakhēta।
samujhī nahi tasi bālapana taba ati rahēuँ achēta ॥ 30(ka) ॥

śrōtā bakatā gyānanidhi kathā rāma kai gūḍha़।
kimi samujhauṃ mai jīva jaḍa़ kali mala grasita bimūḍha़ ॥ 30(kha)

tadapi kahī gura bārahiṃ bārā। samujhi parī kaChu mati anusārā ॥
bhāṣābaddha karabi maiṃ sōī। mōrēṃ mana prabōdha jēhiṃ hōī ॥
jasa kaChu budhi bibēka bala mērēṃ। tasa kahihuँ hiyaँ hari kē prērēm ॥
nija sandēha mōha bhrama haranī। karuँ kathā bhava saritā taranī ॥
budha biśrāma sakala jana rañjani। rāmakathā kali kaluṣa bibhañjani ॥
rāmakathā kali pannaga bharanī। puni bibēka pāvaka kahuँ aranī ॥
rāmakathā kali kāmada gāī। sujana sajīvani mūri suhāī ॥
sōi basudhātala sudhā taraṅgini। bhaya bhañjani bhrama bhēka bhuaṅgini ॥
asura sēna sama naraka nikandini। sādhu bibudha kula hita girinandini ॥
santa samāja payōdhi ramā sī। bisva bhāra bhara achala Chamā sī ॥
jama gana muhaँ masi jaga jamunā sī। jīvana mukuti hētu janu kāsī ॥
rāmahi priya pāvani tulasī sī। tulasidāsa hita hiyaँ hulasī sī ॥
sivapraya mēkala saila sutā sī। sakala siddhi sukha sampati rāsī ॥
sadaguna suragana amba aditi sī। raghubara bhagati prēma paramiti sī ॥

dō. rāma kathā mandākinī chitrakūṭa chita chāru।
tulasī subhaga sanēha bana siya raghubīra bihāru ॥ 31 ॥

rāma charita chintāmani chārū। santa sumati tiya subhaga siṅgārū ॥
jaga maṅgala guna grāma rāma kē। dāni mukuti dhana dharama dhāma kē ॥
sadagura gyāna birāga jōga kē। bibudha baida bhava bhīma rōga kē ॥
janani janaka siya rāma prēma kē। bīja sakala brata dharama nēma kē ॥
samana pāpa santāpa sōka kē। priya pālaka paralōka lōka kē ॥
sachiva subhaṭa bhūpati bichāra kē। kumbhaja lōbha udadhi apāra kē ॥
kāma kōha kalimala karigana kē। kēhari sāvaka jana mana bana kē ॥
atithi pūjya priyatama purāri kē। kāmada ghana dārida davāri kē ॥
mantra mahāmani biṣaya byāla kē। mēṭata kaṭhina kuaṅka bhāla kē ॥
harana mōha tama dinakara kara sē। sēvaka sāli pāla jaladhara sē ॥
abhimata dāni dēvataru bara sē। sēvata sulabha sukhada hari hara sē ॥
sukabi sarada nabha mana uḍagana sē। rāmabhagata jana jīvana dhana sē ॥
sakala sukṛta phala bhūri bhōga sē। jaga hita nirupadhi sādhu lōga sē ॥
sēvaka mana mānasa marāla sē। pāvaka gaṅga taṃraga māla sē ॥

dō. kupatha kutaraka kuchāli kali kapaṭa dambha pāṣaṇḍa।
dahana rāma guna grāma jimi indhana anala prachaṇḍa ॥ 32(ka) ॥

rāmacharita rākēsa kara sarisa sukhada saba kāhu।
sajjana kumuda chakōra chita hita bisēṣi baḍa़ lāhu ॥ 32(kha) ॥

kīnhi prasna jēhi bhāँti bhavānī। jēhi bidhi saṅkara kahā bakhānī ॥
sō saba hētu kahaba maiṃ gāī। kathāprabandha bichitra banāī ॥
jēhi yaha kathā sunī nahiṃ hōī। jani ācharaju karaiṃ suni sōī ॥
kathā alaukika sunahiṃ jē gyānī। nahiṃ ācharaju karahiṃ asa jānī ॥
rāmakathā kai miti jaga nāhīṃ। asi pratīti tinha kē mana māhīm ॥
nānā bhāँti rāma avatārā। rāmāyana sata kōṭi apārā ॥
kalapabhēda haricharita suhāē। bhāँti anēka munīsanha gāē ॥
karia na saṃsaya asa ura ānī। sunia kathā sārada rati mānī ॥

dō. rāma ananta ananta guna amita kathā bistāra।
suni ācharaju na mānihahiṃ jinha kēṃ bimala bichāra ॥ 33 ॥

ēhi bidhi saba saṃsaya kari dūrī। sira dhari gura pada paṅkaja dhūrī ॥
puni sabahī binavuँ kara jōrī। karata kathā jēhiṃ lāga na khōrī ॥
sādara sivahi nāi aba māthā। baranuँ bisada rāma guna gāthā ॥
sambata sōraha sai ēkatīsā। karuँ kathā hari pada dhari sīsā ॥
naumī bhauma bāra madhu māsā। avadhapurīṃ yaha charita prakāsā ॥
jēhi dina rāma janama śruti gāvahiṃ। tīratha sakala tahāँ chali āvahim ॥
asura nāga khaga nara muni dēvā। āi karahiṃ raghunāyaka sēvā ॥
janma mahōtsava rachahiṃ sujānā। karahiṃ rāma kala kīrati gānā ॥

dō. majjahi sajjana bṛnda bahu pāvana sarajū nīra।
japahiṃ rāma dhari dhyāna ura sundara syāma sarīra ॥ 34 ॥

darasa parasa majjana aru pānā। hari pāpa kaha bēda purānā ॥
nadī punīta amita mahimā ati। kahi na saki sārada bimalamati ॥
rāma dhāmadā purī suhāvani। lōka samasta bidita ati pāvani ॥
chāri khāni jaga jīva apārā। avadha tajē tanu nahi saṃsārā ॥
saba bidhi purī manōhara jānī। sakala siddhiprada maṅgala khānī ॥
bimala kathā kara kīnha arambhā। sunata nasāhiṃ kāma mada dambhā ॥
rāmacharitamānasa ēhi nāmā। sunata śravana pāia biśrāmā ॥
mana kari viṣaya anala bana jarī। hōi sukhī jau ēhiṃ sara parī ॥
rāmacharitamānasa muni bhāvana। birachēu sambhu suhāvana pāvana ॥
tribidha dōṣa dukha dārida dāvana। kali kuchāli kuli kaluṣa nasāvana ॥
rachi mahēsa nija mānasa rākhā। pāi susamu sivā sana bhāṣā ॥
tātēṃ rāmacharitamānasa bara। dharēu nāma hiyaँ hēri haraṣi hara ॥
kahuँ kathā sōi sukhada suhāī। sādara sunahu sujana mana lāī ॥

dō. jasa mānasa jēhi bidhi bhayu jaga prachāra jēhi hētu।
aba sōi kahuँ prasaṅga saba sumiri umā bṛṣakētu ॥ 35 ॥

sambhu prasāda sumati hiyaँ hulasī। rāmacharitamānasa kabi tulasī ॥
kari manōhara mati anuhārī। sujana suchita suni lēhu sudhārī ॥
sumati bhūmi thala hṛdaya agādhū। bēda purāna udadhi ghana sādhū ॥
baraṣahiṃ rāma sujasa bara bārī। madhura manōhara maṅgalakārī ॥
līlā saguna jō kahahiṃ bakhānī। sōi svachChatā kari mala hānī ॥
prēma bhagati jō barani na jāī। sōi madhuratā susītalatāī ॥
sō jala sukṛta sāli hita hōī। rāma bhagata jana jīvana sōī ॥
mēdhā mahi gata sō jala pāvana। sakili śravana maga chalēu suhāvana ॥
bharēu sumānasa suthala thirānā। sukhada sīta ruchi chāru chirānā ॥

dō. suṭhi sundara sambāda bara birachē buddhi bichāri।
tēi ēhi pāvana subhaga sara ghāṭa manōhara chāri ॥ 36 ॥

sapta prabandha subhaga sōpānā। gyāna nayana nirakhata mana mānā ॥
raghupati mahimā aguna abādhā। baranaba sōi bara bāri agādhā ॥
rāma sīya jasa salila sudhāsama। upamā bīchi bilāsa manōrama ॥
purini saghana chāru chaupāī। juguti mañju mani sīpa suhāī ॥
Chanda sōraṭhā sundara dōhā। sōi bahuraṅga kamala kula sōhā ॥
aratha anūpa sumāva subhāsā। sōi parāga makaranda subāsā ॥
sukṛta puñja mañjula ali mālā। gyāna birāga bichāra marālā ॥
dhuni avarēba kabita guna jātī। mīna manōhara tē bahubhāँtī ॥
aratha dharama kāmādika chārī। kahaba gyāna bigyāna bichārī ॥
nava rasa japa tapa jōga birāgā। tē saba jalachara chāru taḍa़āgā ॥
sukṛtī sādhu nāma guna gānā। tē bichitra jala bihaga samānā ॥
santasabhā chahuँ disi avaँrāī। śraddhā ritu basanta sama gāī ॥
bhagati nirupana bibidha bidhānā। Chamā dayā dama latā bitānā ॥
sama jama niyama phūla phala gyānā। hari pata rati rasa bēda bakhānā ॥
auru kathā anēka prasaṅgā। tēi suka pika bahubarana bihaṅgā ॥

dō. pulaka bāṭikā bāga bana sukha subihaṅga bihāru।
mālī sumana sanēha jala sīñchata lōchana chāru ॥ 37 ॥

jē gāvahiṃ yaha charita saँbhārē। tēi ēhi tāla chatura rakhavārē ॥
sadā sunahiṃ sādara nara nārī। tēi surabara mānasa adhikārī ॥
ati khala jē biṣī baga kāgā। ēhiṃ sara nikaṭa na jāhiṃ abhāgā ॥
sambuka bhēka sēvāra samānā। ihāँ na biṣaya kathā rasa nānā ॥
tēhi kārana āvata hiyaँ hārē। kāmī kāka balāka bichārē ॥
āvata ēhiṃ sara ati kaṭhināī। rāma kṛpā binu āi na jāī ॥
kaṭhina kusaṅga kupantha karālā। tinha kē bachana bāgha hari byālā ॥
gṛha kāraja nānā jañjālā। tē ati durgama saila bisālā ॥
bana bahu biṣama mōha mada mānā। nadīṃ kutarka bhayaṅkara nānā ॥

dō. jē śraddhā sambala rahita nahi santanha kara sātha।
tinha kahuँ mānasa agama ati jinhahi na priya raghunātha ॥ 38 ॥

jauṃ kari kaṣṭa jāi puni kōī। jātahiṃ nīnda juḍa़āī hōī ॥
jaḍa़tā jāḍa़ biṣama ura lāgā। gēhuँ na majjana pāva abhāgā ॥
kari na jāi sara majjana pānā। phiri āvi samēta abhimānā ॥
jauṃ bahōri kau pūChana āvā। sara nindā kari tāhi bujhāvā ॥
sakala bighna byāpahi nahiṃ tēhī। rāma sukṛpāँ bilōkahiṃ jēhī ॥
sōi sādara sara majjanu karī। mahā ghōra trayatāpa na jarī ॥
tē nara yaha sara tajahiṃ na kāū। jinha kē rāma charana bhala bhāū ॥
jō nahāi chaha ēhiṃ sara bhāī। sō satasaṅga karu mana lāī ॥
asa mānasa mānasa chakha chāhī। bhi kabi buddhi bimala avagāhī ॥
bhayu hṛdayaँ ānanda uChāhū। umagēu prēma pramōda prabāhū ॥
chalī subhaga kabitā saritā sō। rāma bimala jasa jala bharitā sō ॥
sarajū nāma sumaṅgala mūlā। lōka bēda mata mañjula kūlā ॥
nadī punīta sumānasa nandini। kalimala tṛna taru mūla nikandini ॥

dō. śrōtā tribidha samāja pura grāma nagara duhuँ kūla।
santasabhā anupama avadha sakala sumaṅgala mūla ॥ 39 ॥

rāmabhagati surasaritahi jāī। milī sukīrati saraju suhāī ॥
sānuja rāma samara jasu pāvana। milēu mahānadu sōna suhāvana ॥
juga bicha bhagati dēvadhuni dhārā। sōhati sahita subirati bichārā ॥
tribidha tāpa trāsaka timuhānī। rāma sarupa sindhu samuhānī ॥
mānasa mūla milī surasarihī। sunata sujana mana pāvana karihī ॥
bicha bicha kathā bichitra bibhāgā। janu sari tīra tīra bana bāgā ॥
umā mahēsa bibāha barātī। tē jalachara aganita bahubhāँtī ॥
raghubara janama ananda badhāī। bhavaँra taraṅga manōharatāī ॥

dō. bālacharita chahu bandhu kē banaja bipula bahuraṅga।
nṛpa rānī parijana sukṛta madhukara bāribihaṅga ॥ 40 ॥

sīya svayambara kathā suhāī। sarita suhāvani sō Chabi Chāī ॥
nadī nāva paṭu prasna anēkā। kēvaṭa kusala utara sabibēkā ॥
suni anukathana paraspara hōī। pathika samāja sōha sari sōī ॥
ghōra dhāra bhṛgunātha risānī। ghāṭa subaddha rāma bara bānī ॥
sānuja rāma bibāha uChāhū। sō subha umaga sukhada saba kāhū ॥
kahata sunata haraṣahiṃ pulakāhīṃ। tē sukṛtī mana mudita nahāhīm ॥
rāma tilaka hita maṅgala sājā। paraba jōga janu jurē samājā ॥
kāī kumati kēkī kērī। parī jāsu phala bipati ghanērī ॥

dō. samana amita utapāta saba bharatacharita japajāga।
kali agha khala avaguna kathana tē jalamala baga kāga ॥ 41 ॥

kīrati sarita Chahūँ ritu rūrī। samaya suhāvani pāvani bhūrī ॥
hima himasailasutā siva byāhū। sisira sukhada prabhu janama uChāhū ॥
baranaba rāma bibāha samājū। sō muda maṅgalamaya riturājū ॥
grīṣama dusaha rāma banagavanū। panthakathā khara ātapa pavanū ॥
baraṣā ghōra nisāchara rārī। surakula sāli sumaṅgalakārī ॥
rāma rāja sukha binaya baḍa़āī। bisada sukhada sōi sarada suhāī ॥
satī sirōmani siya gunagāthā। sōi guna amala anūpama pāthā ॥
bharata subhāu susītalatāī। sadā ēkarasa barani na jāī ॥

dō. avalōkani bōlani milani prīti parasapara hāsa।
bhāyapa bhali chahu bandhu kī jala mādhurī subāsa ॥ 42 ॥

ārati binaya dīnatā mōrī। laghutā lalita subāri na thōrī ॥
adabhuta salila sunata gunakārī। āsa piāsa manōmala hārī ॥
rāma suprēmahi pōṣata pānī। harata sakala kali kaluṣa galānau ॥
bhava śrama sōṣaka tōṣaka tōṣā। samana durita dukha dārida dōṣā ॥
kāma kōha mada mōha nasāvana। bimala bibēka birāga baḍha़āvana ॥
sādara majjana pāna kiē tēṃ। miṭahiṃ pāpa paritāpa hiē tēm ॥
jinha ēhi bāri na mānasa dhōē। tē kāyara kalikāla bigōē ॥
tṛṣita nirakhi rabi kara bhava bārī। phirihahi mṛga jimi jīva dukhārī ॥

dō. mati anuhāri subāri guna gani mana anhavāi।
sumiri bhavānī saṅkarahi kaha kabi kathā suhāi ॥ 43(ka) ॥

aba raghupati pada paṅkaruha hiyaँ dhari pāi prasāda ।
kahuँ jugala munibarja kara milana subhaga sambāda ॥ 43(kha) ॥

bharadvāja muni basahiṃ prayāgā। tinhahi rāma pada ati anurāgā ॥
tāpasa sama dama dayā nidhānā। paramāratha patha parama sujānā ॥
māgha makaragata rabi jaba hōī। tīrathapatihiṃ āva saba kōī ॥
dēva danuja kinnara nara śrēnī। sādara majjahiṃ sakala tribēnīm ॥
pūjahi mādhava pada jalajātā। parasi akhaya baṭu haraṣahiṃ gātā ॥
bharadvāja āśrama ati pāvana। parama ramya munibara mana bhāvana ॥
tahāँ hōi muni riṣaya samājā। jāhiṃ jē majjana tīratharājā ॥
majjahiṃ prāta samēta uChāhā। kahahiṃ parasapara hari guna gāhā ॥

dō. brahma nirūpama dharama bidhi baranahiṃ tattva bibhāga।

kahahiṃ bhagati bhagavanta kai sañjuta gyāna birāga ॥ 44 ॥

ēhi prakāra bhari māgha nahāhīṃ। puni saba nija nija āśrama jāhīm ॥
prati sambata ati hōi anandā। makara majji gavanahiṃ munibṛndā ॥
ēka bāra bhari makara nahāē। saba munīsa āśramanha sidhāē ॥
jagabālika muni parama bibēkī। bharavdāja rākhē pada ṭēkī ॥
sādara charana sarōja pakhārē। ati punīta āsana baiṭhārē ॥
kari pūjā muni sujasa bakhānī। bōlē ati punīta mṛdu bānī ॥
nātha ēka saṃsu baḍa़ mōrēṃ। karagata bēdatatva sabu tōrēm ॥
kahata sō mōhi lāgata bhaya lājā। jau na kahuँ baḍa़ hōi akājā ॥

dō. santa kahahi asi nīti prabhu śruti purāna muni gāva।
hōi na bimala bibēka ura gura sana kiēँ durāva ॥ 45 ॥

asa bichāri pragaṭuँ nija mōhū। harahu nātha kari jana para Chōhū ॥
rāsa nāma kara amita prabhāvā। santa purāna upaniṣada gāvā ॥
santata japata sambhu abināsī। siva bhagavāna gyāna guna rāsī ॥
ākara chāri jīva jaga ahahīṃ। kāsīṃ marata parama pada lahahīm ॥
sō’pi rāma mahimā munirāyā। siva upadēsu karata kari dāyā ॥
rāmu kavana prabhu pūChuँ tōhī। kahia bujhāi kṛpānidhi mōhī ॥
ēka rāma avadhēsa kumārā। tinha kara charita bidita saṃsārā ॥
nāri birahaँ dukhu lahēu apārā। bhayahu rōṣu rana rāvanu mārā ॥

dō. prabhu sōi rāma ki apara kau jāhi japata tripurāri।
satyadhāma sarbagya tumha kahahu bibēku bichāri ॥ 46 ॥

jaisē miṭai mōra bhrama bhārī। kahahu sō kathā nātha bistārī ॥
jāgabalika bōlē musukāī। tumhahi bidita raghupati prabhutāī ॥
rāmamagata tumha mana krama bānī। chaturāī tumhārī maiṃ jānī ॥
chāhahu sunai rāma guna gūḍha़ā। kīnhihu prasna manahuँ ati mūḍha़ā ॥
tāta sunahu sādara manu lāī। kahuँ rāma kai kathā suhāī ॥
mahāmōhu mahiṣēsu bisālā। rāmakathā kālikā karālā ॥
rāmakathā sasi kirana samānā। santa chakōra karahiṃ jēhi pānā ॥
aisēi saṃsaya kīnha bhavānī। mahādēva taba kahā bakhānī ॥

dō. kahuँ sō mati anuhāri aba umā sambhu sambāda।
bhayu samaya jēhi hētu jēhi sunu muni miṭihi biṣāda ॥ 47 ॥

ēka bāra trētā juga māhīṃ। sambhu gē kumbhaja riṣi pāhīm ॥
saṅga satī jagajanani bhavānī। pūjē riṣi akhilēsvara jānī ॥
rāmakathā munībarja bakhānī। sunī mahēsa parama sukhu mānī ॥
riṣi pūChī haribhagati suhāī। kahī sambhu adhikārī pāī ॥
kahata sunata raghupati guna gāthā। kaChu dina tahāँ rahē girināthā ॥
muni sana bidā māgi tripurārī। chalē bhavana saँga dachChakumārī ॥
tēhi avasara bhañjana mahibhārā। hari raghubaṃsa līnha avatārā ॥
pitā bachana taji rāju udāsī। daṇḍaka bana bicharata abināsī ॥

dō. hdayaँ bichārata jāta hara kēhi bidhi darasanu hōi।
gupta rupa avatarēu prabhu gēँ jāna sabu kōi ॥ 48(ka) ॥

sō. saṅkara ura ati Chōbhu satī na jānahiṃ maramu sōi ॥
tulasī darasana lōbhu mana ḍaru lōchana lālachī ॥ 48(kha) ॥

rāvana marana manuja kara jāchā। prabhu bidhi bachanu kīnha chaha sāchā ॥
jauṃ nahiṃ jāuँ rahi paChitāvā। karata bichāru na banata banāvā ॥
ēhi bidhi bhē sōchabasa īsā। tēhi samaya jāi dasasīsā ॥
līnha nīcha mārīchahi saṅgā। bhayu turata sōi kapaṭa kuraṅgā ॥
kari Chalu mūḍha़ harī baidēhī। prabhu prabhāu tasa bidita na tēhī ॥
mṛga badhi bandhu sahita hari āē। āśramu dēkhi nayana jala Chāē ॥
biraha bikala nara iva raghurāī। khōjata bipina phirata dau bhāī ॥
kabahūँ jōga biyōga na jākēṃ। dēkhā pragaṭa biraha dukha tākēm ॥

dō. ati vichitra raghupati charita jānahiṃ parama sujāna।
jē matimanda bimōha basa hṛdayaँ dharahiṃ kaChu āna ॥ 49 ॥

sambhu samaya tēhi rāmahi dēkhā। upajā hiyaँ ati harapu bisēṣā ॥
bhari lōchana Chabisindhu nihārī। kusamaya jānina kīnhi chinhārī ॥
jaya sachchidānanda jaga pāvana। asa kahi chalēu manōja nasāvana ॥
chalē jāta siva satī samētā। puni puni pulakata kṛpānikētā ॥
satīṃ sō dasā sambhu kai dēkhī। ura upajā sandēhu bisēṣī ॥
saṅkaru jagatabandya jagadīsā। sura nara muni saba nāvata sīsā ॥
tinha nṛpasutahi naha paranāmā। kahi sachchidānanda paradhāmā ॥
bhē magana Chabi tāsu bilōkī। ajahuँ prīti ura rahati na rōkī ॥

dō. brahma jō vyāpaka biraja aja akala anīha abhēda।

sō ki dēha dhari hōi nara jāhi na jānata vēda ॥ 50 ॥

biṣnu jō sura hita naratanu dhārī। sau sarbagya jathā tripurārī ॥
khōji sō ki agya iva nārī। gyānadhāma śrīpati asurārī ॥
sambhugirā puni mṛṣā na hōī। siva sarbagya jāna sabu kōī ॥
asa saṃsaya mana bhayu apārā। hōī na hṛdayaँ prabōdha prachārā ॥
jadyapi pragaṭa na kahēu bhavānī। hara antarajāmī saba jānī ॥
sunahi satī tava nāri subhāū। saṃsaya asa na dharia ura kāū ॥
jāsu kathā kubhañja riṣi gāī। bhagati jāsu maiṃ munihi sunāī ॥
sau mama iṣṭadēva raghubīrā। sēvata jāhi sadā muni dhīrā ॥

Chaṃ. muni dhīra jōgī siddha santata bimala mana jēhi dhyāvahīṃ।
kahi nēti nigama purāna āgama jāsu kīrati gāvahīm ॥
sōi rāmu byāpaka brahma bhuvana nikāya pati māyā dhanī।
avatarēu apanē bhagata hita nijatantra nita raghukulamani ॥

sō. lāga na ura upadēsu jadapi kahēu sivaँ bāra bahu।
bōlē bihasi mahēsu harimāyā balu jāni jiyaँ ॥ 51 ॥

jauṃ tumharēṃ mana ati sandēhū। tau kina jāi parīChā lēhū ॥
taba lagi baiṭha ahuँ baṭaChāhiṃ। jaba lagi tumha aihahu mōhi pāhī ॥
jaisēṃ jāi mōha bhrama bhārī। karēhu sō jatanu bibēka bichārī ॥
chalīṃ satī siva āyasu pāī। karahiṃ bichāru karauṃ kā bhāī ॥
ihāँ sambhu asa mana anumānā। dachChasutā kahuँ nahiṃ kalyānā ॥
mōrēhu kahēṃ na saṃsaya jāhīṃ। bidhī biparīta bhalāī nāhīm ॥
hōihi sōi jō rāma rachi rākhā। kō kari tarka baḍha़āvai sākhā ॥
asa kahi lagē japana harināmā। gī satī jahaँ prabhu sukhadhāmā ॥

dō. puni puni hṛdayaँ vichāru kari dhari sītā kara rupa।
āgēṃ hōi chali pantha tēhi jēhiṃ āvata narabhūpa ॥ 52 ॥

laChimana dīkha umākṛta bēṣā chakita bhē bhrama hṛdayaँ bisēṣā ॥
kahi na sakata kaChu ati gambhīrā। prabhu prabhāu jānata matidhīrā ॥
satī kapaṭu jānēu surasvāmī। sabadarasī saba antarajāmī ॥
sumirata jāhi miṭi agyānā। sōi sarabagya rāmu bhagavānā ॥
satī kīnha chaha tahaँhuँ durāū। dēkhahu nāri subhāva prabhāū ॥
nija māyā balu hṛdayaँ bakhānī। bōlē bihasi rāmu mṛdu bānī ॥
jōri pāni prabhu kīnha pranāmū। pitā samēta līnha nija nāmū ॥
kahēu bahōri kahāँ bṛṣakētū। bipina akēli phirahu kēhi hētū ॥

dō. rāma bachana mṛdu gūḍha़ suni upajā ati saṅkōchu।
satī sabhīta mahēsa pahiṃ chalīṃ hṛdayaँ baḍa़ sōchu ॥ 53 ॥

maiṃ saṅkara kara kahā na mānā। nija agyānu rāma para ānā ॥
jāi utaru aba dēhuँ kāhā। ura upajā ati dāruna dāhā ॥
jānā rāma satīṃ dukhu pāvā। nija prabhāu kaChu pragaṭi janāvā ॥
satīṃ dīkha kautuku maga jātā। āgēṃ rāmu sahita śrī bhrātā ॥
phiri chitavā pāChēṃ prabhu dēkhā। sahita bandhu siya sundara vēṣā ॥
jahaँ chitavahiṃ tahaँ prabhu āsīnā। sēvahiṃ siddha munīsa prabīnā ॥
dēkhē siva bidhi biṣnu anēkā। amita prabhāu ēka tēṃ ēkā ॥
bandata charana karata prabhu sēvā। bibidha bēṣa dēkhē saba dēvā ॥

dō. satī bidhātrī indirā dēkhīṃ amita anūpa।
jēhiṃ jēhiṃ bēṣa ajādi sura tēhi tēhi tana anurūpa ॥ 54 ॥

dēkhē jahaँ tahaँ raghupati jētē। saktinha sahita sakala sura tētē ॥
jīva charāchara jō saṃsārā। dēkhē sakala anēka prakārā ॥
pūjahiṃ prabhuhi dēva bahu bēṣā। rāma rūpa dūsara nahiṃ dēkhā ॥
avalōkē raghupati bahutērē। sītā sahita na bēṣa ghanērē ॥
sōi raghubara sōi laChimanu sītā। dēkhi satī ati bhī sabhītā ॥
hṛdaya kampa tana sudhi kaChu nāhīṃ। nayana mūdi baiṭhīṃ maga māhīm ॥
bahuri bilōkēu nayana ughārī। kaChu na dīkha tahaँ dachChakumārī ॥
puni puni nāi rāma pada sīsā। chalīṃ tahāँ jahaँ rahē girīsā ॥

dō. gī samīpa mahēsa taba haँsi pūChī kusalāta।
līnhī parīChā kavana bidhi kahahu satya saba bāta ॥ 55 ॥

māsapārāyaṇa, dūsarā viśrāma
satīṃ samujhi raghubīra prabhāū। bhaya basa siva sana kīnha durāū ॥
kaChu na parīChā līnhi gōsāī। kīnha pranāmu tumhārihi nāī ॥
jō tumha kahā sō mṛṣā na hōī। mōrēṃ mana pratīti ati sōī ॥
taba saṅkara dēkhēu dhari dhyānā। satīṃ jō kīnha charita saba jānā ॥
bahuri rāmamāyahi siru nāvā। prēri satihi jēhiṃ jhūँṭha kahāvā ॥
hari ichChā bhāvī balavānā। hṛdayaँ bichārata sambhu sujānā ॥
satīṃ kīnha sītā kara bēṣā। siva ura bhayu biṣāda bisēṣā ॥
jauṃ aba karuँ satī sana prītī। miṭi bhagati pathu hōi anītī ॥

dō. parama punīta na jāi taji kiēँ prēma baḍa़ pāpu।
pragaṭi na kahata mahēsu kaChu hṛdayaँ adhika santāpu ॥ 56 ॥

taba saṅkara prabhu pada siru nāvā। sumirata rāmu hṛdayaँ asa āvā ॥
ēhiṃ tana satihi bhēṭa mōhi nāhīṃ। siva saṅkalpu kīnha mana māhīm ॥
asa bichāri saṅkaru matidhīrā। chalē bhavana sumirata raghubīrā ॥
chalata gagana bhai girā suhāī। jaya mahēsa bhali bhagati dṛḍha़āī ॥
asa pana tumha binu kari kō ānā। rāmabhagata samaratha bhagavānā ॥
suni nabhagirā satī ura sōchā। pūChā sivahi samēta sakōchā ॥
kīnha kavana pana kahahu kṛpālā। satyadhāma prabhu dīnadayālā ॥
jadapi satīṃ pūChā bahu bhāँtī। tadapi na kahēu tripura ārātī ॥

dō. satīṃ hṛdaya anumāna kiya sabu jānēu sarbagya।
kīnha kapaṭu maiṃ sambhu sana nāri sahaja jaḍa़ agya ॥ 57ka ॥

hṛdayaँ sōchu samujhata nija karanī। chintā amita jāi nahi baranī ॥
kṛpāsindhu siva parama agādhā। pragaṭa na kahēu mōra aparādhā ॥
saṅkara rukha avalōki bhavānī। prabhu mōhi tajēu hṛdayaँ akulānī ॥
nija agha samujhi na kaChu kahi jāī। tapi avāँ iva ura adhikāī ॥
satihi sasōcha jāni bṛṣakētū। kahīṃ kathā sundara sukha hētū ॥
baranata pantha bibidha itihāsā। bisvanātha pahuँchē kailāsā ॥
tahaँ puni sambhu samujhi pana āpana। baiṭhē baṭa tara kari kamalāsana ॥
saṅkara sahaja sarupa saṃhārā। lāgi samādhi akhaṇḍa apārā ॥

dō. satī basahi kailāsa taba adhika sōchu mana māhiṃ।
maramu na kōū jāna kaChu juga sama divasa sirāhim ॥ 58 ॥

nita nava sōchu satīṃ ura bhārā। kaba jaihuँ dukha sāgara pārā ॥
maiṃ jō kīnha raghupati apamānā। punipati bachanu mṛṣā kari jānā ॥
sō phalu mōhi bidhātāँ dīnhā। jō kaChu uchita rahā sōi kīnhā ॥
aba bidhi asa būjhia nahi tōhī। saṅkara bimukha jiāvasi mōhī ॥
kahi na jāī kaChu hṛdaya galānī। mana mahuँ rāmāhi sumira sayānī ॥
jau prabhu dīnadayālu kahāvā। āratī harana bēda jasu gāvā ॥
tau maiṃ binaya karuँ kara jōrī। Chūṭu bēgi dēha yaha mōrī ॥
jauṃ mōrē siva charana sanēhū। mana krama bachana satya bratu ēhū ॥

dō. tau sabadarasī sunia prabhu karu sō bēgi upāi।
hōi maranu jēhī binahiṃ śrama dusaha bipatti bihāi ॥ 59 ॥

sō. jalu paya sarisa bikāi dēkhahu prīti ki rīti bhali।
bilaga hōi rasu jāi kapaṭa khaṭāī parata puni ॥ 57kha ॥

ēhi bidhi dukhita prajēsakumārī। akathanīya dāruna dukhu bhārī ॥
bītēṃ sambata sahasa satāsī। tajī samādhi sambhu abināsī ॥
rāma nāma siva sumirana lāgē। jānēu satīṃ jagatapati jāgē ॥
jāi sambhu pada bandanu kīnhī। sanamukha saṅkara āsanu dīnhā ॥
lagē kahana harikathā rasālā। dachCha prajēsa bhē tēhi kālā ॥
dēkhā bidhi bichāri saba lāyaka। dachChahi kīnha prajāpati nāyaka ॥
baḍa़ adhikāra dachCha jaba pāvā। ati abhimānu hṛdayaँ taba āvā ॥
nahiṃ kau asa janamā jaga māhīṃ। prabhutā pāi jāhi mada nāhīm ॥

dō. dachCha liē muni bōli saba karana lagē baḍa़ jāga।
nēvatē sādara sakala sura jē pāvata makha bhāga ॥ 60 ॥


kinnara nāga siddha gandharbā। badhunha samēta chalē sura sarbā ॥
biṣnu birañchi mahēsu bihāī। chalē sakala sura jāna banāī ॥
satīṃ bilōkē byōma bimānā। jāta chalē sundara bidhi nānā ॥
sura sundarī karahiṃ kala gānā। sunata śravana Chūṭahiṃ muni dhyānā ॥
pūChēu taba sivaँ kahēu bakhānī। pitā jagya suni kaChu haraṣānī ॥
jauṃ mahēsu mōhi āyasu dēhīṃ। kuCha dina jāi rahauṃ misa ēhīm ॥
pati parityāga hṛdaya dukhu bhārī। kahi na nija aparādha bichārī ॥
bōlī satī manōhara bānī। bhaya saṅkōcha prēma rasa sānī ॥

dō. pitā bhavana utsava parama jauṃ prabhu āyasu hōi।
tau mai jāuँ kṛpāyatana sādara dēkhana sōi ॥ 61 ॥

kahēhu nīka mōrēhuँ mana bhāvā। yaha anuchita nahiṃ nēvata paṭhāvā ॥
dachCha sakala nija sutā bōlāī। hamarēṃ bayara tumhu bisarāī ॥
brahmasabhāँ hama sana dukhu mānā। tēhi tēṃ ajahuँ karahiṃ apamānā ॥
jauṃ binu bōlēṃ jāhu bhavānī। rahi na sīlu sanēhu na kānī ॥
jadapi mitra prabhu pitu gura gēhā। jāia binu bōlēhuँ na saँdēhā ॥
tadapi birōdha māna jahaँ kōī। tahāँ gēँ kalyānu na hōī ॥
bhāँti anēka sambhu samujhāvā। bhāvī basa na gyānu ura āvā ॥
kaha prabhu jāhu jō binahiṃ bōlāēँ। nahiṃ bhali bāta hamārē bhāēँ ॥

dō. kahi dēkhā hara jatana bahu rahi na dachChakumāri।
diē mukhya gana saṅga taba bidā kīnha tripurāri ॥ 62 ॥

pitā bhavana jaba gī bhavānī। dachCha trāsa kāhuँ na sanamānī ॥
sādara bhalēhiṃ milī ēka mātā। bhaginīṃ milīṃ bahuta musukātā ॥
dachCha na kaChu pūChī kusalātā। satihi bilōki jarē saba gātā ॥
satīṃ jāi dēkhēu taba jāgā। katahuँ na dīkha sambhu kara bhāgā ॥
taba chita chaḍha़ēu jō saṅkara kahēū। prabhu apamānu samujhi ura dahēū ॥
pāChila dukhu na hṛdayaँ asa byāpā। jasa yaha bhayu mahā paritāpā ॥
jadyapi jaga dāruna dukha nānā। saba tēṃ kaṭhina jāti avamānā ॥
samujhi sō satihi bhayu ati krōdhā। bahu bidhi jananīṃ kīnha prabōdhā ॥

dō. siva apamānu na jāi sahi hṛdayaँ na hōi prabōdha।
sakala sabhahi haṭhi haṭaki taba bōlīṃ bachana sakrōdha ॥ 63 ॥

sunahu sabhāsada sakala munindā। kahī sunī jinha saṅkara nindā ॥
sō phalu turata lahaba saba kāhūँ। bhalī bhāँti paChitāba pitāhūँ ॥
santa sambhu śrīpati apabādā। sunia jahāँ tahaँ asi marajādā ॥
kāṭia tāsu jībha jō basāī। śravana mūdi na ta chalia parāī ॥
jagadātamā mahēsu purārī। jagata janaka saba kē hitakārī ॥
pitā mandamati nindata tēhī। dachCha sukra sambhava yaha dēhī ॥
tajihuँ turata dēha tēhi hētū। ura dhari chandramauli bṛṣakētū ॥
asa kahi jōga agini tanu jārā। bhayu sakala makha hāhākārā ॥

dō. satī maranu suni sambhu gana lagē karana makha khīsa।
jagya bidhaṃsa bilōki bhṛgu rachChā kīnhi munīsa ॥ 64 ॥

samāchāra saba saṅkara pāē। bīrabhadru kari kōpa paṭhāē ॥
jagya bidhaṃsa jāi tinha kīnhā। sakala suranha bidhivata phalu dīnhā ॥
bhē jagabidita dachCha gati sōī। jasi kaChu sambhu bimukha kai hōī ॥
yaha itihāsa sakala jaga jānī। tātē maiṃ sañChēpa bakhānī ॥
satīṃ marata hari sana baru māgā। janama janama siva pada anurāgā ॥
tēhi kārana himagiri gṛha jāī। janamīṃ pārabatī tanu pāī ॥
jaba tēṃ umā saila gṛha jāīṃ। sakala siddhi sampati tahaँ Chāī ॥
jahaँ tahaँ muninha suāśrama kīnhē। uchita bāsa hima bhūdhara dīnhē ॥

dō. sadā sumana phala sahita saba druma nava nānā jāti।

pragaṭīṃ sundara saila para mani ākara bahu bhāँti ॥ 65 ॥

saritā saba punita jalu bahahīṃ। khaga mṛga madhupa sukhī saba rahahīm ॥
sahaja bayaru saba jīvanha tyāgā। giri para sakala karahiṃ anurāgā ॥
sōha saila girijā gṛha āēँ। jimi janu rāmabhagati kē pāēँ ॥
nita nūtana maṅgala gṛha tāsū। brahmādika gāvahiṃ jasu jāsū ॥
nārada samāchāra saba pāē। kautukahīṃ giri gēha sidhāē ॥
sailarāja baḍa़ ādara kīnhā। pada pakhāri bara āsanu dīnhā ॥
nāri sahita muni pada siru nāvā। charana salila sabu bhavanu siñchāvā ॥
nija saubhāgya bahuta giri baranā। sutā bōli mēlī muni charanā ॥

dō. trikālagya sarbagya tumha gati sarbatra tumhāri ॥
kahahu sutā kē dōṣa guna munibara hṛdayaँ bichāri ॥ 66 ॥

kaha muni bihasi gūḍha़ mṛdu bānī। sutā tumhāri sakala guna khānī ॥
sundara sahaja susīla sayānī। nāma umā ambikā bhavānī ॥
saba lachChana sampanna kumārī। hōihi santata piyahi piārī ॥
sadā achala ēhi kara ahivātā। ēhi tēṃ jasu paihahiṃ pitu mātā ॥
hōihi pūjya sakala jaga māhīṃ। ēhi sēvata kaChu durlabha nāhīm ॥
ēhi kara nāmu sumiri saṃsārā। triya chaḍha़hahiँ patibrata asidhārā ॥
saila sulachChana sutā tumhārī। sunahu jē aba avaguna dui chārī ॥
aguna amāna mātu pitu hīnā। udāsīna saba saṃsaya Chīnā ॥

dō. jōgī jaṭila akāma mana nagana amaṅgala bēṣa ॥
asa svāmī ēhi kahaँ milihi parī hasta asi rēkha ॥ 67 ॥

suni muni girā satya jiyaँ jānī। dukha dampatihi umā haraṣānī ॥
nāradahuँ yaha bhēdu na jānā। dasā ēka samujhaba bilagānā ॥
sakala sakhīṃ girijā giri mainā। pulaka sarīra bharē jala nainā ॥
hōi na mṛṣā dēvariṣi bhāṣā। umā sō bachanu hṛdayaँ dhari rākhā ॥
upajēu siva pada kamala sanēhū। milana kaṭhina mana bhā sandēhū ॥
jāni kuavasaru prīti durāī। sakhī uChaँga baiṭhī puni jāī ॥
jhūṭhi na hōi dēvariṣi bānī। sōchahi dampati sakhīṃ sayānī ॥
ura dhari dhīra kahi girirāū। kahahu nātha kā karia upāū ॥

dō. kaha munīsa himavanta sunu jō bidhi likhā lilāra।
dēva danuja nara nāga muni kau na mēṭanihāra ॥ 68 ॥

tadapi ēka maiṃ kahuँ upāī। hōi karai jauṃ daiu sahāī ॥
jasa baru maiṃ baranēuँ tumha pāhīṃ। milahi umahi tasa saṃsaya nāhīm ॥
jē jē bara kē dōṣa bakhānē। tē saba siva pahi maiṃ anumānē ॥
jauṃ bibāhu saṅkara sana hōī। dōṣu guna sama kaha sabu kōī ॥
jauṃ ahi sēja sayana hari karahīṃ। budha kaChu tinha kara dōṣu na dharahīm ॥
bhānu kṛsānu sarba rasa khāhīṃ। tinha kahaँ manda kahata kau nāhīm ॥
subha aru asubha salila saba bahī। surasari kau apunīta na kahī ॥
samaratha kahuँ nahiṃ dōṣu gōsāī। rabi pāvaka surasari kī nāī ॥

dō. jauṃ asa hisiṣā karahiṃ nara jaḍa़i bibēka abhimāna।
parahiṃ kalapa bhari naraka mahuँ jīva ki īsa samāna ॥ 69 ॥

surasari jala kṛta bāruni jānā। kabahuँ na santa karahiṃ tēhi pānā ॥
surasari milēṃ sō pāvana jaisēṃ। īsa anīsahi antaru taisēm ॥
sambhu sahaja samaratha bhagavānā। ēhi bibāhaँ saba bidhi kalyānā ॥
durārādhya pai ahahiṃ mahēsū। āsutōṣa puni kiēँ kalēsū ॥
jauṃ tapu karai kumāri tumhārī। bhāviu mēṭi sakahiṃ tripurārī ॥
jadyapi bara anēka jaga māhīṃ। ēhi kahaँ siva taji dūsara nāhīm ॥
bara dāyaka pranatārati bhañjana। kṛpāsindhu sēvaka mana rañjana ॥
ichChita phala binu siva avarādhē। lahia na kōṭi jōga japa sādhēm ॥

dō. asa kahi nārada sumiri hari girijahi dīnhi asīsa।
hōihi yaha kalyāna aba saṃsaya tajahu girīsa ॥ 70 ॥

kahi asa brahmabhavana muni gayū। āgila charita sunahu jasa bhayū ॥
patihi ēkānta pāi kaha mainā। nātha na maiṃ samujhē muni bainā ॥
jauṃ gharu baru kulu hōi anūpā। karia bibāhu sutā anurupā ॥
na ta kanyā baru rahu kuārī। kanta umā mama prānapiārī ॥
jauṃ na milahi baru girijahi jōgū। giri jaḍa़ sahaja kahihi sabu lōgū ॥
sōi bichāri pati karēhu bibāhū। jēhiṃ na bahōri hōi ura dāhū ॥
asa kahi pari charana dhari sīsā। bōlē sahita sanēha girīsā ॥
baru pāvaka pragaṭai sasi māhīṃ। nārada bachanu anyathā nāhīm ॥

dō. priyā sōchu pariharahu sabu sumirahu śrībhagavāna।
pārabatihi niramayu jēhiṃ sōi karihi kalyāna ॥ 71 ॥

aba jau tumhahi sutā para nēhū। tau asa jāi sikhāvana dēhū ॥
karai sō tapu jēhiṃ milahiṃ mahēsū। āna upāyaँ na miṭahi kalēsū ॥
nārada bachana sagarbha sahētū। sundara saba guna nidhi bṛṣakētū ॥
asa bichāri tumha tajahu asaṅkā। sabahi bhāँti saṅkaru akalaṅkā ॥
suni pati bachana haraṣi mana māhīṃ। gī turata uṭhi girijā pāhīm ॥
umahi bilōki nayana bharē bārī। sahita sanēha gōda baiṭhārī ॥
bārahiṃ bāra lēti ura lāī। gadagada kaṇṭha na kaChu kahi jāī ॥
jagata mātu sarbagya bhavānī। mātu sukhada bōlīṃ mṛdu bānī ॥

dō. sunahi mātu maiṃ dīkha asa sapana sunāvuँ tōhi।
sundara gaura subiprabara asa upadēsēu mōhi ॥ 72 ॥

karahi jāi tapu sailakumārī। nārada kahā sō satya bichārī ॥
mātu pitahi puni yaha mata bhāvā। tapu sukhaprada dukha dōṣa nasāvā ॥
tapabala rachi prapañcha bidhātā। tapabala biṣnu sakala jaga trātā ॥
tapabala sambhu karahiṃ saṅghārā। tapabala sēṣu dhari mahibhārā ॥
tapa adhāra saba sṛṣṭi bhavānī। karahi jāi tapu asa jiyaँ jānī ॥
sunata bachana bisamita mahatārī। sapana sunāyu girihi haँkārī ॥
mātu pituhi bahubidhi samujhāī। chalīṃ umā tapa hita haraṣāī ॥
priya parivāra pitā aru mātā। bhē bikala mukha āva na bātā ॥

dō. bēdasirā muni āi taba sabahi kahā samujhāi ॥
pārabatī mahimā sunata rahē prabōdhahi pāi ॥ 73 ॥

ura dhari umā prānapati charanā। jāi bipina lāgīṃ tapu karanā ॥
ati sukumāra na tanu tapa jōgū। pati pada sumiri tajēu sabu bhōgū ॥
nita nava charana upaja anurāgā। bisarī dēha tapahiṃ manu lāgā ॥
sambata sahasa mūla phala khāē। sāgu khāi sata baraṣa gavāँē ॥
kaChu dina bhōjanu bāri batāsā। kiē kaṭhina kaChu dina upabāsā ॥
bēla pātī mahi pari sukhāī। tīni sahasa sambata sōī khāī ॥
puni pariharē sukhānēu paranā। umahi nāma taba bhayu aparanā ॥
dēkhi umahi tapa khīna sarīrā। brahmagirā bhai gagana gabhīrā ॥

dō. bhayu manōratha suphala tava sunu girijākumāri।
pariharu dusaha kalēsa saba aba milihahiṃ tripurāri ॥ 74 ॥

asa tapu kāhuँ na kīnha bhavānī। bhu anēka dhīra muni gyānī ॥
aba ura dharahu brahma bara bānī। satya sadā santata suchi jānī ॥
āvai pitā bōlāvana jabahīṃ। haṭha parihari ghara jāēhu tabahīm ॥
milahiṃ tumhahi jaba sapta riṣīsā। jānēhu taba pramāna bāgīsā ॥
sunata girā bidhi gagana bakhānī। pulaka gāta girijā haraṣānī ॥
umā charita sundara maiṃ gāvā। sunahu sambhu kara charita suhāvā ॥
jaba tēṃ satī jāi tanu tyāgā। taba sēṃ siva mana bhayu birāgā ॥
japahiṃ sadā raghunāyaka nāmā। jahaँ tahaँ sunahiṃ rāma guna grāmā ॥

dō. chidānanda sukhadhāma siva bigata mōha mada kāma।
bicharahiṃ mahi dhari hṛdayaँ hari sakala lōka abhirāma ॥ 75 ॥

katahuँ muninha upadēsahiṃ gyānā। katahuँ rāma guna karahiṃ bakhānā ॥
jadapi akāma tadapi bhagavānā। bhagata biraha dukha dukhita sujānā ॥
ēhi bidhi gayu kālu bahu bītī। nita nai hōi rāma pada prītī ॥
naimu prēmu saṅkara kara dēkhā। abichala hṛdayaँ bhagati kai rēkhā ॥
pragaṭai rāmu kṛtagya kṛpālā। rūpa sīla nidhi tēja bisālā ॥
bahu prakāra saṅkarahi sarāhā। tumha binu asa bratu kō nirabāhā ॥
bahubidhi rāma sivahi samujhāvā। pārabatī kara janmu sunāvā ॥
ati punīta girijā kai karanī। bistara sahita kṛpānidhi baranī ॥

dō. aba binatī mama sunēhu siva jauṃ mō para nija nēhu।
jāi bibāhahu sailajahi yaha mōhi māgēṃ dēhu ॥ 76 ॥


kaha siva jadapi uchita asa nāhīṃ। nātha bachana puni mēṭi na jāhīm ॥
sira dhari āyasu karia tumhārā। parama dharamu yaha nātha hamārā ॥
mātu pitā gura prabhu kai bānī। binahiṃ bichāra karia subha jānī ॥
tumha saba bhāँti parama hitakārī। agyā sira para nātha tumhārī ॥
prabhu tōṣēu suni saṅkara bachanā। bhakti bibēka dharma juta rachanā ॥
kaha prabhu hara tumhāra pana rahēū। aba ura rākhēhu jō hama kahēū ॥
antaradhāna bhē asa bhāṣī। saṅkara sōi mūrati ura rākhī ॥
tabahiṃ saptariṣi siva pahiṃ āē। bōlē prabhu ati bachana suhāē ॥

dō. pārabatī pahiṃ jāi tumha prēma parichChā lēhu।
girihi prēri paṭhēhu bhavana dūri karēhu sandēhu ॥ 77 ॥

riṣinha gauri dēkhī tahaँ kaisī। mūratimanta tapasyā jaisī ॥
bōlē muni sunu sailakumārī। karahu kavana kārana tapu bhārī ॥
kēhi avarādhahu kā tumha chahahū। hama sana satya maramu kina kahahū ॥
kahata bachata manu ati sakuchāī। haँsihahu suni hamāri jaḍa़tāī ॥
manu haṭha parā na suni sikhāvā। chahata bāri para bhīti uṭhāvā ॥
nārada kahā satya sōi jānā। binu paṅkhanha hama chahahiṃ uḍa़ānā ॥
dēkhahu muni abibēku hamārā। chāhia sadā sivahi bharatārā ॥

dō. sunata bachana bihasē riṣaya girisambhava taba dēha।
nārada kara upadēsu suni kahahu basēu kisu gēha ॥ 78 ॥

dachChasutanha upadēsēnhi jāī। tinha phiri bhavanu na dēkhā āī ॥
chitrakētu kara gharu una ghālā। kanakakasipu kara puni asa hālā ॥
nārada sikha jē sunahiṃ nara nārī। avasi hōhiṃ taji bhavanu bhikhārī ॥
mana kapaṭī tana sajjana chīnhā। āpu sarisa sabahī chaha kīnhā ॥
tēhi kēṃ bachana māni bisvāsā। tumha chāhahu pati sahaja udāsā ॥
nirguna nilaja kubēṣa kapālī। akula agēha digambara byālī ॥
kahahu kavana sukhu asa baru pāēँ। bhala bhūlihu ṭhaga kē baurāēँ ॥
pañcha kahēṃ sivaँ satī bibāhī। puni avaḍēri marāēnhi tāhī ॥

dō. aba sukha sōvata sōchu nahi bhīkha māgi bhava khāhiṃ।
sahaja ēkākinha kē bhavana kabahuँ ki nāri khaṭāhim ॥ 79 ॥

ajahūँ mānahu kahā hamārā। hama tumha kahuँ baru nīka bichārā ॥
ati sundara suchi sukhada susīlā। gāvahiṃ bēda jāsu jasa līlā ॥
dūṣana rahita sakala guna rāsī। śrīpati pura baikuṇṭha nivāsī ॥
asa baru tumhahi milāuba ānī। sunata bihasi kaha bachana bhavānī ॥
satya kahēhu giribhava tanu ēhā। haṭha na Chūṭa Chūṭai baru dēhā ॥
kanaku puni paṣāna tēṃ hōī। jārēhuँ sahaju na parihara sōī ॥
nārada bachana na maiṃ pariharūँ। basu bhavanu ujaru nahiṃ ḍarūँ ॥
gura kēṃ bachana pratīti na jēhī। sapanēhuँ sugama na sukha sidhi tēhī ॥

dō. mahādēva avaguna bhavana biṣnu sakala guna dhāma।
jēhi kara manu rama jāhi sana tēhi tēhī sana kāma ॥ 80 ॥

jauṃ tumha milatēhu prathama munīsā। sunatiuँ sikha tumhāri dhari sīsā ॥
aba maiṃ janmu sambhu hita hārā। kō guna dūṣana karai bichārā ॥
jauṃ tumharē haṭha hṛdayaँ bisēṣī। rahi na jāi binu kiēँ barēṣī ॥
tau kautukianha ālasu nāhīṃ। bara kanyā anēka jaga māhīm ॥
janma kōṭi lagi ragara hamārī। baruँ sambhu na ta rahuँ kuārī ॥
tajuँ na nārada kara upadēsū। āpu kahahi sata bāra mahēsū ॥
maiṃ pā paruँ kahi jagadambā। tumha gṛha gavanahu bhayu bilambā ॥
dēkhi prēmu bōlē muni gyānī। jaya jaya jagadambikē bhavānī ॥

dō. tumha māyā bhagavāna siva sakala jagata pitu mātu।
nāi charana sira muni chalē puni puni haraṣata gātu ॥ 81 ॥

jāi muninha himavantu paṭhāē। kari binatī girajahiṃ gṛha lyāē ॥
bahuri saptariṣi siva pahiṃ jāī। kathā umā kai sakala sunāī ॥
bhē magana siva sunata sanēhā। haraṣi saptariṣi gavanē gēhā ॥
manu thira kari taba sambhu sujānā। lagē karana raghunāyaka dhyānā ॥
tāraku asura bhayu tēhi kālā। bhuja pratāpa bala tēja bisālā ॥
tēṃhi saba lōka lōkapati jītē। bhē dēva sukha sampati rītē ॥
ajara amara sō jīti na jāī। hārē sura kari bibidha larāī ॥
taba birañchi sana jāi pukārē। dēkhē bidhi saba dēva dukhārē ॥

dō. saba sana kahā bujhāi bidhi danuja nidhana taba hōi।
sambhu sukra sambhūta suta ēhi jīti rana sōi ॥ 82 ॥

mōra kahā suni karahu upāī। hōihi īsvara karihi sahāī ॥
satīṃ jō tajī dachCha makha dēhā। janamī jāi himāchala gēhā ॥
tēhiṃ tapu kīnha sambhu pati lāgī। siva samādhi baiṭhē sabu tyāgī ॥
jadapi ahi asamañjasa bhārī। tadapi bāta ēka sunahu hamārī ॥
paṭhavahu kāmu jāi siva pāhīṃ। karai Chōbhu saṅkara mana māhīm ॥
taba hama jāi sivahi sira nāī। karavāuba bibāhu bariāī ॥
ēhi bidhi bhalēhi dēvahita hōī। mara ati nīka kahi sabu kōī ॥
astuti suranha kīnhi ati hētū। pragaṭēu biṣamabāna jhaṣakētū ॥

dō. suranha kahīṃ nija bipati saba suni mana kīnha bichāra।
sambhu birōdha na kusala mōhi bihasi kahēu asa māra ॥ 83 ॥

tadapi karaba maiṃ kāju tumhārā। śruti kaha parama dharama upakārā ॥
para hita lāgi taji jō dēhī। santata santa prasaṃsahiṃ tēhī ॥
asa kahi chalēu sabahi siru nāī। sumana dhanuṣa kara sahita sahāī ॥
chalata māra asa hṛdayaँ bichārā। siva birōdha dhruva maranu hamārā ॥
taba āpana prabhāu bistārā। nija basa kīnha sakala saṃsārā ॥
kōpēu jabahi bāricharakētū। Chana mahuँ miṭē sakala śruti sētū ॥
brahmacharja brata sañjama nānā। dhīraja dharama gyāna bigyānā ॥
sadāchāra japa jōga birāgā। sabhaya bibēka kaṭaku saba bhāgā ॥

Chaṃ. bhāgēu bibēka sahāya sahita sō subhaṭa sañjuga mahi murē।
sadagrantha parbata kandaranhi mahuँ jāi tēhi avasara durē ॥
hōnihāra kā karatāra kō rakhavāra jaga kharabharu parā।
dui mātha kēhi ratinātha jēhi kahuँ kō’pi kara dhanu saru dharā ॥

dō. jē sajīva jaga achara chara nāri puruṣa asa nāma।
tē nija nija marajāda taji bhē sakala basa kāma ॥ 84 ॥

saba kē hṛdayaँ madana abhilāṣā। latā nihāri navahiṃ taru sākhā ॥
nadīṃ umagi ambudhi kahuँ dhāī। saṅgama karahiṃ talāva talāī ॥
jahaँ asi dasā jaḍa़nha kai baranī। kō kahi saki sachētana karanī ॥
pasu pachChī nabha jala thalachārī। bhē kāmabasa samaya bisārī ॥
madana andha byākula saba lōkā। nisi dinu nahiṃ avalōkahiṃ kōkā ॥
dēva danuja nara kinnara byālā। prēta pisācha bhūta bētālā ॥
inha kai dasā na kahēuँ bakhānī। sadā kāma kē chērē jānī ॥
siddha birakta mahāmuni jōgī। tēpi kāmabasa bhē biyōgī ॥

Chaṃ. bhē kāmabasa jōgīsa tāpasa pāvaँranhi kī kō kahai।
dēkhahiṃ charāchara nārimaya jē brahmamaya dēkhata rahē ॥
abalā bilōkahiṃ puruṣamaya jagu puruṣa saba abalāmayaṃ।
dui daṇḍa bhari brahmāṇḍa bhītara kāmakṛta kautuka ayam ॥

sō. dharī na kāhūँ dhira sabakē mana manasija harē।
jē rākhē raghubīra tē ubarē tēhi kāla mahuँ ॥ 85 ॥


ubhaya gharī asa kautuka bhayū। jau lagi kāmu sambhu pahiṃ gayū ॥
sivahi bilōki sasaṅkēu mārū। bhayu jathāthiti sabu saṃsārū ॥
bhē turata saba jīva sukhārē। jimi mada utari gēँ matavārē ॥
rudrahi dēkhi madana bhaya mānā। durādharaṣa durgama bhagavānā ॥
phirata lāja kaChu kari nahiṃ jāī। maranu ṭhāni mana rachēsi upāī ॥
pragaṭēsi turata ruchira riturājā। kusumita nava taru rāji birājā ॥
bana upabana bāpikā taḍa़āgā। parama subhaga saba disā bibhāgā ॥
jahaँ tahaँ janu umagata anurāgā। dēkhi muēhuँ mana manasija jāgā ॥

Chaṃ. jāgi manōbhava muēhuँ mana bana subhagatā na parai kahī।
sītala sugandha sumanda māruta madana anala sakhā sahī ॥
bikasē saranhi bahu kañja guñjata puñja mañjula madhukarā।
kalahaṃsa pika suka sarasa rava kari gāna nāchahiṃ apaCharā ॥

dō. sakala kalā kari kōṭi bidhi hārēu sēna samēta।
chalī na achala samādhi siva kōpēu hṛdayanikēta ॥ 86 ॥

dēkhi rasāla biṭapa bara sākhā। tēhi para chaḍha़ēu madanu mana mākhā ॥
sumana chāpa nija sara sandhānē। ati risa tāki śravana lagi tānē ॥
Chāḍa़ē biṣama bisikha ura lāgē। Chuṭi samādhi sambhu taba jāgē ॥
bhayu īsa mana Chōbhu bisēṣī। nayana ughāri sakala disi dēkhī ॥
saurabha pallava madanu bilōkā। bhayu kōpu kampēu trailōkā ॥
taba sivaँ tīsara nayana ughārā। chitavata kāmu bhayu jari Chārā ॥
hāhākāra bhayu jaga bhārī। ḍarapē sura bhē asura sukhārī ॥
samujhi kāmasukhu sōchahiṃ bhōgī। bhē akaṇṭaka sādhaka jōgī ॥

Chaṃ. jōgi akaṇṭaka bhē pati gati sunata rati muruChita bhī।
rōdati badati bahu bhāँti karunā karati saṅkara pahiṃ gī।
ati prēma kari binatī bibidha bidhi jōri kara sanmukha rahī।
prabhu āsutōṣa kṛpāla siva abalā nirakhi bōlē sahī ॥

dō. aba tēṃ rati tava nātha kara hōihi nāmu anaṅgu।
binu bapu byāpihi sabahi puni sunu nija milana prasaṅgu ॥ 87 ॥

jaba jadubaṃsa kṛṣna avatārā। hōihi harana mahā mahibhārā ॥
kṛṣna tanaya hōihi pati tōrā। bachanu anyathā hōi na mōrā ॥
rati gavanī suni saṅkara bānī। kathā apara aba kahuँ bakhānī ॥
dēvanha samāchāra saba pāē। brahmādika baikuṇṭha sidhāē ॥
saba sura biṣnu birañchi samētā। gē jahāँ siva kṛpānikētā ॥
pṛthaka pṛthaka tinha kīnhi prasaṃsā। bhē prasanna chandra avataṃsā ॥
bōlē kṛpāsindhu bṛṣakētū। kahahu amara āē kēhi hētū ॥
kaha bidhi tumha prabhu antarajāmī। tadapi bhagati basa binavuँ svāmī ॥

dō. sakala suranha kē hṛdayaँ asa saṅkara parama uChāhu।
nija nayananhi dēkhā chahahiṃ nātha tumhāra bibāhu ॥ 88 ॥

yaha utsava dēkhia bhari lōchana। sōi kaChu karahu madana mada mōchana।
kāmu jāri rati kahuँ baru dīnhā। kṛpāsindhu yaha ati bhala kīnhā ॥
sāsati kari puni karahiṃ pasāū। nātha prabhunha kara sahaja subhāū ॥
pārabatīṃ tapu kīnha apārā। karahu tāsu aba aṅgīkārā ॥
suni bidhi binaya samujhi prabhu bānī। aisēi hau kahā sukhu mānī ॥
taba dēvanha dundubhīṃ bajāīṃ। baraṣi sumana jaya jaya sura sāī ॥
avasaru jāni saptariṣi āē। turatahiṃ bidhi giribhavana paṭhāē ॥
prathama gē jahaँ rahī bhavānī। bōlē madhura bachana Chala sānī ॥

dō. kahā hamāra na sunēhu taba nārada kēṃ upadēsa।
aba bhā jhūṭha tumhāra pana jārēu kāmu mahēsa ॥ 89 ॥

māsapārāyaṇa,tīsarā viśrāma
suni bōlīṃ musakāi bhavānī। uchita kahēhu munibara bigyānī ॥
tumharēṃ jāna kāmu aba jārā। aba lagi sambhu rahē sabikārā ॥
hamarēṃ jāna sadā siva jōgī। aja anavadya akāma abhōgī ॥
jauṃ maiṃ siva sēyē asa jānī। prīti samēta karma mana bānī ॥
tau hamāra pana sunahu munīsā। karihahiṃ satya kṛpānidhi īsā ॥
tumha jō kahā hara jārēu mārā। sōi ati baḍa़ abibēku tumhārā ॥
tāta anala kara sahaja subhāū। hima tēhi nikaṭa jāi nahiṃ kāū ॥
gēँ samīpa sō avasi nasāī। asi manmatha mahēsa kī nāī ॥

dō. hiyaँ haraṣē muni bachana suni dēkhi prīti bisvāsa ॥
chalē bhavānihi nāi sira gē himāchala pāsa ॥ 90 ॥

sabu prasaṅgu giripatihi sunāvā। madana dahana suni ati dukhu pāvā ॥
bahuri kahēu rati kara baradānā। suni himavanta bahuta sukhu mānā ॥
hṛdayaँ bichāri sambhu prabhutāī। sādara munibara liē bōlāī ॥
sudinu sunakhatu sugharī sōchāī। bēgi bēdabidhi lagana dharāī ॥
patrī saptariṣinha sōi dīnhī। gahi pada binaya himāchala kīnhī ॥
jāi bidhihi dīnhi sō pātī। bāchata prīti na hṛdayaँ samātī ॥
lagana bāchi aja sabahi sunāī। haraṣē muni saba sura samudāī ॥
sumana bṛṣṭi nabha bājana bājē। maṅgala kalasa dasahuँ disi sājē ॥

dō. lagē saँvārana sakala sura bāhana bibidha bimāna।
hōhi saguna maṅgala subhada karahiṃ apaCharā gāna ॥ 91 ॥


sivahi sambhu gana karahiṃ siṅgārā। jaṭā mukuṭa ahi mauru saँvārā ॥
kuṇḍala kaṅkana pahirē byālā। tana bibhūti paṭa kēhari Chālā ॥
sasi lalāṭa sundara sira gaṅgā। nayana tīni upabīta bhujaṅgā ॥
garala kaṇṭha ura nara sira mālā। asiva bēṣa sivadhāma kṛpālā ॥
kara trisūla aru ḍamaru birājā। chalē basahaँ chaḍha़i bājahiṃ bājā ॥
dēkhi sivahi suratriya musukāhīṃ। bara lāyaka dulahini jaga nāhīm ॥
biṣnu birañchi ādi surabrātā। chaḍha़i chaḍha़i bāhana chalē barātā ॥
sura samāja saba bhāँti anūpā। nahiṃ barāta dūlaha anurūpā ॥

dō. biṣnu kahā asa bihasi taba bōli sakala disirāja।
bilaga bilaga hōi chalahu saba nija nija sahita samāja ॥ 92 ॥

bara anuhāri barāta na bhāī। haँsī karaihahu para pura jāī ॥
biṣnu bachana suni sura musakānē। nija nija sēna sahita bilagānē ॥
manahīṃ mana mahēsu musukāhīṃ। hari kē biṅgya bachana nahiṃ jāhīm ॥
ati priya bachana sunata priya kērē। bhṛṅgihi prēri sakala gana ṭērē ॥
siva anusāsana suni saba āē। prabhu pada jalaja sīsa tinha nāē ॥
nānā bāhana nānā bēṣā। bihasē siva samāja nija dēkhā ॥
kau mukhahīna bipula mukha kāhū। binu pada kara kau bahu pada bāhū ॥
bipula nayana kau nayana bihīnā। riṣṭapuṣṭa kau ati tanakhīnā ॥

Chaṃ. tana khīna kau ati pīna pāvana kau apāvana gati dharēṃ।
bhūṣana karāla kapāla kara saba sadya sōnita tana bharēm ॥
khara svāna suara sṛkāla mukha gana bēṣa aganita kō ganai।
bahu jinasa prēta pisācha jōgi jamāta baranata nahiṃ banai ॥

sō. nāchahiṃ gāvahiṃ gīta parama taraṅgī bhūta saba।
dēkhata ati biparīta bōlahiṃ bachana bichitra bidhi ॥ 93 ॥

jasa dūlahu tasi banī barātā। kautuka bibidha hōhiṃ maga jātā ॥
ihāँ himāchala rachēu bitānā। ati bichitra nahiṃ jāi bakhānā ॥
saila sakala jahaँ lagi jaga māhīṃ। laghu bisāla nahiṃ barani sirāhīm ॥
bana sāgara saba nadīṃ talāvā। himagiri saba kahuँ nēvata paṭhāvā ॥
kāmarūpa sundara tana dhārī। sahita samāja sahita bara nārī ॥
gē sakala tuhināchala gēhā। gāvahiṃ maṅgala sahita sanēhā ॥
prathamahiṃ giri bahu gṛha saँvarāē। jathājōgu tahaँ tahaँ saba Chāē ॥
pura sōbhā avalōki suhāī। lāgi laghu birañchi nipunāī ॥

Chaṃ. laghu lāga bidhi kī nipunatā avalōki pura sōbhā sahī।
bana bāga kūpa taḍa़āga saritā subhaga saba saka kō kahī ॥
maṅgala bipula tōrana patākā kētu gṛha gṛha sōhahīm ॥
banitā puruṣa sundara chatura Chabi dēkhi muni mana mōhahīm ॥

dō. jagadambā jahaँ avatarī sō puru barani ki jāi।
riddhi siddhi sampatti sukha nita nūtana adhikāi ॥ 94 ॥

nagara nikaṭa barāta suni āī। pura kharabharu sōbhā adhikāī ॥
kari banāva saji bāhana nānā। chalē lēna sādara agavānā ॥
hiyaँ haraṣē sura sēna nihārī। harihi dēkhi ati bhē sukhārī ॥
siva samāja jaba dēkhana lāgē। biḍari chalē bāhana saba bhāgē ॥
dhari dhīraju tahaँ rahē sayānē। bālaka saba lai jīva parānē ॥
gēँ bhavana pūChahiṃ pitu mātā। kahahiṃ bachana bhaya kampita gātā ॥
kahia kāha kahi jāi na bātā। jama kara dhāra kidhauṃ bariātā ॥
baru baurāha basahaँ asavārā। byāla kapāla bibhūṣana Chārā ॥

Chaṃ. tana Chāra byāla kapāla bhūṣana nagana jaṭila bhayaṅkarā।
saँga bhūta prēta pisācha jōgini bikaṭa mukha rajanīcharā ॥
jō jiata rahihi barāta dēkhata punya baḍa़ tēhi kara sahī।
dēkhihi sō umā bibāhu ghara ghara bāta asi larikanha kahī ॥

dō. samujhi mahēsa samāja saba janani janaka musukāhiṃ।
bāla bujhāē bibidha bidhi niḍara hōhu ḍaru nāhim ॥ 95 ॥

lai agavāna barātahi āē। diē sabahi janavāsa suhāē ॥
maināँ subha āratī saँvārī। saṅga sumaṅgala gāvahiṃ nārī ॥
kañchana thāra sōha bara pānī। pariChana chalī harahi haraṣānī ॥
bikaṭa bēṣa rudrahi jaba dēkhā। abalanha ura bhaya bhayu bisēṣā ॥
bhāgi bhavana paiṭhīṃ ati trāsā। gē mahēsu jahāँ janavāsā ॥
mainā hṛdayaँ bhayu dukhu bhārī। līnhī bōli girīsakumārī ॥
adhika sanēhaँ gōda baiṭhārī। syāma sarōja nayana bharē bārī ॥
jēhiṃ bidhi tumhahi rūpu asa dīnhā। tēhiṃ jaḍa़ baru bāura kasa kīnhā ॥

Chaṃ. kasa kīnha baru baurāha bidhi jēhiṃ tumhahi sundaratā dī।
jō phalu chahia surataruhiṃ sō barabasa babūrahiṃ lāgī ॥
tumha sahita giri tēṃ girauṃ pāvaka jarauṃ jalanidhi mahuँ paraum ॥
gharu jāu apajasu hau jaga jīvata bibāhu na hauṃ karaum ॥

dō. bhī bikala abalā sakala dukhita dēkhi girināri।
kari bilāpu rōdati badati sutā sanēhu saँbhāri ॥ 96 ॥

nārada kara maiṃ kāha bigārā। bhavanu mōra jinha basata ujārā ॥
asa upadēsu umahi jinha dīnhā। baurē barahi lagi tapu kīnhā ॥
sāchēhuँ unha kē mōha na māyā। udāsīna dhanu dhāmu na jāyā ॥
para ghara ghālaka lāja na bhīrā। bājhaँ ki jāna prasava kaiṃ pīrā ॥
jananihi bikala bilōki bhavānī। bōlī juta bibēka mṛdu bānī ॥
asa bichāri sōchahi mati mātā। sō na ṭari jō rachi bidhātā ॥
karama likhā jau bāura nāhū। tau kata dōsu lagāia kāhū ॥

tumha sana miṭahiṃ ki bidhi kē aṅkā। mātu byartha jani lēhu kalaṅkā ॥

Chaṃ. jani lēhu mātu kalaṅku karunā pariharahu avasara nahīṃ।
dukhu sukhu jō likhā lilāra hamarēṃ jāba jahaँ pāuba tahīm ॥
suni umā bachana binīta kōmala sakala abalā sōchahīm ॥
bahu bhāँti bidhihi lagāi dūṣana nayana bāri bimōchahīm ॥

dō. tēhi avasara nārada sahita aru riṣi sapta samēta।
samāchāra suni tuhinagiri gavanē turata nikēta ॥ 97 ॥

taba nārada sabahi samujhāvā। pūruba kathāprasaṅgu sunāvā ॥
mayanā satya sunahu mama bānī। jagadambā tava sutā bhavānī ॥
ajā anādi sakti abināsini। sadā sambhu aradhaṅga nivāsini ॥
jaga sambhava pālana laya kārini। nija ichChā līlā bapu dhārini ॥
janamīṃ prathama dachCha gṛha jāī। nāmu satī sundara tanu pāī ॥
tahaँhuँ satī saṅkarahi bibāhīṃ। kathā prasiddha sakala jaga māhīm ॥
ēka bāra āvata siva saṅgā। dēkhēu raghukula kamala pataṅgā ॥
bhayu mōhu siva kahā na kīnhā। bhrama basa bēṣu sīya kara līnhā ॥

Chaṃ. siya bēṣu satī jō kīnha tēhi aparādha saṅkara pariharīṃ।
hara birahaँ jāi bahōri pitu kēṃ jagya jōgānala jarīm ॥
aba janami tumharē bhavana nija pati lāgi dāruna tapu kiyā।
asa jāni saṃsaya tajahu girijā sarbadā saṅkara priyā ॥

dō. suni nārada kē bachana taba saba kara miṭā biṣāda।
Chana mahuँ byāpēu sakala pura ghara ghara yaha sambāda ॥ 98 ॥

taba mayanā himavantu anandē। puni puni pārabatī pada bandē ॥
nāri puruṣa sisu jubā sayānē। nagara lōga saba ati haraṣānē ॥
lagē hōna pura maṅgalagānā। sajē sabahi hāṭaka ghaṭa nānā ॥
bhāँti anēka bhī jēvarānā। sūpasāstra jasa kaChu byavahārā ॥
sō jēvanāra ki jāi bakhānī। basahiṃ bhavana jēhiṃ mātu bhavānī ॥
sādara bōlē sakala barātī। biṣnu birañchi dēva saba jātī ॥
bibidhi pāँti baiṭhī jēvanārā। lāgē parusana nipuna suārā ॥
nāribṛnda sura jēvaँta jānī। lagīṃ dēna gārīṃ mṛdu bānī ॥

Chaṃ. gārīṃ madhura svara dēhiṃ sundari biṅgya bachana sunāvahīṃ।
bhōjanu karahiṃ sura ati bilambu binōdu suni sachu pāvahīm ॥
jēvaँta jō baḍha़yō anandu sō mukha kōṭihūँ na parai kahyō।
achavāँi dīnhē pāna gavanē bāsa jahaँ jākō rahyō ॥

dō. bahuri muninha himavanta kahuँ lagana sunāī āi।
samaya bilōki bibāha kara paṭhē dēva bōlāi ॥ 99 ॥

bōli sakala sura sādara līnhē। sabahi jathōchita āsana dīnhē ॥
bēdī bēda bidhāna saँvārī। subhaga sumaṅgala gāvahiṃ nārī ॥
siṅghāsanu ati dibya suhāvā। jāi na barani birañchi banāvā ॥
baiṭhē siva bipranha siru nāī। hṛdayaँ sumiri nija prabhu raghurāī ॥
bahuri munīsanha umā bōlāī। kari siṅgāru sakhīṃ lai āī ॥
dēkhata rūpu sakala sura mōhē। baranai Chabi asa jaga kabi kō hai ॥
jagadambikā jāni bhava bhāmā। suranha manahiṃ mana kīnha pranāmā ॥
sundaratā marajāda bhavānī। jāi na kōṭihuँ badana bakhānī ॥

Chaṃ. kōṭihuँ badana nahiṃ banai baranata jaga janani sōbhā mahā।
sakuchahiṃ kahata śruti sēṣa sārada mandamati tulasī kahā ॥
Chabikhāni mātu bhavāni gavanī madhya maṇḍapa siva jahāँ ॥
avalōki sakahiṃ na sakucha pati pada kamala manu madhukaru tahāँ ॥

dō. muni anusāsana ganapatihi pūjēu sambhu bhavāni।

kau suni saṃsaya karai jani sura anādi jiyaँ jāni ॥ 100 ॥


jasi bibāha kai bidhi śruti gāī। mahāmuninha sō saba karavāī ॥
gahi girīsa kusa kanyā pānī। bhavahi samarapīṃ jāni bhavānī ॥
pānigrahana jaba kīnha mahēsā। hiṃyaँ haraṣē taba sakala surēsā ॥
bēda mantra munibara uchcharahīṃ। jaya jaya jaya saṅkara sura karahīm ॥
bājahiṃ bājana bibidha bidhānā। sumanabṛṣṭi nabha bhai bidhi nānā ॥
hara girijā kara bhayu bibāhū। sakala bhuvana bhari rahā uChāhū ॥
dāsīṃ dāsa turaga ratha nāgā। dhēnu basana mani bastu bibhāgā ॥
anna kanakabhājana bhari jānā। dāija dīnha na jāi bakhānā ॥

Chaṃ. dāija diyō bahu bhāँti puni kara jōri himabhūdhara kahyō।
kā dēuँ pūranakāma saṅkara charana paṅkaja gahi rahyō ॥
sivaँ kṛpāsāgara sasura kara santōṣu saba bhāँtihiṃ kiyō।
puni gahē pada pāthōja mayanāँ prēma paripūrana hiyō ॥

dō. nātha umā mana prāna sama gṛhakiṅkarī karēhu।
Chamēhu sakala aparādha aba hōi prasanna baru dēhu ॥ 101 ॥

bahu bidhi sambhu sāsa samujhāī। gavanī bhavana charana siru nāī ॥
jananīṃ umā bōli taba līnhī। lai uChaṅga sundara sikha dīnhī ॥
karēhu sadā saṅkara pada pūjā। nāridharamu pati dēu na dūjā ॥
bachana kahata bharē lōchana bārī। bahuri lāi ura līnhi kumārī ॥
kata bidhi sṛjīṃ nāri jaga māhīṃ। parādhīna sapanēhuँ sukhu nāhīm ॥
bhai ati prēma bikala mahatārī। dhīraju kīnha kusamaya bichārī ॥
puni puni milati parati gahi charanā। parama prēma kaChu jāi na baranā ॥
saba nārinha mili bhēṭi bhavānī। jāi janani ura puni lapaṭānī ॥

Chaṃ. jananihi bahuri mili chalī uchita asīsa saba kāhūँ dīṃ।
phiri phiri bilōkati mātu tana taba sakhīṃ lai siva pahiṃ gī ॥
jāchaka sakala santōṣi saṅkaru umā sahita bhavana chalē।
saba amara haraṣē sumana baraṣi nisāna nabha bājē bhalē ॥

dō. chalē saṅga himavantu taba pahuँchāvana ati hētu।
bibidha bhāँti paritōṣu kari bidā kīnha bṛṣakētu ॥ 102 ॥

turata bhavana āē girirāī। sakala saila sara liē bōlāī ॥
ādara dāna binaya bahumānā। saba kara bidā kīnha himavānā ॥
jabahiṃ sambhu kailāsahiṃ āē। sura saba nija nija lōka sidhāē ॥
jagata mātu pitu sambhu bhavānī। tēhī siṅgāru na kahuँ bakhānī ॥
karahiṃ bibidha bidhi bhōga bilāsā। gananha samēta basahiṃ kailāsā ॥
hara girijā bihāra nita nayū। ēhi bidhi bipula kāla chali gayū ॥
taba janamēu ṣaṭabadana kumārā। tāraku asura samara jēhiṃ mārā ॥
āgama nigama prasiddha purānā। ṣanmukha janmu sakala jaga jānā ॥

Chaṃ. jagu jāna ṣanmukha janmu karmu pratāpu puruṣārathu mahā।
tēhi hētu maiṃ bṛṣakētu suta kara charita sañChēpahiṃ kahā ॥
yaha umā saṅgu bibāhu jē nara nāri kahahiṃ jē gāvahīṃ।
kalyāna kāja bibāha maṅgala sarbadā sukhu pāvahīm ॥

dō. charita sindhu girijā ramana bēda na pāvahiṃ pāru।
baranai tulasīdāsu kimi ati matimanda gavāँru ॥ 103 ॥

sambhu charita suni sarasa suhāvā। bharadvāja muni ati sukha pāvā ॥
bahu lālasā kathā para bāḍha़ī। nayananhi nīru rōmāvali ṭhāḍha़ī ॥
prēma bibasa mukha āva na bānī। dasā dēkhi haraṣē muni gyānī ॥
ahō dhanya tava janmu munīsā। tumhahi prāna sama priya gaurīsā ॥
siva pada kamala jinhahi rati nāhīṃ। rāmahi tē sapanēhuँ na sōhāhīm ॥
binu Chala bisvanātha pada nēhū। rāma bhagata kara lachChana ēhū ॥
siva sama kō raghupati bratadhārī। binu agha tajī satī asi nārī ॥
panu kari raghupati bhagati dēkhāī। kō siva sama rāmahi priya bhāī ॥

dō. prathamahiṃ mai kahi siva charita būjhā maramu tumhāra।
suchi sēvaka tumha rāma kē rahita samasta bikāra ॥ 104 ॥

maiṃ jānā tumhāra guna sīlā। kahuँ sunahu aba raghupati līlā ॥
sunu muni āju samāgama tōrēṃ। kahi na jāi jasa sukhu mana mōrēm ॥
rāma charita ati amita munisā। kahi na sakahiṃ sata kōṭi ahīsā ॥
tadapi jathāśruta kahuँ bakhānī। sumiri girāpati prabhu dhanupānī ॥
sārada dārunāri sama svāmī। rāmu sūtradhara antarajāmī ॥
jēhi para kṛpā karahiṃ janu jānī। kabi ura ajira nachāvahiṃ bānī ॥
pranavuँ sōi kṛpāla raghunāthā। baranuँ bisada tāsu guna gāthā ॥
parama ramya giribaru kailāsū। sadā jahāँ siva umā nivāsū ॥

dō. siddha tapōdhana jōgijana sūra kinnara munibṛnda।
basahiṃ tahāँ sukṛtī sakala sēvahiṃ siba sukhakanda ॥ 105 ॥

hari hara bimukha dharma rati nāhīṃ। tē nara tahaँ sapanēhuँ nahiṃ jāhīm ॥
tēhi giri para baṭa biṭapa bisālā। nita nūtana sundara saba kālā ॥
tribidha samīra susītali Chāyā। siva biśrāma biṭapa śruti gāyā ॥
ēka bāra tēhi tara prabhu gayū। taru bilōki ura ati sukhu bhayū ॥
nija kara ḍāsi nāgaripu Chālā। baiṭhai sahajahiṃ sambhu kṛpālā ॥
kunda indu dara gaura sarīrā। bhuja pralamba paridhana munichīrā ॥
taruna aruna ambuja sama charanā। nakha duti bhagata hṛdaya tama haranā ॥
bhujaga bhūti bhūṣana tripurārī। ānanu sarada chanda Chabi hārī ॥

dō. jaṭā mukuṭa surasarita sira lōchana nalina bisāla।
nīlakaṇṭha lāvanyanidhi sōha bālabidhu bhāla ॥ 106 ॥

baiṭhē sōha kāmaripu kaisēṃ। dharēṃ sarīru sāntarasu jaisēm ॥
pārabatī bhala avasaru jānī। gī sambhu pahiṃ mātu bhavānī ॥
jāni priyā ādaru ati kīnhā। bāma bhāga āsanu hara dīnhā ॥
baiṭhīṃ siva samīpa haraṣāī। pūruba janma kathā chita āī ॥
pati hiyaँ hētu adhika anumānī। bihasi umā bōlīṃ priya bānī ॥
kathā jō sakala lōka hitakārī। sōi pūChana chaha sailakumārī ॥
bisvanātha mama nātha purārī। tribhuvana mahimā bidita tumhārī ॥
chara aru achara nāga nara dēvā। sakala karahiṃ pada paṅkaja sēvā ॥

dō. prabhu samaratha sarbagya siva sakala kalā guna dhāma ॥
jōga gyāna bairāgya nidhi pranata kalapataru nāma ॥ 107 ॥

jauṃ mō para prasanna sukharāsī। jānia satya mōhi nija dāsī ॥
tauṃ prabhu harahu mōra agyānā। kahi raghunātha kathā bidhi nānā ॥
jāsu bhavanu surataru tara hōī। sahi ki daridra janita dukhu sōī ॥
sasibhūṣana asa hṛdayaँ bichārī। harahu nātha mama mati bhrama bhārī ॥
prabhu jē muni paramārathabādī। kahahiṃ rāma kahuँ brahma anādī ॥
sēsa sāradā bēda purānā। sakala karahiṃ raghupati guna gānā ॥
tumha puni rāma rāma dina rātī। sādara japahu anaँga ārātī ॥
rāmu sō avadha nṛpati suta sōī। kī aja aguna alakhagati kōī ॥

dō. jauṃ nṛpa tanaya ta brahma kimi nāri birahaँ mati bhōri।
dēkha charita mahimā sunata bhramati buddhi ati mōri ॥ 108 ॥

jauṃ anīha byāpaka bibhu kōū। kabahu bujhāi nātha mōhi sōū ॥
agya jāni risa ura jani dharahū। jēhi bidhi mōha miṭai sōi karahū ॥
mai bana dīkhi rāma prabhutāī। ati bhaya bikala na tumhahi sunāī ॥
tadapi malina mana bōdhu na āvā। sō phalu bhalī bhāँti hama pāvā ॥
ajahūँ kaChu saṃsu mana mōrē। karahu kṛpā binavuँ kara jōrēm ॥
prabhu taba mōhi bahu bhāँti prabōdhā। nātha sō samujhi karahu jani krōdhā ॥
taba kara asa bimōha aba nāhīṃ। rāmakathā para ruchi mana māhīm ॥
kahahu punīta rāma guna gāthā। bhujagarāja bhūṣana suranāthā ॥

dō. bandu pada dhari dharani siru binaya karuँ kara jōri।
baranahu raghubara bisada jasu śruti siddhānta nichōri ॥ 109 ॥

jadapi jōṣitā nahiṃ adhikārī। dāsī mana krama bachana tumhārī ॥
gūḍha़u tattva na sādhu durāvahiṃ। ārata adhikārī jahaँ pāvahim ॥
ati ārati pūChuँ surarāyā। raghupati kathā kahahu kari dāyā ॥
prathama sō kārana kahahu bichārī। nirguna brahma saguna bapu dhārī ॥
puni prabhu kahahu rāma avatārā। bālacharita puni kahahu udārā ॥
kahahu jathā jānakī bibāhīṃ। rāja tajā sō dūṣana kāhīm ॥
bana basi kīnhē charita apārā। kahahu nātha jimi rāvana mārā ॥
rāja baiṭhi kīnhīṃ bahu līlā। sakala kahahu saṅkara sukhalīlā ॥

dō. bahuri kahahu karunāyatana kīnha jō acharaja rāma।
prajā sahita raghubaṃsamani kimi gavanē nija dhāma ॥ 110 ॥

puni prabhu kahahu sō tattva bakhānī। jēhiṃ bigyāna magana muni gyānī ॥
bhagati gyāna bigyāna birāgā। puni saba baranahu sahita bibhāgā ॥
auru rāma rahasya anēkā। kahahu nātha ati bimala bibēkā ॥
jō prabhu maiṃ pūChā nahi hōī। sau dayāla rākhahu jani gōī ॥
tumha tribhuvana gura bēda bakhānā। āna jīva pāँvara kā jānā ॥
prasna umā kai sahaja suhāī। Chala bihīna suni siva mana bhāī ॥
hara hiyaँ rāmacharita saba āē। prēma pulaka lōchana jala Chāē ॥
śrīraghunātha rūpa ura āvā। paramānanda amita sukha pāvā ॥

dō. magana dhyānarasa daṇḍa juga puni mana bāhēra kīnha।
raghupati charita mahēsa taba haraṣita baranai līnha ॥ 111 ॥

jhūṭhēu satya jāhi binu jānēṃ। jimi bhujaṅga binu raju pahichānēm ॥
jēhi jānēṃ jaga jāi hērāī। jāgēṃ jathā sapana bhrama jāī ॥
banduँ bālarūpa sōī rāmū। saba sidhi sulabha japata jisu nāmū ॥
maṅgala bhavana amaṅgala hārī। dravu sō dasaratha ajira bihārī ॥
kari pranāma rāmahi tripurārī। haraṣi sudhā sama girā uchārī ॥
dhanya dhanya girirājakumārī। tumha samāna nahiṃ kau upakārī ॥
pūँChēhu raghupati kathā prasaṅgā। sakala lōka jaga pāvani gaṅgā ॥
tumha raghubīra charana anurāgī। kīnhahu prasna jagata hita lāgī ॥

dō. rāmakṛpā tēṃ pārabati sapanēhuँ tava mana māhiṃ।
sōka mōha sandēha bhrama mama bichāra kaChu nāhim ॥ 112 ॥

tadapi asaṅkā kīnhihu sōī। kahata sunata saba kara hita hōī ॥
jinha hari kathā sunī nahiṃ kānā। śravana randhra ahibhavana samānā ॥
nayananhi santa darasa nahiṃ dēkhā। lōchana mōrapaṅkha kara lēkhā ॥
tē sira kaṭu tumbari samatūlā। jē na namata hari gura pada mūlā ॥
jinha haribhagati hṛdayaँ nahiṃ ānī। jīvata sava samāna tēi prānī ॥
jō nahiṃ kari rāma guna gānā। jīha sō dādura jīha samānā ॥
kulisa kaṭhōra niṭhura sōi Chātī। suni haricharita na jō haraṣātī ॥
girijā sunahu rāma kai līlā। sura hita danuja bimōhanasīlā ॥

dō. rāmakathā suradhēnu sama sēvata saba sukha dāni।
satasamāja suralōka saba kō na sunai asa jāni ॥ 113 ॥


rāmakathā sundara kara tārī। saṃsaya bihaga uḍāvanihārī ॥
rāmakathā kali biṭapa kuṭhārī। sādara sunu girirājakumārī ॥
rāma nāma guna charita suhāē। janama karama aganita śruti gāē ॥
jathā ananta rāma bhagavānā। tathā kathā kīrati guna nānā ॥
tadapi jathā śruta jasi mati mōrī। kahihuँ dēkhi prīti ati tōrī ॥
umā prasna tava sahaja suhāī। sukhada santasammata mōhi bhāī ॥
ēka bāta nahi mōhi sōhānī। jadapi mōha basa kahēhu bhavānī ॥
tuma jō kahā rāma kau ānā। jēhi śruti gāva dharahiṃ muni dhyānā ॥

dō. kahahi sunahi asa adhama nara grasē jē mōha pisācha।
pāṣaṇḍī hari pada bimukha jānahiṃ jhūṭha na sācha ॥ 114 ॥

agya akōbida andha abhāgī। kāī biṣaya mukara mana lāgī ॥
lampaṭa kapaṭī kuṭila bisēṣī। sapanēhuँ santasabhā nahiṃ dēkhī ॥
kahahiṃ tē bēda asammata bānī। jinha kēṃ sūjha lābhu nahiṃ hānī ॥
mukara malina aru nayana bihīnā। rāma rūpa dēkhahiṃ kimi dīnā ॥
jinha kēṃ aguna na saguna bibēkā। jalpahiṃ kalpita bachana anēkā ॥
harimāyā basa jagata bhramāhīṃ। tinhahi kahata kaChu aghaṭita nāhīm ॥
bātula bhūta bibasa matavārē। tē nahiṃ bōlahiṃ bachana bichārē ॥
jinha kṛta mahāmōha mada pānā। tin kara kahā karia nahiṃ kānā ॥

sō. asa nija hṛdayaँ bichāri taju saṃsaya bhaju rāma pada।
sunu girirāja kumāri bhrama tama rabi kara bachana mama ॥ 115 ॥

sagunahi agunahi nahiṃ kaChu bhēdā। gāvahiṃ muni purāna budha bēdā ॥
aguna arupa alakha aja jōī। bhagata prēma basa saguna sō hōī ॥
jō guna rahita saguna sōi kaisēṃ। jalu hima upala bilaga nahiṃ jaisēm ॥
jāsu nāma bhrama timira pataṅgā। tēhi kimi kahia bimōha prasaṅgā ॥
rāma sachchidānanda dinēsā। nahiṃ tahaँ mōha nisā lavalēsā ॥
sahaja prakāsarupa bhagavānā। nahiṃ tahaँ puni bigyāna bihānā ॥
haraṣa biṣāda gyāna agyānā। jīva dharma ahamiti abhimānā ॥
rāma brahma byāpaka jaga jānā। paramānanda parēsa purānā ॥

dō. puruṣa prasiddha prakāsa nidhi pragaṭa parāvara nātha ॥
raghukulamani mama svāmi sōi kahi sivaँ nāyu mātha ॥ 116 ॥

nija bhrama nahiṃ samujhahiṃ agyānī। prabhu para mōha dharahiṃ jaḍa़ prānī ॥
jathā gagana ghana paṭala nihārī। jhāँpēu mānu kahahiṃ kubichārī ॥
chitava jō lōchana aṅguli lāēँ। pragaṭa jugala sasi tēhi kē bhāēँ ॥
umā rāma biṣika asa mōhā। nabha tama dhūma dhūri jimi sōhā ॥
biṣaya karana sura jīva samētā। sakala ēka tēṃ ēka sachētā ॥
saba kara parama prakāsaka jōī। rāma anādi avadhapati sōī ॥
jagata prakāsya prakāsaka rāmū। māyādhīsa gyāna guna dhāmū ॥
jāsu satyatā tēṃ jaḍa māyā। bhāsa satya iva mōha sahāyā ॥

dō. rajata sīpa mahuँ māsa jimi jathā bhānu kara bāri।
jadapi mṛṣā tihuँ kāla sōi bhrama na saki kau ṭāri ॥ 117 ॥

ēhi bidhi jaga hari āśrita rahī। jadapi asatya dēta dukha ahī ॥
jauṃ sapanēṃ sira kāṭai kōī। binu jāgēṃ na dūri dukha hōī ॥
jāsu kṛpāँ asa bhrama miṭi jāī। girijā sōi kṛpāla raghurāī ॥
ādi anta kau jāsu na pāvā। mati anumāni nigama asa gāvā ॥
binu pada chali suni binu kānā। kara binu karama kari bidhi nānā ॥
ānana rahita sakala rasa bhōgī। binu bānī bakatā baḍa़ jōgī ॥
tanu binu parasa nayana binu dēkhā। grahi ghrāna binu bāsa asēṣā ॥
asi saba bhāँti alaukika karanī। mahimā jāsu jāi nahiṃ baranī ॥

dō. jēhi imi gāvahi bēda budha jāhi dharahiṃ muni dhyāna ॥
sōi dasaratha suta bhagata hita kōsalapati bhagavāna ॥ 118 ॥

kāsīṃ marata jantu avalōkī। jāsu nāma bala karuँ bisōkī ॥
sōi prabhu mōra charāchara svāmī। raghubara saba ura antarajāmī ॥
bibasahuँ jāsu nāma nara kahahīṃ। janama anēka rachita agha dahahīm ॥
sādara sumirana jē nara karahīṃ। bhava bāridhi gōpada iva tarahīm ॥
rāma sō paramātamā bhavānī। tahaँ bhrama ati abihita tava bānī ॥
asa saṃsaya ānata ura māhīṃ। gyāna birāga sakala guna jāhīm ॥
suni siva kē bhrama bhañjana bachanā। miṭi gai saba kutaraka kai rachanā ॥
bhi raghupati pada prīti pratītī। dāruna asambhāvanā bītī ॥

dō. puni puni prabhu pada kamala gahi jōri paṅkaruha pāni।
bōlī girijā bachana bara manahuँ prēma rasa sāni ॥ 119 ॥

sasi kara sama suni girā tumhārī। miṭā mōha saradātapa bhārī ॥
tumha kṛpāla sabu saṃsu harēū। rāma svarupa jāni mōhi parēū ॥
nātha kṛpāँ aba gayu biṣādā। sukhī bhayuँ prabhu charana prasādā ॥
aba mōhi āpani kiṅkari jānī। jadapi sahaja jaḍa nāri ayānī ॥
prathama jō maiṃ pūChā sōi kahahū। jauṃ mō para prasanna prabhu ahahū ॥
rāma brahma chinamaya abināsī। sarba rahita saba ura pura bāsī ॥
nātha dharēu naratanu kēhi hētū। mōhi samujhāi kahahu bṛṣakētū ॥
umā bachana suni parama binītā। rāmakathā para prīti punītā ॥

dō. hiँyaँ haraṣē kāmāri taba saṅkara sahaja sujāna
bahu bidhi umahi prasaṃsi puni bōlē kṛpānidhāna ॥ 120(ka) ॥

navānhapārāyana,pahalā viśrāma
māsapārāyaṇa, chauthā viśrāma

sō. sunu subha kathā bhavāni rāmacharitamānasa bimala।
kahā bhusuṇḍi bakhāni sunā bihaga nāyaka garuḍa ॥ 120(kha) ॥

sō sambāda udāra jēhi bidhi bhā āgēṃ kahaba।
sunahu rāma avatāra charita parama sundara anagha ॥ 120(ga) ॥

hari guna nāma apāra kathā rūpa aganita amita।
maiṃ nija mati anusāra kahuँ umā sādara sunahu ॥ 120(gha ॥

sunu girijā haricharita suhāē। bipula bisada nigamāgama gāē ॥
hari avatāra hētu jēhi hōī। idamitthaṃ kahi jāi na sōī ॥
rāma atarkya buddhi mana bānī। mata hamāra asa sunahi sayānī ॥
tadapi santa muni bēda purānā। jasa kaChu kahahiṃ svamati anumānā ॥
tasa maiṃ sumukhi sunāvuँ tōhī। samujhi pari jasa kārana mōhī ॥
jaba jaba hōi dharama kai hānī। bāḍhahiṃ asura adhama abhimānī ॥
karahiṃ anīti jāi nahiṃ baranī। sīdahiṃ bipra dhēnu sura dharanī ॥
taba taba prabhu dhari bibidha sarīrā। harahi kṛpānidhi sajjana pīrā ॥

dō. asura māri thāpahiṃ suranha rākhahiṃ nija śruti sētu।
jaga bistārahiṃ bisada jasa rāma janma kara hētu ॥ 121 ॥

sōi jasa gāi bhagata bhava tarahīṃ। kṛpāsindhu jana hita tanu dharahīm ॥
rāma janama kē hētu anēkā। parama bichitra ēka tēṃ ēkā ॥
janama ēka dui kahuँ bakhānī। sāvadhāna sunu sumati bhavānī ॥
dvārapāla hari kē priya dōū। jaya aru bijaya jāna saba kōū ॥
bipra śrāpa tēṃ dūnu bhāī। tāmasa asura dēha tinha pāī ॥
kanakakasipu aru hāṭaka lōchana। jagata bidita surapati mada mōchana ॥
bijī samara bīra bikhyātā। dhari barāha bapu ēka nipātā ॥
hōi narahari dūsara puni mārā। jana prahalāda sujasa bistārā ॥

dō. bhē nisāchara jāi tēi mahābīra balavāna।
kumbhakarana rāvaṇa subhaṭa sura bijī jaga jāna ॥ 122 ।

mukuta na bhē hatē bhagavānā। tīni janama dvija bachana pravānā ॥
ēka bāra tinha kē hita lāgī। dharēu sarīra bhagata anurāgī ॥
kasyapa aditi tahāँ pitu mātā। dasaratha kausalyā bikhyātā ॥
ēka kalapa ēhi bidhi avatārā। charitra pavitra kiē saṃsārā ॥
ēka kalapa sura dēkhi dukhārē। samara jalandhara sana saba hārē ॥
sambhu kīnha saṅgrāma apārā। danuja mahābala mari na mārā ॥
parama satī asurādhipa nārī। tēhi bala tāhi na jitahiṃ purārī ॥

dō. Chala kari ṭārēu tāsu brata prabhu sura kāraja kīnha ॥
jaba tēhi jānēu marama taba śrāpa kōpa kari dīnha ॥ 123 ॥

tāsu śrāpa hari dīnha pramānā। kautukanidhi kṛpāla bhagavānā ॥
tahāँ jalandhara rāvana bhayū। rana hati rāma parama pada dayū ॥
ēka janama kara kārana ēhā। jēhi lāgi rāma dharī naradēhā ॥
prati avatāra kathā prabhu kērī। sunu muni baranī kabinha ghanērī ॥
nārada śrāpa dīnha ēka bārā। kalapa ēka tēhi lagi avatārā ॥
girijā chakita bhī suni bānī। nārada biṣnubhagata puni gyāni ॥
kārana kavana śrāpa muni dīnhā। kā aparādha ramāpati kīnhā ॥
yaha prasaṅga mōhi kahahu purārī। muni mana mōha ācharaja bhārī ॥

dō. bōlē bihasi mahēsa taba gyānī mūḍha़ na kōi।
jēhi jasa raghupati karahiṃ jaba sō tasa tēhi Chana hōi ॥ 124(ka) ॥

sō. kahuँ rāma guna gātha bharadvāja sādara sunahu।
bhava bhañjana raghunātha bhaju tulasī taji māna mada ॥ 124(kha) ॥

himagiri guhā ēka ati pāvani। baha samīpa surasarī suhāvani ॥
āśrama parama punīta suhāvā। dēkhi dēvariṣi mana ati bhāvā ॥
nirakhi saila sari bipina bibhāgā। bhayu ramāpati pada anurāgā ॥
sumirata harihi śrāpa gati bādhī। sahaja bimala mana lāgi samādhī ॥
muni gati dēkhi surēsa ḍērānā। kāmahi bōli kīnha samānā ॥
sahita sahāya jāhu mama hētū। chakēu haraṣi hiyaँ jalacharakētū ॥
sunāsīra mana mahuँ asi trāsā। chahata dēvariṣi mama pura bāsā ॥
jē kāmī lōlupa jaga māhīṃ। kuṭila kāka iva sabahi ḍērāhīm ॥

dō. sukha hāḍa़ lai bhāga saṭha svāna nirakhi mṛgarāja।
Chīni lēi jani jāna jaḍa़ timi surapatihi na lāja ॥ 125 ॥

tēhi āśramahiṃ madana jaba gayū। nija māyāँ basanta niramayū ॥
kusumita bibidha biṭapa bahuraṅgā। kūjahiṃ kōkila guñjahi bhṛṅgā ॥
chalī suhāvani tribidha bayārī। kāma kṛsānu baḍha़āvanihārī ॥
rambhādika suranāri nabīnā । sakala asamasara kalā prabīnā ॥
karahiṃ gāna bahu tāna taraṅgā। bahubidhi krīḍa़hi pāni pataṅgā ॥
dēkhi sahāya madana haraṣānā। kīnhēsi puni prapañcha bidhi nānā ॥
kāma kalā kaChu munihi na byāpī। nija bhayaँ ḍarēu manōbhava pāpī ॥
sīma ki chāँpi saki kau tāsu। baḍa़ rakhavāra ramāpati jāsū ॥

dō. sahita sahāya sabhīta ati māni hāri mana maina।
gahēsi jāi muni charana taba kahi suṭhi ārata baina ॥ 126 ॥

bhayu na nārada mana kaChu rōṣā। kahi priya bachana kāma paritōṣā ॥
nāi charana siru āyasu pāī। gayu madana taba sahita sahāī ॥
muni susīlatā āpani karanī। surapati sabhāँ jāi saba baranī ॥
suni saba kēṃ mana acharaju āvā। munihi prasaṃsi harihi siru nāvā ॥
taba nārada gavanē siva pāhīṃ। jitā kāma ahamiti mana māhīm ॥
māra charita saṅkarahiṃ sunāē। atipriya jāni mahēsa sikhāē ॥
bāra bāra binavuँ muni tōhīṃ। jimi yaha kathā sunāyahu mōhīm ॥
timi jani harihi sunāvahu kabahūँ। chalēhuँ prasaṅga durāēḍu tabahūँ ॥

dō. sambhu dīnha upadēsa hita nahiṃ nāradahi sōhāna।
bhāradvāja kautuka sunahu hari ichChā balavāna ॥ 127 ॥

rāma kīnha chāhahiṃ sōi hōī। karai anyathā asa nahiṃ kōī ॥
sambhu bachana muni mana nahiṃ bhāē। taba birañchi kē lōka sidhāē ॥
ēka bāra karatala bara bīnā। gāvata hari guna gāna prabīnā ॥
Chīrasindhu gavanē munināthā। jahaँ basa śrīnivāsa śrutimāthā ॥
haraṣi milē uṭhi ramānikētā। baiṭhē āsana riṣihi samētā ॥
bōlē bihasi charāchara rāyā। bahutē dinana kīnhi muni dāyā ॥
kāma charita nārada saba bhāṣē। jadyapi prathama baraji sivaँ rākhē ॥
ati prachaṇḍa raghupati kai māyā। jēhi na mōha asa kō jaga jāyā ॥

dō. rūkha badana kari bachana mṛdu bōlē śrībhagavāna ।
tumharē sumirana tēṃ miṭahiṃ mōha māra mada māna ॥ 128 ॥

sunu muni mōha hōi mana tākēṃ। gyāna birāga hṛdaya nahiṃ jākē ॥
brahmacharaja brata rata matidhīrā। tumhahi ki kari manōbhava pīrā ॥
nārada kahēu sahita abhimānā। kṛpā tumhāri sakala bhagavānā ॥
karunānidhi mana dīkha bichārī। ura aṅkurēu garaba taru bhārī ॥
bēgi sō mai ḍārihuँ ukhārī। pana hamāra sēvaka hitakārī ॥
muni kara hita mama kautuka hōī। avasi upāya karabi mai sōī ॥
taba nārada hari pada sira nāī। chalē hṛdayaँ ahamiti adhikāī ॥
śrīpati nija māyā taba prērī। sunahu kaṭhina karanī tēhi kērī ॥

dō. birachēu maga mahuँ nagara tēhiṃ sata jōjana bistāra।
śrīnivāsapura tēṃ adhika rachanā bibidha prakāra ॥ 129 ॥

basahiṃ nagara sundara nara nārī। janu bahu manasija rati tanudhārī ॥
tēhiṃ pura basi sīlanidhi rājā। aganita haya gaya sēna samājā ॥
sata surēsa sama bibhava bilāsā। rūpa tēja bala nīti nivāsā ॥
bisvamōhanī tāsu kumārī। śrī bimōha jisu rūpu nihārī ॥
sōi harimāyā saba guna khānī। sōbhā tāsu ki jāi bakhānī ॥
kari svayambara sō nṛpabālā। āē tahaँ aganita mahipālā ॥
muni kautukī nagara tēhiṃ gayū। purabāsiṃha saba pūChata bhayū ॥
suni saba charita bhūpagṛhaँ āē। kari pūjā nṛpa muni baiṭhāē ॥

dō. āni dēkhāī nāradahi bhūpati rājakumāri।
kahahu nātha guna dōṣa saba ēhi kē hṛdayaँ bichāri ॥ 130 ॥

dēkhi rūpa muni birati bisārī। baḍa़ī bāra lagi rahē nihārī ॥
lachChana tāsu bilōki bhulānē। hṛdayaँ haraṣa nahiṃ pragaṭa bakhānē ॥
jō ēhi bari amara sōi hōī। samarabhūmi tēhi jīta na kōī ॥
sēvahiṃ sakala charāchara tāhī। bari sīlanidhi kanyā jāhī ॥
lachChana saba bichāri ura rākhē। kaChuka banāi bhūpa sana bhāṣē ॥
sutā sulachChana kahi nṛpa pāhīṃ। nārada chalē sōcha mana māhīm ॥
karauṃ jāi sōi jatana bichārī। jēhi prakāra mōhi barai kumārī ॥
japa tapa kaChu na hōi tēhi kālā। hē bidhi mili kavana bidhi bālā ॥

dō. ēhi avasara chāhia parama sōbhā rūpa bisāla।
jō bilōki rījhai kuaँri taba mēlai jayamāla ॥ 131 ॥

hari sana māgauṃ sundaratāī। hōihi jāta gaharu ati bhāī ॥
mōrēṃ hita hari sama nahiṃ kōū। ēhi avasara sahāya sōi hōū ॥
bahubidhi binaya kīnhi tēhi kālā। pragaṭēu prabhu kautukī kṛpālā ॥
prabhu bilōki muni nayana juḍa़ānē। hōihi kāju hiēँ haraṣānē ॥
ati ārati kahi kathā sunāī। karahu kṛpā kari hōhu sahāī ॥
āpana rūpa dēhu prabhu mōhī। āna bhāँti nahiṃ pāvauṃ ōhī ॥
jēhi bidhi nātha hōi hita mōrā। karahu sō bēgi dāsa maiṃ tōrā ॥
nija māyā bala dēkhi bisālā। hiyaँ haँsi bōlē dīnadayālā ॥

dō. jēhi bidhi hōihi parama hita nārada sunahu tumhāra।
sōi hama karaba na āna kaChu bachana na mṛṣā hamāra ॥ 132 ॥

kupatha māga ruja byākula rōgī। baida na dēi sunahu muni jōgī ॥
ēhi bidhi hita tumhāra maiṃ ṭhayū। kahi asa antarahita prabhu bhayū ॥
māyā bibasa bhē muni mūḍha़ā। samujhī nahiṃ hari girā nigūḍha़ā ॥
gavanē turata tahāँ riṣirāī। jahāँ svayambara bhūmi banāī ॥
nija nija āsana baiṭhē rājā। bahu banāva kari sahita samājā ॥
muni mana haraṣa rūpa ati mōrēṃ। mōhi taji ānahi bārihi na bhōrēm ॥
muni hita kārana kṛpānidhānā। dīnha kurūpa na jāi bakhānā ॥
sō charitra lakhi kāhuँ na pāvā। nārada jāni sabahiṃ sira nāvā ॥

dō. rahē tahāँ dui rudra gana tē jānahiṃ saba bhēu।
biprabēṣa dēkhata phirahiṃ parama kautukī tēu ॥ 133 ॥

jēṃhi samāja baiṇṭhē muni jāī। hṛdayaँ rūpa ahamiti adhikāī ॥
tahaँ baiṭha mahēsa gana dōū। biprabēṣa gati lakhi na kōū ॥
karahiṃ kūṭi nāradahi sunāī। nīki dīnhi hari sundaratāī ॥
rījhahi rājakuaँri Chabi dēkhī। inhahi barihi hari jāni bisēṣī ॥
munihi mōha mana hātha parāēँ। haँsahiṃ sambhu gana ati sachu pāēँ ॥
jadapi sunahiṃ muni aṭapaṭi bānī। samujhi na pari buddhi bhrama sānī ॥
kāhuँ na lakhā sō charita bisēṣā। sō sarūpa nṛpakanyāँ dēkhā ॥
markaṭa badana bhayaṅkara dēhī। dēkhata hṛdayaँ krōdha bhā tēhī ॥

dō. sakhīṃ saṅga lai kuaँri taba chali janu rājamarāla।
dēkhata phiri mahīpa saba kara sarōja jayamāla ॥ 134 ॥

jēhi disi baiṭhē nārada phūlī। sō disi dēhi na bilōkī bhūlī ॥
puni puni muni ukasahiṃ akulāhīṃ। dēkhi dasā hara gana musakāhīm ॥
dhari nṛpatanu tahaँ gayu kṛpālā। kuaँri haraṣi mēlēu jayamālā ॥
dulahini lai gē lachChinivāsā। nṛpasamāja saba bhayu nirāsā ॥
muni ati bikala mōṃhaँ mati nāṭhī। mani giri gī Chūṭi janu gāँṭhī ॥
taba hara gana bōlē musukāī। nija mukha mukura bilōkahu jāī ॥
asa kahi dau bhāgē bhayaँ bhārī। badana dīkha muni bāri nihārī ॥
bēṣu bilōki krōdha ati bāḍha़ā। tinhahi sarāpa dīnha ati gāḍha़ā ॥

dō. hōhu nisāchara jāi tumha kapaṭī pāpī dau।
haँsēhu hamahi sō lēhu phala bahuri haँsēhu muni kau ॥ 135 ॥

puni jala dīkha rūpa nija pāvā। tadapi hṛdayaँ santōṣa na āvā ॥
pharakata adhara kōpa mana māhīṃ। sapadī chalē kamalāpati pāhīm ॥
dēhuँ śrāpa ki marihuँ jāī। jagata mōra upahāsa karāī ॥
bīchahiṃ pantha milē danujārī। saṅga ramā sōi rājakumārī ॥
bōlē madhura bachana surasāīṃ। muni kahaँ chalē bikala kī nāīm ॥
sunata bachana upajā ati krōdhā। māyā basa na rahā mana bōdhā ॥
para sampadā sakahu nahiṃ dēkhī। tumharēṃ iriṣā kapaṭa bisēṣī ॥
mathata sindhu rudrahi baurāyahu। suranha prērī biṣa pāna karāyahu ॥

dō. asura surā biṣa saṅkarahi āpu ramā mani chāru।
svāratha sādhaka kuṭila tumha sadā kapaṭa byavahāru ॥ 136 ॥

parama svatantra na sira para kōī। bhāvi manahi karahu tumha sōī ॥
bhalēhi manda mandēhi bhala karahū। bisamaya haraṣa na hiyaँ kaChu dharahū ॥
ḍahaki ḍahaki parichēhu saba kāhū। ati asaṅka mana sadā uChāhū ॥
karama subhāsubha tumhahi na bādhā। aba lagi tumhahi na kāhūँ sādhā ॥
bhalē bhavana aba bāyana dīnhā। pāvahugē phala āpana kīnhā ॥
bañchēhu mōhi javani dhari dēhā। sōi tanu dharahu śrāpa mama ēhā ॥
kapi ākṛti tumha kīnhi hamārī। karihahiṃ kīsa sahāya tumhārī ॥
mama apakāra kīnhī tumha bhārī। nārī birahaँ tumha hōba dukhārī ॥

dō. śrāpa sīsa dharī haraṣi hiyaँ prabhu bahu binatī kīnhi।
nija māyā kai prabalatā karaṣi kṛpānidhi līnhi ॥ 137 ॥

jaba hari māyā dūri nivārī। nahiṃ tahaँ ramā na rājakumārī ॥
taba muni ati sabhīta hari charanā। gahē pāhi pranatārati haranā ॥
mṛṣā hau mama śrāpa kṛpālā। mama ichChā kaha dīnadayālā ॥
maiṃ durbachana kahē bahutērē। kaha muni pāpa miṭihiṃ kimi mērē ॥
japahu jāi saṅkara sata nāmā। hōihi hṛdayaँ turanta biśrāmā ॥
kau nahiṃ siva samāna priya mōrēṃ। asi paratīti tajahu jani bhōrēm ॥
jēhi para kṛpā na karahiṃ purārī। sō na pāva muni bhagati hamārī ॥
asa ura dhari mahi bicharahu jāī। aba na tumhahi māyā niarāī ॥

dō. bahubidhi munihi prabōdhi prabhu taba bhē antaradhāna ॥
satyalōka nārada chalē karata rāma guna gāna ॥ 138 ॥

hara gana munihi jāta patha dēkhī। bigatamōha mana haraṣa bisēṣī ॥
ati sabhīta nārada pahiṃ āē। gahi pada ārata bachana sunāē ॥
hara gana hama na bipra munirāyā। baḍa़ aparādha kīnha phala pāyā ॥
śrāpa anugraha karahu kṛpālā। bōlē nārada dīnadayālā ॥
nisichara jāi hōhu tumha dōū। baibhava bipula tēja bala hōū ॥
bhujabala bisva jitaba tumha jahiā। dharihahiṃ biṣnu manuja tanu tahiā।
samara marana hari hātha tumhārā। hōihahu mukuta na puni saṃsārā ॥
chalē jugala muni pada sira nāī। bhē nisāchara kālahi pāī ॥

dō. ēka kalapa ēhi hētu prabhu līnha manuja avatāra।
sura rañjana sajjana sukhada hari bhañjana bhubi bhāra ॥ 139 ॥

ēhi bidhi janama karama hari kērē। sundara sukhada bichitra ghanērē ॥
kalapa kalapa prati prabhu avatarahīṃ। chāru charita nānābidhi karahīm ॥
taba taba kathā munīsanha gāī। parama punīta prabandha banāī ॥
bibidha prasaṅga anūpa bakhānē। karahiṃ na suni ācharaju sayānē ॥
hari ananta harikathā anantā। kahahiṃ sunahiṃ bahubidhi saba santā ॥
rāmachandra kē charita suhāē। kalapa kōṭi lagi jāhiṃ na gāē ॥
yaha prasaṅga maiṃ kahā bhavānī। harimāyāँ mōhahiṃ muni gyānī ॥
prabhu kautukī pranata hitakārī ॥ sēvata sulabha sakala dukha hārī ॥

sō. sura nara muni kau nāhiṃ jēhi na mōha māyā prabala ॥
asa bichāri mana māhiṃ bhajia mahāmāyā patihi ॥ 140 ॥

apara hētu sunu sailakumārī। kahuँ bichitra kathā bistārī ॥
jēhi kārana aja aguna arūpā। brahma bhayu kōsalapura bhūpā ॥
jō prabhu bipina phirata tumha dēkhā। bandhu samēta dharēṃ munibēṣā ॥
jāsu charita avalōki bhavānī। satī sarīra rahihu baurānī ॥
ajahuँ na Chāyā miṭati tumhārī। tāsu charita sunu bhrama ruja hārī ॥
līlā kīnhi jō tēhiṃ avatārā। sō saba kahihuँ mati anusārā ॥
bharadvāja suni saṅkara bānī। sakuchi saprēma umā musakānī ॥
lagē bahuri baranē bṛṣakētū। sō avatāra bhayu jēhi hētū ॥

dō. sō maiṃ tumha sana kahuँ sabu sunu munīsa mana lāī ॥
rāma kathā kali mala harani maṅgala karani suhāi ॥ 141 ॥

svāyambhū manu aru satarūpā। jinha tēṃ bhai narasṛṣṭi anūpā ॥
dampati dharama ācharana nīkā। ajahuँ gāva śruti jinha kai līkā ॥
nṛpa uttānapāda suta tāsū। dhruva hari bhagata bhayu suta jāsū ॥
laghu suta nāma priyrabrata tāhī। bēda purāna prasaṃsahi jāhī ॥
dēvahūti puni tāsu kumārī। jō muni kardama kai priya nārī ॥
ādidēva prabhu dīnadayālā। jaṭhara dharēu jēhiṃ kapila kṛpālā ॥
sāṅkhya sāstra jinha pragaṭa bakhānā। tattva bichāra nipuna bhagavānā ॥
tēhiṃ manu rāja kīnha bahu kālā। prabhu āyasu saba bidhi pratipālā ॥

sō. hōi na biṣaya birāga bhavana basata bhā chauthapana।
hṛdayaँ bahuta dukha lāga janama gayu haribhagati binu ॥ 142 ॥

barabasa rāja sutahi taba dīnhā। nāri samēta gavana bana kīnhā ॥
tīratha bara naimiṣa bikhyātā। ati punīta sādhaka sidhi dātā ॥
basahiṃ tahāँ muni siddha samājā। tahaँ hiyaँ haraṣi chalēu manu rājā ॥
pantha jāta sōhahiṃ matidhīrā। gyāna bhagati janu dharēṃ sarīrā ॥
pahuँchē jāi dhēnumati tīrā। haraṣi nahānē niramala nīrā ॥
āē milana siddha muni gyānī। dharama dhurandhara nṛpariṣi jānī ॥
jahaँ jaँha tīratha rahē suhāē। muninha sakala sādara karavāē ॥
kṛsa sarīra munipaṭa paridhānā। sata samāja nita sunahiṃ purānā ।

dō. dvādasa achChara mantra puni japahiṃ sahita anurāga।
bāsudēva pada paṅkaruha dampati mana ati lāga ॥ 143 ॥

karahiṃ ahāra sāka phala kandā। sumirahiṃ brahma sachchidānandā ॥
puni hari hētu karana tapa lāgē। bāri adhāra mūla phala tyāgē ॥
ura abhilāṣa niṃrantara hōī। dēkhā nayana parama prabhu sōī ॥
aguna akhaṇḍa ananta anādī। jēhi chintahiṃ paramārathabādī ॥
nēti nēti jēhi bēda nirūpā। nijānanda nirupādhi anūpā ॥
sambhu birañchi biṣnu bhagavānā। upajahiṃ jāsu aṃsa tēṃ nānā ॥
aisēu prabhu sēvaka basa ahī। bhagata hētu līlātanu gahī ॥
jauṃ yaha bachana satya śruti bhāṣā। tau hamāra pūjahi abhilāṣā ॥

dō. ēhi bidhi bītēṃ baraṣa ṣaṭa sahasa bāri āhāra।
sambata sapta sahasra puni rahē samīra adhāra ॥ 144 ॥

baraṣa sahasa dasa tyāgēu sōū। ṭhāḍha़ē rahē ēka pada dōū ॥
bidhi hari tapa dēkhi apārā। manu samīpa āē bahu bārā ॥
māgahu bara bahu bhāँti lōbhāē। parama dhīra nahiṃ chalahiṃ chalāē ॥
asthimātra hōi rahē sarīrā। tadapi manāga manahiṃ nahiṃ pīrā ॥
prabhu sarbagya dāsa nija jānī। gati ananya tāpasa nṛpa rānī ॥
māgu māgu baru bhai nabha bānī। parama gabhīra kṛpāmṛta sānī ॥
mṛtaka jiāvani girā suhāī। śrabana randhra hōi ura jaba āī ॥
hraṣṭapuṣṭa tana bhē suhāē। mānahuँ abahiṃ bhavana tē āē ॥

dō. śravana sudhā sama bachana suni pulaka praphullita gāta।
bōlē manu kari daṇḍavata prēma na hṛdayaँ samāta ॥ 145 ॥

sunu sēvaka surataru suradhēnu। bidhi hari hara bandita pada rēnū ॥
sēvata sulabha sakala sukha dāyaka। pranatapāla sacharāchara nāyaka ॥
jauṃ anātha hita hama para nēhū। tau prasanna hōi yaha bara dēhū ॥
jō sarūpa basa siva mana māhīṃ। jēhi kārana muni jatana karāhīm ॥
jō bhusuṇḍi mana mānasa haṃsā। saguna aguna jēhi nigama prasaṃsā ॥
dēkhahiṃ hama sō rūpa bhari lōchana। kṛpā karahu pranatārati mōchana ॥
dampati bachana parama priya lāgē। mudula binīta prēma rasa pāgē ॥
bhagata baChala prabhu kṛpānidhānā। bisvabāsa pragaṭē bhagavānā ॥

dō. nīla sarōruha nīla mani nīla nīradhara syāma।
lājahiṃ tana sōbhā nirakhi kōṭi kōṭi sata kāma ॥ 146 ॥

sarada mayaṅka badana Chabi sīṃvā। chāru kapōla chibuka dara grīvā ॥
adhara aruna rada sundara nāsā। bidhu kara nikara binindaka hāsā ॥
nava abuñja ambaka Chabi nīkī। chitavani lalita bhāvaँtī jī kī ॥
bhukuṭi manōja chāpa Chabi hārī। tilaka lalāṭa paṭala dutikārī ॥
kuṇḍala makara mukuṭa sira bhrājā। kuṭila kēsa janu madhupa samājā ॥
ura śrībatsa ruchira banamālā। padika hāra bhūṣana manijālā ॥
kēhari kandhara chāru janēu। bāhu bibhūṣana sundara tēū ॥
kari kara sari subhaga bhujadaṇḍā। kaṭi niṣaṅga kara sara kōdaṇḍā ॥

dō. taḍita binindaka pīta paṭa udara rēkha bara tīni ॥
nābhi manōhara lēti janu jamuna bhavaँra Chabi Chīni ॥ 147 ॥

pada rājīva barani nahi jāhīṃ। muni mana madhupa basahiṃ jēnha māhīm ॥
bāma bhāga sōbhati anukūlā। ādisakti Chabinidhi jagamūlā ॥
jāsu aṃsa upajahiṃ gunakhānī। aganita lachChi umā brahmānī ॥
bhṛkuṭi bilāsa jāsu jaga hōī। rāma bāma disi sītā sōī ॥
Chabisamudra hari rūpa bilōkī। ēkaṭaka rahē nayana paṭa rōkī ॥
chitavahiṃ sādara rūpa anūpā। tṛpti na mānahiṃ manu satarūpā ॥
haraṣa bibasa tana dasā bhulānī। parē daṇḍa iva gahi pada pānī ॥
sira parasē prabhu nija kara kañjā। turata uṭhāē karunāpuñjā ॥

dō. bōlē kṛpānidhāna puni ati prasanna mōhi jāni।
māgahu bara jōi bhāva mana mahādāni anumāni ॥ 148 ॥

suni prabhu bachana jōri juga pānī। dhari dhīraju bōlī mṛdu bānī ॥
nātha dēkhi pada kamala tumhārē। aba pūrē saba kāma hamārē ॥
ēka lālasā baḍa़i ura māhī। sugama agama kahi jāta sō nāhīm ॥
tumhahi dēta ati sugama gōsāīṃ। agama lāga mōhi nija kṛpanāīm ॥
jathā daridra bibudhataru pāī। bahu sampati māgata sakuchāī ॥
tāsu prabhā jāna nahiṃ sōī। tathā hṛdayaँ mama saṃsaya hōī ॥
sō tumha jānahu antarajāmī। puravahu mōra manōratha svāmī ॥
sakucha bihāi māgu nṛpa mōhi। mōrēṃ nahiṃ adēya kaChu tōhī ॥

dō. dāni sirōmani kṛpānidhi nātha kahuँ satibhāu ॥
chāhuँ tumhahi samāna suta prabhu sana kavana durāu ॥ 149 ॥

dēkhi prīti suni bachana amōlē। ēvamastu karunānidhi bōlē ॥
āpu sarisa khōjauṃ kahaँ jāī। nṛpa tava tanaya hōba maiṃ āī ॥
satarūpahi bilōki kara jōrēṃ। dēbi māgu baru jō ruchi tōrē ॥
jō baru nātha chatura nṛpa māgā। sōi kṛpāla mōhi ati priya lāgā ॥
prabhu parantu suṭhi hōti ḍhiṭhāī। jadapi bhagata hita tumhahi sōhāī ॥
tumha brahmādi janaka jaga svāmī। brahma sakala ura antarajāmī ॥
asa samujhata mana saṃsaya hōī। kahā jō prabhu pravāna puni sōī ॥
jē nija bhagata nātha tava ahahīṃ। jō sukha pāvahiṃ jō gati lahahīm ॥

dō. sōi sukha sōi gati sōi bhagati sōi nija charana sanēhu ॥
sōi bibēka sōi rahani prabhu hamahi kṛpā kari dēhu ॥ 150 ॥

sunu mṛdu gūḍha़ ruchira bara rachanā। kṛpāsindhu bōlē mṛdu bachanā ॥
jō kaChu ruchi tumhēra mana māhīṃ। maiṃ sō dīnha saba saṃsaya nāhīm ॥
mātu bibēka alōkika tōrēṃ। kabahuँ na miṭihi anugraha mōrēm ।
bandi charana manu kahēu bahōrī। avara ēka binati prabhu mōrī ॥
suta biṣika tava pada rati hōū। mōhi baḍa़ mūḍha़ kahai kina kōū ॥
mani binu phani jimi jala binu mīnā। mama jīvana timi tumhahi adhīnā ॥
asa baru māgi charana gahi rahēū। ēvamastu karunānidhi kahēū ॥
aba tumha mama anusāsana mānī। basahu jāi surapati rajadhānī ॥

sō. tahaँ kari bhōga bisāla tāta guँ kaChu kāla puni।
hōihahu avadha bhuāla taba maiṃ hōba tumhāra suta ॥ 151 ॥

ichChāmaya narabēṣa saँvārēṃ। hōihuँ pragaṭa nikēta tumhārē ॥
aṃsanha sahita dēha dhari tātā। karihuँ charita bhagata sukhadātā ॥
jē suni sādara nara baḍa़bhāgī। bhava tarihahiṃ mamatā mada tyāgī ॥
ādisakti jēhiṃ jaga upajāyā। sau avatarihi mōri yaha māyā ॥
puruba maiṃ abhilāṣa tumhārā। satya satya pana satya hamārā ॥
puni puni asa kahi kṛpānidhānā। antaradhāna bhē bhagavānā ॥
dampati ura dhari bhagata kṛpālā। tēhiṃ āśrama nivasē kaChu kālā ॥
samaya pāi tanu taji anayāsā। jāi kīnha amarāvati bāsā ॥

dō. yaha itihāsa punīta ati umahi kahī bṛṣakētu।
bharadvāja sunu apara puni rāma janama kara hētu ॥ 152 ॥

māsapārāyaṇa,pāँchavāँ viśrāma

sunu muni kathā punīta purānī। jō girijā prati sambhu bakhānī ॥
bisva bidita ēka kaikaya dēsū। satyakētu tahaँ basi narēsū ॥
dharama dhurandhara nīti nidhānā। tēja pratāpa sīla balavānā ॥
tēhi kēṃ bhē jugala suta bīrā। saba guna dhāma mahā ranadhīrā ॥

rāja dhanī jō jēṭha suta āhī। nāma pratāpabhānu asa tāhī ॥
apara sutahi arimardana nāmā। bhujabala atula achala saṅgrāmā ॥
bhāihi bhāihi parama samītī। sakala dōṣa Chala barajita prītī ॥
jēṭhē sutahi rāja nṛpa dīnhā। hari hita āpu gavana bana kīnhā ॥

dō. jaba pratāparabi bhayu nṛpa phirī dōhāī dēsa।
prajā pāla ati bēdabidhi katahuँ nahīṃ agha lēsa ॥ 153 ॥

nṛpa hitakāraka sachiva sayānā। nāma dharamaruchi sukra samānā ॥
sachiva sayāna bandhu balabīrā। āpu pratāpapuñja ranadhīrā ॥
sēna saṅga chaturaṅga apārā। amita subhaṭa saba samara jujhārā ॥
sēna bilōki rāu haraṣānā। aru bājē gahagahē nisānā ॥
bijaya hētu kaṭakī banāī। sudina sādhi nṛpa chalēu bajāī ॥
jaँha tahaँ parīṃ anēka larāīṃ। jītē sakala bhūpa bariāī ॥
sapta dīpa bhujabala basa kīnhē। lai lai daṇḍa Chāḍa़i nṛpa dīnhēm ॥
sakala avani maṇḍala tēhi kālā। ēka pratāpabhānu mahipālā ॥

dō. svabasa bisva kari bāhubala nija pura kīnha prabēsu।
aratha dharama kāmādi sukha sēvi samayaँ narēsu ॥ 154 ॥

bhūpa pratāpabhānu bala pāī। kāmadhēnu bhai bhūmi suhāī ॥
saba dukha barajita prajā sukhārī। dharamasīla sundara nara nārī ॥
sachiva dharamaruchi hari pada prītī। nṛpa hita hētu sikhava nita nītī ॥
gura sura santa pitara mahidēvā। kari sadā nṛpa saba kai sēvā ॥
bhūpa dharama jē bēda bakhānē। sakala kari sādara sukha mānē ॥
dina prati dēha bibidha bidhi dānā। sunahu sāstra bara bēda purānā ॥
nānā bāpīṃ kūpa taḍa़āgā। sumana bāṭikā sundara bāgā ॥
biprabhavana surabhavana suhāē। saba tīrathanha bichitra banāē ॥

dō. jaँha lagi kahē purāna śruti ēka ēka saba jāga।
bāra sahasra sahasra nṛpa kiē sahita anurāga ॥ 155 ॥

hṛdayaँ na kaChu phala anusandhānā। bhūpa bibēkī parama sujānā ॥
kari jē dharama karama mana bānī। bāsudēva arpita nṛpa gyānī ॥
chaḍha़i bara bāji bāra ēka rājā। mṛgayā kara saba sāji samājā ॥
bindhyāchala gabhīra bana gayū। mṛga punīta bahu mārata bhayū ॥
phirata bipina nṛpa dīkha barāhū। janu bana durēu sasihi grasi rāhū ॥
baḍa़ bidhu nahi samāta mukha māhīṃ। manahuँ krōdhabasa ugilata nāhīm ॥
kōla karāla dasana Chabi gāī। tanu bisāla pīvara adhikāī ॥
ghurughurāta haya ārau pāēँ। chakita bilōkata kāna uṭhāēँ ॥

dō. nīla mahīdhara sikhara sama dēkhi bisāla barāhu।
chapari chalēu haya suṭuki nṛpa hāँki na hōi nibāhu ॥ 156 ॥

āvata dēkhi adhika rava bājī। chalēu barāha maruta gati bhājī ॥
turata kīnha nṛpa sara sandhānā। mahi mili gayu bilōkata bānā ॥
taki taki tīra mahīsa chalāvā। kari Chala suara sarīra bachāvā ॥
pragaṭata durata jāi mṛga bhāgā। risa basa bhūpa chalēu saṅga lāgā ॥
gayu dūri ghana gahana barāhū। jahaँ nāhina gaja bāji nibāhū ॥
ati akēla bana bipula kalēsū। tadapi na mṛga maga taji narēsū ॥
kōla bilōki bhūpa baḍa़ dhīrā। bhāgi paiṭha giriguhāँ gabhīrā ॥
agama dēkhi nṛpa ati paChitāī। phirēu mahābana parēu bhulāī ॥

dō. khēda khinna Chuddhita tṛṣita rājā bāji samēta।
khōjata byākula sarita sara jala binu bhayu achēta ॥ 157 ॥

phirata bipina āśrama ēka dēkhā। tahaँ basa nṛpati kapaṭa munibēṣā ॥
jāsu dēsa nṛpa līnha Chaḍa़āī। samara sēna taji gayu parāī ॥
samaya pratāpabhānu kara jānī। āpana ati asamaya anumānī ॥
gayu na gṛha mana bahuta galānī। milā na rājahi nṛpa abhimānī ॥
risa ura māri raṅka jimi rājā। bipina basi tāpasa kēṃ sājā ॥
tāsu samīpa gavana nṛpa kīnhā। yaha pratāparabi tēhi taba chīnhā ॥
rāu tṛṣita nahi sō pahichānā। dēkhi subēṣa mahāmuni jānā ॥
utari turaga tēṃ kīnha pranāmā। parama chatura na kahēu nija nāmā ॥
dō0 bhūpati tṛṣita bilōki tēhiṃ sarabaru dīnha dēkhāi।

majjana pāna samēta haya kīnha nṛpati haraṣāi ॥ 158 ॥

gai śrama sakala sukhī nṛpa bhayū। nija āśrama tāpasa lai gayū ॥
āsana dīnha asta rabi jānī। puni tāpasa bōlēu mṛdu bānī ॥
kō tumha kasa bana phirahu akēlēṃ। sundara jubā jīva parahēlēm ॥
chakrabarti kē lachChana tōrēṃ। dēkhata dayā lāgi ati mōrēm ॥
nāma pratāpabhānu avanīsā। tāsu sachiva maiṃ sunahu munīsā ॥
phirata ahērēṃ parēuँ bhulāī। baḍē bhāga dēkhuँ pada āī ॥
hama kahaँ durlabha darasa tumhārā। jānata hauṃ kaChu bhala hōnihārā ॥
kaha muni tāta bhayu aँdhiyārā। jōjana sattari nagaru tumhārā ॥

dō. nisā ghōra gambhīra bana pantha na sunahu sujāna।
basahu āju asa jāni tumha jāēhu hōta bihāna ॥ 159(ka) ॥

tulasī jasi bhavatabyatā taisī mili sahāi।
āpunu āvi tāhi pahiṃ tāhi tahāँ lai jāi ॥ 159(kha) ॥

bhalēhiṃ nātha āyasu dhari sīsā। bāँdhi turaga taru baiṭha mahīsā ॥
nṛpa bahu bhāti prasaṃsēu tāhī। charana bandi nija bhāgya sarāhī ॥
puni bōlē mṛdu girā suhāī। jāni pitā prabhu karuँ ḍhiṭhāī ॥
mōhi munisa suta sēvaka jānī। nātha nāma nija kahahu bakhānī ॥
tēhi na jāna nṛpa nṛpahi sō jānā। bhūpa suhrada sō kapaṭa sayānā ॥
bairī puni Chatrī puni rājā। Chala bala kīnha chahi nija kājā ॥
samujhi rājasukha dukhita arātī। avāँ anala iva sulagi Chātī ॥
sarala bachana nṛpa kē suni kānā। bayara saँbhāri hṛdayaँ haraṣānā ॥

dō. kapaṭa bōri bānī mṛdula bōlēu juguti samēta।
nāma hamāra bhikhāri aba nirdhana rahita nikēti ॥ 160 ॥

kaha nṛpa jē bigyāna nidhānā। tumha sārikhē galita abhimānā ॥
sadā rahahi apanapau durāēँ। saba bidhi kusala kubēṣa banāēँ ॥
tēhi tēṃ kahahi santa śruti ṭērēṃ। parama akiñchana priya hari kērēm ॥
tumha sama adhana bhikhāri agēhā। hōta birañchi sivahi sandēhā ॥
jōsi sōsi tava charana namāmī। mō para kṛpā karia aba svāmī ॥
sahaja prīti bhūpati kai dēkhī। āpu biṣaya bisvāsa bisēṣī ॥
saba prakāra rājahi apanāī। bōlēu adhika sanēha janāī ॥
sunu satibhāu kahuँ mahipālā। ihāँ basata bītē bahu kālā ॥

dō. aba lagi mōhi na milēu kau maiṃ na janāvuँ kāhu।
lōkamānyatā anala sama kara tapa kānana dāhu ॥ 161(ka) ॥

sō. tulasī dēkhi subēṣu bhūlahiṃ mūḍha़ na chatura nara।
sundara kēkihi pēkhu bachana sudhā sama asana ahi ॥ 161(kha)

tātēṃ guputa rahuँ jaga māhīṃ। hari taji kimapi prayōjana nāhīm ॥
prabhu jānata saba binahiṃ janāēँ। kahahu kavani sidhi lōka rijhāēँ ॥
tumha suchi sumati parama priya mōrēṃ। prīti pratīti mōhi para tōrēm ॥
aba jauṃ tāta durāvuँ tōhī। dāruna dōṣa ghaṭi ati mōhī ॥
jimi jimi tāpasu kathi udāsā। timi timi nṛpahi upaja bisvāsā ॥
dēkhā svabasa karma mana bānī। taba bōlā tāpasa bagadhyānī ॥
nāma hamāra ēkatanu bhāī। suni nṛpa bōlē puni siru nāī ॥
kahahu nāma kara aratha bakhānī। mōhi sēvaka ati āpana jānī ॥

dō. ādisṛṣṭi upajī jabahiṃ taba utapati bhai mōri।
nāma ēkatanu hētu tēhi dēha na dharī bahōri ॥ 162 ॥

jani ācharuja karahu mana māhīṃ। suta tapa tēṃ durlabha kaChu nāhīm ॥
tapabala tēṃ jaga sṛji bidhātā। tapabala biṣnu bhē paritrātā ॥
tapabala sambhu karahiṃ saṅghārā। tapa tēṃ agama na kaChu saṃsārā ॥
bhayu nṛpahi suni ati anurāgā। kathā purātana kahai sō lāgā ॥
karama dharama itihāsa anēkā। kari nirūpana birati bibēkā ॥
udabhava pālana pralaya kahānī। kahēsi amita ācharaja bakhānī ॥
suni mahipa tāpasa basa bhayū। āpana nāma kahata taba layū ॥
kaha tāpasa nṛpa jānuँ tōhī। kīnhēhu kapaṭa lāga bhala mōhī ॥

sō. sunu mahīsa asi nīti jahaँ tahaँ nāma na kahahiṃ nṛpa।
mōhi tōhi para ati prīti sōi chaturatā bichāri tava ॥ 163 ॥

nāma tumhāra pratāpa dinēsā। satyakētu tava pitā narēsā ॥
gura prasāda saba jānia rājā। kahia na āpana jāni akājā ॥
dēkhi tāta tava sahaja sudhāī। prīti pratīti nīti nipunāī ॥
upaji pari mamatā mana mōrēṃ। kahuँ kathā nija pūChē tōrēm ॥
aba prasanna maiṃ saṃsaya nāhīṃ। māgu jō bhūpa bhāva mana māhīm ॥
suni subachana bhūpati haraṣānā। gahi pada binaya kīnhi bidhi nānā ॥
kṛpāsindhu muni darasana tōrēṃ। chāri padāratha karatala mōrēm ॥
prabhuhi tathāpi prasanna bilōkī। māgi agama bara hauँ asōkī ॥

dō. jarā marana dukha rahita tanu samara jitai jani kau।
ēkaChatra ripuhīna mahi rāja kalapa sata hau ॥ 164 ॥

kaha tāpasa nṛpa aisēi hōū। kārana ēka kaṭhina sunu sōū ॥
kālu tua pada nāihi sīsā। ēka biprakula Chāḍa़i mahīsā ॥
tapabala bipra sadā bariārā। tinha kē kōpa na kau rakhavārā ॥
jauṃ bipranha saba karahu narēsā। tau tua basa bidhi biṣnu mahēsā ॥
chala na brahmakula sana bariāī। satya kahuँ dau bhujā uṭhāī ॥
bipra śrāpa binu sunu mahipālā। tōra nāsa nahi kavanēhuँ kālā ॥
haraṣēu rāu bachana suni tāsū। nātha na hōi mōra aba nāsū ॥
tava prasāda prabhu kṛpānidhānā। mō kahuँ sarba kāla kalyānā ॥

dō. ēvamastu kahi kapaṭamuni bōlā kuṭila bahōri।
milaba hamāra bhulāba nija kahahu ta hamahi na khōri ॥ 165 ॥

tātēṃ mai tōhi barajuँ rājā। kahēṃ kathā tava parama akājā ॥

Chaṭhēṃ śravana yaha parata kahānī। nāsa tumhāra satya mama bānī ॥
yaha pragaṭēṃ athavā dvijaśrāpā। nāsa tōra sunu bhānupratāpā ॥
āna upāyaँ nidhana tava nāhīṃ। jauṃ hari hara kōpahiṃ mana māhīm ॥
satya nātha pada gahi nṛpa bhāṣā। dvija gura kōpa kahahu kō rākhā ॥
rākhi gura jauṃ kōpa bidhātā। gura birōdha nahiṃ kau jaga trātā ॥
jauṃ na chalaba hama kahē tumhārēṃ। hau nāsa nahiṃ sōcha hamārēm ॥
ēkahiṃ ḍara ḍarapata mana mōrā। prabhu mahidēva śrāpa ati ghōrā ॥

dō. hōhiṃ bipra basa kavana bidhi kahahu kṛpā kari sau।
tumha taji dīnadayāla nija hitū na dēkhuँ kauँ ॥ 166 ॥

sunu nṛpa bibidha jatana jaga māhīṃ। kaṣṭasādhya puni hōhiṃ ki nāhīm ॥
ahi ēka ati sugama upāī। tahāँ parantu ēka kaṭhināī ॥
mama ādhīna juguti nṛpa sōī। mōra jāba tava nagara na hōī ॥
āju lagēṃ aru jaba tēṃ bhayūँ। kāhū kē gṛha grāma na gayūँ ॥
jauṃ na jāuँ tava hōi akājū। banā āi asamañjasa ājū ॥
suni mahīsa bōlēu mṛdu bānī। nātha nigama asi nīti bakhānī ॥
baḍa़ē sanēha laghunha para karahīṃ। giri nija sirani sadā tṛna dharahīm ॥
jaladhi agādha mauli baha phēnū। santata dharani dharata sira rēnū ॥

dō. asa kahi gahē narēsa pada svāmī hōhu kṛpāla।
mōhi lāgi dukha sahia prabhu sajjana dīnadayāla ॥ 167 ॥

jāni nṛpahi āpana ādhīnā। bōlā tāpasa kapaṭa prabīnā ॥
satya kahuँ bhūpati sunu tōhī। jaga nāhina durlabha kaChu mōhī ॥
avasi kāja maiṃ karihuँ tōrā। mana tana bachana bhagata taiṃ mōrā ॥
jōga juguti tapa mantra prabhāū। phali tabahiṃ jaba karia durāū ॥
jauṃ narēsa maiṃ karauṃ rasōī। tumha parusahu mōhi jāna na kōī ॥
anna sō jōi jōi bhōjana karī। sōi sōi tava āyasu anusarī ॥
puni tinha kē gṛha jēvaँi jōū। tava basa hōi bhūpa sunu sōū ॥
jāi upāya rachahu nṛpa ēhū। sambata bhari saṅkalapa karēhū ॥

dō. nita nūtana dvija sahasa sata barēhu sahita parivāra।
maiṃ tumharē saṅkalapa lagi dinahiṃ󫡲iba jēvanāra ॥ 168 ॥

ēhi bidhi bhūpa kaṣṭa ati thōrēṃ। hōihahiṃ sakala bipra basa tōrēm ॥
karihahiṃ bipra hōma makha sēvā। tēhiṃ prasaṅga sahajēhiṃ basa dēvā ॥
aura ēka tōhi kahūँ lakhāū। maiṃ ēhi bēṣa na āuba kāū ॥
tumharē uparōhita kahuँ rāyā। hari ānaba maiṃ kari nija māyā ॥
tapabala tēhi kari āpu samānā। rakhihuँ ihāँ baraṣa paravānā ॥
maiṃ dhari tāsu bēṣu sunu rājā। saba bidhi tōra saँvāraba kājā ॥
gai nisi bahuta sayana aba kījē। mōhi tōhi bhūpa bhēṇṭa dina tījē ॥
maiṃ tapabala tōhi turaga samētā। pahuँchēhuँ sōvatahi nikētā ॥

dō. maiṃ āuba sōi bēṣu dhari pahichānēhu taba mōhi।
jaba ēkānta bōlāi saba kathā sunāvauṃ tōhi ॥ 169 ॥

sayana kīnha nṛpa āyasu mānī। āsana jāi baiṭha Chalagyānī ॥
śramita bhūpa nidrā ati āī। sō kimi sōva sōcha adhikāī ॥
kālakētu nisichara tahaँ āvā। jēhiṃ sūkara hōi nṛpahi bhulāvā ॥
parama mitra tāpasa nṛpa kērā। jāni sō ati kapaṭa ghanērā ॥
tēhi kē sata suta aru dasa bhāī। khala ati ajaya dēva dukhadāī ॥
prathamahi bhūpa samara saba mārē। bipra santa sura dēkhi dukhārē ॥
tēhiṃ khala pāChila bayaru saँbharā। tāpasa nṛpa mili mantra bichārā ॥
jēhi ripu Chaya sōi rachēnhi upāū। bhāvī basa na jāna kaChu rāū ॥

dō. ripu tējasī akēla api laghu kari gania na tāhu।
ajahuँ dēta dukha rabi sasihi sira avasēṣita rāhu ॥ 170 ॥

tāpasa nṛpa nija sakhahi nihārī। haraṣi milēu uṭhi bhayu sukhārī ॥
mitrahi kahi saba kathā sunāī। jātudhāna bōlā sukha pāī ॥
aba sādhēuँ ripu sunahu narēsā। jauṃ tumha kīnha mōra upadēsā ॥
parihari sōcha rahahu tumha sōī। binu auṣadha biādhi bidhi khōī ॥
kula samēta ripu mūla bahāī। chauthē divasa milaba maiṃ āī ॥
tāpasa nṛpahi bahuta paritōṣī। chalā mahākapaṭī atirōṣī ॥
bhānupratāpahi bāji samētā। pahuँchāēsi Chana mājha nikētā ॥
nṛpahi nāri pahiṃ sayana karāī। hayagṛhaँ bāँdhēsi bāji banāī ॥

dō. rājā kē uparōhitahi hari lai gayu bahōri।
lai rākhēsi giri khōha mahuँ māyāँ kari mati bhōri ॥ 171 ॥

āpu birachi uparōhita rūpā। parēu jāi tēhi sēja anūpā ॥
jāgēu nṛpa anabhēँ bihānā। dēkhi bhavana ati acharaju mānā ॥
muni mahimā mana mahuँ anumānī। uṭhēu gavaँhi jēhi jāna na rānī ॥
kānana gayu bāji chaḍha़i tēhīṃ। pura nara nāri na jānēu kēhīm ॥
gēँ jāma juga bhūpati āvā। ghara ghara utsava bāja badhāvā ॥
uparōhitahi dēkha jaba rājā। chakita bilōki sumiri sōi kājā ॥
juga sama nṛpahi gē dina tīnī। kapaṭī muni pada raha mati līnī ॥
samaya jāni uparōhita āvā। nṛpahi matē saba kahi samujhāvā ॥

dō. nṛpa haraṣēu pahichāni guru bhrama basa rahā na chēta।
barē turata sata sahasa bara bipra kuṭumba samēta ॥ 172 ॥

uparōhita jēvanāra banāī। Charasa chāri bidhi jasi śruti gāī ॥
māyāmaya tēhiṃ kīnha rasōī। biñjana bahu gani saki na kōī ॥
bibidha mṛganha kara āmiṣa rāँdhā। tēhi mahuँ bipra māँsu khala sāँdhā ॥
bhōjana kahuँ saba bipra bōlāē। pada pakhāri sādara baiṭhāē ॥
parusana jabahiṃ lāga mahipālā। bhai akāsabānī tēhi kālā ॥
biprabṛnda uṭhi uṭhi gṛha jāhū। hai baḍa़i hāni anna jani khāhū ॥
bhayu rasōīṃ bhūsura māँsū। saba dvija uṭhē māni bisvāsū ॥
bhūpa bikala mati mōhaँ bhulānī। bhāvī basa āva mukha bānī ॥

dō. bōlē bipra sakōpa taba nahiṃ kaChu kīnha bichāra।
jāi nisāchara hōhu nṛpa mūḍha़ sahita parivāra ॥ 173 ॥

Chatrabandhu taiṃ bipra bōlāī। ghālai liē sahita samudāī ॥
īsvara rākhā dharama hamārā। jaihasi taiṃ samēta parivārā ॥
sambata madhya nāsa tava hōū। jaladātā na rahihi kula kōū ॥
nṛpa suni śrāpa bikala ati trāsā। bhai bahōri bara girā akāsā ॥
biprahu śrāpa bichāri na dīnhā। nahiṃ aparādha bhūpa kaChu kīnhā ॥
chakita bipra saba suni nabhabānī। bhūpa gayu jahaँ bhōjana khānī ॥
tahaँ na asana nahiṃ bipra suārā। phirēu rāu mana sōcha apārā ॥
saba prasaṅga mahisuranha sunāī। trasita parēu avanīṃ akulāī ॥

dō. bhūpati bhāvī miṭi nahiṃ jadapi na dūṣana tōra।
kiēँ anyathā hōi nahiṃ bipraśrāpa ati ghōra ॥ 174 ॥

asa kahi saba mahidēva sidhāē। samāchāra puralōganha pāē ॥
sōchahiṃ dūṣana daivahi dēhīṃ। bicharata haṃsa kāga kiya jēhīm ॥
uparōhitahi bhavana pahuँchāī। asura tāpasahi khabari janāī ॥
tēhiṃ khala jahaँ tahaँ patra paṭhāē। saji saji sēna bhūpa saba dhāē ॥
ghērēnhi nagara nisāna bajāī। bibidha bhāँti nita hōī larāī ॥
jūjhē sakala subhaṭa kari karanī। bandhu samēta parēu nṛpa dharanī ॥
satyakētu kula kau nahiṃ bāँchā। bipraśrāpa kimi hōi asāँchā ॥
ripu jiti saba nṛpa nagara basāī। nija pura gavanē jaya jasu pāī ॥

dō. bharadvāja sunu jāhi jaba hōi bidhātā bāma।
dhūri mērusama janaka jama tāhi byālasama dāma ॥ ।175 ॥

kāla pāi muni sunu sōi rājā। bhayu nisāchara sahita samājā ॥
dasa sira tāhi bīsa bhujadaṇḍā। rāvana nāma bīra baribaṇḍā ॥
bhūpa anuja arimardana nāmā। bhayu sō kumbhakarana baladhāmā ॥
sachiva jō rahā dharamaruchi jāsū। bhayu bimātra bandhu laghu tāsū ॥
nāma bibhīṣana jēhi jaga jānā। biṣnubhagata bigyāna nidhānā ॥
rahē jē suta sēvaka nṛpa kērē। bhē nisāchara ghōra ghanērē ॥
kāmarūpa khala jinasa anēkā। kuṭila bhayaṅkara bigata bibēkā ॥
kṛpā rahita hiṃsaka saba pāpī। barani na jāhiṃ bisva paritāpī ॥

dō. upajē jadapi pulastyakula pāvana amala anūpa।
tadapi mahīsura śrāpa basa bhē sakala agharūpa ॥ 176 ॥

kīnha bibidha tapa tīnihuँ bhāī। parama ugra nahiṃ barani sō jāī ॥
gayu nikaṭa tapa dēkhi bidhātā। māgahu bara prasanna maiṃ tātā ॥

kari binatī pada gahi dasasīsā। bōlēu bachana sunahu jagadīsā ॥
hama kāhū kē marahiṃ na mārēṃ। bānara manuja jāti dui bārēm ॥
ēvamastu tumha baḍa़ tapa kīnhā। maiṃ brahmāँ mili tēhi bara dīnhā ॥
puni prabhu kumbhakarana pahiṃ gayū। tēhi bilōki mana bisamaya bhayū ॥
jauṃ ēhiṃ khala nita karaba ahārū। hōihi saba ujāri saṃsārū ॥
sārada prēri tāsu mati phērī। māgēsi nīda māsa ṣaṭa kērī ॥

dō. gē bibhīṣana pāsa puni kahēu putra bara māgu।
tēhiṃ māgēu bhagavanta pada kamala amala anurāgu ॥ 177 ॥

tinhi dēi bara brahma sidhāē। haraṣita tē apanē gṛha āē ॥
maya tanujā mandōdari nāmā। parama sundarī nāri lalāmā ॥
sōi mayaँ dīnhi rāvanahi ānī। hōihi jātudhānapati jānī ॥
haraṣita bhayu nāri bhali pāī। puni dau bandhu biāhēsi jāī ॥
giri trikūṭa ēka sindhu majhārī। bidhi nirmita durgama ati bhārī ॥
sōi maya dānavaँ bahuri saँvārā। kanaka rachita manibhavana apārā ॥
bhōgāvati jasi ahikula bāsā। amarāvati jasi sakranivāsā ॥
tinha tēṃ adhika ramya ati baṅkā। jaga bikhyāta nāma tēhi laṅkā ॥

dō. khāīṃ sindhu gabhīra ati chārihuँ disi phiri āva।
kanaka kōṭa mani khachita dṛḍha़ barani na jāi banāva ॥ 178(ka) ॥

hariprērita jēhiṃ kalapa jōi jātudhānapati hōi।
sūra pratāpī atulabala dala samēta basa sōi ॥ 178(kha) ॥

rahē tahāँ nisichara bhaṭa bhārē। tē saba suranha samara saṅghārē ॥
aba tahaँ rahahiṃ sakra kē prērē। rachChaka kōṭi jachChapati kērē ॥
dasamukha katahuँ khabari asi pāī। sēna sāji gaḍha़ ghērēsi jāī ॥
dēkhi bikaṭa bhaṭa baḍa़i kaṭakāī। jachCha jīva lai gē parāī ॥
phiri saba nagara dasānana dēkhā। gayu sōcha sukha bhayu bisēṣā ॥
sundara sahaja agama anumānī। kīnhi tahāँ rāvana rajadhānī ॥
jēhi jasa jōga bāँṭi gṛha dīnhē। sukhī sakala rajanīchara kīnhē ॥
ēka bāra kubēra para dhāvā। puṣpaka jāna jīti lai āvā ॥

dō. kautukahīṃ kailāsa puni līnhēsi jāi uṭhāi।
manahuँ tauli nija bāhubala chalā bahuta sukha pāi ॥ 179 ॥

sukha sampati suta sēna sahāī। jaya pratāpa bala buddhi baḍa़āī ॥
nita nūtana saba bāḍha़ta jāī। jimi pratilābha lōbha adhikāī ॥
atibala kumbhakarana asa bhrātā। jēhi kahuँ nahiṃ pratibhaṭa jaga jātā ॥
kari pāna sōvi ṣaṭa māsā। jāgata hōi tihuँ pura trāsā ॥
jauṃ dina prati ahāra kara sōī। bisva bēgi saba chaupaṭa hōī ॥
samara dhīra nahiṃ jāi bakhānā। tēhi sama amita bīra balavānā ॥
bāridanāda jēṭha suta tāsū। bhaṭa mahuँ prathama līka jaga jāsū ॥
jēhi na hōi rana sanamukha kōī। surapura nitahiṃ parāvana hōī ॥

dō. kumukha akampana kulisarada dhūmakētu atikāya।
ēka ēka jaga jīti saka aisē subhaṭa nikāya ॥ 180 ॥


kāmarūpa jānahiṃ saba māyā। sapanēhuँ jinha kēṃ dharama na dāyā ॥
dasamukha baiṭha sabhāँ ēka bārā। dēkhi amita āpana parivārā ॥
suta samūha jana parijana nātī। gē kō pāra nisāchara jātī ॥
sēna bilōki sahaja abhimānī। bōlā bachana krōdha mada sānī ॥

sunahu sakala rajanīchara jūthā। hamarē bairī bibudha barūthā ॥
tē sanamukha nahiṃ karahī larāī। dēkhi sabala ripu jāhiṃ parāī ॥
tēnha kara marana ēka bidhi hōī। kahuँ bujhāi sunahu aba sōī ॥
dvijabhōjana makha hōma sarādhā ॥ saba kai jāi karahu tumha bādhā ॥

dō. Chudhā Chīna balahīna sura sahajēhiṃ milihahiṃ āi।
taba mārihuँ ki Chāḍa़ihuँ bhalī bhāँti apanāi ॥ 181 ॥


mēghanāda kahuँ puni haँkarāvā। dīnhī sikha balu bayaru baḍha़āvā ॥

jē sura samara dhīra balavānā। jinha kēṃ laribē kara abhimānā ॥
tinhahi jīti rana ānēsu bāँdhī। uṭhi suta pitu anusāsana kāँdhī ॥
ēhi bidhi sabahī agyā dīnhī। āpunu chalēu gadā kara līnhī ॥
chalata dasānana ḍōlati avanī। garjata garbha stravahiṃ sura ravanī ॥
rāvana āvata sunēu sakōhā। dēvanha takē mēru giri khōhā ॥
digapālanha kē lōka suhāē। sūnē sakala dasānana pāē ॥
puni puni siṅghanāda kari bhārī। dēi dēvatanha gāri pachārī ॥
rana mada matta phiri jaga dhāvā। pratibhaṭa khaujata katahuँ na pāvā ॥
rabi sasi pavana baruna dhanadhārī। agini kāla jama saba adhikārī ॥
kinnara siddha manuja sura nāgā। haṭhi sabahī kē panthahiṃ lāgā ॥
brahmasṛṣṭi jahaँ lagi tanudhārī। dasamukha basabartī nara nārī ॥
āyasu karahiṃ sakala bhayabhītā। navahiṃ āi nita charana binītā ॥

dō. bhujabala bisva basya kari rākhēsi kau na sutantra।
maṇḍalīka mani rāvana rāja kari nija mantra ॥ 182(kha) ॥

dēva jachCha gandharva nara kinnara nāga kumāri।
jīti barīṃ nija bāhubala bahu sundara bara nāri ॥ 182kha ॥


indrajīta sana jō kaChu kahēū। sō saba janu pahilēhiṃ kari rahēū ॥
prathamahiṃ jinha kahuँ āyasu dīnhā। tinha kara charita sunahu jō kīnhā ॥
dēkhata bhīmarūpa saba pāpī। nisichara nikara dēva paritāpī ॥
karahi upadrava asura nikāyā। nānā rūpa dharahiṃ kari māyā ॥
jēhi bidhi hōi dharma nirmūlā। sō saba karahiṃ bēda pratikūlā ॥
jēhiṃ jēhiṃ dēsa dhēnu dvija pāvahiṃ। nagara gāuँ pura āgi lagāvahim ॥
subha ācharana katahuँ nahiṃ hōī। dēva bipra gurū māna na kōī ॥
nahiṃ haribhagati jagya tapa gyānā। sapanēhuँ sunia na bēda purānā ॥

Chaṃ. japa jōga birāgā tapa makha bhāgā śravana suni dasasīsā।
āpunu uṭhi dhāvi rahai na pāvi dhari saba ghāli khīsā ॥
asa bhraṣṭa achārā bhā saṃsārā dharma sunia nahi kānā।
tēhi bahubidhi trāsi dēsa nikāsi jō kaha bēda purānā ॥

sō. barani na jāi anīti ghōra nisāchara jō karahiṃ।
hiṃsā para ati prīti tinha kē pāpahi kavani miti ॥ 183 ॥

māsapārāyaṇa, Chaṭhā viśrāma
bāḍha़ē khala bahu chōra juārā। jē lampaṭa paradhana paradārā ॥
mānahiṃ mātu pitā nahiṃ dēvā। sādhunha sana karavāvahiṃ sēvā ॥
jinha kē yaha ācharana bhavānī। tē jānēhu nisichara saba prānī ॥
atisaya dēkhi dharma kai glānī। parama sabhīta dharā akulānī ॥
giri sari sindhu bhāra nahiṃ mōhī। jasa mōhi garua ēka paradrōhī ॥
sakala dharma dēkhi biparītā। kahi na saki rāvana bhaya bhītā ॥
dhēnu rūpa dhari hṛdayaँ bichārī। gī tahāँ jahaँ sura muni jhārī ॥
nija santāpa sunāēsi rōī। kāhū tēṃ kaChu kāja na hōī ॥

Chaṃ. sura muni gandharbā mili kari sarbā gē birañchi kē lōkā।
saँga gōtanudhārī bhūmi bichārī parama bikala bhaya sōkā ॥
brahmāँ saba jānā mana anumānā mōra kaChū na basāī।
jā kari taiṃ dāsī sō abināsī hamarēu tōra sahāī ॥

sō. dharani dharahi mana dhīra kaha birañchi haripada sumiru।
jānata jana kī pīra prabhu bhañjihi dāruna bipati ॥ 184 ॥

baiṭhē sura saba karahiṃ bichārā। kahaँ pāia prabhu karia pukārā ॥
pura baikuṇṭha jāna kaha kōī। kau kaha payanidhi basa prabhu sōī ॥
jākē hṛdayaँ bhagati jasi prīti। prabhu tahaँ pragaṭa sadā tēhiṃ rītī ॥
tēhi samāja girijā maiṃ rahēūँ। avasara pāi bachana ēka kahēūँ ॥
hari byāpaka sarbatra samānā। prēma tēṃ pragaṭa hōhiṃ maiṃ jānā ॥
dēsa kāla disi bidisihu māhīṃ। kahahu sō kahāँ jahāँ prabhu nāhīm ॥
aga jagamaya saba rahita birāgī। prēma tēṃ prabhu pragaṭi jimi āgī ॥
mōra bachana saba kē mana mānā। sādhu sādhu kari brahma bakhānā ॥

dō. suni birañchi mana haraṣa tana pulaki nayana baha nīra।
astuti karata jōri kara sāvadhāna matidhīra ॥ 185 ॥

Chaṃ. jaya jaya suranāyaka jana sukhadāyaka pranatapāla bhagavantā।
gō dvija hitakārī jaya asurārī sidhuṃsutā priya kantā ॥

pālana sura dharanī adbhuta karanī marama na jāni kōī।
jō sahaja kṛpālā dīnadayālā karu anugraha sōī ॥
jaya jaya abināsī saba ghaṭa bāsī byāpaka paramānandā।
abigata gōtītaṃ charita punītaṃ māyārahita mukundā ॥
jēhi lāgi birāgī ati anurāgī bigatamōha munibṛndā।
nisi bāsara dhyāvahiṃ guna gana gāvahiṃ jayati sachchidānandā ॥
jēhiṃ sṛṣṭi upāī tribidha banāī saṅga sahāya na dūjā।
sō karu aghārī chinta hamārī jānia bhagati na pūjā ॥
jō bhava bhaya bhañjana muni mana rañjana gañjana bipati barūthā।
mana bacha krama bānī Chāḍa़i sayānī sarana sakala sura jūthā ॥
sārada śruti sēṣā riṣaya asēṣā jā kahuँ kau nahi jānā।
jēhi dīna piārē bēda pukārē dravu sō śrībhagavānā ॥
bhava bāridhi mandara saba bidhi sundara gunamandira sukhapuñjā।
muni siddha sakala sura parama bhayātura namata nātha pada kañjā ॥

dō. jāni sabhaya surabhūmi suni bachana samēta sanēha।
gaganagirā gambhīra bhi harani sōka sandēha ॥ 186 ॥

jani ḍarapahu muni siddha surēsā। tumhahi lāgi dharihuँ nara bēsā ॥
aṃsanha sahita manuja avatārā। lēhuँ dinakara baṃsa udārā ॥
kasyapa aditi mahātapa kīnhā। tinha kahuँ maiṃ pūraba bara dīnhā ॥
tē dasaratha kausalyā rūpā। kōsalapurīṃ pragaṭa narabhūpā ॥
tinha kē gṛha avatarihuँ jāī। raghukula tilaka sō chāriu bhāī ॥
nārada bachana satya saba karihuँ। parama sakti samēta avatarihuँ ॥
harihuँ sakala bhūmi garuāī। nirbhaya hōhu dēva samudāī ॥
gagana brahmabānī sunī kānā। turata phirē sura hṛdaya juḍa़ānā ॥
taba brahmā dharanihi samujhāvā। abhaya bhī bharōsa jiyaँ āvā ॥

dō. nija lōkahi birañchi gē dēvanha ihi sikhāi।
bānara tanu dhari dhari mahi hari pada sēvahu jāi ॥ 187 ॥

gē dēva saba nija nija dhāmā। bhūmi sahita mana kahuँ biśrāmā ।
jō kaChu āyasu brahmāँ dīnhā। haraṣē dēva bilamba na kīnhā ॥
banachara dēha dhari Chiti māhīṃ। atulita bala pratāpa tinha pāhīm ॥
giri taru nakha āyudha saba bīrā। hari māraga chitavahiṃ matidhīrā ॥
giri kānana jahaँ tahaँ bhari pūrī। rahē nija nija anīka rachi rūrī ॥
yaha saba ruchira charita maiṃ bhāṣā। aba sō sunahu jō bīchahiṃ rākhā ॥
avadhapurīṃ raghukulamani rāū। bēda bidita tēhi dasaratha nāūँ ॥
dharama dhurandhara gunanidhi gyānī। hṛdayaँ bhagati mati sāraँgapānī ॥

dō. kausalyādi nāri priya saba ācharana punīta।
pati anukūla prēma dṛḍha़ hari pada kamala binīta ॥ 188 ॥

ēka bāra bhūpati mana māhīṃ। bhai galāni mōrēṃ suta nāhīm ॥
gura gṛha gayu turata mahipālā। charana lāgi kari binaya bisālā ॥
nija dukha sukha saba gurahi sunāyu। kahi basiṣṭha bahubidhi samujhāyu ॥
dharahu dhīra hōihahiṃ suta chārī। tribhuvana bidita bhagata bhaya hārī ॥
sṛṅgī riṣahi basiṣṭha bōlāvā। putrakāma subha jagya karāvā ॥
bhagati sahita muni āhuti dīnhēṃ। pragaṭē agini charū kara līnhēm ॥
jō basiṣṭha kaChu hṛdayaँ bichārā। sakala kāju bhā siddha tumhārā ॥
yaha habi bāँṭi dēhu nṛpa jāī। jathā jōga jēhi bhāga banāī ॥

dō. taba adṛsya bhē pāvaka sakala sabhahi samujhāi ॥
paramānanda magana nṛpa haraṣa na hṛdayaँ samāi ॥ 189 ॥

tabahiṃ rāyaँ priya nāri bōlāīṃ। kausalyādi tahāँ chali āī ॥
ardha bhāga kausalyāhi dīnhā। ubhaya bhāga ādhē kara kīnhā ॥
kaikēī kahaँ nṛpa sō dayū। rahyō sō ubhaya bhāga puni bhayū ॥
kausalyā kaikēī hātha dhari। dīnha sumitrahi mana prasanna kari ॥
ēhi bidhi garbhasahita saba nārī। bhīṃ hṛdayaँ haraṣita sukha bhārī ॥
jā dina tēṃ hari garbhahiṃ āē। sakala lōka sukha sampati Chāē ॥
mandira mahaँ saba rājahiṃ rānī। sōbhā sīla tēja kī khānīm ॥
sukha juta kaChuka kāla chali gayū। jēhiṃ prabhu pragaṭa sō avasara bhayū ॥

dō. jōga lagana graha bāra tithi sakala bhē anukūla।
chara aru achara harṣajuta rāma janama sukhamūla ॥ 190 ॥

naumī tithi madhu māsa punītā। sukala pachCha abhijita hariprītā ॥
madhyadivasa ati sīta na ghāmā। pāvana kāla lōka biśrāmā ॥
sītala manda surabhi baha bāū। haraṣita sura santana mana chāū ॥
bana kusumita girigana maniārā। stravahiṃ sakala saritā’mṛtadhārā ॥
sō avasara birañchi jaba jānā। chalē sakala sura sāji bimānā ॥
gagana bimala sakula sura jūthā। gāvahiṃ guna gandharba barūthā ॥
baraṣahiṃ sumana suañjali sājī। gahagahi gagana dundubhī bājī ॥
astuti karahiṃ nāga muni dēvā। bahubidhi lāvahiṃ nija nija sēvā ॥

dō. sura samūha binatī kari pahuँchē nija nija dhāma।
jaganivāsa prabhu pragaṭē akhila lōka biśrāma ॥ 191 ॥

Chaṃ. bhē pragaṭa kṛpālā dīnadayālā kausalyā hitakārī।
haraṣita mahatārī muni mana hārī adbhuta rūpa bichārī ॥
lōchana abhirāmā tanu ghanasyāmā nija āyudha bhuja chārī।
bhūṣana banamālā nayana bisālā sōbhāsindhu kharārī ॥
kaha dui kara jōrī astuti tōrī kēhi bidhi karauṃ anantā।
māyā guna gyānātīta amānā bēda purāna bhanantā ॥
karunā sukha sāgara saba guna āgara jēhi gāvahiṃ śruti santā।
sō mama hita lāgī jana anurāgī bhayu pragaṭa śrīkantā ॥
brahmāṇḍa nikāyā nirmita māyā rōma rōma prati bēda kahai।
mama ura sō bāsī yaha upahāsī sunata dhīra pati thira na rahai ॥
upajā jaba gyānā prabhu musakānā charita bahuta bidhi kīnha chahai।
kahi kathā suhāī mātu bujhāī jēhi prakāra suta prēma lahai ॥
mātā puni bōlī sō mati ḍaulī tajahu tāta yaha rūpā।
kījai sisulīlā ati priyasīlā yaha sukha parama anūpā ॥
suni bachana sujānā rōdana ṭhānā hōi bālaka surabhūpā।
yaha charita jē gāvahiṃ haripada pāvahiṃ tē na parahiṃ bhavakūpā ॥

dō. bipra dhēnu sura santa hita līnha manuja avatāra।
nija ichChā nirmita tanu māyā guna gō pāra ॥ 192 ॥

suni sisu rudana parama priya bānī। sambhrama chali āī saba rānī ॥
haraṣita jahaँ tahaँ dhāīṃ dāsī। ānaँda magana sakala purabāsī ॥
dasaratha putrajanma suni kānā। mānahuँ brahmānanda samānā ॥
parama prēma mana pulaka sarīrā। chāhata uṭhata karata mati dhīrā ॥
jākara nāma sunata subha hōī। mōrēṃ gṛha āvā prabhu sōī ॥
paramānanda pūri mana rājā। kahā bōlāi bajāvahu bājā ॥
gura basiṣṭha kahaँ gayu haँkārā। āē dvijana sahita nṛpadvārā ॥
anupama bālaka dēkhēnhi jāī। rūpa rāsi guna kahi na sirāī ॥

dō. nandīmukha sarādha kari jātakarama saba kīnha।
hāṭaka dhēnu basana mani nṛpa bipranha kahaँ dīnha ॥ 193 ॥

dhvaja patāka tōrana pura Chāvā। kahi na jāi jēhi bhāँti banāvā ॥
sumanabṛṣṭi akāsa tēṃ hōī। brahmānanda magana saba lōī ॥
bṛnda bṛnda mili chalīṃ lōgāī। sahaja saṅgāra kiēँ uṭhi dhāī ॥
kanaka kalasa maṅgala dhari thārā। gāvata paiṭhahiṃ bhūpa duārā ॥
kari ārati nēvaChāvari karahīṃ। bāra bāra sisu charananhi parahīm ॥
māgadha sūta bandigana gāyaka। pāvana guna gāvahiṃ raghunāyaka ॥
sarbasa dāna dīnha saba kāhū। jēhiṃ pāvā rākhā nahiṃ tāhū ॥
mṛgamada chandana kuṅkuma kīchā। machī sakala bīthinha bicha bīchā ॥

dō. gṛha gṛha bāja badhāva subha pragaṭē suṣamā kanda।
haraṣavanta saba jahaँ tahaँ nagara nāri nara bṛnda ॥ 194 ॥

kaikayasutā sumitrā dōū। sundara suta janamata bhaiṃ ōū ॥
vaha sukha sampati samaya samājā। kahi na saki sārada ahirājā ॥
avadhapurī sōhi ēhi bhāँtī। prabhuhi milana āī janu rātī ॥
dēkhi bhānū janu mana sakuchānī। tadapi banī sandhyā anumānī ॥
agara dhūpa bahu janu aँdhiārī। uḍa़i abhīra manahuँ arunārī ॥
mandira mani samūha janu tārā। nṛpa gṛha kalasa sō indu udārā ॥
bhavana bēdadhuni ati mṛdu bānī। janu khaga mūkhara samayaँ janu sānī ॥
kautuka dēkhi pataṅga bhulānā। ēka māsa tēiँ jāta na jānā ॥

dō. māsa divasa kara divasa bhā marama na jāni kōi।
ratha samēta rabi thākēu nisā kavana bidhi hōi ॥ 195 ॥

yaha rahasya kāhū nahiṃ jānā। dina mani chalē karata gunagānā ॥
dēkhi mahōtsava sura muni nāgā। chalē bhavana baranata nija bhāgā ॥
auru ēka kahuँ nija chōrī। sunu girijā ati dṛḍha़ mati tōrī ॥
kāka bhusuṇḍi saṅga hama dōū। manujarūpa jāni nahiṃ kōū ॥
paramānanda prēmasukha phūlē। bīthinha phirahiṃ magana mana bhūlē ॥
yaha subha charita jāna pai sōī। kṛpā rāma kai jāpara hōī ॥
tēhi avasara jō jēhi bidhi āvā। dīnha bhūpa jō jēhi mana bhāvā ॥
gaja ratha turaga hēma gō hīrā। dīnhē nṛpa nānābidhi chīrā ॥

dō. mana santōṣē sabanhi kē jahaँ tahaँ dēhi asīsa।
sakala tanaya chira jīvahuँ tulasidāsa kē īsa ॥ 196 ॥


kaChuka divasa bītē ēhi bhāँtī। jāta na jānia dina aru rātī ॥
nāmakarana kara avasaru jānī। bhūpa bōli paṭhē muni gyānī ॥
kari pūjā bhūpati asa bhāṣā। dharia nāma jō muni guni rākhā ॥
inha kē nāma anēka anūpā। maiṃ nṛpa kahaba svamati anurūpā ॥
jō ānanda sindhu sukharāsī। sīkara tēṃ trailōka supāsī ॥
sō sukha dhāma rāma asa nāmā। akhila lōka dāyaka biśrāmā ॥
bisva bharana pōṣana kara jōī। tākara nāma bharata asa hōī ॥
jākē sumirana tēṃ ripu nāsā। nāma satruhana bēda prakāsā ॥

dō. lachChana dhāma rāma priya sakala jagata ādhāra।
guru basiṣṭa tēhi rākhā laChimana nāma udāra ॥ 197 ॥

dharē nāma gura hṛdayaँ bichārī। bēda tattva nṛpa tava suta chārī ॥
muni dhana jana sarabasa siva prānā। bāla kēli tēhiṃ sukha mānā ॥
bārēhi tē nija hita pati jānī। laChimana rāma charana rati mānī ॥
bharata satruhana dūnu bhāī। prabhu sēvaka jasi prīti baḍa़āī ॥
syāma gaura sundara dau jōrī। nirakhahiṃ Chabi jananīṃ tṛna tōrī ॥
chāriu sīla rūpa guna dhāmā। tadapi adhika sukhasāgara rāmā ॥
hṛdayaँ anugraha indu prakāsā। sūchata kirana manōhara hāsā ॥
kabahuँ uChaṅga kabahuँ bara palanā। mātu dulāri kahi priya lalanā ॥

dō. byāpaka brahma nirañjana nirguna bigata binōda।
sō aja prēma bhagati basa kausalyā kē gōda ॥ 198 ॥

kāma kōṭi Chabi syāma sarīrā। nīla kañja bārida gambhīrā ॥
aruna charana pakañja nakha jōtī। kamala dalanhi baiṭhē janu mōtī ॥
rēkha kulisa dhavaja aṅkura sōhē। nūpura dhuni suni muni mana mōhē ॥
kaṭi kiṅkinī udara traya rēkhā। nābhi gabhīra jāna jēhi dēkhā ॥
bhuja bisāla bhūṣana juta bhūrī। hiyaँ hari nakha ati sōbhā rūrī ॥
ura manihāra padika kī sōbhā। bipra charana dēkhata mana lōbhā ॥
kambu kaṇṭha ati chibuka suhāī। ānana amita madana Chabi Chāī ॥
dui dui dasana adhara arunārē। nāsā tilaka kō baranai pārē ॥
sundara śravana suchāru kapōlā। ati priya madhura tōtarē bōlā ॥
chikkana kacha kuñchita gabhuārē। bahu prakāra rachi mātu saँvārē ॥
pīta jhaguliā tanu pahirāī। jānu pāni bicharani mōhi bhāī ॥
rūpa sakahiṃ nahiṃ kahi śruti sēṣā। sō jāni sapanēhuँ jēhi dēkhā ॥

dō. sukha sandōha mōhapara gyāna girā gōtīta।
dampati parama prēma basa kara sisucharita punīta ॥ 199 ॥

ēhi bidhi rāma jagata pitu mātā। kōsalapura bāsiṃha sukhadātā ॥
jinha raghunātha charana rati mānī। tinha kī yaha gati pragaṭa bhavānī ॥
raghupati bimukha jatana kara kōrī। kavana saki bhava bandhana Chōrī ॥
jīva charāchara basa kai rākhē। sō māyā prabhu sōṃ bhaya bhākhē ॥
bhṛkuṭi bilāsa nachāvi tāhī। asa prabhu Chāḍa़i bhajia kahu kāhī ॥
mana krama bachana Chāḍa़i chaturāī। bhajata kṛpā karihahiṃ raghurāī ॥
ēhi bidhi sisubinōda prabhu kīnhā। sakala nagarabāsiṃha sukha dīnhā ॥
lai uChaṅga kabahuँka halarāvai। kabahuँ pālanēṃ ghāli jhulāvai ॥

dō. prēma magana kausalyā nisi dina jāta na jāna।
suta sanēha basa mātā bālacharita kara gāna ॥ 200 ॥

ēka bāra jananīṃ anhavāē। kari siṅgāra palanāँ pauḍha़āē ॥

nija kula iṣṭadēva bhagavānā। pūjā hētu kīnha asnānā ॥
kari pūjā naibēdya chaḍha़āvā। āpu gī jahaँ pāka banāvā ॥
bahuri mātu tahavāँ chali āī। bhōjana karata dēkha suta jāī ॥
gai jananī sisu pahiṃ bhayabhītā। dēkhā bāla tahāँ puni sūtā ॥
bahuri āi dēkhā suta sōī। hṛdayaँ kampa mana dhīra na hōī ॥
ihāँ uhāँ dui bālaka dēkhā। matibhrama mōra ki āna bisēṣā ॥
dēkhi rāma jananī akulānī। prabhu haँsi dīnha madhura musukānī ॥

dō. dēkharāvā mātahi nija adabhuta rupa akhaṇḍa।
rōma rōma prati lāgē kōṭi kōṭi brahmaṇḍa ॥ 201 ॥

aganita rabi sasi siva chaturānana। bahu giri sarita sindhu mahi kānana ॥
kāla karma guna gyāna subhāū। sau dēkhā jō sunā na kāū ॥
dēkhī māyā saba bidhi gāḍha़ī। ati sabhīta jōrēṃ kara ṭhāḍha़ī ॥
dēkhā jīva nachāvi jāhī। dēkhī bhagati jō Chōri tāhī ॥
tana pulakita mukha bachana na āvā। nayana mūdi charanani siru nāvā ॥
bisamayavanta dēkhi mahatārī। bhē bahuri sisurūpa kharārī ॥
astuti kari na jāi bhaya mānā। jagata pitā maiṃ suta kari jānā ॥
hari janani bahubidhi samujhāī। yaha jani katahuँ kahasi sunu māī ॥

dō. bāra bāra kausalyā binaya kari kara jōri ॥
aba jani kabahūँ byāpai prabhu mōhi māyā tōri ॥ 202 ॥

bālacharita hari bahubidhi kīnhā। ati ananda dāsanha kahaँ dīnhā ॥
kaChuka kāla bītēṃ saba bhāī। baḍa़ē bhē parijana sukhadāī ॥
chūḍa़ākarana kīnha guru jāī। bipranha puni daChinā bahu pāī ॥
parama manōhara charita apārā। karata phirata chāriu sukumārā ॥
mana krama bachana agōchara jōī। dasaratha ajira bichara prabhu sōī ॥
bhōjana karata bōla jaba rājā। nahiṃ āvata taji bāla samājā ॥
kausalyā jaba bōlana jāī। ṭhumaku ṭhumaku prabhu chalahiṃ parāī ॥
nigama nēti siva anta na pāvā। tāhi dharai jananī haṭhi dhāvā ॥
dhūrasa dhūri bharēṃ tanu āē। bhūpati bihasi gōda baiṭhāē ॥

dō. bhōjana karata chapala chita ita uta avasaru pāi।
bhāji chalē kilakata mukha dadhi ōdana lapaṭāi ॥ 203 ॥

bālacharita ati sarala suhāē। sārada sēṣa sambhu śruti gāē ॥
jina kara mana inha sana nahiṃ rātā। tē jana bañchita kiē bidhātā ॥
bhē kumāra jabahiṃ saba bhrātā। dīnha janēū guru pitu mātā ॥
guragṛhaँ gē paḍha़na raghurāī। alapa kāla bidyā saba āī ॥
jākī sahaja svāsa śruti chārī। sō hari paḍha़ yaha kautuka bhārī ॥
bidyā binaya nipuna guna sīlā। khēlahiṃ khēla sakala nṛpalīlā ॥
karatala bāna dhanuṣa ati sōhā। dēkhata rūpa charāchara mōhā ॥
jinha bīthinha biharahiṃ saba bhāī। thakita hōhiṃ saba lōga lugāī ॥

dō. kōsalapura bāsī nara nāri bṛddha aru bāla।
prānahu tē priya lāgata saba kahuँ rāma kṛpāla ॥ 204 ॥

bandhu sakhā saṅga lēhiṃ bōlāī। bana mṛgayā nita khēlahiṃ jāī ॥
pāvana mṛga mārahiṃ jiyaँ jānī। dina prati nṛpahi dēkhāvahiṃ ānī ॥
jē mṛga rāma bāna kē mārē। tē tanu taji suralōka sidhārē ॥
anuja sakhā saँga bhōjana karahīṃ। mātu pitā agyā anusarahīm ॥
jēhi bidhi sukhī hōhiṃ pura lōgā। karahiṃ kṛpānidhi sōi sañjōgā ॥
bēda purāna sunahiṃ mana lāī। āpu kahahiṃ anujanha samujhāī ॥
prātakāla uṭhi kai raghunāthā। mātu pitā guru nāvahiṃ māthā ॥
āyasu māgi karahiṃ pura kājā। dēkhi charita haraṣi mana rājā ॥

dō. byāpaka akala anīha aja nirguna nāma na rūpa।
bhagata hētu nānā bidhi karata charitra anūpa ॥ 205 ॥

yaha saba charita kahā maiṃ gāī। āgili kathā sunahu mana lāī ॥
bisvāmitra mahāmuni gyānī। basahi bipina subha āśrama jānī ॥
jahaँ japa jagya muni karahī। ati mārīcha subāhuhi ḍarahīm ॥
dēkhata jagya nisāchara dhāvahi। karahi upadrava muni dukha pāvahim ॥
gādhitanaya mana chintā byāpī। hari binu marahi na nisichara pāpī ॥
taba munivara mana kīnha bichārā। prabhu avatarēu harana mahi bhārā ॥
ēhuँ misa dēkhauṃ pada jāī। kari binatī ānau dau bhāī ॥
gyāna birāga sakala guna ayanā। sō prabhu mai dēkhaba bhari nayanā ॥

dō. bahubidhi karata manōratha jāta lāgi nahiṃ bāra।
kari majjana sarū jala gē bhūpa darabāra ॥ 206 ॥

muni āgamana sunā jaba rājā। milana gayū lai bipra samājā ॥
kari daṇḍavata munihi sanamānī। nija āsana baiṭhārēnhi ānī ॥
charana pakhāri kīnhi ati pūjā। mō sama āju dhanya nahiṃ dūjā ॥
bibidha bhāँti bhōjana karavāvā। munivara hṛdayaँ haraṣa ati pāvā ॥
puni charanani mēlē suta chārī। rāma dēkhi muni dēha bisārī ॥
bhē magana dēkhata mukha sōbhā। janu chakōra pūrana sasi lōbhā ॥
taba mana haraṣi bachana kaha rāū। muni asa kṛpā na kīnhihu kāū ॥
kēhi kārana āgamana tumhārā। kahahu sō karata na lāvuँ bārā ॥
asura samūha satāvahiṃ mōhī। mai jāchana āyuँ nṛpa tōhī ॥
anuja samēta dēhu raghunāthā। nisichara badha maiṃ hōba sanāthā ॥

dō. dēhu bhūpa mana haraṣita tajahu mōha agyāna।
dharma sujasa prabhu tumha kauṃ inha kahaँ ati kalyāna ॥ 207 ॥

suni rājā ati apriya bānī। hṛdaya kampa mukha duti kumulānī ॥
chauthēmpana pāyuँ suta chārī। bipra bachana nahiṃ kahēhu bichārī ॥
māgahu bhūmi dhēnu dhana kōsā। sarbasa dēuँ āju saharōsā ॥
dēha prāna tēṃ priya kaChu nāhī। sau muni dēuँ nimiṣa ēka māhī ॥
saba suta priya mōhi prāna ki nāīṃ। rāma dēta nahiṃ bani gōsāī ॥
kahaँ nisichara ati ghōra kaṭhōrā। kahaँ sundara suta parama kisōrā ॥
suni nṛpa girā prēma rasa sānī। hṛdayaँ haraṣa mānā muni gyānī ॥
taba basiṣṭa bahu nidhi samujhāvā। nṛpa sandēha nāsa kahaँ pāvā ॥
ati ādara dau tanaya bōlāē। hṛdayaँ lāi bahu bhāँti sikhāē ॥
mērē prāna nātha suta dōū। tumha muni pitā āna nahiṃ kōū ॥

dō. saumpē bhūpa riṣihi suta bahu bidhi dēi asīsa।
jananī bhavana gē prabhu chalē nāi pada sīsa ॥ 208(ka) ॥

sō. puruṣasiṃha dau bīra haraṣi chalē muni bhaya harana ॥
kṛpāsindhu matidhīra akhila bisva kārana karana ॥ 208(kha)

aruna nayana ura bāhu bisālā। nīla jalaja tanu syāma tamālā ॥
kaṭi paṭa pīta kasēṃ bara bhāthā। ruchira chāpa sāyaka duhuँ hāthā ॥
syāma gaura sundara dau bhāī। bisbāmitra mahānidhi pāī ॥
prabhu brahmanyadēva mai jānā। mōhi niti pitā tajēhu bhagavānā ॥
chalē jāta muni dīnhi dikhāī। suni tāḍa़kā krōdha kari dhāī ॥
ēkahiṃ bāna prāna hari līnhā। dīna jāni tēhi nija pada dīnhā ॥
taba riṣi nija nāthahi jiyaँ chīnhī। bidyānidhi kahuँ bidyā dīnhī ॥
jātē lāga na Chudhā pipāsā। atulita bala tanu tēja prakāsā ॥

dō. āyuṣa saba samarpi kai prabhu nija āśrama āni।
kanda mūla phala bhōjana dīnha bhagati hita jāni ॥ 209 ॥

prāta kahā muni sana raghurāī। nirbhaya jagya karahu tumha jāī ॥
hōma karana lāgē muni jhārī। āpu rahē makha kīṃ rakhavārī ॥
suni mārīcha nisāchara krōhī। lai sahāya dhāvā munidrōhī ॥
binu phara bāna rāma tēhi mārā। sata jōjana gā sāgara pārā ॥
pāvaka sara subāhu puni mārā। anuja nisāchara kaṭaku saँghārā ॥
māri asura dvija nirmayakārī। astuti karahiṃ dēva muni jhārī ॥
tahaँ puni kaChuka divasa raghurāyā। rahē kīnhi bipranha para dāyā ॥
bhagati hētu bahu kathā purānā। kahē bipra jadyapi prabhu jānā ॥
taba muni sādara kahā bujhāī। charita ēka prabhu dēkhia jāī ॥
dhanuṣajagya muni raghukula nāthā। haraṣi chalē munibara kē sāthā ॥
āśrama ēka dīkha maga māhīṃ। khaga mṛga jīva jantu tahaँ nāhīm ॥
pūChā munihi silā prabhu dēkhī। sakala kathā muni kahā bisēṣī ॥

dō. gautama nāri śrāpa basa upala dēha dhari dhīra।
charana kamala raja chāhati kṛpā karahu raghubīra ॥ 210 ॥

Chaṃ. parasata pada pāvana sōka nasāvana pragaṭa bhī tapapuñja sahī।
dēkhata raghunāyaka jana sukha dāyaka sanamukha hōi kara jōri rahī ॥
ati prēma adhīrā pulaka sarīrā mukha nahiṃ āvi bachana kahī।
atisaya baḍa़bhāgī charananhi lāgī jugala nayana jaladhāra bahī ॥
dhīraju mana kīnhā prabhu kahuँ chīnhā raghupati kṛpāँ bhagati pāī।
ati nirmala bānīṃ astuti ṭhānī gyānagamya jaya raghurāī ॥
mai nāri apāvana prabhu jaga pāvana rāvana ripu jana sukhadāī।
rājīva bilōchana bhava bhaya mōchana pāhi pāhi saranahiṃ āī ॥
muni śrāpa jō dīnhā ati bhala kīnhā parama anugraha maiṃ mānā।
dēkhēuँ bhari lōchana hari bhavamōchana ihi lābha saṅkara jānā ॥
binatī prabhu mōrī maiṃ mati bhōrī nātha na māguँ bara ānā।
pada kamala parāgā rasa anurāgā mama mana madhupa karai pānā ॥
jēhiṃ pada surasaritā parama punītā pragaṭa bhī siva sīsa dharī।
sōi pada paṅkaja jēhi pūjata aja mama sira dharēu kṛpāla harī ॥
ēhi bhāँti sidhārī gautama nārī bāra bāra hari charana parī।
jō ati mana bhāvā sō baru pāvā gai patilōka ananda bharī ॥

dō. asa prabhu dīnabandhu hari kārana rahita dayāla।
tulasidāsa saṭha tēhi bhaju Chāḍa़i kapaṭa jañjāla ॥ 211 ॥

māsapārāyaṇa, sātavāँ viśrāma
chalē rāma laChimana muni saṅgā। gē jahāँ jaga pāvani gaṅgā ॥
gādhisūnu saba kathā sunāī। jēhi prakāra surasari mahi āī ॥
taba prabhu riṣinha samēta nahāē। bibidha dāna mahidēvanhi pāē ॥
haraṣi chalē muni bṛnda sahāyā। bēgi bidēha nagara niarāyā ॥
pura ramyatā rāma jaba dēkhī। haraṣē anuja samēta bisēṣī ॥
bāpīṃ kūpa sarita sara nānā। salila sudhāsama mani sōpānā ॥
guñjata mañju matta rasa bhṛṅgā। kūjata kala bahubarana bihaṅgā ॥
barana barana bikasē bana jātā। tribidha samīra sadā sukhadātā ॥

dō. sumana bāṭikā bāga bana bipula bihaṅga nivāsa।
phūlata phalata supallavata sōhata pura chahuँ pāsa ॥ 212 ॥

bani na baranata nagara nikāī। jahāँ jāi mana tahaँiँ lōbhāī ॥
chāru bajāru bichitra aँbārī। manimaya bidhi janu svakara saँvārī ॥
dhanika banika bara dhanada samānā। baiṭha sakala bastu lai nānā ॥
chauhaṭa sundara galīṃ suhāī। santata rahahiṃ sugandha siñchāī ॥
maṅgalamaya mandira saba kērēṃ। chitrita janu ratinātha chitērēm ॥
pura nara nāri subhaga suchi santā। dharamasīla gyānī gunavantā ॥
ati anūpa jahaँ janaka nivāsū। bithakahiṃ bibudha bilōki bilāsū ॥
hōta chakita chita kōṭa bilōkī। sakala bhuvana sōbhā janu rōkī ॥

dō. dhavala dhāma mani puraṭa paṭa sughaṭita nānā bhāँti।
siya nivāsa sundara sadana sōbhā kimi kahi jāti ॥ 213 ॥

subhaga dvāra saba kulisa kapāṭā। bhūpa bhīra naṭa māgadha bhāṭā ॥
banī bisāla bāji gaja sālā। haya gaya ratha saṅkula saba kālā ॥
sūra sachiva sēnapa bahutērē। nṛpagṛha sarisa sadana saba kērē ॥
pura bāhēra sara sārita samīpā। utarē jahaँ tahaँ bipula mahīpā ॥
dēkhi anūpa ēka aँvarāī। saba supāsa saba bhāँti suhāī ॥
kausika kahēu mōra manu mānā। ihāँ rahia raghubīra sujānā ॥
bhalēhiṃ nātha kahi kṛpānikētā। utarē tahaँ munibṛnda samētā ॥
bisvāmitra mahāmuni āē। samāchāra mithilāpati pāē ॥

dō. saṅga sachiva suchi bhūri bhaṭa bhūsura bara gura gyāti।
chalē milana munināyakahi mudita rāu ēhi bhāँti ॥ 214 ॥

kīnha pranāmu charana dhari māthā। dīnhi asīsa mudita munināthā ॥
biprabṛnda saba sādara bandē। jāni bhāgya baḍa़ rāu anandē ॥
kusala prasna kahi bārahiṃ bārā। bisvāmitra nṛpahi baiṭhārā ॥
tēhi avasara āē dau bhāī। gē rahē dēkhana phulavāī ॥
syāma gaura mṛdu bayasa kisōrā। lōchana sukhada bisva chita chōrā ॥
uṭhē sakala jaba raghupati āē। bisvāmitra nikaṭa baiṭhāē ॥
bhē saba sukhī dēkhi dau bhrātā। bāri bilōchana pulakita gātā ॥
mūrati madhura manōhara dēkhī। bhayu bidēhu bidēhu bisēṣī ॥

dō. prēma magana manu jāni nṛpu kari bibēku dhari dhīra।
bōlēu muni pada nāi siru gadagada girā gabhīra ॥ 215 ॥

kahahu nātha sundara dau bālaka। munikula tilaka ki nṛpakula pālaka ॥
brahma jō nigama nēti kahi gāvā। ubhaya bēṣa dhari kī sōi āvā ॥
sahaja birāgarupa manu mōrā। thakita hōta jimi chanda chakōrā ॥
tātē prabhu pūChuँ satibhāū। kahahu nātha jani karahu durāū ॥
inhahi bilōkata ati anurāgā। barabasa brahmasukhahi mana tyāgā ॥
kaha muni bihasi kahēhu nṛpa nīkā। bachana tumhāra na hōi alīkā ॥
ē priya sabahi jahāँ lagi prānī। mana musukāhiṃ rāmu suni bānī ॥
raghukula mani dasaratha kē jāē। mama hita lāgi narēsa paṭhāē ॥

dō. rāmu lakhanu dau bandhubara rūpa sīla bala dhāma।
makha rākhēu sabu sākhi jagu jitē asura saṅgrāma ॥ 216 ॥


muni tava charana dēkhi kaha rāū। kahi na sakuँ nija punya prābhāū ॥
sundara syāma gaura dau bhrātā। ānaँdahū kē ānaँda dātā ॥
inha kai prīti parasapara pāvani। kahi na jāi mana bhāva suhāvani ॥
sunahu nātha kaha mudita bidēhū। brahma jīva iva sahaja sanēhū ॥
puni puni prabhuhi chitava naranāhū। pulaka gāta ura adhika uChāhū ॥
mrunihi prasaṃsi nāi pada sīsū। chalēu lavāi nagara avanīsū ॥
sundara sadanu sukhada saba kālā। tahāँ bāsu lai dīnha bhuālā ॥
kari pūjā saba bidhi sēvakāī। gayu rāu gṛha bidā karāī ॥

dō. riṣaya saṅga raghubaṃsa mani kari bhōjanu biśrāmu।
baiṭhē prabhu bhrātā sahita divasu rahā bhari jāmu ॥ 217 ॥

lakhana hṛdayaँ lālasā bisēṣī। jāi janakapura āia dēkhī ॥
prabhu bhaya bahuri munihi sakuchāhīṃ। pragaṭa na kahahiṃ manahiṃ musukāhīm ॥
rāma anuja mana kī gati jānī। bhagata baChalatā hiṃyaँ hulasānī ॥
parama binīta sakuchi musukāī। bōlē gura anusāsana pāī ॥
nātha lakhanu puru dēkhana chahahīṃ। prabhu sakōcha ḍara pragaṭa na kahahīm ॥
jauṃ rāura āyasu maiṃ pāvauṃ। nagara dēkhāi turata lai āvau ॥
suni munīsu kaha bachana saprītī। kasa na rāma tumha rākhahu nītī ॥
dharama sētu pālaka tumha tātā। prēma bibasa sēvaka sukhadātā ॥

dō. jāi dēkhī āvahu nagaru sukha nidhāna dau bhāi।
karahu suphala saba kē nayana sundara badana dēkhāi ॥ 218 ॥

māsapārāyaṇa, āṭhavāँ viśrāma
navānhapārāyaṇa, dūsarā viśrāma
muni pada kamala bandi dau bhrātā। chalē lōka lōchana sukha dātā ॥
bālaka bṛndi dēkhi ati sōbhā। lagē saṅga lōchana manu lōbhā ॥
pīta basana parikara kaṭi bhāthā। chāru chāpa sara sōhata hāthā ॥
tana anuharata suchandana khōrī। syāmala gaura manōhara jōrī ॥
kēhari kandhara bāhu bisālā। ura ati ruchira nāgamani mālā ॥
subhaga sōna sarasīruha lōchana। badana mayaṅka tāpatraya mōchana ॥
kānanhi kanaka phūla Chabi dēhīṃ। chitavata chitahi chōri janu lēhīm ॥
chitavani chāru bhṛkuṭi bara bāँkī। tilaka rēkhā sōbhā janu chāँkī ॥

dō. ruchira chautanīṃ subhaga sira mēchaka kuñchita kēsa।
nakha sikha sundara bandhu dau sōbhā sakala sudēsa ॥ 219 ॥

dēkhana nagaru bhūpasuta āē। samāchāra purabāsiṃha pāē ॥
dhāē dhāma kāma saba tyāgī। manahu raṅka nidhi lūṭana lāgī ॥
nirakhi sahaja sundara dau bhāī। hōhiṃ sukhī lōchana phala pāī ॥
jubatīṃ bhavana jharōkhanhi lāgīṃ। nirakhahiṃ rāma rūpa anurāgīm ॥
kahahiṃ parasapara bachana saprītī। sakhi inha kōṭi kāma Chabi jītī ॥
sura nara asura nāga muni māhīṃ। sōbhā asi kahuँ suniati nāhīm ॥
biṣnu chāri bhuja bighi mukha chārī। bikaṭa bēṣa mukha pañcha purārī ॥
apara dēu asa kau na āhī। yaha Chabi sakhi paṭataria jāhī ॥

dō. baya kisōra suṣamā sadana syāma gaura sukha dhāma ।
aṅga aṅga para vāriahiṃ kōṭi kōṭi sata kāma ॥ 220 ॥

kahahu sakhī asa kō tanudhārī। jō na mōha yaha rūpa nihārī ॥
kau saprēma bōlī mṛdu bānī। jō maiṃ sunā sō sunahu sayānī ॥
ē dōū dasaratha kē ḍhōṭā। bāla marālanhi kē kala jōṭā ॥
muni kausika makha kē rakhavārē। jinha rana ajira nisāchara mārē ॥
syāma gāta kala kañja bilōchana। jō mārīcha subhuja madu mōchana ॥
kausalyā suta sō sukha khānī। nāmu rāmu dhanu sāyaka pānī ॥
gaura kisōra bēṣu bara kāChēṃ। kara sara chāpa rāma kē pāChēm ॥
laChimanu nāmu rāma laghu bhrātā। sunu sakhi tāsu sumitrā mātā ॥

dō. biprakāju kari bandhu dau maga munibadhū udhāri।
āē dēkhana chāpamakha suni haraṣīṃ saba nāri ॥ 221 ॥

dēkhi rāma Chabi kau ēka kahī। jōgu jānakihi yaha baru ahī ॥
jau sakhi inhahi dēkha naranāhū। pana parihari haṭhi kari bibāhū ॥
kau kaha ē bhūpati pahichānē। muni samēta sādara sanamānē ॥
sakhi parantu panu rāu na tajī। bidhi basa haṭhi abibēkahi bhajī ॥
kau kaha jauṃ bhala ahi bidhātā। saba kahaँ sunia uchita phaladātā ॥
tau jānakihi milihi baru ēhū। nāhina āli ihāँ sandēhū ॥
jau bidhi basa asa banai saँjōgū। tau kṛtakṛtya hōi saba lōgū ॥
sakhi hamarēṃ ārati ati tātēṃ। kabahuँka ē āvahiṃ ēhi nātēm ॥

dō. nāhiṃ ta hama kahuँ sunahu sakhi inha kara darasanu dūri।
yaha saṅghaṭu taba hōi jaba punya purākṛta bhūri ॥ 222 ॥

bōlī apara kahēhu sakhi nīkā। ēhiṃ biāha ati hita sabahīṃ kā ॥
kau kaha saṅkara chāpa kaṭhōrā। ē syāmala mṛdugāta kisōrā ॥
sabu asamañjasa ahi sayānī। yaha suni apara kahi mṛdu bānī ॥
sakhi inha kahaँ kau kau asa kahahīṃ। baḍa़ prabhāu dēkhata laghu ahahīm ॥
parasi jāsu pada paṅkaja dhūrī। tarī ahalyā kṛta agha bhūrī ॥
sō ki rahihi binu sivadhanu tōrēṃ। yaha pratīti pariharia na bhōrēm ॥
jēhiṃ birañchi rachi sīya saँvārī। tēhiṃ syāmala baru rachēu bichārī ॥
tāsu bachana suni saba haraṣānīṃ। aisēi hau kahahiṃ mudu bānī ॥

dō. hiyaँ haraṣahiṃ baraṣahiṃ sumana sumukhi sulōchani bṛnda।
jāhiṃ jahāँ jahaँ bandhu dau tahaँ tahaँ paramānanda ॥ 223 ॥

pura pūraba disi gē dau bhāī। jahaँ dhanumakha hita bhūmi banāī ॥
ati bistāra chāru gacha ḍhārī। bimala bēdikā ruchira saँvārī ॥
chahuँ disi kañchana mañcha bisālā। rachē jahāँ bēṭhahiṃ mahipālā ॥
tēhi pāChēṃ samīpa chahuँ pāsā। apara mañcha maṇḍalī bilāsā ॥
kaChuka ūँchi saba bhāँti suhāī। baiṭhahiṃ nagara lōga jahaँ jāī ॥
tinha kē nikaṭa bisāla suhāē। dhavala dhāma bahubarana banāē ॥
jahaँ baiṇṭhaiṃ dēkhahiṃ saba nārī। jathā jōgu nija kula anuhārī ॥
pura bālaka kahi kahi mṛdu bachanā। sādara prabhuhi dēkhāvahiṃ rachanā ॥

dō. saba sisu ēhi misa prēmabasa parasi manōhara gāta।
tana pulakahiṃ ati haraṣu hiyaँ dēkhi dēkhi dau bhrāta ॥ 224 ॥

sisu saba rāma prēmabasa jānē। prīti samēta nikēta bakhānē ॥
nija nija ruchi saba lēṃhiṃ bōlāī। sahita sanēha jāhiṃ dau bhāī ॥
rāma dēkhāvahiṃ anujahi rachanā। kahi mṛdu madhura manōhara bachanā ॥
lava nimēṣa mahaँ bhuvana nikāyā। rachi jāsu anusāsana māyā ॥
bhagati hētu sōi dīnadayālā। chitavata chakita dhanuṣa makhasālā ॥
kautuka dēkhi chalē guru pāhīṃ। jāni bilambu trāsa mana māhīm ॥
jāsu trāsa ḍara kahuँ ḍara hōī। bhajana prabhāu dēkhāvata sōī ॥
kahi bātēṃ mṛdu madhura suhāīṃ। kiē bidā bālaka bariāī ॥

dō. sabhaya saprēma binīta ati sakucha sahita dau bhāi।
gura pada paṅkaja nāi sira baiṭhē āyasu pāi ॥ 225 ॥

nisi prabēsa muni āyasu dīnhā। sabahīṃ sandhyābandanu kīnhā ॥
kahata kathā itihāsa purānī। ruchira rajani juga jāma sirānī ॥
munibara sayana kīnhi taba jāī। lagē charana chāpana dau bhāī ॥
jinha kē charana sarōruha lāgī। karata bibidha japa jōga birāgī ॥
tēi dau bandhu prēma janu jītē। gura pada kamala palōṭata prītē ॥
bārabāra muni agyā dīnhī। raghubara jāi sayana taba kīnhī ॥
chāpata charana lakhanu ura lāēँ। sabhaya saprēma parama sachu pāēँ ॥
puni puni prabhu kaha sōvahu tātā। pauḍha़ē dhari ura pada jalajātā ॥

dō. uṭhē lakhana nisi bigata suni arunasikhā dhuni kāna ॥
gura tēṃ pahilēhiṃ jagatapati jāgē rāmu sujāna ॥ 226 ॥

sakala saucha kari jāi nahāē। nitya nibāhi munihi sira nāē ॥
samaya jāni gura āyasu pāī। lēna prasūna chalē dau bhāī ॥
bhūpa bāgu bara dēkhēu jāī। jahaँ basanta ritu rahī lōbhāī ॥
lāgē biṭapa manōhara nānā। barana barana bara bēli bitānā ॥
nava pallava phala sumāna suhāē। nija sampati sura rūkha lajāē ॥
chātaka kōkila kīra chakōrā। kūjata bihaga naṭata kala mōrā ॥
madhya bāga saru sōha suhāvā। mani sōpāna bichitra banāvā ॥
bimala salilu sarasija bahuraṅgā। jalakhaga kūjata guñjata bhṛṅgā ॥

dō. bāgu taḍa़āgu bilōki prabhu haraṣē bandhu samēta।
parama ramya ārāmu yahu jō rāmahi sukha dēta ॥ 227 ॥

chahuँ disi chiti pūँChi māligana। lagē lēna dala phūla mudita mana ॥
tēhi avasara sītā tahaँ āī। girijā pūjana janani paṭhāī ॥
saṅga sakhīṃ saba subhaga sayānī। gāvahiṃ gīta manōhara bānī ॥
sara samīpa girijā gṛha sōhā। barani na jāi dēkhi manu mōhā ॥
majjanu kari sara sakhinha samētā। gī mudita mana gauri nikētā ॥
pūjā kīnhi adhika anurāgā। nija anurūpa subhaga baru māgā ॥
ēka sakhī siya saṅgu bihāī। gī rahī dēkhana phulavāī ॥
tēhi dau bandhu bilōkē jāī। prēma bibasa sītā pahiṃ āī ॥

dō. tāsu dasā dēkhi sakhinha pulaka gāta jalu naina।
kahu kāranu nija haraṣa kara pūChahi saba mṛdu baina ॥ 228 ॥

dēkhana bāgu kuaँra dui āē। baya kisōra saba bhāँti suhāē ॥
syāma gaura kimi kahauṃ bakhānī। girā anayana nayana binu bānī ॥
suni haraṣīँ saba sakhīṃ sayānī। siya hiyaँ ati utakaṇṭhā jānī ॥
ēka kahi nṛpasuta tēi ālī। sunē jē muni saँga āē kālī ॥
jinha nija rūpa mōhanī ḍārī। kīnha svabasa nagara nara nārī ॥
baranata Chabi jahaँ tahaँ saba lōgū। avasi dēkhiahiṃ dēkhana jōgū ॥
tāsu vachana ati siyahi suhānē। darasa lāgi lōchana akulānē ॥
chalī agra kari priya sakhi sōī। prīti purātana lakhi na kōī ॥

dō. sumiri sīya nārada bachana upajī prīti punīta ॥
chakita bilōkati sakala disi janu sisu mṛgī sabhīta ॥ 229 ॥

kaṅkana kiṅkini nūpura dhuni suni। kahata lakhana sana rāmu hṛdayaँ guni ॥
mānahuँ madana dundubhī dīnhī ॥ manasā bisva bijaya kahaँ kīnhī ॥
asa kahi phiri chitē tēhi ōrā। siya mukha sasi bhē nayana chakōrā ॥
bhē bilōchana chāru achañchala। manahuँ sakuchi nimi tajē digañchala ॥
dēkhi sīya sōbhā sukhu pāvā। hṛdayaँ sarāhata bachanu na āvā ॥
janu birañchi saba nija nipunāī। birachi bisva kahaँ pragaṭi dēkhāī ॥
sundaratā kahuँ sundara karī। Chabigṛhaँ dīpasikhā janu barī ॥
saba upamā kabi rahē juṭhārī। kēhiṃ paṭatarauṃ bidēhakumārī ॥

dō. siya sōbhā hiyaँ barani prabhu āpani dasā bichāri।
bōlē suchi mana anuja sana bachana samaya anuhāri ॥ 230 ॥

tāta janakatanayā yaha sōī। dhanuṣajagya jēhi kārana hōī ॥
pūjana gauri sakhīṃ lai āī। karata prakāsu phiri phulavāī ॥
jāsu bilōki alōkika sōbhā। sahaja punīta mōra manu Chōbhā ॥
sō sabu kārana jāna bidhātā। pharakahiṃ subhada aṅga sunu bhrātā ॥
raghubaṃsiṃha kara sahaja subhāū। manu kupantha pagu dhari na kāū ॥
mōhi atisaya pratīti mana kērī। jēhiṃ sapanēhuँ paranāri na hērī ॥
jinha kai lahahiṃ na ripu rana pīṭhī। nahiṃ pāvahiṃ paratiya manu ḍīṭhī ॥
maṅgana lahahi na jinha kai nāhīṃ। tē narabara thōrē jaga māhīm ॥

dō. karata batakahi anuja sana mana siya rūpa lōbhāna।
mukha sarōja makaranda Chabi kari madhupa iva pāna ॥ 231 ॥

chitavahi chakita chahūँ disi sītā। kahaँ gē nṛpakisōra manu chintā ॥
jahaँ bilōka mṛga sāvaka nainī। janu tahaँ barisa kamala sita śrēnī ॥
latā ōṭa taba sakhinha lakhāē। syāmala gaura kisōra suhāē ॥
dēkhi rūpa lōchana lalachānē। haraṣē janu nija nidhi pahichānē ॥
thakē nayana raghupati Chabi dēkhēṃ। palakanhihūँ pariharīṃ nimēṣēm ॥
adhika sanēhaँ dēha bhai bhōrī। sarada sasihi janu chitava chakōrī ॥
lōchana maga rāmahi ura ānī। dīnhē palaka kapāṭa sayānī ॥
jaba siya sakhinha prēmabasa jānī। kahi na sakahiṃ kaChu mana sakuchānī ॥

dō. latābhavana tēṃ pragaṭa bhē tēhi avasara dau bhāi।
nikasē janu juga bimala bidhu jalada paṭala bilagāi ॥ 232 ॥

sōbhā sīvaँ subhaga dau bīrā। nīla pīta jalajābha sarīrā ॥
mōrapaṅkha sira sōhata nīkē। guchCha bīcha bicha kusuma kalī kē ॥
bhāla tilaka śramabindu suhāē। śravana subhaga bhūṣana Chabi Chāē ॥
bikaṭa bhṛkuṭi kacha ghūgharavārē। nava sarōja lōchana ratanārē ॥
chāru chibuka nāsikā kapōlā। hāsa bilāsa lēta manu mōlā ॥
mukhaChabi kahi na jāi mōhi pāhīṃ। jō bilōki bahu kāma lajāhīm ॥
ura mani māla kambu kala gīvā। kāma kalabha kara bhuja balasīṃvā ॥
sumana samēta bāma kara dōnā। sāvaँra kuaँra sakhī suṭhi lōnā ॥

dō. kēhari kaṭi paṭa pīta dhara suṣamā sīla nidhāna।
dēkhi bhānukulabhūṣanahi bisarā sakhinha apāna ॥ 233 ॥

dhari dhīraju ēka āli sayānī। sītā sana bōlī gahi pānī ॥
bahuri gauri kara dhyāna karēhū। bhūpakisōra dēkhi kina lēhū ॥
sakuchi sīyaँ taba nayana ughārē। sanamukha dau raghusiṅgha nihārē ॥
nakha sikha dēkhi rāma kai sōbhā। sumiri pitā panu manu ati Chōbhā ॥
parabasa sakhinha lakhī jaba sītā। bhayu gaharu saba kahahi sabhītā ॥
puni āuba ēhi bēriāँ kālī। asa kahi mana bihasī ēka ālī ॥
gūḍha़ girā suni siya sakuchānī। bhayu bilambu mātu bhaya mānī ॥
dhari baḍa़i dhīra rāmu ura ānē। phiri apanapu pitubasa jānē ॥

dō. dēkhana misa mṛga bihaga taru phiri bahōri bahōri।
nirakhi nirakhi raghubīra Chabi bāḍha़i prīti na thōri ॥ 234 ॥

jāni kaṭhina sivachāpa bisūrati। chalī rākhi ura syāmala mūrati ॥
prabhu jaba jāta jānakī jānī। sukha sanēha sōbhā guna khānī ॥
parama prēmamaya mṛdu masi kīnhī। chāru chita bhītīṃ likha līnhī ॥
gī bhavānī bhavana bahōrī। bandi charana bōlī kara jōrī ॥
jaya jaya giribararāja kisōrī। jaya mahēsa mukha chanda chakōrī ॥
jaya gaja badana ṣaḍa़ānana mātā। jagata janani dāmini duti gātā ॥
nahiṃ tava ādi madhya avasānā। amita prabhāu bēdu nahiṃ jānā ॥
bhava bhava bibhava parābhava kārini। bisva bimōhani svabasa bihārini ॥

dō. patidēvatā sutīya mahuँ mātu prathama tava rēkha।
mahimā amita na sakahiṃ kahi sahasa sāradā sēṣa ॥ 235 ॥


sēvata tōhi sulabha phala chārī। baradāyanī purāri piārī ॥
dēbi pūji pada kamala tumhārē। sura nara muni saba hōhiṃ sukhārē ॥
mōra manōrathu jānahu nīkēṃ। basahu sadā ura pura sabahī kēm ॥
kīnhēuँ pragaṭa na kārana tēhīṃ। asa kahi charana gahē baidēhīm ॥
binaya prēma basa bhī bhavānī। khasī māla mūrati musukānī ॥
sādara siyaँ prasādu sira dharēū। bōlī gauri haraṣu hiyaँ bharēū ॥
sunu siya satya asīsa hamārī। pūjihi mana kāmanā tumhārī ॥
nārada bachana sadā suchi sāchā। sō baru milihi jāhiṃ manu rāchā ॥

Chaṃ. manu jāhiṃ rāchēu milihi sō baru sahaja sundara sāँvarō।
karunā nidhāna sujāna sīlu sanēhu jānata rāvarō ॥
ēhi bhāँti gauri asīsa suni siya sahita hiyaँ haraṣīṃ alī।
tulasī bhavānihi pūji puni puni mudita mana mandira chalī ॥

sō. jāni gauri anukūla siya hiya haraṣu na jāi kahi।
mañjula maṅgala mūla bāma aṅga pharakana lagē ॥ 236 ॥

hṛdayaँ sarāhata sīya lōnāī। gura samīpa gavanē dau bhāī ॥
rāma kahā sabu kausika pāhīṃ। sarala subhāu Chuata Chala nāhīm ॥
sumana pāi muni pūjā kīnhī। puni asīsa duhu bhāinha dīnhī ॥
suphala manōratha hōhuँ tumhārē। rāmu lakhanu suni bhē sukhārē ॥
kari bhōjanu munibara bigyānī। lagē kahana kaChu kathā purānī ॥
bigata divasu guru āyasu pāī। sandhyā karana chalē dau bhāī ॥
prāchī disi sasi uyu suhāvā। siya mukha sarisa dēkhi sukhu pāvā ॥
bahuri bichāru kīnha mana māhīṃ। sīya badana sama himakara nāhīm ॥

dō. janamu sindhu puni bandhu biṣu dina malīna sakalaṅka।
siya mukha samatā pāva kimi chandu bāpurō raṅka ॥ 237 ॥

ghaṭi baḍha़i birahani dukhadāī। grasi rāhu nija sandhihiṃ pāī ॥
kōka sikaprada paṅkaja drōhī। avaguna bahuta chandramā tōhī ॥
baidēhī mukha paṭatara dīnhē। hōi dōṣa baḍa़ anuchita kīnhē ॥
siya mukha Chabi bidhu byāja bakhānī। guru pahiṃ chalē nisā baḍa़i jānī ॥
kari muni charana sarōja pranāmā। āyasu pāi kīnha biśrāmā ॥
bigata nisā raghunāyaka jāgē। bandhu bilōki kahana asa lāgē ॥
udu aruna avalōkahu tātā। paṅkaja kōka lōka sukhadātā ॥
bōlē lakhanu jōri juga pānī। prabhu prabhāu sūchaka mṛdu bānī ॥

dō. arunōdayaँ sakuchē kumuda uḍagana jōti malīna।
jimi tumhāra āgamana suni bhē nṛpati balahīna ॥ 238 ॥

nṛpa saba nakhata karahiṃ ujiārī। ṭāri na sakahiṃ chāpa tama bhārī ॥
kamala kōka madhukara khaga nānā। haraṣē sakala nisā avasānā ॥
aisēhiṃ prabhu saba bhagata tumhārē। hōihahiṃ ṭūṭēṃ dhanuṣa sukhārē ॥
uyu bhānu binu śrama tama nāsā। durē nakhata jaga tēju prakāsā ॥
rabi nija udaya byāja raghurāyā। prabhu pratāpu saba nṛpanha dikhāyā ॥
tava bhuja bala mahimā udaghāṭī। pragaṭī dhanu bighaṭana paripāṭī ॥
bandhu bachana suni prabhu musukānē। hōi suchi sahaja punīta nahānē ॥
nityakriyā kari guru pahiṃ āē। charana sarōja subhaga sira nāē ॥
satānandu taba janaka bōlāē। kausika muni pahiṃ turata paṭhāē ॥
janaka binaya tinha āi sunāī। haraṣē bōli liē dau bhāī ॥

dō. satānanda󰡤a bandi prabhu baiṭhē gura pahiṃ jāi।
chalahu tāta muni kahēu taba paṭhavā janaka bōlāi ॥ 239 ॥

sīya svayambaru dēkhia jāī। īsu kāhi dhauṃ dēi baḍa़āī ॥
lakhana kahā jasa bhājanu sōī। nātha kṛpā tava jāpara hōī ॥
haraṣē muni saba suni bara bānī। dīnhi asīsa sabahiṃ sukhu mānī ॥
puni munibṛnda samēta kṛpālā। dēkhana chalē dhanuṣamakha sālā ॥
raṅgabhūmi āē dau bhāī। asi sudhi saba purabāsiṃha pāī ॥
chalē sakala gṛha kāja bisārī। bāla jubāna jaraṭha nara nārī ॥
dēkhī janaka bhīra bhai bhārī। suchi sēvaka saba liē haँkārī ॥
turata sakala lōganha pahiṃ jāhū। āsana uchita dēhū saba kāhū ॥

dō. kahi mṛdu bachana binīta tinha baiṭhārē nara nāri।
uttama madhyama nīcha laghu nija nija thala anuhāri ॥ 240 ॥

rājakuaँra tēhi avasara āē। manahuँ manōharatā tana Chāē ॥
guna sāgara nāgara bara bīrā। sundara syāmala gaura sarīrā ॥
rāja samāja birājata rūrē। uḍagana mahuँ janu juga bidhu pūrē ॥
jinha kēṃ rahī bhāvanā jaisī। prabhu mūrati tinha dēkhī taisī ॥
dēkhahiṃ rūpa mahā ranadhīrā। manahuँ bīra rasu dharēṃ sarīrā ॥
ḍarē kuṭila nṛpa prabhuhi nihārī। manahuँ bhayānaka mūrati bhārī ॥
rahē asura Chala Chōnipa bēṣā। tinha prabhu pragaṭa kālasama dēkhā ॥
purabāsiṃha dēkhē dau bhāī। narabhūṣana lōchana sukhadāī ॥

dō. nāri bilōkahiṃ haraṣi hiyaँ nija nija ruchi anurūpa।
janu sōhata siṅgāra dhari mūrati parama anūpa ॥ 241 ॥

biduṣanha prabhu birāṭamaya dīsā। bahu mukha kara paga lōchana sīsā ॥
janaka jāti avalōkahiṃ kaisaiṃ। sajana sagē priya lāgahiṃ jaisēm ॥
sahita bidēha bilōkahiṃ rānī। sisu sama prīti na jāti bakhānī ॥
jōginha parama tattvamaya bhāsā। sānta suddha sama sahaja prakāsā ॥
haribhagatanha dēkhē dau bhrātā। iṣṭadēva iva saba sukha dātā ॥
rāmahi chitava bhāyaँ jēhi sīyā। sō sanēhu sukhu nahiṃ kathanīyā ॥
ura anubhavati na kahi saka sōū। kavana prakāra kahai kabi kōū ॥
ēhi bidhi rahā jāhi jasa bhāū। tēhiṃ tasa dēkhēu kōsalarāū ॥

dō. rājata rāja samāja mahuँ kōsalarāja kisōra।
sundara syāmala gaura tana bisva bilōchana chōra ॥ 242 ॥

sahaja manōhara mūrati dōū। kōṭi kāma upamā laghu sōū ॥
sarada chanda nindaka mukha nīkē। nīraja nayana bhāvatē jī kē ॥
chitavata chāru māra manu haranī। bhāvati hṛdaya jāti nahīṃ baranī ॥
kala kapōla śruti kuṇḍala lōlā। chibuka adhara sundara mṛdu bōlā ॥
kumudabandhu kara nindaka hāँsā। bhṛkuṭī bikaṭa manōhara nāsā ॥
bhāla bisāla tilaka jhalakāhīṃ। kacha bilōki ali avali lajāhīm ॥
pīta chautanīṃ siranhi suhāī। kusuma kalīṃ bicha bīcha banāīm ॥
rēkhēṃ ruchira kambu kala gīvāँ। janu tribhuvana suṣamā kī sīvāँ ॥

dō. kuñjara mani kaṇṭhā kalita uranhi tulasikā māla।
bṛṣabha kandha kēhari ṭhavani bala nidhi bāhu bisāla ॥ 243 ॥

kaṭi tūnīra pīta paṭa bāँdhē। kara sara dhanuṣa bāma bara kāँdhē ॥
pīta jagya upabīta suhāē। nakha sikha mañju mahāChabi Chāē ॥
dēkhi lōga saba bhē sukhārē। ēkaṭaka lōchana chalata na tārē ॥
haraṣē janaku dēkhi dau bhāī। muni pada kamala gahē taba jāī ॥
kari binatī nija kathā sunāī। raṅga avani saba munihi dēkhāī ॥
jahaँ jahaँ jāhi kuaँra bara dōū। tahaँ tahaँ chakita chitava sabu kōū ॥
nija nija rukha rāmahi sabu dēkhā। kau na jāna kaChu maramu bisēṣā ॥
bhali rachanā muni nṛpa sana kahēū। rājāँ mudita mahāsukha lahēū ॥

dō. saba mañchanha tē mañchu ēka sundara bisada bisāla।
muni samēta dau bandhu tahaँ baiṭhārē mahipāla ॥ 244 ॥

prabhuhi dēkhi saba nṛpa hiँyaँ hārē। janu rākēsa udaya bhēँ tārē ॥
asi pratīti saba kē mana māhīṃ। rāma chāpa tōraba saka nāhīm ॥
binu bhañjēhuँ bhava dhanuṣu bisālā। mēlihi sīya rāma ura mālā ॥
asa bichāri gavanahu ghara bhāī। jasu pratāpu balu tēju gavāँī ॥
bihasē apara bhūpa suni bānī। jē abibēka andha abhimānī ॥
tōrēhuँ dhanuṣu byāhu avagāhā। binu tōrēṃ kō kuaँri biāhā ॥
ēka bāra kālu kina hōū। siya hita samara jitaba hama sōū ॥
yaha suni avara mahipa musakānē। dharamasīla haribhagata sayānē ॥

sō. sīya biāhabi rāma garaba dūri kari nṛpanha kē ॥
jīti kō saka saṅgrāma dasaratha kē rana bāँkurē ॥ 245 ॥

byartha marahu jani gāla bajāī। mana mōdakanhi ki bhūkha butāī ॥
sikha hamāri suni parama punītā। jagadambā jānahu jiyaँ sītā ॥
jagata pitā raghupatihi bichārī। bhari lōchana Chabi lēhu nihārī ॥
sundara sukhada sakala guna rāsī। ē dau bandhu sambhu ura bāsī ॥
sudhā samudra samīpa bihāī। mṛgajalu nirakhi marahu kata dhāī ॥
karahu jāi jā kahuँ jōī bhāvā। hama tau āju janama phalu pāvā ॥
asa kahi bhalē bhūpa anurāgē। rūpa anūpa bilōkana lāgē ॥
dēkhahiṃ sura nabha chaḍha़ē bimānā। baraṣahiṃ sumana karahiṃ kala gānā ॥

dō. jāni suavasaru sīya taba paṭhī janaka bōlāī।
chatura sakhīṃ sundara sakala sādara chalīṃ lavāīm ॥ 246 ॥

siya sōbhā nahiṃ jāi bakhānī। jagadambikā rūpa guna khānī ॥
upamā sakala mōhi laghu lāgīṃ। prākṛta nāri aṅga anurāgīm ॥
siya barania tēi upamā dēī। kukabi kahāi ajasu kō lēī ॥
jau paṭataria tīya sama sīyā। jaga asi jubati kahāँ kamanīyā ॥
girā mukhara tana aradha bhavānī। rati ati dukhita atanu pati jānī ॥
biṣa bārunī bandhu priya jēhī। kahia ramāsama kimi baidēhī ॥
jau Chabi sudhā payōnidhi hōī। parama rūpamaya kachChapa sōī ॥
sōbhā raju mandaru siṅgārū। mathai pāni paṅkaja nija mārū ॥

dō. ēhi bidhi upajai lachChi jaba sundaratā sukha mūla।
tadapi sakōcha samēta kabi kahahiṃ sīya samatūla ॥ 247 ॥

chaliṃ saṅga lai sakhīṃ sayānī। gāvata gīta manōhara bānī ॥
sōha navala tanu sundara sārī। jagata janani atulita Chabi bhārī ॥
bhūṣana sakala sudēsa suhāē। aṅga aṅga rachi sakhinha banāē ॥
raṅgabhūmi jaba siya pagu dhārī। dēkhi rūpa mōhē nara nārī ॥
haraṣi suranha dundubhīṃ bajāī। baraṣi prasūna apaCharā gāī ॥
pāni sarōja sōha jayamālā। avachaṭa chitē sakala bhuālā ॥
sīya chakita chita rāmahi chāhā। bhē mōhabasa saba naranāhā ॥
muni samīpa dēkhē dau bhāī। lagē lalaki lōchana nidhi pāī ॥

dō. gurajana lāja samāju baḍa़ dēkhi sīya sakuchāni ॥
lāgi bilōkana sakhinha tana raghubīrahi ura āni ॥ 248 ॥

rāma rūpu aru siya Chabi dēkhēṃ। nara nārinha pariharīṃ nimēṣēm ॥
sōchahiṃ sakala kahata sakuchāhīṃ। bidhi sana binaya karahiṃ mana māhīm ॥
haru bidhi bēgi janaka jaḍa़tāī। mati hamāri asi dēhi suhāī ॥
binu bichāra panu taji naranāhu। sīya rāma kara karai bibāhū ॥
jaga bhala kahahi bhāva saba kāhū। haṭha kīnhē antahuँ ura dāhū ॥
ēhiṃ lālasāँ magana saba lōgū। baru sāँvarō jānakī jōgū ॥
taba bandījana janaka baulāē। biridāvalī kahata chali āē ॥
kaha nṛpa jāi kahahu pana mōrā। chalē bhāṭa hiyaँ haraṣu na thōrā ॥

dō. bōlē bandī bachana bara sunahu sakala mahipāla।
pana bidēha kara kahahiṃ hama bhujā uṭhāi bisāla ॥ 249 ॥

nṛpa bhujabala bidhu sivadhanu rāhū। garua kaṭhōra bidita saba kāhū ॥
rāvanu bānu mahābhaṭa bhārē। dēkhi sarāsana gavaँhiṃ sidhārē ॥
sōi purāri kōdaṇḍu kaṭhōrā। rāja samāja āju jōi tōrā ॥
tribhuvana jaya samēta baidēhī ॥ binahiṃ bichāra bari haṭhi tēhī ॥
suni pana sakala bhūpa abhilāṣē। bhaṭamānī atisaya mana mākhē ॥
parikara bāँdhi uṭhē akulāī। chalē iṣṭadēvanha sira nāī ॥
tamaki tāki taki sivadhanu dharahīṃ। uṭhi na kōṭi bhāँti balu karahīm ॥
jinha kē kaChu bichāru mana māhīṃ। chāpa samīpa mahīpa na jāhīm ॥

dō. tamaki dharahiṃ dhanu mūḍha़ nṛpa uṭhi na chalahiṃ lajāi।
manahuँ pāi bhaṭa bāhubalu adhiku adhiku garuāi ॥ 250 ॥

bhūpa sahasa dasa ēkahi bārā। lagē uṭhāvana ṭari na ṭārā ॥
ḍagi na sambhu sarāsana kaisēṃ। kāmī bachana satī manu jaisēm ॥
saba nṛpa bhē jōgu upahāsī। jaisēṃ binu birāga sannyāsī ॥
kīrati bijaya bīratā bhārī। chalē chāpa kara barabasa hārī ॥
śrīhata bhē hāri hiyaँ rājā। baiṭhē nija nija jāi samājā ॥
nṛpanha bilōki janaku akulānē। bōlē bachana rōṣa janu sānē ॥
dīpa dīpa kē bhūpati nānā। āē suni hama jō panu ṭhānā ॥
dēva danuja dhari manuja sarīrā। bipula bīra āē ranadhīrā ॥

dō. kuaँri manōhara bijaya baḍa़i kīrati ati kamanīya।
pāvanihāra birañchi janu rachēu na dhanu damanīya ॥ 251 ॥

kahahu kāhi yahu lābhu na bhāvā। kāhuँ na saṅkara chāpa chaḍha़āvā ॥
rahu chaḍha़āuba tōraba bhāī। tilu bhari bhūmi na sakē Chaḍa़āī ॥
aba jani kau mākhai bhaṭa mānī। bīra bihīna mahī maiṃ jānī ॥
tajahu āsa nija nija gṛha jāhū। likhā na bidhi baidēhi bibāhū ॥
sukṛta jāi jauṃ panu pariharūँ। kuaँri kuāri rahu kā karūँ ॥
jō janatēuँ binu bhaṭa bhubi bhāī। tau panu kari hōtēuँ na haँsāī ॥
janaka bachana suni saba nara nārī। dēkhi jānakihi bhē dukhārī ॥
mākhē lakhanu kuṭila bhiँ bhauṃhēṃ। radapaṭa pharakata nayana risauṃhēm ॥

dō. kahi na sakata raghubīra ḍara lagē bachana janu bāna।
nāi rāma pada kamala siru bōlē girā pramāna ॥ 252 ॥

raghubaṃsiṃha mahuँ jahaँ kau hōī। tēhiṃ samāja asa kahi na kōī ॥
kahī janaka jasi anuchita bānī। bidyamāna raghukula mani jānī ॥
sunahu bhānukula paṅkaja bhānū। kahuँ subhāu na kaChu abhimānū ॥
jau tumhāri anusāsana pāvauṃ। kanduka iva brahmāṇḍa uṭhāvaum ॥
kāchē ghaṭa jimi ḍārauṃ phōrī। sakuँ mēru mūlaka jimi tōrī ॥
tava pratāpa mahimā bhagavānā। kō bāpurō pināka purānā ॥
nātha jāni asa āyasu hōū। kautuku karauṃ bilōkia sōū ॥
kamala nāla jimi chāpha chaḍha़āvauṃ। jōjana sata pramāna lai dhāvaum ॥

dō. tōrauṃ Chatraka daṇḍa jimi tava pratāpa bala nātha।
jauṃ na karauṃ prabhu pada sapatha kara na dharauṃ dhanu bhātha ॥ 253 ॥

lakhana sakōpa bachana jē bōlē। ḍagamagāni mahi diggaja ḍōlē ॥
sakala lōka saba bhūpa ḍērānē। siya hiyaँ haraṣu janaku sakuchānē ॥
gura raghupati saba muni mana māhīṃ। mudita bhē puni puni pulakāhīm ॥
sayanahiṃ raghupati lakhanu nēvārē। prēma samēta nikaṭa baiṭhārē ॥
bisvāmitra samaya subha jānī। bōlē ati sanēhamaya bānī ॥
uṭhahu rāma bhañjahu bhavachāpā। mēṭahu tāta janaka paritāpā ॥
suni guru bachana charana siru nāvā। haraṣu biṣādu na kaChu ura āvā ॥
ṭhāḍha़ē bhē uṭhi sahaja subhāēँ। ṭhavani jubā mṛgarāju lajāēँ ॥

dō. udita udayagiri mañcha para raghubara bālapataṅga।
bikasē santa sarōja saba haraṣē lōchana bhṛṅga ॥ 254 ॥

nṛpanha kēri āsā nisi nāsī। bachana nakhata avalī na prakāsī ॥
mānī mahipa kumuda sakuchānē। kapaṭī bhūpa ulūka lukānē ॥
bhē bisōka kōka muni dēvā। barisahiṃ sumana janāvahiṃ sēvā ॥
gura pada bandi sahita anurāgā। rāma muninha sana āyasu māgā ॥
sahajahiṃ chalē sakala jaga svāmī। matta mañju bara kuñjara gāmī ॥
chalata rāma saba pura nara nārī। pulaka pūri tana bhē sukhārī ॥
bandi pitara sura sukṛta saँbhārē। jauṃ kaChu punya prabhāu hamārē ॥
tau sivadhanu mṛnāla kī nāīṃ। tōrahuँ rāma ganēsa gōsāīm ॥

dō. rāmahi prēma samēta lakhi sakhinha samīpa bōlāi।
sītā mātu sanēha basa bachana kahi bilakhāi ॥ 255 ॥

sakhi saba kautuka dēkhanihārē। jēṭha kahāvata hitū hamārē ॥
kau na bujhāi kahi gura pāhīṃ। ē bālaka asi haṭha bhali nāhīm ॥
rāvana bāna Chuā nahiṃ chāpā। hārē sakala bhūpa kari dāpā ॥
sō dhanu rājakuaँra kara dēhīṃ। bāla marāla ki mandara lēhīm ॥
bhūpa sayānapa sakala sirānī। sakhi bidhi gati kaChu jāti na jānī ॥
bōlī chatura sakhī mṛdu bānī। tējavanta laghu gania na rānī ॥
kahaँ kumbhaja kahaँ sindhu apārā। sōṣēu sujasu sakala saṃsārā ॥
rabi maṇḍala dēkhata laghu lāgā। udayaँ tāsu tibhuvana tama bhāgā ॥

dō. mantra parama laghu jāsu basa bidhi hari hara sura sarba।
mahāmatta gajarāja kahuँ basa kara aṅkusa kharba ॥ 256 ॥

kāma kusuma dhanu sāyaka līnhē। sakala bhuvana apanē basa kīnhē ॥
dēbi tajia saṃsu asa jānī। bhañjaba dhanuṣa rāmu sunu rānī ॥
sakhī bachana suni bhai paratītī। miṭā biṣādu baḍha़ī ati prītī ॥
taba rāmahi bilōki baidēhī। sabhaya hṛdayaँ binavati jēhi tēhī ॥
manahīṃ mana manāva akulānī। hōhu prasanna mahēsa bhavānī ॥
karahu saphala āpani sēvakāī। kari hitu harahu chāpa garuāī ॥
gananāyaka baradāyaka dēvā। āju lagēṃ kīnhiuँ tua sēvā ॥
bāra bāra binatī suni mōrī। karahu chāpa gurutā ati thōrī ॥

dō. dēkhi dēkhi raghubīra tana sura manāva dhari dhīra ॥
bharē bilōchana prēma jala pulakāvalī sarīra ॥ 257 ॥

nīkēṃ nirakhi nayana bhari sōbhā। pitu panu sumiri bahuri manu Chōbhā ॥
ahaha tāta dāruni haṭha ṭhānī। samujhata nahiṃ kaChu lābhu na hānī ॥
sachiva sabhaya sikha dēi na kōī। budha samāja baḍa़ anuchita hōī ॥
kahaँ dhanu kulisahu chāhi kaṭhōrā। kahaँ syāmala mṛdugāta kisōrā ॥
bidhi kēhi bhāँti dharauṃ ura dhīrā। sirasa sumana kana bēdhia hīrā ॥
sakala sabhā kai mati bhai bhōrī। aba mōhi sambhuchāpa gati tōrī ॥
nija jaḍa़tā lōganha para ḍārī। hōhi harua raghupatihi nihārī ॥
ati paritāpa sīya mana māhī। lava nimēṣa juga saba saya jāhīm ॥

dō. prabhuhi chiti puni chitava mahi rājata lōchana lōla।
khēlata manasija mīna juga janu bidhu maṇḍala ḍōla ॥ 258 ॥

girā alini mukha paṅkaja rōkī। pragaṭa na lāja nisā avalōkī ॥
lōchana jalu raha lōchana kōnā। jaisē parama kṛpana kara sōnā ॥
sakuchī byākulatā baḍa़i jānī। dhari dhīraju pratīti ura ānī ॥
tana mana bachana mōra panu sāchā। raghupati pada sarōja chitu rāchā ॥
tau bhagavānu sakala ura bāsī। karihiṃ mōhi raghubara kai dāsī ॥
jēhi kēṃ jēhi para satya sanēhū। sō tēhi mili na kaChu saṃhēhū ॥
prabhu tana chiti prēma tana ṭhānā। kṛpānidhāna rāma sabu jānā ॥
siyahi bilōki takēu dhanu kaisē। chitava garuru laghu byālahi jaisē ॥

dō. lakhana lakhēu raghubaṃsamani tākēu hara kōdaṇḍu।
pulaki gāta bōlē bachana charana chāpi brahmāṇḍu ॥ 259 ॥

disakuñjarahu kamaṭha ahi kōlā। dharahu dharani dhari dhīra na ḍōlā ॥
rāmu chahahiṃ saṅkara dhanu tōrā। hōhu sajaga suni āyasu mōrā ॥
chāpa sapīpa rāmu jaba āē। nara nārinha sura sukṛta manāē ॥
saba kara saṃsu aru agyānū। manda mahīpanha kara abhimānū ॥
bhṛgupati kēri garaba garuāī। sura munibaranha kēri kadarāī ॥
siya kara sōchu janaka paChitāvā। rāninha kara dāruna dukha dāvā ॥
sambhuchāpa baḍa bōhitu pāī। chaḍhē jāi saba saṅgu banāī ॥
rāma bāhubala sindhu apārū। chahata pāru nahi kau kaḍa़hārū ॥

dō. rāma bilōkē lōga saba chitra likhē sē dēkhi।
chitī sīya kṛpāyatana jānī bikala bisēṣi ॥ 260 ॥

dēkhī bipula bikala baidēhī। nimiṣa bihāta kalapa sama tēhī ॥
tṛṣita bāri binu jō tanu tyāgā। muēँ kari kā sudhā taḍa़āgā ॥
kā baraṣā saba kṛṣī sukhānēṃ। samaya chukēṃ puni kā paChitānēm ॥
asa jiyaँ jāni jānakī dēkhī। prabhu pulakē lakhi prīti bisēṣī ॥
gurahi pranāmu manahi mana kīnhā। ati lāghavaँ uṭhāi dhanu līnhā ॥
damakēu dāmini jimi jaba layū। puni nabha dhanu maṇḍala sama bhayū ॥
lēta chaḍha़āvata khaiñchata gāḍha़ēṃ। kāhuँ na lakhā dēkha sabu ṭhāḍha़ēm ॥
tēhi Chana rāma madhya dhanu tōrā। bharē bhuvana dhuni ghōra kaṭhōrā ॥

Chaṃ. bharē bhuvana ghōra kaṭhōra rava rabi bāji taji māragu chalē।
chikkarahiṃ diggaja ḍōla mahi ahi kōla kūruma kalamalē ॥
sura asura muni kara kāna dīnhēṃ sakala bikala bichārahīṃ।
kōdaṇḍa khaṇḍēu rāma tulasī jayati bachana uchārahī ॥

sō. saṅkara chāpu jahāju sāgaru raghubara bāhubalu।
būḍa़ sō sakala samāju chaḍha़ā jō prathamahiṃ mōha basa ॥ 261 ॥

prabhu dau chāpakhaṇḍa mahi ḍārē। dēkhi lōga saba bhē sukhārē ॥

kōsikarupa payōnidhi pāvana। prēma bāri avagāhu suhāvana ॥
rāmarūpa rākēsu nihārī। baḍha़ta bīchi pulakāvali bhārī ॥
bājē nabha gahagahē nisānā। dēvabadhū nāchahiṃ kari gānā ॥
brahmādika sura siddha munīsā। prabhuhi prasaṃsahi dēhiṃ asīsā ॥
barisahiṃ sumana raṅga bahu mālā। gāvahiṃ kinnara gīta rasālā ॥
rahī bhuvana bhari jaya jaya bānī। dhanuṣabhaṅga dhuni jāta na jānī ॥
mudita kahahiṃ jahaँ tahaँ nara nārī। bhañjēu rāma sambhudhanu bhārī ॥

dō. bandī māgadha sūtagana biruda badahiṃ matidhīra।
karahiṃ niChāvari lōga saba haya gaya dhana mani chīra ॥ 262 ॥

jhāँjhi mṛdaṅga saṅkha sahanāī। bhēri ḍhōla dundubhī suhāī ॥
bājahiṃ bahu bājanē suhāē। jahaँ tahaँ jubatinha maṅgala gāē ॥
sakhinha sahita haraṣī ati rānī। sūkhata dhāna parā janu pānī ॥
janaka lahēu sukhu sōchu bihāī। pairata thakēṃ thāha janu pāī ॥
śrīhata bhē bhūpa dhanu ṭūṭē। jaisēṃ divasa dīpa Chabi Chūṭē ॥
sīya sukhahi barania kēhi bhāँtī। janu chātakī pāi jalu svātī ॥
rāmahi lakhanu bilōkata kaisēṃ। sasihi chakōra kisōraku jaisēm ॥
satānanda taba āyasu dīnhā। sītāँ gamanu rāma pahiṃ kīnhā ॥

dō. saṅga sakhīṃ sudaṃra chatura gāvahiṃ maṅgalachāra।
gavanī bāla marāla gati suṣamā aṅga apāra ॥ 263 ॥

sakhinha madhya siya sōhati kaisē। Chabigana madhya mahāChabi jaisēm ॥
kara sarōja jayamāla suhāī। bisva bijaya sōbhā jēhiṃ Chāī ॥
tana sakōchu mana parama uChāhū। gūḍha़ prēmu lakhi pari na kāhū ॥
jāi samīpa rāma Chabi dēkhī। rahi janu kuँari chitra avarēkhī ॥
chatura sakhīṃ lakhi kahā bujhāī। pahirāvahu jayamāla suhāī ॥
sunata jugala kara māla uṭhāī। prēma bibasa pahirāi na jāī ॥
sōhata janu juga jalaja sanālā। sasihi sabhīta dēta jayamālā ॥
gāvahiṃ Chabi avalōki sahēlī। siyaँ jayamāla rāma ura mēlī ॥

sō. raghubara ura jayamāla dēkhi dēva barisahiṃ sumana।
sakuchē sakala bhuāla janu bilōki rabi kumudagana ॥ 264 ॥

pura aru byōma bājanē bājē। khala bhē malina sādhu saba rājē ॥
sura kinnara nara nāga munīsā। jaya jaya jaya kahi dēhiṃ asīsā ॥
nāchahiṃ gāvahiṃ bibudha badhūṭīṃ। bāra bāra kusumāñjali Chūṭīm ॥
jahaँ tahaँ bipra bēdadhuni karahīṃ। bandī biradāvali uchcharahīm ॥
mahi pātāla nāka jasu byāpā। rāma barī siya bhañjēu chāpā ॥
karahiṃ āratī pura nara nārī। dēhiṃ niChāvari bitta bisārī ॥
sōhati sīya rāma kai jaurī। Chabi siṅgāru manahuँ ēka ṭhōrī ॥
sakhīṃ kahahiṃ prabhupada gahu sītā। karati na charana parasa ati bhītā ॥

dō. gautama tiya gati surati kari nahiṃ parasati paga pāni।
mana bihasē raghubaṃsamani prīti alaukika jāni ॥ 265 ॥

taba siya dēkhi bhūpa abhilāṣē। kūra kapūta mūḍha़ mana mākhē ॥
uṭhi uṭhi pahiri sanāha abhāgē। jahaँ tahaँ gāla bajāvana lāgē ॥
lēhu Chaḍa़āi sīya kaha kōū। dhari bāँdhahu nṛpa bālaka dōū ॥
tōrēṃ dhanuṣu chāḍa़ nahiṃ sarī। jīvata hamahi kuaँri kō barī ॥
jauṃ bidēhu kaChu karai sahāī। jītahu samara sahita dau bhāī ॥
sādhu bhūpa bōlē suni bānī। rājasamājahi lāja lajānī ॥
balu pratāpu bīratā baḍa़āī। nāka pinākahi saṅga sidhāī ॥
sōi sūratā ki aba kahuँ pāī। asi budhi tau bidhi muhaँ masi lāī ॥

dō. dēkhahu rāmahi nayana bhari taji iriṣā madu kōhu।
lakhana rōṣu pāvaku prabala jāni salabha jani hōhu ॥ 266 ॥

bainatēya bali jimi chaha kāgū। jimi sasu chahai nāga ari bhāgū ॥
jimi chaha kusala akārana kōhī। saba sampadā chahai sivadrōhī ॥
lōbhī lōlupa kala kīrati chahī। akalaṅkatā ki kāmī lahī ॥
hari pada bimukha parama gati chāhā। tasa tumhāra lālachu naranāhā ॥
kōlāhalu suni sīya sakānī। sakhīṃ lavāi gīṃ jahaँ rānī ॥
rāmu subhāyaँ chalē guru pāhīṃ। siya sanēhu baranata mana māhīm ॥
rāninha sahita sōchabasa sīyā। aba dhauṃ bidhihi kāha karanīyā ॥
bhūpa bachana suni ita uta takahīṃ। lakhanu rāma ḍara bōli na sakahīm ॥

dō. aruna nayana bhṛkuṭī kuṭila chitavata nṛpanha sakōpa।
manahuँ matta gajagana nirakhi siṅghakisōrahi chōpa ॥ 267 ॥

kharabharu dēkhi bikala pura nārīṃ। saba mili dēhiṃ mahīpanha gārīm ॥
tēhiṃ avasara suni siva dhanu bhaṅgā। āyasu bhṛgukula kamala pataṅgā ॥
dēkhi mahīpa sakala sakuchānē। bāja jhapaṭa janu lavā lukānē ॥
gauri sarīra bhūti bhala bhrājā। bhāla bisāla tripuṇḍa birājā ॥
sīsa jaṭā sasibadanu suhāvā। risabasa kaChuka aruna hōi āvā ॥
bhṛkuṭī kuṭila nayana risa rātē। sahajahuँ chitavata manahuँ risātē ॥
bṛṣabha kandha ura bāhu bisālā। chāru janēu māla mṛgaChālā ॥
kaṭi muni basana tūna dui bāँdhēṃ। dhanu sara kara kuṭhāru kala kāँdhēm ॥

dō. sānta bēṣu karanī kaṭhina barani na jāi sarupa।
dhari munitanu janu bīra rasu āyu jahaँ saba bhūpa ॥ 268 ॥

dēkhata bhṛgupati bēṣu karālā। uṭhē sakala bhaya bikala bhuālā ॥
pitu samēta kahi kahi nija nāmā। lagē karana saba daṇḍa pranāmā ॥
jēhi subhāyaँ chitavahiṃ hitu jānī। sō jāni janu āi khuṭānī ॥
janaka bahōri āi siru nāvā। sīya bōlāi pranāmu karāvā ॥
āsiṣa dīnhi sakhīṃ haraṣānīṃ। nija samāja lai gī sayānīm ॥
bisvāmitru milē puni āī। pada sarōja mēlē dau bhāī ॥
rāmu lakhanu dasaratha kē ḍhōṭā। dīnhi asīsa dēkhi bhala jōṭā ॥
rāmahi chiti rahē thaki lōchana। rūpa apāra māra mada mōchana ॥

dō. bahuri bilōki bidēha sana kahahu kāha ati bhīra ॥
pūChata jāni ajāna jimi byāpēu kōpu sarīra ॥ 269 ॥

samāchāra kahi janaka sunāē। jēhi kārana mahīpa saba āē ॥
sunata bachana phiri anata nihārē। dēkhē chāpakhaṇḍa mahi ḍārē ॥
ati risa bōlē bachana kaṭhōrā। kahu jaḍa़ janaka dhanuṣa kai tōrā ॥
bēgi dēkhāu mūḍha़ na ta ājū। ulaṭuँ mahi jahaँ lahi tava rājū ॥
ati ḍaru utaru dēta nṛpu nāhīṃ। kuṭila bhūpa haraṣē mana māhīm ॥
sura muni nāga nagara nara nārī ॥ sōchahiṃ sakala trāsa ura bhārī ॥
mana paChitāti sīya mahatārī। bidhi aba saँvarī bāta bigārī ॥
bhṛgupati kara subhāu suni sītā। aradha nimēṣa kalapa sama bītā ॥

dō. sabhaya bilōkē lōga saba jāni jānakī bhīru।
hṛdayaँ na haraṣu biṣādu kaChu bōlē śrīraghubīru ॥ 270 ॥

māsapārāyaṇa, navāँ viśrāma
nātha sambhudhanu bhañjanihārā। hōihi kēu ēka dāsa tumhārā ॥
āyasu kāha kahia kina mōhī। suni risāi bōlē muni kōhī ॥
sēvaku sō jō karai sēvakāī। ari karanī kari karia larāī ॥
sunahu rāma jēhiṃ sivadhanu tōrā। sahasabāhu sama sō ripu mōrā ॥
sō bilagāu bihāi samājā। na ta mārē jaihahiṃ saba rājā ॥
suni muni bachana lakhana musukānē। bōlē parasudharahi apamānē ॥
bahu dhanuhīṃ tōrīṃ larikāīṃ। kabahuँ na asi risa kīnhi gōsāīm ॥
ēhi dhanu para mamatā kēhi hētū। suni risāi kaha bhṛgukulakētū ॥

dō. rē nṛpa bālaka kālabasa bōlata tōhi na saँmāra ॥
dhanuhī sama tipurāri dhanu bidita sakala saṃsāra ॥ 271 ॥

lakhana kahā haँsi hamarēṃ jānā। sunahu dēva saba dhanuṣa samānā ॥
kā Chati lābhu jūna dhanu taurēṃ। dēkhā rāma nayana kē bhōrēm ॥
Chuata ṭūṭa raghupatihu na dōsū। muni binu kāja karia kata rōsū ।
bōlē chiti parasu kī ōrā। rē saṭha sunēhi subhāu na mōrā ॥
bālaku bōli badhuँ nahiṃ tōhī। kēvala muni jaḍa़ jānahi mōhī ॥
bāla brahmachārī ati kōhī। bisva bidita Chatriyakula drōhī ॥
bhujabala bhūmi bhūpa binu kīnhī। bipula bāra mahidēvanha dīnhī ॥
sahasabāhu bhuja Chēdanihārā। parasu bilōku mahīpakumārā ॥

dō. mātu pitahi jani sōchabasa karasi mahīsakisōra।
garbhanha kē arbhaka dalana parasu mōra ati ghōra ॥ 272 ॥

bihasi lakhanu bōlē mṛdu bānī। ahō munīsu mahā bhaṭamānī ॥
puni puni mōhi dēkhāva kuṭhārū। chahata uḍa़āvana phūँki pahārū ॥
ihāँ kumhaḍa़batiyā kau nāhīṃ। jē tarajanī dēkhi mari jāhīm ॥
dēkhi kuṭhāru sarāsana bānā। maiṃ kaChu kahā sahita abhimānā ॥
bhṛgusuta samujhi janēu bilōkī। jō kaChu kahahu sahuँ risa rōkī ॥
sura mahisura harijana aru gāī। hamarēṃ kula inha para na surāī ॥
badhēṃ pāpu apakīrati hārēṃ। māratahūँ pā paria tumhārēm ॥
kōṭi kulisa sama bachanu tumhārā। byartha dharahu dhanu bāna kuṭhārā ॥

dō. jō bilōki anuchita kahēuँ Chamahu mahāmuni dhīra।
suni sarōṣa bhṛgubaṃsamani bōlē girā gabhīra ॥ 273 ॥

kausika sunahu manda yahu bālaku। kuṭila kālabasa nija kula ghālaku ॥
bhānu baṃsa rākēsa kalaṅkū। nipaṭa niraṅkusa abudha asaṅkū ॥
kāla kavalu hōihi Chana māhīṃ। kahuँ pukāri khōri mōhi nāhīm ॥
tumha haṭaku jauṃ chahahu ubārā। kahi pratāpu balu rōṣu hamārā ॥
lakhana kahēu muni sujasa tumhārā। tumhahi aChata kō baranai pārā ॥
apanē muँha tumha āpani karanī। bāra anēka bhāँti bahu baranī ॥
nahiṃ santōṣu ta puni kaChu kahahū। jani risa rōki dusaha dukha sahahū ॥
bīrabratī tumha dhīra aChōbhā। gārī dēta na pāvahu sōbhā ॥

dō. sūra samara karanī karahiṃ kahi na janāvahiṃ āpu।
bidyamāna rana pāi ripu kāyara kathahiṃ pratāpu ॥ 274 ॥

tumha tau kālu hāँka janu lāvā। bāra bāra mōhi lāgi bōlāvā ॥
sunata lakhana kē bachana kaṭhōrā। parasu sudhāri dharēu kara ghōrā ॥
aba jani dēi dōsu mōhi lōgū। kaṭubādī bālaku badhajōgū ॥
bāla bilōki bahuta maiṃ bāँchā। aba yahu maranihāra bhā sāँchā ॥
kausika kahā Chamia aparādhū। bāla dōṣa guna ganahiṃ na sādhū ॥
khara kuṭhāra maiṃ akaruna kōhī। āgēṃ aparādhī gurudrōhī ॥
utara dēta Chōḍa़uँ binu mārēṃ। kēvala kausika sīla tumhārēm ॥
na ta ēhi kāṭi kuṭhāra kaṭhōrēṃ। gurahi urina hōtēuँ śrama thōrēm ॥

dō. gādhisūnu kaha hṛdayaँ haँsi munihi hariari sūjha।
ayamaya khāँḍa na ūkhamaya ajahuँ na būjha abūjha ॥ 275 ॥

kahēu lakhana muni sīlu tumhārā। kō nahi jāna bidita saṃsārā ॥
mātā pitahi urina bhē nīkēṃ। gura rinu rahā sōchu baḍa़ jīkēm ॥
sō janu hamarēhi māthē kāḍha़ā। dina chali gē byāja baḍa़ bāḍha़ā ॥
aba ānia byavahariā bōlī। turata dēuँ maiṃ thailī khōlī ॥
suni kaṭu bachana kuṭhāra sudhārā। hāya hāya saba sabhā pukārā ॥
bhṛgubara parasu dēkhāvahu mōhī। bipra bichāri bachuँ nṛpadrōhī ॥
milē na kabahuँ subhaṭa rana gāḍha़ē। dvija dēvatā gharahi kē bāḍha़ē ॥
anuchita kahi saba lōga pukārē। raghupati sayanahiṃ lakhanu nēvārē ॥

dō. lakhana utara āhuti sarisa bhṛgubara kōpu kṛsānu।
baḍha़ta dēkhi jala sama bachana bōlē raghukulabhānu ॥ 276 ॥

nātha karahu bālaka para Chōhū। sūdha dūdhamukha karia na kōhū ॥
jauṃ pai prabhu prabhāu kaChu jānā। tau ki barābari karata ayānā ॥
jauṃ larikā kaChu achagari karahīṃ। gura pitu mātu mōda mana bharahīm ॥
karia kṛpā sisu sēvaka jānī। tumha sama sīla dhīra muni gyānī ॥
rāma bachana suni kaChuka juḍa़ānē। kahi kaChu lakhanu bahuri musakānē ॥
haँsata dēkhi nakha sikha risa byāpī। rāma tōra bhrātā baḍa़ pāpī ॥
gaura sarīra syāma mana māhīṃ। kālakūṭamukha payamukha nāhīm ॥
sahaja ṭēḍha़ anuhari na tōhī। nīchu mīchu sama dēkha na mauhīm ॥

dō. lakhana kahēu haँsi sunahu muni krōdhu pāpa kara mūla।
jēhi basa jana anuchita karahiṃ charahiṃ bisva pratikūla ॥ 277 ॥

maiṃ tumhāra anuchara munirāyā। parihari kōpu karia aba dāyā ॥
ṭūṭa chāpa nahiṃ jurahi risānē। baiṭhia hōihiṃ pāya pirānē ॥
jau ati priya tau karia upāī। jōria kau baḍa़ gunī bōlāī ॥
bōlata lakhanahiṃ janaku ḍērāhīṃ। maṣṭa karahu anuchita bhala nāhīm ॥
thara thara kāpahiṃ pura nara nārī। Chōṭa kumāra khōṭa baḍa़ bhārī ॥
bhṛgupati suni suni nirabhaya bānī। risa tana jari hōi bala hānī ॥
bōlē rāmahi dēi nihōrā। bachuँ bichāri bandhu laghu tōrā ॥
manu malīna tanu sundara kaisēṃ। biṣa rasa bharā kanaka ghaṭu jaisaim ॥

dō. suni laChimana bihasē bahuri nayana tarērē rāma।
gura samīpa gavanē sakuchi parihari bānī bāma ॥ 278 ॥

ati binīta mṛdu sītala bānī। bōlē rāmu jōri juga pānī ॥
sunahu nātha tumha sahaja sujānā। bālaka bachanu karia nahiṃ kānā ॥
bararai bālaka ēku subhāū। inhahi na santa bidūṣahiṃ kāū ॥
tēhiṃ nāhīṃ kaChu kāja bigārā। aparādhī mēṃ nātha tumhārā ॥
kṛpā kōpu badhu baँdhaba gōsāīṃ। mō para karia dāsa kī nāī ॥
kahia bēgi jēhi bidhi risa jāī। munināyaka sōi karauṃ upāī ॥
kaha muni rāma jāi risa kaisēṃ। ajahuँ anuja tava chitava anaisēm ॥
ēhi kē kaṇṭha kuṭhāru na dīnhā। tau maiṃ kāha kōpu kari kīnhā ॥

dō. garbha stravahiṃ avanipa ravani suni kuṭhāra gati ghōra।
parasu aChata dēkhuँ jiata bairī bhūpakisōra ॥ 279 ॥

bahi na hāthu dahi risa Chātī। bhā kuṭhāru kuṇṭhita nṛpaghātī ॥
bhayu bāma bidhi phirēu subhāū। mōrē hṛdayaँ kṛpā kasi kāū ॥
āju dayā dukhu dusaha sahāvā। suni saumitra bihasi siru nāvā ॥
bāu kṛpā mūrati anukūlā। bōlata bachana jharata janu phūlā ॥
jauṃ pai kṛpāँ jarihiṃ muni gātā। krōdha bhēँ tanu rākha bidhātā ॥
dēkhu janaka haṭhi bālaka ēhū। kīnha chahata jaḍa़ jamapura gēhū ॥
bēgi karahu kina āँkhinha ōṭā। dēkhata Chōṭa khōṭa nṛpa ḍhōṭā ॥
bihasē lakhanu kahā mana māhīṃ। mūdēṃ āँkhi katahuँ kau nāhīm ॥

dō. parasurāmu taba rāma prati bōlē ura ati krōdhu।
sambhu sarāsanu tōri saṭha karasi hamāra prabōdhu ॥ 280 ॥

bandhu kahi kaṭu sammata tōrēṃ। tū Chala binaya karasi kara jōrēm ॥
karu paritōṣu mōra saṅgrāmā। nāhiṃ ta Chāḍa़ kahāuba rāmā ॥
Chalu taji karahi samaru sivadrōhī। bandhu sahita na ta māruँ tōhī ॥
bhṛgupati bakahiṃ kuṭhāra uṭhāēँ। mana musakāhiṃ rāmu sira nāēँ ॥
gunaha lakhana kara hama para rōṣū। katahuँ sudhāihu tē baḍa़ dōṣū ॥
ṭēḍha़ jāni saba bandi kāhū। bakra chandramahi grasi na rāhū ॥
rāma kahēu risa tajia munīsā। kara kuṭhāru āgēṃ yaha sīsā ॥
jēṃhiṃ risa jāi karia sōi svāmī। mōhi jāni āpana anugāmī ॥

dō. prabhuhi sēvakahi samaru kasa tajahu biprabara rōsu।
bēṣu bilōkēṃ kahēsi kaChu bālakahū nahiṃ dōsu ॥ 281 ॥

dēkhi kuṭhāra bāna dhanu dhārī। bhai larikahi risa bīru bichārī ॥
nāmu jāna pai tumhahi na chīnhā। baṃsa subhāyaँ utaru tēṃhiṃ dīnhā ॥
jauṃ tumha autēhu muni kī nāīṃ। pada raja sira sisu dharata gōsāīm ॥
Chamahu chūka anajānata kērī। chahia bipra ura kṛpā ghanērī ॥
hamahi tumhahi saribari kasi nāthā ॥ kahahu na kahāँ charana kahaँ māthā ॥
rāma mātra laghu nāma hamārā। parasu sahita baḍa़ nāma tōhārā ॥
dēva ēku gunu dhanuṣa hamārēṃ। nava guna parama punīta tumhārēm ॥
saba prakāra hama tumha sana hārē। Chamahu bipra aparādha hamārē ॥

dō. bāra bāra muni biprabara kahā rāma sana rāma।
bōlē bhṛgupati saruṣa hasi tahūँ bandhu sama bāma ॥ 282 ॥

nipaṭahiṃ dvija kari jānahi mōhī। maiṃ jasa bipra sunāvuँ tōhī ॥
chāpa struvā sara āhuti jānū। kōpa mōra ati ghōra kṛsānu ॥
samidhi sēna chaturaṅga suhāī। mahā mahīpa bhē pasu āī ॥
mai ēhi parasu kāṭi bali dīnhē। samara jagya japa kōṭinha kīnhē ॥
mōra prabhāu bidita nahiṃ tōrēṃ। bōlasi nidari bipra kē bhōrēm ॥
bhañjēu chāpu dāpu baḍa़ bāḍha़ā। ahamiti manahuँ jīti jagu ṭhāḍha़ā ॥
rāma kahā muni kahahu bichārī। risa ati baḍa़i laghu chūka hamārī ॥
Chuatahiṃ ṭūṭa pināka purānā। maiṃ kahi hētu karauṃ abhimānā ॥

dō. jauṃ hama nidarahiṃ bipra badi satya sunahu bhṛgunātha।
tau asa kō jaga subhaṭu jēhi bhaya basa nāvahiṃ mātha ॥ 283 ॥

dēva danuja bhūpati bhaṭa nānā। samabala adhika hau balavānā ॥
jauṃ rana hamahi pachārai kōū। larahiṃ sukhēna kālu kina hōū ॥
Chatriya tanu dhari samara sakānā। kula kalaṅku tēhiṃ pāvaँra ānā ॥
kahuँ subhāu na kulahi prasaṃsī। kālahu ḍarahiṃ na rana raghubaṃsī ॥
biprabaṃsa kai asi prabhutāī। abhaya hōi jō tumhahi ḍērāī ॥
sunu mṛdu gūḍha़ bachana raghupati kē। ugharē paṭala parasudhara mati kē ॥
rāma ramāpati kara dhanu lēhū। khaiñchahu miṭai mōra sandēhū ॥
dēta chāpu āpuhiṃ chali gayū। parasurāma mana bisamaya bhayū ॥

dō. jānā rāma prabhāu taba pulaka praphullita gāta।
jōri pāni bōlē bachana hdayaँ na prēmu amāta ॥ 284 ॥

jaya raghubaṃsa banaja bana bhānū। gahana danuja kula dahana kṛsānu ॥
jaya sura bipra dhēnu hitakārī। jaya mada mōha kōha bhrama hārī ॥
binaya sīla karunā guna sāgara। jayati bachana rachanā ati nāgara ॥
sēvaka sukhada subhaga saba aṅgā। jaya sarīra Chabi kōṭi anaṅgā ॥
karauṃ kāha mukha ēka prasaṃsā। jaya mahēsa mana mānasa haṃsā ॥
anuchita bahuta kahēuँ agyātā। Chamahu Chamāmandira dau bhrātā ॥
kahi jaya jaya jaya raghukulakētū। bhṛgupati gē banahi tapa hētū ॥
apabhayaँ kuṭila mahīpa ḍērānē। jahaँ tahaँ kāyara gavaँhiṃ parānē ॥

dō. dēvanha dīnhīṃ dundubhīṃ prabhu para baraṣahiṃ phūla।
haraṣē pura nara nāri saba miṭī mōhamaya sūla ॥ 285 ॥

ati gahagahē bājanē bājē। sabahiṃ manōhara maṅgala sājē ॥
jūtha jūtha mili sumukha sunayanīṃ। karahiṃ gāna kala kōkilabayanī ॥
sukhu bidēha kara barani na jāī। janmadaridra manahuँ nidhi pāī ॥
gata trāsa bhi sīya sukhārī। janu bidhu udayaँ chakōrakumārī ॥
janaka kīnha kausikahi pranāmā। prabhu prasāda dhanu bhañjēu rāmā ॥
mōhi kṛtakṛtya kīnha duhuँ bhāīṃ। aba jō uchita sō kahia gōsāī ॥
kaha muni sunu naranātha prabīnā। rahā bibāhu chāpa ādhīnā ॥
ṭūṭatahīṃ dhanu bhayu bibāhū। sura nara nāga bidita saba kāhu ॥

dō. tadapi jāi tumha karahu aba jathā baṃsa byavahāru।
būjhi bipra kulabṛddha gura bēda bidita āchāru ॥ 286 ॥

dūta avadhapura paṭhavahu jāī। ānahiṃ nṛpa dasarathahi bōlāī ॥
mudita rāu kahi bhalēhiṃ kṛpālā। paṭhē dūta bōli tēhi kālā ॥
bahuri mahājana sakala bōlāē। āi sabanhi sādara sira nāē ॥
hāṭa bāṭa mandira surabāsā। nagaru saँvārahu chārihuँ pāsā ॥
haraṣi chalē nija nija gṛha āē। puni parichāraka bōli paṭhāē ॥
rachahu bichitra bitāna banāī। sira dhari bachana chalē sachu pāī ॥
paṭhē bōli gunī tinha nānā। jē bitāna bidhi kusala sujānā ॥
bidhihi bandi tinha kīnha arambhā। birachē kanaka kadali kē khambhā ॥

dō. harita maninha kē patra phala padumarāga kē phūla।
rachanā dēkhi bichitra ati manu birañchi kara bhūla ॥ 287 ॥

bēni harita manimaya saba kīnhē। sarala saparaba parahiṃ nahiṃ chīnhē ॥
kanaka kalita ahibēla banāī। lakhi nahi pari saparana suhāī ॥
tēhi kē rachi pachi bandha banāē। bicha bicha mukatā dāma suhāē ॥
mānika marakata kulisa pirōjā। chīri kōri pachi rachē sarōjā ॥
kiē bhṛṅga bahuraṅga bihaṅgā। guñjahiṃ kūjahiṃ pavana prasaṅgā ॥
sura pratimā khambhana gaḍha़ī kāḍha़ī। maṅgala drabya liēँ saba ṭhāḍha़ī ॥
chauṅkēṃ bhāँti anēka purāīṃ। sindhura manimaya sahaja suhāī ॥

dō. saurabha pallava subhaga suṭhi kiē nīlamani kōri ॥
hēma baura marakata ghavari lasata pāṭamaya ḍōri ॥ 288 ॥

rachē ruchira bara bandanibārē। manahuँ manōbhavaँ phanda saँvārē ॥
maṅgala kalasa anēka banāē। dhvaja patāka paṭa chamara suhāē ॥
dīpa manōhara manimaya nānā। jāi na barani bichitra bitānā ॥
jēhiṃ maṇḍapa dulahini baidēhī। sō baranai asi mati kabi kēhī ॥
dūlahu rāmu rūpa guna sāgara। sō bitānu tihuँ lōka ujāgara ॥
janaka bhavana kai saubhā jaisī। gṛha gṛha prati pura dēkhia taisī ॥
jēhiṃ tērahuti tēhi samaya nihārī। tēhi laghu lagahiṃ bhuvana dasa chārī ॥
jō sampadā nīcha gṛha sōhā। sō bilōki suranāyaka mōhā ॥

dō. basi nagara jēhi lachCha kari kapaṭa nāri bara bēṣu ॥
tēhi pura kai sōbhā kahata sakuchahiṃ sārada sēṣu ॥ 289 ॥

pahuँchē dūta rāma pura pāvana। haraṣē nagara bilōki suhāvana ॥
bhūpa dvāra tinha khabari janāī। dasaratha nṛpa suni liē bōlāī ॥
kari pranāmu tinha pātī dīnhī। mudita mahīpa āpu uṭhi līnhī ॥
bāri bilōchana bāchata pāँtī। pulaka gāta āī bhari Chātī ॥
rāmu lakhanu ura kara bara chīṭhī। rahi gē kahata na khāṭī mīṭhī ॥
puni dhari dhīra patrikā bāँchī। haraṣī sabhā bāta suni sāँchī ॥
khēlata rahē tahāँ sudhi pāī। āē bharatu sahita hita bhāī ॥
pūChata ati sanēhaँ sakuchāī। tāta kahāँ tēṃ pātī āī ॥

dō. kusala prānapriya bandhu dau ahahiṃ kahahu kēhiṃ dēsa।
suni sanēha sānē bachana bāchī bahuri narēsa ॥ 290 ॥

suni pātī pulakē dau bhrātā। adhika sanēhu samāta na gātā ॥
prīti punīta bharata kai dēkhī। sakala sabhāँ sukhu lahēu bisēṣī ॥
taba nṛpa dūta nikaṭa baiṭhārē। madhura manōhara bachana uchārē ॥
bhaiyā kahahu kusala dau bārē। tumha nīkēṃ nija nayana nihārē ॥
syāmala gaura dharēṃ dhanu bhāthā। baya kisōra kausika muni sāthā ॥
pahichānahu tumha kahahu subhāū। prēma bibasa puni puni kaha rāū ॥
jā dina tēṃ muni gē lavāī। taba tēṃ āju sāँchi sudhi pāī ॥
kahahu bidēha kavana bidhi jānē। suni priya bachana dūta musakānē ॥

dō. sunahu mahīpati mukuṭa mani tumha sama dhanya na kau।
rāmu lakhanu jinha kē tanaya bisva bibhūṣana dau ॥ 291 ॥

pūChana jōgu na tanaya tumhārē। puruṣasiṅgha tihu pura ujiārē ॥
jinha kē jasa pratāpa kēṃ āgē। sasi malīna rabi sītala lāgē ॥
tinha kahaँ kahia nātha kimi chīnhē। dēkhia rabi ki dīpa kara līnhē ॥
sīya svayambara bhūpa anēkā। samiṭē subhaṭa ēka tēṃ ēkā ॥
sambhu sarāsanu kāhuँ na ṭārā। hārē sakala bīra bariārā ॥
tīni lōka mahaँ jē bhaṭamānī। sabha kai sakati sambhu dhanu bhānī ॥
saki uṭhāi sarāsura mērū। sau hiyaँ hāri gayu kari phērū ॥
jēhi kautuka sivasailu uṭhāvā। sau tēhi sabhāँ parābhu pāvā ॥

dō. tahāँ rāma raghubaṃsa mani sunia mahā mahipāla।
bhañjēu chāpa prayāsa binu jimi gaja paṅkaja nāla ॥ 292 ॥

suni sarōṣa bhṛgunāyaku āē। bahuta bhāँti tinha āँkhi dēkhāē ॥
dēkhi rāma balu nija dhanu dīnhā। kari bahu binaya gavanu bana kīnhā ॥
rājana rāmu atulabala jaisēṃ। tēja nidhāna lakhanu puni taisēm ॥
kampahi bhūpa bilōkata jākēṃ। jimi gaja hari kisōra kē tākēm ॥
dēva dēkhi tava bālaka dōū। aba na āँkhi tara āvata kōū ॥
dūta bachana rachanā priya lāgī। prēma pratāpa bīra rasa pāgī ॥
sabhā samēta rāu anurāgē। dūtanha dēna niChāvari lāgē ॥
kahi anīti tē mūdahiṃ kānā। dharamu bichāri sabahiṃ sukha mānā ॥

dō. taba uṭhi bhūpa basiṣṭha kahuँ dīnhi patrikā jāi।
kathā sunāī gurahi saba sādara dūta bōlāi ॥ 293 ॥

suni bōlē gura ati sukhu pāī। punya puruṣa kahuँ mahi sukha Chāī ॥
jimi saritā sāgara mahuँ jāhīṃ। jadyapi tāhi kāmanā nāhīm ॥
timi sukha sampati binahiṃ bōlāēँ। dharamasīla pahiṃ jāhiṃ subhāēँ ॥
tumha gura bipra dhēnu sura sēbī। tasi punīta kausalyā dēbī ॥
sukṛtī tumha samāna jaga māhīṃ। bhayu na hai kau hōnēu nāhīm ॥
tumha tē adhika punya baḍa़ kākēṃ। rājana rāma sarisa suta jākēm ॥
bīra binīta dharama brata dhārī। guna sāgara bara bālaka chārī ॥
tumha kahuँ sarba kāla kalyānā। sajahu barāta bajāi nisānā ॥

dō. chalahu bēgi suni gura bachana bhalēhiṃ nātha siru nāi।
bhūpati gavanē bhavana taba dūtanha bāsu dēvāi ॥ 294 ॥

rājā sabu ranivāsa bōlāī। janaka patrikā bāchi sunāī ॥
suni sandēsu sakala haraṣānīṃ। apara kathā saba bhūpa bakhānīm ॥
prēma praphullita rājahiṃ rānī। manahuँ sikhini suni bārida banī ॥
mudita asīsa dēhiṃ guru nārīṃ। ati ānanda magana mahatārīm ॥
lēhiṃ paraspara ati priya pātī। hṛdayaँ lagāi juḍa़āvahiṃ Chātī ॥
rāma lakhana kai kīrati karanī। bārahiṃ bāra bhūpabara baranī ॥
muni prasādu kahi dvāra sidhāē। rāninha taba mahidēva bōlāē ॥
diē dāna ānanda samētā। chalē biprabara āsiṣa dētā ॥

sō. jāchaka liē haँkāri dīnhi niChāvari kōṭi bidhi।
chiru jīvahuँ suta chāri chakrabarti dasarattha kē ॥ 295 ॥

kahata chalē pahirēṃ paṭa nānā। haraṣi hanē gahagahē nisānā ॥
samāchāra saba lōganha pāē। lāgē ghara ghara hōnē badhāē ॥
bhuvana chāri dasa bharā uChāhū। janakasutā raghubīra biāhū ॥
suni subha kathā lōga anurāgē। maga gṛha galīṃ saँvārana lāgē ॥
jadyapi avadha sadaiva suhāvani। rāma purī maṅgalamaya pāvani ॥
tadapi prīti kai prīti suhāī। maṅgala rachanā rachī banāī ॥
dhvaja patāka paṭa chāmara chāru। Chāvā parama bichitra bajārū ॥
kanaka kalasa tōrana mani jālā। harada dūba dadhi achChata mālā ॥

dō. maṅgalamaya nija nija bhavana lōganha rachē banāi।
bīthīṃ sīchīṃ chaturasama chaukēṃ chāru purāi ॥ 296 ॥

jahaँ tahaँ jūtha jūtha mili bhāmini। saji nava sapta sakala duti dāmini ॥
bidhubadanīṃ mṛga sāvaka lōchani। nija sarupa rati mānu bimōchani ॥
gāvahiṃ maṅgala mañjula bānīṃ। sunikala rava kalakaṇṭhi lajānīm ॥
bhūpa bhavana kimi jāi bakhānā। bisva bimōhana rachēu bitānā ॥
maṅgala drabya manōhara nānā। rājata bājata bipula nisānā ॥
katahuँ birida bandī uchcharahīṃ। katahuँ bēda dhuni bhūsura karahīm ॥
gāvahiṃ sundari maṅgala gītā। lai lai nāmu rāmu aru sītā ॥
bahuta uChāhu bhavanu ati thōrā। mānahuँ umagi chalā chahu ōrā ॥

dō. sōbhā dasaratha bhavana ki kō kabi baranai pāra।
jahāँ sakala sura sīsa mani rāma līnha avatāra ॥ 297 ॥

bhūpa bharata puni liē bōlāī। haya gaya syandana sājahu jāī ॥
chalahu bēgi raghubīra barātā। sunata pulaka pūrē dau bhrātā ॥
bharata sakala sāhanī bōlāē। āyasu dīnha mudita uṭhi dhāē ॥
rachi ruchi jīna turaga tinha sājē। barana barana bara bāji birājē ॥
subhaga sakala suṭhi chañchala karanī। aya iva jarata dharata paga dharanī ॥
nānā jāti na jāhiṃ bakhānē। nidari pavanu janu chahata uḍa़ānē ॥
tinha saba Chayala bhē asavārā। bharata sarisa baya rājakumārā ॥
saba sundara saba bhūṣanadhārī। kara sara chāpa tūna kaṭi bhārī ॥

dō. Charē Chabīlē Chayala saba sūra sujāna nabīna।
juga padachara asavāra prati jē asikalā prabīna ॥ 298 ॥

bāँdhē birada bīra rana gāḍha़ē। nikasi bhē pura bāhēra ṭhāḍha़ē ॥
phērahiṃ chatura turaga gati nānā। haraṣahiṃ suni suni pavana nisānā ॥
ratha sārathinha bichitra banāē। dhvaja patāka mani bhūṣana lāē ॥
chavaँra chāru kiṅkina dhuni karahī। bhānu jāna sōbhā apaharahīm ॥
sāvaँkarana aganita haya hōtē। tē tinha rathanha sārathinha jōtē ॥
sundara sakala alaṅkṛta sōhē। jinhahi bilōkata muni mana mōhē ॥
jē jala chalahiṃ thalahi kī nāī। ṭāpa na būḍa़ bēga adhikāī ॥
astra sastra sabu sāju banāī। rathī sārathinha liē bōlāī ॥

dō. chaḍha़i chaḍha़i ratha bāhēra nagara lāgī jurana barāta।
hōta saguna sundara sabahi jō jēhi kāraja jāta ॥ 299 ॥

kalita karibaranhi parīṃ aँbārīṃ। kahi na jāhiṃ jēhi bhāँti saँvārīm ॥
chalē mattagaja ghaṇṭa birājī। manahuँ subhaga sāvana ghana rājī ॥
bāhana apara anēka bidhānā। sibikā subhaga sukhāsana jānā ॥
tinha chaḍha़i chalē biprabara vṛndā। janu tanu dharēṃ sakala śruti Chandā ॥
māgadha sūta bandi gunagāyaka। chalē jāna chaḍha़i jō jēhi lāyaka ॥
bēsara ūँṭa bṛṣabha bahu jātī। chalē bastu bhari aganita bhāँtī ॥
kōṭinha kāँvari chalē kahārā। bibidha bastu kō baranai pārā ॥
chalē sakala sēvaka samudāī। nija nija sāju samāju banāī ॥

dō. saba kēṃ ura nirbhara haraṣu pūrita pulaka sarīra।
kabahiṃ dēkhibē nayana bhari rāmu lakhanū dau bīra ॥ 300 ॥

garajahiṃ gaja ghaṇṭā dhuni ghōrā। ratha rava bāji hiṃsa chahu ōrā ॥
nidari ghanahi ghurmmarahiṃ nisānā। nija parāi kaChu sunia na kānā ॥
mahā bhīra bhūpati kē dvārēṃ। raja hōi jāi paṣāna pabārēm ॥
chaḍha़ī aṭārinha dēkhahiṃ nārīṃ। liँēँ āratī maṅgala thārī ॥
gāvahiṃ gīta manōhara nānā। ati ānandu na jāi bakhānā ॥
taba sumantra dui spandana sājī। jōtē rabi haya nindaka bājī ॥
dau ratha ruchira bhūpa pahiṃ ānē। nahiṃ sārada pahiṃ jāhiṃ bakhānē ॥
rāja samāju ēka ratha sājā। dūsara tēja puñja ati bhrājā ॥

dō. tēhiṃ ratha ruchira basiṣṭha kahuँ haraṣi chaḍha़āi narēsu।
āpu chaḍha़ēu spandana sumiri hara gura gauri ganēsu ॥ 301 ॥

sahita basiṣṭha sōha nṛpa kaisēṃ। sura gura saṅga purandara jaisēm ॥
kari kula rīti bēda bidhi rāū। dēkhi sabahi saba bhāँti banāū ॥
sumiri rāmu gura āyasu pāī। chalē mahīpati saṅkha bajāī ॥
haraṣē bibudha bilōki barātā। baraṣahiṃ sumana sumaṅgala dātā ॥
bhayu kōlāhala haya gaya gājē। byōma barāta bājanē bājē ॥
sura nara nāri sumaṅgala gāī। sarasa rāga bājahiṃ sahanāī ॥
ghaṇṭa ghaṇṭi dhuni barani na jāhīṃ। sarava karahiṃ pāika phaharāhīm ॥
karahiṃ bidūṣaka kautuka nānā। hāsa kusala kala gāna sujānā ।

dō. turaga nachāvahiṃ kuँara bara akani mṛdaṅga nisāna ॥
nāgara naṭa chitavahiṃ chakita ḍagahiṃ na tāla baँdhāna ॥ 302 ॥

bani na baranata banī barātā। hōhiṃ saguna sundara subhadātā ॥
chārā chāṣu bāma disi lēī। manahuँ sakala maṅgala kahi dēī ॥
dāhina kāga sukhēta suhāvā। nakula darasu saba kāhūँ pāvā ॥
sānukūla baha tribidha bayārī। saghaṭa savāla āva bara nārī ॥
lōvā phiri phiri darasu dēkhāvā। surabhī sanamukha sisuhi piāvā ॥
mṛgamālā phiri dāhini āī। maṅgala gana janu dīnhi dēkhāī ॥
Chēmakarī kaha Chēma bisēṣī। syāmā bāma sutaru para dēkhī ॥
sanamukha āyu dadhi aru mīnā। kara pustaka dui bipra prabīnā ॥

dō. maṅgalamaya kalyānamaya abhimata phala dātāra।
janu saba sāchē hōna hita bhē saguna ēka bāra ॥ 303 ॥

maṅgala saguna sugama saba tākēṃ। saguna brahma sundara suta jākēm ॥
rāma sarisa baru dulahini sītā। samadhī dasarathu janaku punītā ॥
suni asa byāhu saguna saba nāchē। aba kīnhē birañchi hama sāँchē ॥
ēhi bidhi kīnha barāta payānā। haya gaya gājahiṃ hanē nisānā ॥
āvata jāni bhānukula kētū। saritanhi janaka baँdhāē sētū ॥
bīcha bīcha bara bāsa banāē। surapura sarisa sampadā Chāē ॥
asana sayana bara basana suhāē। pāvahiṃ saba nija nija mana bhāē ॥
nita nūtana sukha lakhi anukūlē। sakala barātinha mandira bhūlē ॥

dō. āvata jāni barāta bara suni gahagahē nisāna।
saji gaja ratha padachara turaga lēna chalē agavāna ॥ 304 ॥

māsapārāyaṇa,dasavāँ viśrāma
kanaka kalasa bhari kōpara thārā। bhājana lalita anēka prakārā ॥
bharē sudhāsama saba pakavānē। nānā bhāँti na jāhiṃ bakhānē ॥
phala anēka bara bastu suhāīṃ। haraṣi bhēṇṭa hita bhūpa paṭhāīm ॥
bhūṣana basana mahāmani nānā। khaga mṛga haya gaya bahubidhi jānā ॥
maṅgala saguna sugandha suhāē। bahuta bhāँti mahipāla paṭhāē ॥
dadhi chiurā upahāra apārā। bhari bhari kāँvari chalē kahārā ॥
agavānanha jaba dīkhi barātā।ura ānandu pulaka bhara gātā ॥
dēkhi banāva sahita agavānā। mudita barātinha hanē nisānā ॥

dō. haraṣi parasapara milana hita kaChuka chalē bagamēla।
janu ānanda samudra dui milata bihāi subēla ॥ 305 ॥

baraṣi sumana sura sundari gāvahiṃ। mudita dēva dundubhīṃ bajāvahim ॥
bastu sakala rākhīṃ nṛpa āgēṃ। binaya kīnha tinha ati anurāgēm ॥
prēma samēta rāyaँ sabu līnhā। bhai bakasīsa jāchakanhi dīnhā ॥
kari pūjā mānyatā baḍa़āī। janavāsē kahuँ chalē lavāī ॥
basana bichitra pāँvaḍa़ē parahīṃ। dēkhi dhanahu dhana madu pariharahīm ॥
ati sundara dīnhēu janavāsā। jahaँ saba kahuँ saba bhāँti supāsā ॥
jānī siyaँ barāta pura āī। kaChu nija mahimā pragaṭi janāī ॥
hṛdayaँ sumiri saba siddhi bōlāī। bhūpa pahunī karana paṭhāī ॥

dō. sidhi saba siya āyasu akani gīṃ jahāँ janavāsa।
liēँ sampadā sakala sukha surapura bhōga bilāsa ॥ 306 ॥

nija nija bāsa bilōki barātī। sura sukha sakala sulabha saba bhāँtī ॥
bibhava bhēda kaChu kau na jānā। sakala janaka kara karahiṃ bakhānā ॥
siya mahimā raghunāyaka jānī। haraṣē hṛdayaँ hētu pahichānī ॥
pitu āgamanu sunata dau bhāī। hṛdayaँ na ati ānandu amāī ॥
sakuchanha kahi na sakata guru pāhīṃ। pitu darasana lālachu mana māhīm ॥
bisvāmitra binaya baḍa़i dēkhī। upajā ura santōṣu bisēṣī ॥
haraṣi bandhu dau hṛdayaँ lagāē। pulaka aṅga ambaka jala Chāē ॥
chalē jahāँ dasarathu janavāsē। manahuँ sarōbara takēu piāsē ॥

dō. bhūpa bilōkē jabahiṃ muni āvata sutanha samēta।
uṭhē haraṣi sukhasindhu mahuँ chalē thāha sī lēta ॥ 307 ॥

munihi daṇḍavata kīnha mahīsā। bāra bāra pada raja dhari sīsā ॥
kausika rāu liyē ura lāī। kahi asīsa pūChī kusalāī ॥
puni daṇḍavata karata dau bhāī। dēkhi nṛpati ura sukhu na samāī ॥
suta hiyaँ lāi dusaha dukha mēṭē। mṛtaka sarīra prāna janu bhēṇṭē ॥
puni basiṣṭha pada sira tinha nāē। prēma mudita munibara ura lāē ॥
bipra bṛnda bandē duhuँ bhāīṃ। mana bhāvatī asīsēṃ pāīm ॥
bharata sahānuja kīnha pranāmā। liē uṭhāi lāi ura rāmā ॥
haraṣē lakhana dēkhi dau bhrātā। milē prēma paripūrita gātā ॥

dō. purajana parijana jātijana jāchaka mantrī mīta।
milē jathābidhi sabahi prabhu parama kṛpāla binīta ॥ 308 ॥

rāmahi dēkhi barāta juḍa़ānī। prīti ki rīti na jāti bakhānī ॥
nṛpa samīpa sōhahiṃ suta chārī। janu dhana dharamādika tanudhārī ॥
sutanha samēta dasarathahi dēkhī। mudita nagara nara nāri bisēṣī ॥
sumana barisi sura hanahiṃ nisānā। nākanaṭīṃ nāchahiṃ kari gānā ॥
satānanda aru bipra sachiva gana। māgadha sūta biduṣa bandījana ॥
sahita barāta rāu sanamānā। āyasu māgi phirē agavānā ॥
prathama barāta lagana tēṃ āī। tātēṃ pura pramōdu adhikāī ॥
brahmānandu lōga saba lahahīṃ। baḍha़huँ divasa nisi bidhi sana kahahīm ॥

dō. rāmu sīya sōbhā avadhi sukṛta avadhi dau rāja।
jahaँ jahaँ purajana kahahiṃ asa mili nara nāri samāja ॥ ।309 ॥

janaka sukṛta mūrati baidēhī। dasaratha sukṛta rāmu dharēṃ dēhī ॥
inha sama kāँhu na siva avarādhē। kāhiँ na inha samāna phala lādhē ॥
inha sama kau na bhayu jaga māhīṃ। hai nahiṃ katahūँ hōnēu nāhīm ॥
hama saba sakala sukṛta kai rāsī। bhē jaga janami janakapura bāsī ॥
jinha jānakī rāma Chabi dēkhī। kō sukṛtī hama sarisa bisēṣī ॥
puni dēkhaba raghubīra biāhū। lēba bhalī bidhi lōchana lāhū ॥
kahahiṃ parasapara kōkilabayanīṃ। ēhi biāhaँ baḍa़ lābhu sunayanīm ॥
baḍa़ēṃ bhāga bidhi bāta banāī। nayana atithi hōihahiṃ dau bhāī ॥

dō. bārahiṃ bāra sanēha basa janaka bōlāuba sīya।
lēna āihahiṃ bandhu dau kōṭi kāma kamanīya ॥ 310 ॥

bibidha bhāँti hōihi pahunāī। priya na kāhi asa sāsura māī ॥
taba taba rāma lakhanahi nihārī। hōihahiṃ saba pura lōga sukhārī ॥
sakhi jasa rāma lakhanakara jōṭā। taisēi bhūpa saṅga dui ḍhōṭā ॥
syāma gaura saba aṅga suhāē। tē saba kahahiṃ dēkhi jē āē ॥
kahā ēka maiṃ āju nihārē। janu birañchi nija hātha saँvārē ॥
bharatu rāmahī kī anuhārī। sahasā lakhi na sakahiṃ nara nārī ॥
lakhanu satrusūdanu ēkarūpā। nakha sikha tē saba aṅga anūpā ॥
mana bhāvahiṃ mukha barani na jāhīṃ। upamā kahuँ tribhuvana kau nāhīm ॥

Chaṃ. upamā na kau kaha dāsa tulasī katahuँ kabi kōbida kahaiṃ।
bala binaya bidyā sīla sōbhā sindhu inha sē ēi ahaim ॥
pura nāri sakala pasāri añchala bidhihi bachana sunāvahīm ॥
byāhiahuँ chāriu bhāi ēhiṃ pura hama sumaṅgala gāvahīm ॥

sō. kahahiṃ paraspara nāri bāri bilōchana pulaka tana।
sakhi sabu karaba purāri punya payōnidhi bhūpa dau ॥ 311 ॥

ēhi bidhi sakala manōratha karahīṃ। ānaँda umagi umagi ura bharahīm ॥
jē nṛpa sīya svayambara āē। dēkhi bandhu saba tinha sukha pāē ॥
kahata rāma jasu bisada bisālā। nija nija bhavana gē mahipālā ॥
gē bīti kuCha dina ēhi bhāँtī। pramudita purajana sakala barātī ॥
maṅgala mūla lagana dinu āvā। hima ritu agahanu māsu suhāvā ॥
graha tithi nakhatu jōgu bara bārū। lagana sōdhi bidhi kīnha bichārū ॥
paṭhai dīnhi nārada sana sōī। ganī janaka kē ganakanha jōī ॥
sunī sakala lōganha yaha bātā। kahahiṃ jōtiṣī āhiṃ bidhātā ॥

dō. dhēnudhūri bēlā bimala sakala sumaṅgala mūla।
bipranha kahēu bidēha sana jāni saguna anukula ॥ 312 ॥

uparōhitahi kahēu naranāhā। aba bilamba kara kāranu kāhā ॥
satānanda taba sachiva bōlāē। maṅgala sakala sāji saba lyāē ॥
saṅkha nisāna panava bahu bājē। maṅgala kalasa saguna subha sājē ॥
subhaga suāsini gāvahiṃ gītā। karahiṃ bēda dhuni bipra punītā ॥
lēna chalē sādara ēhi bhāँtī। gē jahāँ janavāsa barātī ॥
kōsalapati kara dēkhi samājū। ati laghu lāga tinhahi surarājū ॥
bhayu samu aba dhāria pāū। yaha suni parā nisānahiṃ ghāū ॥
gurahi pūChi kari kula bidhi rājā। chalē saṅga muni sādhu samājā ॥

dō. bhāgya bibhava avadhēsa kara dēkhi dēva brahmādi।
lagē sarāhana sahasa mukha jāni janama nija bādi ॥ 313 ॥

suranha sumaṅgala avasaru jānā। baraṣahiṃ sumana bajāi nisānā ॥
siva brahmādika bibudha barūthā। chaḍha़ē bimānanhi nānā jūthā ॥
prēma pulaka tana hṛdayaँ uChāhū। chalē bilōkana rāma biāhū ॥
dēkhi janakapuru sura anurāgē। nija nija lōka sabahiṃ laghu lāgē ॥
chitavahiṃ chakita bichitra bitānā। rachanā sakala alaukika nānā ॥
nagara nāri nara rūpa nidhānā। sughara sudharama susīla sujānā ॥
tinhahi dēkhi saba sura suranārīṃ। bhē nakhata janu bidhu ujiārīm ॥
bidhihi bhayaha ācharaju bisēṣī। nija karanī kaChu katahuँ na dēkhī ॥

dō. sivaँ samujhāē dēva saba jani ācharaja bhulāhu।
hṛdayaँ bichārahu dhīra dhari siya raghubīra biāhu ॥ 314 ॥

jinha kara nāmu lēta jaga māhīṃ। sakala amaṅgala mūla nasāhīm ॥
karatala hōhiṃ padāratha chārī। tēi siya rāmu kahēu kāmārī ॥
ēhi bidhi sambhu suranha samujhāvā। puni āgēṃ bara basaha chalāvā ॥
dēvanha dēkhē dasarathu jātā। mahāmōda mana pulakita gātā ॥
sādhu samāja saṅga mahidēvā। janu tanu dharēṃ karahiṃ sukha sēvā ॥
sōhata sātha subhaga suta chārī। janu apabaraga sakala tanudhārī ॥
marakata kanaka barana bara jōrī। dēkhi suranha bhai prīti na thōrī ॥
puni rāmahi bilōki hiyaँ haraṣē। nṛpahi sarāhi sumana tinha baraṣē ॥

dō. rāma rūpu nakha sikha subhaga bārahiṃ bāra nihāri।
pulaka gāta lōchana sajala umā samēta purāri ॥ 315 ॥

kēki kaṇṭha duti syāmala aṅgā। taḍa़ita binindaka basana suraṅgā ॥
byāha bibhūṣana bibidha banāē। maṅgala saba saba bhāँti suhāē ॥
sarada bimala bidhu badanu suhāvana। nayana navala rājīva lajāvana ॥
sakala alaukika sundaratāī। kahi na jāi manahīṃ mana bhāī ॥
bandhu manōhara sōhahiṃ saṅgā। jāta nachāvata chapala turaṅgā ॥
rājakuaँra bara bāji dēkhāvahiṃ। baṃsa prasaṃsaka birida sunāvahim ॥
jēhi turaṅga para rāmu birājē। gati bilōki khaganāyaku lājē ॥
kahi na jāi saba bhāँti suhāvā। bāji bēṣu janu kāma banāvā ॥

Chaṃ. janu bāji bēṣu banāi manasiju rāma hita ati sōhī।
āpanēṃ baya bala rūpa guna gati sakala bhuvana bimōhī ॥
jagamagata jīnu jarāva jōti sumōti mani mānika lagē।
kiṅkini lalāma lagāmu lalita bilōki sura nara muni ṭhagē ॥

dō. prabhu manasahiṃ layalīna manu chalata bāji Chabi pāva।
bhūṣita uḍa़gana taḍa़ita ghanu janu bara barahi nachāva ॥ 316 ॥

jēhiṃ bara bāji rāmu asavārā। tēhi sāradu na baranai pārā ॥
saṅkaru rāma rūpa anurāgē। nayana pañchadasa ati priya lāgē ॥
hari hita sahita rāmu jaba jōhē। ramā samēta ramāpati mōhē ॥
nirakhi rāma Chabi bidhi haraṣānē। āṭhi nayana jāni paChitānē ॥
sura sēnapa ura bahuta uChāhū। bidhi tē ḍēvaḍha़ lōchana lāhū ॥
rāmahi chitava surēsa sujānā। gautama śrāpu parama hita mānā ॥
dēva sakala surapatihi sihāhīṃ। āju purandara sama kau nāhīm ॥
mudita dēvagana rāmahi dēkhī। nṛpasamāja duhuँ haraṣu bisēṣī ॥

Chaṃ. ati haraṣu rājasamāja duhu disi dundubhīṃ bājahiṃ ghanī।
baraṣahiṃ sumana sura haraṣi kahi jaya jayati jaya raghukulamanī ॥
ēhi bhāँti jāni barāta āvata bājanē bahu bājahīṃ।
rāni suāsini bōli pariChani hētu maṅgala sājahīm ॥

dō. saji āratī anēka bidhi maṅgala sakala saँvāri।
chalīṃ mudita pariChani karana gajagāmini bara nāri ॥ 317 ॥

bidhubadanīṃ saba saba mṛgalōchani। saba nija tana Chabi rati madu mōchani ॥
pahirēṃ barana barana bara chīrā। sakala bibhūṣana sajēṃ sarīrā ॥
sakala sumaṅgala aṅga banāēँ। karahiṃ gāna kalakaṇṭhi lajāēँ ॥
kaṅkana kiṅkini nūpura bājahiṃ। chāli bilōki kāma gaja lājahim ॥
bājahiṃ bājanē bibidha prakārā। nabha aru nagara sumaṅgalachārā ॥
sachī sāradā ramā bhavānī। jē suratiya suchi sahaja sayānī ॥
kapaṭa nāri bara bēṣa banāī। milīṃ sakala ranivāsahiṃ jāī ॥
karahiṃ gāna kala maṅgala bānīṃ। haraṣa bibasa saba kāhuँ na jānī ॥

Chaṃ. kō jāna kēhi ānanda basa saba brahmu bara pariChana chalī।
kala gāna madhura nisāna baraṣahiṃ sumana sura sōbhā bhalī ॥
ānandakandu bilōki dūlahu sakala hiyaँ haraṣita bhī ॥
ambhōja ambaka ambu umagi suaṅga pulakāvali Chī ॥

dō. jō sukha bhā siya mātu mana dēkhi rāma bara bēṣu।
sō na sakahiṃ kahi kalapa sata sahasa sāradā sēṣu ॥ 318 ॥


nayana nīru haṭi maṅgala jānī। pariChani karahiṃ mudita mana rānī ॥
bēda bihita aru kula āchārū। kīnha bhalī bidhi saba byavahārū ॥
pañcha sabada dhuni maṅgala gānā। paṭa pāँvaḍa़ē parahiṃ bidhi nānā ॥
kari āratī araghu tinha dīnhā। rāma gamanu maṇḍapa taba kīnhā ॥
dasarathu sahita samāja birājē। bibhava bilōki lōkapati lājē ॥
samayaँ samayaँ sura baraṣahiṃ phūlā। sānti paḍha़hiṃ mahisura anukūlā ॥
nabha aru nagara kōlāhala hōī। āpani para kaChu suni na kōī ॥
ēhi bidhi rāmu maṇḍapahiṃ āē। araghu dēi āsana baiṭhāē ॥

Chaṃ. baiṭhāri āsana āratī kari nirakhi baru sukhu pāvahīm ॥
mani basana bhūṣana bhūri vārahiṃ nāri maṅgala gāvahīm ॥
brahmādi surabara bipra bēṣa banāi kautuka dēkhahīṃ।
avalōki raghukula kamala rabi Chabi suphala jīvana lēkhahīm ॥

dō. nāū bārī bhāṭa naṭa rāma niChāvari pāi।
mudita asīsahiṃ nāi sira haraṣu na hṛdayaँ samāi ॥ 319 ॥

milē janaku dasarathu ati prītīṃ। kari baidika laukika saba rītīm ॥
milata mahā dau rāja birājē। upamā khōji khōji kabi lājē ॥
lahī na katahuँ hāri hiyaँ mānī। inha sama ēi upamā ura ānī ॥
sāmadha dēkhi dēva anurāgē। sumana baraṣi jasu gāvana lāgē ॥
jagu birañchi upajāvā jaba tēṃ। dēkhē sunē byāha bahu taba tēm ॥
sakala bhāँti sama sāju samājū। sama samadhī dēkhē hama ājū ॥
dēva girā suni sundara sāँchī। prīti alaukika duhu disi māchī ॥
dēta pāँvaḍa़ē araghu suhāē। sādara janaku maṇḍapahiṃ lyāē ॥

Chaṃ. maṇḍapu bilōki bichītra rachanāँ ruchiratāँ muni mana harē ॥
nija pāni janaka sujāna saba kahuँ āni siṅghāsana dharē ॥
kula iṣṭa sarisa basiṣṭa pūjē binaya kari āsiṣa lahī।
kausikahi pūjata parama prīti ki rīti tau na parai kahī ॥

dō. bāmadēva ādika riṣaya pūjē mudita mahīsa।
diē dibya āsana sabahi saba sana lahī asīsa ॥ 320 ॥

bahuri kīnha kōsalapati pūjā। jāni īsa sama bhāu na dūjā ॥
kīnha jōri kara binaya baḍa़āī। kahi nija bhāgya bibhava bahutāī ॥
pūjē bhūpati sakala barātī। samadhi sama sādara saba bhāँtī ॥
āsana uchita diē saba kāhū। kahauṃ kāha mūkha ēka uChāhū ॥
sakala barāta janaka sanamānī। dāna māna binatī bara bānī ॥
bidhi hari haru disipati dinarāū। jē jānahiṃ raghubīra prabhāū ॥
kapaṭa bipra bara bēṣa banāēँ। kautuka dēkhahiṃ ati sachu pāēँ ॥
pūjē janaka dēva sama jānēṃ। diē suāsana binu pahichānēm ॥

Chaṃ. pahichāna kō kēhi jāna sabahiṃ apāna sudhi bhōrī bhī।
ānanda kandu bilōki dūlahu ubhaya disi ānaँda mī ॥
sura lakhē rāma sujāna pūjē mānasika āsana dē।
avalōki sīlu subhāu prabhu kō bibudha mana pramudita bhē ॥

dō. rāmachandra mukha chandra Chabi lōchana chāru chakōra।
karata pāna sādara sakala prēmu pramōdu na thōra ॥ 321 ॥

samu bilōki basiṣṭha bōlāē। sādara satānandu suni āē ॥
bēgi kuaँri aba ānahu jāī। chalē mudita muni āyasu pāī ॥
rānī suni uparōhita bānī। pramudita sakhinha samēta sayānī ॥
bipra badhū kulabṛddha bōlāīṃ। kari kula rīti sumaṅgala gāīm ॥
nāri bēṣa jē sura bara bāmā। sakala subhāyaँ sundarī syāmā ॥
tinhahi dēkhi sukhu pāvahiṃ nārīṃ। binu pahichāni prānahu tē pyārīm ॥
bāra bāra sanamānahiṃ rānī। umā ramā sārada sama jānī ॥
sīya saँvāri samāju banāī। mudita maṇḍapahiṃ chalīṃ lavāī ॥

Chaṃ. chali lyāi sītahi sakhīṃ sādara saji sumaṅgala bhāminīṃ।
navasapta sājēṃ sundarī saba matta kuñjara gāminīm ॥
kala gāna suni muni dhyāna tyāgahiṃ kāma kōkila lājahīṃ।
mañjīra nūpura kalita kaṅkana tāla gatī bara bājahīm ॥

dō. sōhati banitā bṛnda mahuँ sahaja suhāvani sīya।
Chabi lalanā gana madhya janu suṣamā tiya kamanīya ॥ 322 ॥

siya sundaratā barani na jāī। laghu mati bahuta manōharatāī ॥
āvata dīkhi barātinha sītā ॥ rūpa rāsi saba bhāँti punītā ॥
sabahi manahiṃ mana kiē pranāmā। dēkhi rāma bhē pūranakāmā ॥
haraṣē dasaratha sutanha samētā। kahi na jāi ura ānaँdu jētā ॥
sura pranāmu kari barasahiṃ phūlā। muni asīsa dhuni maṅgala mūlā ॥
gāna nisāna kōlāhalu bhārī। prēma pramōda magana nara nārī ॥
ēhi bidhi sīya maṇḍapahiṃ āī। pramudita sānti paḍha़hiṃ munirāī ॥
tēhi avasara kara bidhi byavahārū। duhuँ kulagura saba kīnha achārū ॥

Chaṃ. āchāru kari gura gauri ganapati mudita bipra pujāvahīṃ।
sura pragaṭi pūjā lēhiṃ dēhiṃ asīsa ati sukhu pāvahīm ॥
madhuparka maṅgala drabya jō jēhi samaya muni mana mahuँ chahaiṃ।
bharē kanaka kōpara kalasa sō saba liēhiṃ parichāraka rahaim ॥ 1 ॥


kula rīti prīti samēta rabi kahi dēta sabu sādara kiyō।

ēhi bhāँti dēva pujāi sītahi subhaga siṅghāsanu diyō ॥

siya rāma avalōkani parasapara prēma kāhu na lakhi parai ॥

mana buddhi bara bānī agōchara pragaṭa kabi kaisēṃ karai ॥ 2 ॥

dō. hōma samaya tanu dhari analu ati sukha āhuti lēhiṃ।
bipra bēṣa dhari bēda saba kahi bibāha bidhi dēhim ॥ 323 ॥

janaka pāṭamahiṣī jaga jānī। sīya mātu kimi jāi bakhānī ॥
sujasu sukṛta sukha sudaṃratāī। saba samēṭi bidhi rachī banāī ॥
samu jāni munibaranha bōlāī। sunata suāsini sādara lyāī ॥
janaka bāma disi sōha sunayanā। himagiri saṅga bani janu mayanā ॥
kanaka kalasa mani kōpara rūrē। suchi suṅgadha maṅgala jala pūrē ॥
nija kara mudita rāyaँ aru rānī। dharē rāma kē āgēṃ ānī ॥
paḍha़hiṃ bēda muni maṅgala bānī। gagana sumana jhari avasaru jānī ॥
baru bilōki dampati anurāgē। pāya punīta pakhārana lāgē ॥

Chaṃ. lāgē pakhārana pāya paṅkaja prēma tana pulakāvalī।
nabha nagara gāna nisāna jaya dhuni umagi janu chahuँ disi chalī ॥
jē pada sarōja manōja ari ura sara sadaiva birājahīṃ।
jē sakṛta sumirata bimalatā mana sakala kali mala bhājahīm ॥ 1 ॥

jē parasi munibanitā lahī gati rahī jō pātakamī।
makarandu jinha kō sambhu sira suchitā avadhi sura baranī ॥
kari madhupa mana muni jōgijana jē sēi abhimata gati lahaiṃ।
tē pada pakhārata bhāgyabhājanu janaku jaya jaya saba kahai ॥ 2 ॥

bara kuaँri karatala jōri sākhōchāru dau kulagura karaiṃ।
bhayō pānigahanu bilōki bidhi sura manuja muni āँnada bharaim ॥
sukhamūla dūlahu dēkhi dampati pulaka tana hulasyō hiyō।
kari lōka bēda bidhānu kanyādānu nṛpabhūṣana kiyō ॥ 3 ॥

himavanta jimi girijā mahēsahi harihi śrī sāgara dī।
timi janaka rāmahi siya samarapī bisva kala kīrati nī ॥
kyōṃ karai binaya bidēhu kiyō bidēhu mūrati sāvaँrī।
kari hōma bidhivata gāँṭhi jōrī hōna lāgī bhāvaँrī ॥ 4 ॥

dō. jaya dhuni bandī bēda dhuni maṅgala gāna nisāna।
suni haraṣahiṃ baraṣahiṃ bibudha surataru sumana sujāna ॥ 324 ॥

kuaँru kuaँri kala bhāvaँri dēhīm ॥ nayana lābhu saba sādara lēhīm ॥
jāi na barani manōhara jōrī। jō upamā kaChu kahauṃ sō thōrī ॥
rāma sīya sundara pratiChāhīṃ। jagamagāta mani khambhana māhīm ।
manahuँ madana rati dhari bahu rūpā। dēkhata rāma biāhu anūpā ॥
darasa lālasā sakucha na thōrī। pragaṭata durata bahōri bahōrī ॥
bhē magana saba dēkhanihārē। janaka samāna apāna bisārē ॥
pramudita muninha bhāvaँrī phērī। nēgasahita saba rīti nibērīm ॥
rāma sīya sira sēndura dēhīṃ। sōbhā kahi na jāti bidhi kēhīm ॥
aruna parāga jalaju bhari nīkēṃ। sasihi bhūṣa ahi lōbha amī kēm ॥
bahuri basiṣṭha dīnha anusāsana। baru dulahini baiṭhē ēka āsana ॥

Chaṃ. baiṭhē barāsana rāmu jānaki mudita mana dasarathu bhē।
tanu pulaka puni puni dēkhi apanēṃ sukṛta surataru phala nē ॥
bhari bhuvana rahā uChāhu rāma bibāhu bhā sabahīṃ kahā।
kēhi bhāँti barani sirāta rasanā ēka yahu maṅgalu mahā ॥ 1 ॥

taba janaka pāi basiṣṭha āyasu byāha sāja saँvāri kai।
māँḍavī śrutikīrati uramilā kuaँri līṃ haँkāri kē ॥
kusakētu kanyā prathama jō guna sīla sukha sōbhāmī।
saba rīti prīti samēta kari sō byāhi nṛpa bharatahi dī ॥ 2 ॥

jānakī laghu bhaginī sakala sundari sirōmani jāni kai।
sō tanaya dīnhī byāhi lakhanahi sakala bidhi sanamāni kai ॥
jēhi nāmu śrutakīrati sulōchani sumukhi saba guna āgarī।
sō dī ripusūdanahi bhūpati rūpa sīla ujāgarī ॥ 3 ॥

anurupa bara dulahini paraspara lakhi sakucha hiyaँ haraṣahīṃ।
saba mudita sundaratā sarāhahiṃ sumana sura gana baraṣahīm ॥
sundarī sundara baranha saha saba ēka maṇḍapa rājahīṃ।
janu jīva ura chāriu avasthā bimuna sahita birājahīm ॥ 4 ॥

dō. mudita avadhapati sakala suta badhunha samēta nihāri।
janu pāra mahipāla mani kriyanha sahita phala chāri ॥ 325 ॥

jasi raghubīra byāha bidhi baranī। sakala kuaँra byāhē tēhiṃ karanī ॥
kahi na jāi kaChu dāija bhūrī। rahā kanaka mani maṇḍapu pūrī ॥
kambala basana bichitra paṭōrē। bhāँti bhāँti bahu mōla na thōrē ॥
gaja ratha turaga dāsa aru dāsī। dhēnu alaṅkṛta kāmaduhā sī ॥
bastu anēka karia kimi lēkhā। kahi na jāi jānahiṃ jinha dēkhā ॥
lōkapāla avalōki sihānē। līnha avadhapati sabu sukhu mānē ॥
dīnha jāchakanhi jō jēhi bhāvā। ubarā sō janavāsēhiṃ āvā ॥
taba kara jōri janaku mṛdu bānī। bōlē saba barāta sanamānī ॥

Chaṃ. sanamāni sakala barāta ādara dāna binaya baḍa़āi kai।
pramudita mahā muni bṛnda bandē pūji prēma laḍa़āi kai ॥
siru nāi dēva manāi saba sana kahata kara sampuṭa kiēँ।
sura sādhu chāhata bhāu sindhu ki tōṣa jala añjali diēँ ॥ 1 ॥

kara jōri janaku bahōri bandhu samēta kōsalarāya sōṃ।
bōlē manōhara bayana sāni sanēha sīla subhāya sōm ॥
sambandha rājana rāvarēṃ hama baḍa़ē aba saba bidhi bhē।
ēhi rāja sāja samēta sēvaka jānibē binu gatha lē ॥ 2 ॥

ē dārikā parichārikā kari pālibīṃ karunā nī।
aparādhu Chamibō bōli paṭhē bahuta hauṃ ḍhīṭyō kī ॥
puni bhānukulabhūṣana sakala sanamāna nidhi samadhī kiē।
kahi jāti nahiṃ binatī paraspara prēma paripūrana hiē ॥ 3 ॥

bṛndārakā gana sumana barisahiṃ rāu janavāsēhi chalē।
dundubhī jaya dhuni bēda dhuni nabha nagara kautūhala bhalē ॥
taba sakhīṃ maṅgala gāna karata munīsa āyasu pāi kai।
dūlaha dulahininha sahita sundari chalīṃ kōhabara lyāi kai ॥ 4 ॥

dō. puni puni rāmahi chitava siya sakuchati manu sakuchai na।
harata manōhara mīna Chabi prēma piāsē naina ॥ 326 ॥

māsapārāyaṇa, gyārahavāँ viśrāma
syāma sarīru subhāyaँ suhāvana। sōbhā kōṭi manōja lajāvana ॥
jāvaka juta pada kamala suhāē। muni mana madhupa rahata jinha Chāē ॥
pīta punīta manōhara dhōtī। harati bāla rabi dāmini jōtī ॥
kala kiṅkini kaṭi sūtra manōhara। bāhu bisāla bibhūṣana sundara ॥
pīta janēu mahāChabi dēī। kara mudrikā chōri chitu lēī ॥
sōhata byāha sāja saba sājē। ura āyata urabhūṣana rājē ॥
piara uparanā kākhāsōtī। duhuँ āँcharanhi lagē mani mōtī ॥
nayana kamala kala kuṇḍala kānā। badanu sakala saundarja nidhānā ॥
sundara bhṛkuṭi manōhara nāsā। bhāla tilaku ruchiratā nivāsā ॥
sōhata mauru manōhara māthē। maṅgalamaya mukutā mani gāthē ॥

Chaṃ. gāthē mahāmani maura mañjula aṅga saba chita chōrahīṃ।
pura nāri sura sundarīṃ barahi bilōki saba tina tōrahīm ॥
mani basana bhūṣana vāri ārati karahiṃ maṅgala gāvahiṃ।
sura sumana barisahiṃ sūta māgadha bandi sujasu sunāvahīm ॥ 1 ॥

kōhabarahiṃ ānē kuँara kuँari suāsininha sukha pāi kai।
ati prīti laukika rīti lāgīṃ karana maṅgala gāi kai ॥
lahakauri gauri sikhāva rāmahi sīya sana sārada kahaiṃ।
ranivāsu hāsa bilāsa rasa basa janma kō phalu saba lahaim ॥ 2 ॥

nija pāni mani mahuँ dēkhiati mūrati surūpanidhāna kī।
chālati na bhujaballī bilōkani biraha bhaya basa jānakī ॥
kautuka binōda pramōdu prēmu na jāi kahi jānahiṃ alīṃ।
bara kuaँri sundara sakala sakhīṃ lavāi janavāsēhi chalīm ॥ 3 ॥

tēhi samaya sunia asīsa jahaँ tahaँ nagara nabha ānaँdu mahā।
chiru jiahuँ jōrīṃ chāru chārayō mudita mana sabahīṃ kahā ॥
jōgīndra siddha munīsa dēva bilōki prabhu dundubhi hanī।
chalē haraṣi baraṣi prasūna nija nija lōka jaya jaya jaya bhanī ॥ 4 ॥

dō. sahita badhūṭinha kuaँra saba taba āē pitu pāsa।
sōbhā maṅgala mōda bhari umagēu janu janavāsa ॥ 327 ॥

puni jēvanāra bhī bahu bhāँtī। paṭhē janaka bōlāi barātī ॥
parata pāँvaḍa़ē basana anūpā। sutanha samēta gavana kiyō bhūpā ॥
sādara sabakē pāya pakhārē। jathājōgu pīḍha़nha baiṭhārē ॥
dhōē janaka avadhapati charanā। sīlu sanēhu jāi nahiṃ baranā ॥
bahuri rāma pada paṅkaja dhōē। jē hara hṛdaya kamala mahuँ gōē ॥
tīniu bhāī rāma sama jānī। dhōē charana janaka nija pānī ॥
āsana uchita sabahi nṛpa dīnhē। bōli sūpakārī saba līnhē ॥
sādara lagē parana panavārē। kanaka kīla mani pāna saँvārē ॥

dō. sūpōdana surabhī sarapi sundara svādu punīta।
Chana mahuँ saba kēṃ parusi gē chatura suāra binīta ॥ 328 ॥

pañcha kavala kari jēvana lāgē। gāri gāna suni ati anurāgē ॥
bhāँti anēka parē pakavānē। sudhā sarisa nahiṃ jāhiṃ bakhānē ॥
parusana lagē suāra sujānā। biñjana bibidha nāma kō jānā ॥
chāri bhāँti bhōjana bidhi gāī। ēka ēka bidhi barani na jāī ॥
Charasa ruchira biñjana bahu jātī। ēka ēka rasa aganita bhāँtī ॥
jēvaँta dēhiṃ madhura dhuni gārī। lai lai nāma puruṣa aru nārī ॥
samaya suhāvani gāri birājā। haँsata rāu suni sahita samājā ॥
ēhi bidhi sabahīṃ bhaujanu kīnhā। ādara sahita āchamanu dīnhā ॥

dō. dēi pāna pūjē janaka dasarathu sahita samāja।
janavāsēhi gavanē mudita sakala bhūpa siratāja ॥ 329 ॥

nita nūtana maṅgala pura māhīṃ। nimiṣa sarisa dina jāmini jāhīm ॥
baḍa़ē bhōra bhūpatimani jāgē। jāchaka guna gana gāvana lāgē ॥
dēkhi kuaँra bara badhunha samētā। kimi kahi jāta mōdu mana jētā ॥
prātakriyā kari gē guru pāhīṃ। mahāpramōdu prēmu mana māhīm ॥
kari pranāma pūjā kara jōrī। bōlē girā amiaँ janu bōrī ॥
tumharī kṛpāँ sunahu munirājā। bhayuँ āju maiṃ pūranakājā ॥
aba saba bipra bōlāi gōsāīṃ। dēhu dhēnu saba bhāँti banāī ॥
suni gura kari mahipāla baḍa़āī। puni paṭhē muni bṛnda bōlāī ॥

dō. bāmadēu aru dēvariṣi bālamīki jābāli।
āē munibara nikara taba kausikādi tapasāli ॥ 330 ॥

daṇḍa pranāma sabahi nṛpa kīnhē। pūji saprēma barāsana dīnhē ॥
chāri lachCha bara dhēnu magāī। kāmasurabhi sama sīla suhāī ॥
saba bidhi sakala alaṅkṛta kīnhīṃ। mudita mahipa mahidēvanha dīnhīm ॥
karata binaya bahu bidhi naranāhū। lahēuँ āju jaga jīvana lāhū ॥
pāi asīsa mahīsu anandā। liē bōli puni jāchaka bṛndā ॥
kanaka basana mani haya gaya syandana। diē būjhi ruchi rabikulanandana ॥
chalē paḍha़ta gāvata guna gāthā। jaya jaya jaya dinakara kula nāthā ॥
ēhi bidhi rāma biāha uChāhū। saki na barani sahasa mukha jāhū ॥

dō. bāra bāra kausika charana sīsu nāi kaha rāu।
yaha sabu sukhu munirāja tava kṛpā kaṭāchCha pasāu ॥ 331 ॥

janaka sanēhu sīlu karatūtī। nṛpu saba bhāँti sarāha bibhūtī ॥
dina uṭhi bidā avadhapati māgā। rākhahiṃ janaku sahita anurāgā ॥
nita nūtana ādaru adhikāī। dina prati sahasa bhāँti pahunāī ॥
nita nava nagara ananda uChāhū। dasaratha gavanu sōhāi na kāhū ॥
bahuta divasa bītē ēhi bhāँtī। janu sanēha raju baँdhē barātī ॥
kausika satānanda taba jāī। kahā bidēha nṛpahi samujhāī ॥
aba dasaratha kahaँ āyasu dēhū। jadyapi Chāḍa़i na sakahu sanēhū ॥
bhalēhiṃ nātha kahi sachiva bōlāē। kahi jaya jīva sīsa tinha nāē ॥

dō. avadhanāthu chāhata chalana bhītara karahu janāu।
bhē prēmabasa sachiva suni bipra sabhāsada rāu ॥ 332 ॥

purabāsī suni chalihi barātā। būjhata bikala paraspara bātā ॥
satya gavanu suni saba bilakhānē। manahuँ sāँjha sarasija sakuchānē ॥
jahaँ jahaँ āvata basē barātī। tahaँ tahaँ siddha chalā bahu bhāँtī ॥
bibidha bhāँti mēvā pakavānā। bhōjana sāju na jāi bakhānā ॥
bhari bhari basahaँ apāra kahārā। paṭhī janaka anēka susārā ॥
turaga lākha ratha sahasa pachīsā। sakala saँvārē nakha aru sīsā ॥
matta sahasa dasa sindhura sājē। jinhahi dēkhi disikuñjara lājē ॥
kanaka basana mani bhari bhari jānā। mahiṣīṃ dhēnu bastu bidhi nānā ॥

dō. dāija amita na sakia kahi dīnha bidēhaँ bahōri।
jō avalōkata lōkapati lōka sampadā thōri ॥ 333 ॥

sabu samāju ēhi bhāँti banāī। janaka avadhapura dīnha paṭhāī ॥
chalihi barāta sunata saba rānīṃ। bikala mīnagana janu laghu pānīm ॥
puni puni sīya gōda kari lēhīṃ। dēi asīsa sikhāvanu dēhīm ॥
hōēhu santata piyahi piārī। chiru ahibāta asīsa hamārī ॥
sāsu sasura gura sēvā karēhū। pati rukha lakhi āyasu anusarēhū ॥
ati sanēha basa sakhīṃ sayānī। nāri dharama sikhavahiṃ mṛdu bānī ॥
sādara sakala kuaँri samujhāī। rāninha bāra bāra ura lāī ॥
bahuri bahuri bhēṭahiṃ mahatārīṃ। kahahiṃ birañchi rachīṃ kata nārīm ॥

dō. tēhi avasara bhāinha sahita rāmu bhānu kula kētu।
chalē janaka mandira mudita bidā karāvana hētu ॥ 334 ॥

chāria bhāi subhāyaँ suhāē। nagara nāri nara dēkhana dhāē ॥
kau kaha chalana chahata hahiṃ ājū। kīnha bidēha bidā kara sājū ॥
lēhu nayana bhari rūpa nihārī। priya pāhunē bhūpa suta chārī ॥
kō jānai kēhi sukṛta sayānī। nayana atithi kīnhē bidhi ānī ॥
maranasīlu jimi pāva piūṣā। surataru lahai janama kara bhūkhā ॥
pāva nārakī haripadu jaisēṃ। inha kara darasanu hama kahaँ taisē ॥
nirakhi rāma sōbhā ura dharahū। nija mana phani mūrati mani karahū ॥
ēhi bidhi sabahi nayana phalu dētā। gē kuaँra saba rāja nikētā ॥

dō. rūpa sindhu saba bandhu lakhi haraṣi uṭhā ranivāsu।
karahi niChāvari āratī mahā mudita mana sāsu ॥ 335 ॥

dēkhi rāma Chabi ati anurāgīṃ। prēmabibasa puni puni pada lāgīm ॥
rahī na lāja prīti ura Chāī। sahaja sanēhu barani kimi jāī ॥
bhāinha sahita ubaṭi anhavāē। Charasa asana ati hētu jēvāँē ॥
bōlē rāmu suavasaru jānī। sīla sanēha sakuchamaya bānī ॥
rāu avadhapura chahata sidhāē। bidā hōna hama ihāँ paṭhāē ॥
mātu mudita mana āyasu dēhū। bālaka jāni karaba nita nēhū ॥
sunata bachana bilakhēu ranivāsū। bōli na sakahiṃ prēmabasa sāsū ॥
hṛdayaँ lagāi kuaँri saba līnhī। patinha saumpi binatī ati kīnhī ॥

Chaṃ. kari binaya siya rāmahi samarapī jōri kara puni puni kahai।
bali jāँu tāta sujāna tumha kahuँ bidita gati saba kī ahai ॥
parivāra purajana mōhi rājahi prānapriya siya jānibī।
tulasīsa sīlu sanēhu lakhi nija kiṅkarī kari mānibī ॥

sō. tumha paripūrana kāma jāna sirōmani bhāvapriya।
jana guna gāhaka rāma dōṣa dalana karunāyatana ॥ 336 ॥

asa kahi rahī charana gahi rānī। prēma paṅka janu girā samānī ॥
suni sanēhasānī bara bānī। bahubidhi rāma sāsu sanamānī ॥
rāma bidā māgata kara jōrī। kīnha pranāmu bahōri bahōrī ॥
pāi asīsa bahuri siru nāī। bhāinha sahita chalē raghurāī ॥
mañju madhura mūrati ura ānī। bhī sanēha sithila saba rānī ॥
puni dhīraju dhari kuaँri haँkārī। bāra bāra bhēṭahiṃ mahatārīm ॥
pahuँchāvahiṃ phiri milahiṃ bahōrī। baḍha़ī paraspara prīti na thōrī ॥
puni puni milata sakhinha bilagāī। bāla bachCha jimi dhēnu lavāī ॥

dō. prēmabibasa nara nāri saba sakhinha sahita ranivāsu।
mānahuँ kīnha bidēhapura karunāँ birahaँ nivāsu ॥ 337 ॥

suka sārikā jānakī jyāē। kanaka piñjaranhi rākhi paḍha़āē ॥
byākula kahahiṃ kahāँ baidēhī। suni dhīraju parihari na kēhī ॥
bhē bikala khaga mṛga ēhi bhāँti। manuja dasā kaisēṃ kahi jātī ॥
bandhu samēta janaku taba āē। prēma umagi lōchana jala Chāē ॥
sīya bilōki dhīratā bhāgī। rahē kahāvata parama birāgī ॥
līnhi rāँya ura lāi jānakī। miṭī mahāmarajāda gyāna kī ॥
samujhāvata saba sachiva sayānē। kīnha bichāru na avasara jānē ॥
bārahiṃ bāra sutā ura lāī। saji sundara pālakīṃ magāī ॥

dō. prēmabibasa parivāru sabu jāni sulagana narēsa।
kuँari chaḍha़āī pālakinha sumirē siddhi ganēsa ॥ 338 ॥

bahubidhi bhūpa sutā samujhāī। nāridharamu kularīti sikhāī ॥
dāsīṃ dāsa diē bahutērē। suchi sēvaka jē priya siya kērē ॥
sīya chalata byākula purabāsī। hōhiṃ saguna subha maṅgala rāsī ॥
bhūsura sachiva samēta samājā। saṅga chalē pahuँchāvana rājā ॥
samaya bilōki bājanē bājē। ratha gaja bāji barātinha sājē ॥
dasaratha bipra bōli saba līnhē। dāna māna paripūrana kīnhē ॥
charana sarōja dhūri dhari sīsā। mudita mahīpati pāi asīsā ॥
sumiri gajānanu kīnha payānā। maṅgalamūla saguna bhē nānā ॥

dō. sura prasūna baraṣahi haraṣi karahiṃ apaCharā gāna।
chalē avadhapati avadhapura mudita bajāi nisāna ॥ 339 ॥

nṛpa kari binaya mahājana phērē। sādara sakala māganē ṭērē ॥
bhūṣana basana bāji gaja dīnhē। prēma pōṣi ṭhāḍha़ē saba kīnhē ॥
bāra bāra biridāvali bhāṣī। phirē sakala rāmahi ura rākhī ॥
bahuri bahuri kōsalapati kahahīṃ। janaku prēmabasa phirai na chahahīm ॥
puni kaha bhūpati bachana suhāē। phiria mahīsa dūri baḍa़i āē ॥
rāu bahōri utari bhē ṭhāḍha़ē। prēma prabāha bilōchana bāḍha़ē ॥
taba bidēha bōlē kara jōrī। bachana sanēha sudhāँ janu bōrī ॥
karau kavana bidhi binaya banāī। mahārāja mōhi dīnhi baḍa़āī ॥

dō. kōsalapati samadhī sajana sanamānē saba bhāँti।
milani parasapara binaya ati prīti na hṛdayaँ samāti ॥ 340 ॥

muni maṇḍalihi janaka siru nāvā। āsirabādu sabahi sana pāvā ॥
sādara puni bhēṇṭē jāmātā। rūpa sīla guna nidhi saba bhrātā ॥
jōri paṅkaruha pāni suhāē। bōlē bachana prēma janu jāē ॥
rāma karau kēhi bhāँti prasaṃsā। muni mahēsa mana mānasa haṃsā ॥
karahiṃ jōga jōgī jēhi lāgī। kōhu mōhu mamatā madu tyāgī ॥
byāpaku brahmu alakhu abināsī। chidānandu niraguna gunarāsī ॥
mana samēta jēhi jāna na bānī। taraki na sakahiṃ sakala anumānī ॥
mahimā nigamu nēti kahi kahī। jō tihuँ kāla ēkarasa rahī ॥

dō. nayana biṣaya mō kahuँ bhayu sō samasta sukha mūla।
sabi lābhu jaga jīva kahaँ bhēँ īsu anukula ॥ 341 ॥

sabahi bhāँti mōhi dīnhi baḍa़āī। nija jana jāni līnha apanāī ॥
hōhiṃ sahasa dasa sārada sēṣā। karahiṃ kalapa kōṭika bhari lēkhā ॥
mōra bhāgya rāura guna gāthā। kahi na sirāhiṃ sunahu raghunāthā ॥
mai kaChu kahuँ ēka bala mōrēṃ। tumha rījhahu sanēha suṭhi thōrēm ॥
bāra bāra māguँ kara jōrēṃ। manu pariharai charana jani bhōrēm ॥
suni bara bachana prēma janu pōṣē। pūranakāma rāmu paritōṣē ॥
kari bara binaya sasura sanamānē। pitu kausika basiṣṭha sama jānē ॥
binatī bahuri bharata sana kīnhī। mili saprēmu puni āsiṣa dīnhī ॥

dō. milē lakhana ripusūdanahi dīnhi asīsa mahīsa।
bhē paraspara prēmabasa phiri phiri nāvahiṃ sīsa ॥ 342 ॥

bāra bāra kari binaya baḍa़āī। raghupati chalē saṅga saba bhāī ॥
janaka gahē kausika pada jāī। charana rēnu sira nayananha lāī ॥
sunu munīsa bara darasana tōrēṃ। agamu na kaChu pratīti mana mōrēm ॥
jō sukhu sujasu lōkapati chahahīṃ। karata manōratha sakuchata ahahīm ॥
sō sukhu sujasu sulabha mōhi svāmī। saba sidhi tava darasana anugāmī ॥
kīnhi binaya puni puni siru nāī। phirē mahīsu āsiṣā pāī ॥
chalī barāta nisāna bajāī। mudita Chōṭa baḍa़ saba samudāī ॥
rāmahi nirakhi grāma nara nārī। pāi nayana phalu hōhiṃ sukhārī ॥

dō. bīcha bīcha bara bāsa kari maga lōganha sukha dēta।
avadha samīpa punīta dina pahuँchī āi janēta ॥ 343 ॥ 󍊍
hanē nisāna panava bara bājē। bhēri saṅkha dhuni haya gaya gājē ॥
jhāँjhi birava ḍiṇḍamīṃ suhāī। sarasa rāga bājahiṃ sahanāī ॥
pura jana āvata akani barātā। mudita sakala pulakāvali gātā ॥
nija nija sundara sadana saँvārē। hāṭa bāṭa chauhaṭa pura dvārē ॥
galīṃ sakala aragajāँ siñchāī। jahaँ tahaँ chaukēṃ chāru purāī ॥
banā bajāru na jāi bakhānā। tōrana kētu patāka bitānā ॥
saphala pūgaphala kadali rasālā। rōpē bakula kadamba tamālā ॥
lagē subhaga taru parasata dharanī। manimaya ālabāla kala karanī ॥

dō. bibidha bhāँti maṅgala kalasa gṛha gṛha rachē saँvāri।
sura brahmādi sihāhiṃ saba raghubara purī nihāri ॥ 344 ॥

bhūpa bhavana tēhi avasara sōhā। rachanā dēkhi madana manu mōhā ॥
maṅgala saguna manōharatāī। ridhi sidhi sukha sampadā suhāī ॥
janu uChāha saba sahaja suhāē। tanu dhari dhari dasaratha dasaratha gṛhaँ Chāē ॥
dēkhana hētu rāma baidēhī। kahahu lālasā hōhi na kēhī ॥
jutha jūtha mili chalīṃ suāsini। nija Chabi nidarahiṃ madana bilāsani ॥
sakala sumaṅgala sajēṃ āratī। gāvahiṃ janu bahu bēṣa bhāratī ॥
bhūpati bhavana kōlāhalu hōī। jāi na barani samu sukhu sōī ॥
kausalyādi rāma mahatārīṃ। prēma bibasa tana dasā bisārīm ॥

dō. diē dāna bipranha bipula pūji ganēsa purārī।
pramudita parama daridra janu pāi padāratha chāri ॥ 345 ॥

mōda pramōda bibasa saba mātā। chalahiṃ na charana sithila bhē gātā ॥
rāma darasa hita ati anurāgīṃ। pariChani sāju sajana saba lāgīm ॥
bibidha bidhāna bājanē bājē। maṅgala mudita sumitrāँ sājē ॥
harada dūba dadhi pallava phūlā। pāna pūgaphala maṅgala mūlā ॥
achChata aṅkura lōchana lājā। mañjula mañjari tulasi birājā ॥
Chuhē puraṭa ghaṭa sahaja suhāē। madana sakuna janu nīḍa़ banāē ॥
saguna suṅgadha na jāhiṃ bakhānī। maṅgala sakala sajahiṃ saba rānī ॥
rachīṃ āratīṃ bahuta bidhānā। mudita karahiṃ kala maṅgala gānā ॥

dō. kanaka thāra bhari maṅgalanhi kamala karanhi liēँ māta।
chalīṃ mudita pariChani karana pulaka pallavita gāta ॥ 346 ॥

dhūpa dhūma nabhu mēchaka bhayū। sāvana ghana ghamaṇḍu janu ṭhayū ॥
surataru sumana māla sura baraṣahiṃ। manahuँ balāka avali manu karaṣahim ॥
mañjula manimaya bandanivārē। manahuँ pākaripu chāpa saँvārē ॥
pragaṭahiṃ durahiṃ aṭanha para bhāmini। chāru chapala janu damakahiṃ dāmini ॥
dundubhi dhuni ghana garajani ghōrā। jāchaka chātaka dādura mōrā ॥
sura sugandha suchi baraṣahiṃ bārī। sukhī sakala sasi pura nara nārī ॥
samu jānī gura āyasu dīnhā। pura prabēsu raghukulamani kīnhā ॥
sumiri sambhu girajā ganarājā। mudita mahīpati sahita samājā ॥

dō. hōhiṃ saguna baraṣahiṃ sumana sura dundubhīṃ bajāi।
bibudha badhū nāchahiṃ mudita mañjula maṅgala gāi ॥ 347 ॥

māgadha sūta bandi naṭa nāgara। gāvahiṃ jasu tihu lōka ujāgara ॥
jaya dhuni bimala bēda bara bānī। dasa disi sunia sumaṅgala sānī ॥
bipula bājanē bājana lāgē। nabha sura nagara lōga anurāgē ॥
banē barātī barani na jāhīṃ। mahā mudita mana sukha na samāhīm ॥
purabāsiṃha taba rāya jōhārē। dēkhata rāmahi bhē sukhārē ॥
karahiṃ niChāvari manigana chīrā। bāri bilōchana pulaka sarīrā ॥
ārati karahiṃ mudita pura nārī। haraṣahiṃ nirakhi kuँara bara chārī ॥
sibikā subhaga ōhāra ughārī। dēkhi dulahininha hōhiṃ sukhārī ॥

dō. ēhi bidhi sabahī dēta sukhu āē rājaduāra।
mudita mātu paruChani karahiṃ badhunha samēta kumāra ॥ 348 ॥

karahiṃ āratī bārahiṃ bārā। prēmu pramōdu kahai kō pārā ॥
bhūṣana mani paṭa nānā jātī ॥ karahī niChāvari aganita bhāँtī ॥
badhunha samēta dēkhi suta chārī। paramānanda magana mahatārī ॥
puni puni sīya rāma Chabi dēkhī ॥ mudita saphala jaga jīvana lēkhī ॥
sakhīṃ sīya mukha puni puni chāhī। gāna karahiṃ nija sukṛta sarāhī ॥
baraṣahiṃ sumana Chanahiṃ Chana dēvā। nāchahiṃ gāvahiṃ lāvahiṃ sēvā ॥
dēkhi manōhara chāriu jōrīṃ। sārada upamā sakala ḍhaँḍhōrīm ॥
dēta na banahiṃ nipaṭa laghu lāgī। ēkaṭaka rahīṃ rūpa anurāgīm ॥

dō. nigama nīti kula rīti kari aragha pāँvaḍa़ē dēta।
badhunha sahita suta pariChi saba chalīṃ lavāi nikēta ॥ 349 ॥

chāri siṅghāsana sahaja suhāē। janu manōja nija hātha banāē ॥
tinha para kuaँri kuaँra baiṭhārē। sādara pāya punita pakhārē ॥
dhūpa dīpa naibēda bēda bidhi। pūjē bara dulahini maṅgalanidhi ॥
bārahiṃ bāra āratī karahīṃ। byajana chāru chāmara sira ḍharahīm ॥
bastu anēka niChāvara hōhīṃ। bharīṃ pramōda mātu saba sōhīm ॥
pāvā parama tattva janu jōgīṃ। amṛta lahēu janu santata rōgīm ॥
janama raṅka janu pārasa pāvā। andhahi lōchana lābhu suhāvā ॥
mūka badana janu sārada Chāī। mānahuँ samara sūra jaya pāī ॥

dō. ēhi sukha tē sata kōṭi guna pāvahiṃ mātu anandu ॥
bhāinha sahita biāhi ghara āē raghukulachandu ॥ 350(ka) ॥

lōka rīta jananī karahiṃ bara dulahini sakuchāhiṃ।
mōdu binōdu bilōki baḍa़ rāmu manahiṃ musakāhim ॥ 350(kha) ॥

dēva pitara pūjē bidhi nīkī। pūjīṃ sakala bāsanā jī kī ॥
sabahiṃ bandi māgahiṃ baradānā। bhāinha sahita rāma kalyānā ॥
antarahita sura āsiṣa dēhīṃ। mudita mātu añchala bhari lēṃhīm ॥
bhūpati bōli barātī līnhē। jāna basana mani bhūṣana dīnhē ॥
āyasu pāi rākhi ura rāmahi। mudita gē saba nija nija dhāmahi ॥
pura nara nāri sakala pahirāē। ghara ghara bājana lagē badhāē ॥
jāchaka jana jāchahi jōi jōī। pramudita rāu dēhiṃ sōi sōī ॥
sēvaka sakala bajaniā nānā। pūrana kiē dāna sanamānā ॥

dō. dēṃhiṃ asīsa jōhāri saba gāvahiṃ guna gana gātha।
taba gura bhūsura sahita gṛhaँ gavanu kīnha naranātha ॥ 351 ॥

jō basiṣṭha anusāsana dīnhī। lōka bēda bidhi sādara kīnhī ॥
bhūsura bhīra dēkhi saba rānī। sādara uṭhīṃ bhāgya baḍa़ jānī ॥
pāya pakhāri sakala anhavāē। pūji bhalī bidhi bhūpa jēvāँē ॥
ādara dāna prēma paripōṣē। dēta asīsa chalē mana tōṣē ॥
bahu bidhi kīnhi gādhisuta pūjā। nātha mōhi sama dhanya na dūjā ॥
kīnhi prasaṃsā bhūpati bhūrī। rāninha sahita līnhi paga dhūrī ॥
bhītara bhavana dīnha bara bāsu। mana jōgavata raha nṛpa ranivāsū ॥
pūjē gura pada kamala bahōrī। kīnhi binaya ura prīti na thōrī ॥

dō. badhunha samēta kumāra saba rāninha sahita mahīsu।
puni puni bandata gura charana dēta asīsa munīsu ॥ 352 ॥

binaya kīnhi ura ati anurāgēṃ। suta sampadā rākhi saba āgēm ॥
nēgu māgi munināyaka līnhā। āsirabādu bahuta bidhi dīnhā ॥
ura dhari rāmahi sīya samētā। haraṣi kīnha gura gavanu nikētā ॥
biprabadhū saba bhūpa bōlāī। chaila chāru bhūṣana pahirāī ॥
bahuri bōlāi suāsini līnhīṃ। ruchi bichāri pahirāvani dīnhīm ॥
nēgī nēga jōga saba lēhīṃ। ruchi anurupa bhūpamani dēhīm ॥
priya pāhunē pūjya jē jānē। bhūpati bhalī bhāँti sanamānē ॥
dēva dēkhi raghubīra bibāhū। baraṣi prasūna prasaṃsi uChāhū ॥

dō. chalē nisāna bajāi sura nija nija pura sukha pāi।
kahata parasapara rāma jasu prēma na hṛdayaँ samāi ॥ 353 ॥

saba bidhi sabahi samadi naranāhū। rahā hṛdayaँ bhari pūri uChāhū ॥
jahaँ ranivāsu tahāँ pagu dhārē। sahita bahūṭinha kuaँra nihārē ॥
liē gōda kari mōda samētā। kō kahi saki bhayu sukhu jētā ॥
badhū saprēma gōda baiṭhārīṃ। bāra bāra hiyaँ haraṣi dulārīm ॥
dēkhi samāju mudita ranivāsū। saba kēṃ ura ananda kiyō bāsū ॥
kahēu bhūpa jimi bhayu bibāhū। suni haraṣu hōta saba kāhū ॥
janaka rāja guna sīlu baḍa़āī। prīti rīti sampadā suhāī ॥
bahubidhi bhūpa bhāṭa jimi baranī। rānīṃ saba pramudita suni karanī ॥

dō. sutanha samēta nahāi nṛpa bōli bipra gura gyāti।
bhōjana kīnha anēka bidhi gharī pañcha gi rāti ॥ 354 ॥

maṅgalagāna karahiṃ bara bhāmini। bhai sukhamūla manōhara jāmini ॥
aँchi pāna saba kāhūँ pāē। straga sugandha bhūṣita Chabi Chāē ॥
rāmahi dēkhi rajāyasu pāī। nija nija bhavana chalē sira nāī ॥
prēma pramōda binōdu baḍha़āī। samu samāju manōharatāī ॥
kahi na sakahi sata sārada sēsū। bēda birañchi mahēsa ganēsū ॥
sō mai kahauṃ kavana bidhi baranī। bhūmināgu sira dhari ki dharanī ॥
nṛpa saba bhāँti sabahi sanamānī। kahi mṛdu bachana bōlāī rānī ॥
badhū larikanīṃ para ghara āīṃ। rākhēhu nayana palaka kī nāī ॥

dō. larikā śramita unīda basa sayana karāvahu jāi।
asa kahi gē biśrāmagṛhaँ rāma charana chitu lāi ॥ 355 ॥

bhūpa bachana suni sahaja suhāē। jarita kanaka mani palaँga ḍasāē ॥
subhaga surabhi paya phēna samānā। kōmala kalita supētīṃ nānā ॥
upabarahana bara barani na jāhīṃ। straga sugandha manimandira māhīm ॥
ratanadīpa suṭhi chāru chaँdōvā। kahata na bani jāna jēhiṃ jōvā ॥
sēja ruchira rachi rāmu uṭhāē। prēma samēta palaँga pauḍha़āē ॥
agyā puni puni bhāinha dīnhī। nija nija sēja sayana tinha kīnhī ॥
dēkhi syāma mṛdu mañjula gātā। kahahiṃ saprēma bachana saba mātā ॥
māraga jāta bhayāvani bhārī। kēhi bidhi tāta tāḍa़kā mārī ॥

dō. ghōra nisāchara bikaṭa bhaṭa samara ganahiṃ nahiṃ kāhu ॥
mārē sahita sahāya kimi khala mārīcha subāhu ॥ 356 ॥

muni prasāda bali tāta tumhārī। īsa anēka karavarēṃ ṭārī ॥
makha rakhavārī kari duhuँ bhāī। guru prasāda saba bidyā pāī ॥
munitaya tarī lagata paga dhūrī। kīrati rahī bhuvana bhari pūrī ॥
kamaṭha pīṭhi pabi kūṭa kaṭhōrā। nṛpa samāja mahuँ siva dhanu tōrā ॥
bisva bijaya jasu jānaki pāī। āē bhavana byāhi saba bhāī ॥
sakala amānuṣa karama tumhārē। kēvala kausika kṛpāँ sudhārē ॥
āju suphala jaga janamu hamārā। dēkhi tāta bidhubadana tumhārā ॥
jē dina gē tumhahi binu dēkhēṃ। tē birañchi jani pārahiṃ lēkhēm ॥

dō. rāma pratōṣīṃ mātu saba kahi binīta bara baina।
sumiri sambhu gura bipra pada kiē nīdabasa naina ॥ 357 ॥

nīduँ badana sōha suṭhi lōnā। manahuँ sāँjha sarasīruha sōnā ॥
ghara ghara karahiṃ jāgarana nārīṃ। dēhiṃ parasapara maṅgala gārīm ॥
purī birājati rājati rajanī। rānīṃ kahahiṃ bilōkahu sajanī ॥
sundara badhunha sāsu lai sōī। phanikanha janu siramani ura gōī ॥
prāta punīta kāla prabhu jāgē। arunachūḍa़ bara bōlana lāgē ॥
bandi māgadhanhi gunagana gāē। purajana dvāra jōhārana āē ॥
bandi bipra sura gura pitu mātā। pāi asīsa mudita saba bhrātā ॥
jananinha sādara badana nihārē। bhūpati saṅga dvāra pagu dhārē ॥

dō. kīnha saucha saba sahaja suchi sarita punīta nahāi।
prātakriyā kari tāta pahiṃ āē chāriu bhāi ॥ 358 ॥

navānhapārāyaṇa,tīsarā viśrāma
bhūpa bilōki liē ura lāī। baiṭhai haraṣi rajāyasu pāī ॥
dēkhi rāmu saba sabhā juḍa़ānī। lōchana lābha avadhi anumānī ॥
puni basiṣṭu muni kausika āē। subhaga āsananhi muni baiṭhāē ॥
sutanha samēta pūji pada lāgē। nirakhi rāmu dau gura anurāgē ॥
kahahiṃ basiṣṭu dharama itihāsā। sunahiṃ mahīsu sahita ranivāsā ॥
muni mana agama gādhisuta karanī। mudita basiṣṭa bipula bidhi baranī ॥
bōlē bāmadēu saba sāँchī। kīrati kalita lōka tihuँ māchī ॥
suni ānandu bhayu saba kāhū। rāma lakhana ura adhika uChāhū ॥

dō. maṅgala mōda uChāha nita jāhiṃ divasa ēhi bhāँti।
umagī avadha ananda bhari adhika adhika adhikāti ॥ 359 ॥

sudina sōdhi kala kaṅkana Chaurē। maṅgala mōda binōda na thōrē ॥
nita nava sukhu sura dēkhi sihāhīṃ। avadha janma jāchahiṃ bidhi pāhīm ॥
bisvāmitru chalana nita chahahīṃ। rāma saprēma binaya basa rahahīm ॥
dina dina sayaguna bhūpati bhāū। dēkhi sarāha mahāmunirāū ॥
māgata bidā rāu anurāgē। sutanha samēta ṭhāḍha़ bhē āgē ॥
nātha sakala sampadā tumhārī। maiṃ sēvaku samēta suta nārī ॥
karaba sadā larikanaḥ para Chōhū। darasana dēta rahaba muni mōhū ॥
asa kahi rāu sahita suta rānī। parēu charana mukha āva na bānī ॥
dīnha asīsa bipra bahu bhāँtī। chalē na prīti rīti kahi jātī ॥
rāmu saprēma saṅga saba bhāī। āyasu pāi phirē pahuँchāī ॥

dō. rāma rūpu bhūpati bhagati byāhu uChāhu anandu।
jāta sarāhata manahiṃ mana mudita gādhikulachandu ॥ 360 ॥

bāmadēva raghukula gura gyānī। bahuri gādhisuta kathā bakhānī ॥
suni muni sujasu manahiṃ mana rāū। baranata āpana punya prabhāū ॥
bahurē lōga rajāyasu bhayū। sutanha samēta nṛpati gṛhaँ gayū ॥
jahaँ tahaँ rāma byāhu sabu gāvā। sujasu punīta lōka tihuँ Chāvā ॥
āē byāhi rāmu ghara jaba tēṃ। basi ananda avadha saba taba tēm ॥
prabhu bibāhaँ jasa bhayu uChāhū। sakahiṃ na barani girā ahināhū ॥
kabikula jīvanu pāvana jānī ॥ rāma sīya jasu maṅgala khānī ॥
tēhi tē maiṃ kaChu kahā bakhānī। karana punīta hētu nija bānī ॥

Chaṃ. nija girā pāvani karana kārana rāma jasu tulasī kahyō।
raghubīra charita apāra bāridhi pāru kabi kaunēṃ lahyō ॥
upabīta byāha uChāha maṅgala suni jē sādara gāvahīṃ।
baidēhi rāma prasāda tē jana sarbadā sukhu pāvahīm ॥

sō. siya raghubīra bibāhu jē saprēma gāvahiṃ sunahiṃ।
tinha kahuँ sadā uChāhu maṅgalāyatana rāma jasu ॥ 361 ॥

māsapārāyaṇa, bārahavāँ viśrāma
iti śrīmadrāmacharitamānasē sakalakalikaluṣabidhvaṃsanē
prathamaḥ sōpānaḥ samāptaḥ।
(bālakāṇḍa samāpta)