Print Friendly, PDF & Email

śrīgaṇēśāya namaḥ
śrījānakīvallabhō vijayatē
śrīrāmacharitamānasa
chaturtha sōpāna (kiṣkindhākāṇḍa)

kundēndīvarasundarāvatibalau vijñānadhāmāvubhau
śōbhāḍhyau varadhanvinau śrutinutau gōvipravṛndapriyau।
māyāmānuṣarūpiṇau raghuvarau saddharmavarmauṃ hitau
sītānvēṣaṇatatparau pathigatau bhaktipradau tau hi naḥ ॥ 1 ॥

brahmāmbhōdhisamudbhavaṃ kalimalapradhvaṃsanaṃ chāvyayaṃ
śrīmachChambhumukhēndusundaravarē saṃśōbhitaṃ sarvadā।
saṃsārāmayabhēṣajaṃ sukhakaraṃ śrījānakījīvanaṃ
dhanyāstē kṛtinaḥ pibanti satataṃ śrīrāmanāmāmṛtam ॥ 2 ॥

sō. mukti janma mahi jāni gyāna khāni agha hāni kara
jahaँ basa sambhu bhavāni sō kāsī sēia kasa na ॥
jarata sakala sura bṛnda biṣama garala jēhiṃ pāna kiya।
tēhi na bhajasi mana manda kō kṛpāla saṅkara sarisa ॥
āgēṃ chalē bahuri raghurāyā। riṣyamūka paravata niarāyā ॥
tahaँ raha sachiva sahita sugrīvā। āvata dēkhi atula bala sīṃvā ॥
ati sabhīta kaha sunu hanumānā। puruṣa jugala bala rūpa nidhānā ॥
dhari baṭu rūpa dēkhu taiṃ jāī। kahēsu jāni jiyaँ sayana bujhāī ॥
paṭhē bāli hōhiṃ mana mailā। bhāgauṃ turata tajauṃ yaha sailā ॥
bipra rūpa dhari kapi tahaँ gayū। mātha nāi pūChata asa bhayū ॥
kō tumha syāmala gaura sarīrā। Chatrī rūpa phirahu bana bīrā ॥
kaṭhina bhūmi kōmala pada gāmī। kavana hētu bicharahu bana svāmī ॥
mṛdula manōhara sundara gātā। sahata dusaha bana ātapa bātā ॥
kī tumha tīni dēva mahaँ kōū। nara nārāyana kī tumha dōū ॥

dō. jaga kārana tārana bhava bhañjana dharanī bhāra।
kī tumha akila bhuvana pati līnha manuja avatāra ॥ 1 ॥

kōsalēsa dasaratha kē jāē । hama pitu bachana māni bana āē ॥
nāma rāma laChimana dū bhāī। saṅga nāri sukumāri suhāī ॥
ihāँ hari nisichara baidēhī। bipra phirahiṃ hama khōjata tēhī ॥
āpana charita kahā hama gāī। kahahu bipra nija kathā bujhāī ॥
prabhu pahichāni parēu gahi charanā। sō sukha umā nahiṃ baranā ॥
pulakita tana mukha āva na bachanā। dēkhata ruchira bēṣa kai rachanā ॥
puni dhīraju dhari astuti kīnhī। haraṣa hṛdayaँ nija nāthahi chīnhī ॥
mōra nyāu maiṃ pūChā sāīṃ। tumha pūChahu kasa nara kī nāīm ॥
tava māyā basa phiruँ bhulānā। tā tē maiṃ nahiṃ prabhu pahichānā ॥

dō. ēku maiṃ manda mōhabasa kuṭila hṛdaya agyāna।
puni prabhu mōhi bisārēu dīnabandhu bhagavāna ॥ 2 ॥

jadapi nātha bahu avaguna mōrēṃ। sēvaka prabhuhi parai jani bhōrēm ॥
nātha jīva tava māyāँ mōhā। sō nistari tumhārēhiṃ Chōhā ॥
tā para maiṃ raghubīra dōhāī। jānuँ nahiṃ kaChu bhajana upāī ॥
sēvaka suta pati mātu bharōsēṃ। rahi asōcha bani prabhu pōsēm ॥
asa kahi parēu charana akulāī। nija tanu pragaṭi prīti ura Chāī ॥
taba raghupati uṭhāi ura lāvā। nija lōchana jala sīñchi juḍa़āvā ॥
sunu kapi jiyaँ mānasi jani ūnā। taiṃ mama priya laChimana tē dūnā ॥
samadarasī mōhi kaha saba kōū। sēvaka priya ananyagati sōū ॥

dō. sō ananya jākēṃ asi mati na ṭari hanumanta।
maiṃ sēvaka sacharāchara rūpa svāmi bhagavanta ॥ 3 ॥

dēkhi pavana suta pati anukūlā। hṛdayaँ haraṣa bītī saba sūlā ॥
nātha saila para kapipati rahī। sō sugrīva dāsa tava ahī ॥
tēhi sana nātha mayatrī kījē। dīna jāni tēhi abhaya karījē ॥
sō sītā kara khōja karāihi। jahaँ tahaँ marakaṭa kōṭi paṭhāihi ॥
ēhi bidhi sakala kathā samujhāī। liē duau jana pīṭhi chaḍha़āī ॥
jaba sugrīvaँ rāma kahuँ dēkhā। atisaya janma dhanya kari lēkhā ॥
sādara milēu nāi pada māthā। bhaiṇṭēu anuja sahita raghunāthā ॥
kapi kara mana bichāra ēhi rītī। karihahiṃ bidhi mō sana ē prītī ॥

dō. taba hanumanta ubhaya disi kī saba kathā sunāi ॥
pāvaka sākhī dēi kari jōrī prītī dṛḍha़āi ॥ 4 ॥

kīnhī prīti kaChu bīcha na rākhā। laChamina rāma charita saba bhāṣā ॥
kaha sugrīva nayana bhari bārī। milihi nātha mithilēsakumārī ॥
mantrinha sahita ihāँ ēka bārā। baiṭha rahēuँ maiṃ karata bichārā ॥
gagana pantha dēkhī maiṃ jātā। parabasa parī bahuta bilapātā ॥
rāma rāma hā rāma pukārī। hamahi dēkhi dīnhēu paṭa ḍārī ॥
māgā rāma turata tēhiṃ dīnhā। paṭa ura lāi sōcha ati kīnhā ॥
kaha sugrīva sunahu raghubīrā। tajahu sōcha mana ānahu dhīrā ॥
saba prakāra karihuँ sēvakāī। jēhi bidhi milihi jānakī āī ॥

dō. sakhā bachana suni haraṣē kṛpāsidhu balasīṃva।
kārana kavana basahu bana mōhi kahahu sugrīva ॥ 5 ॥

nāta bāli aru maiṃ dvau bhāī। prīti rahī kaChu barani na jāī ॥
maya suta māyāvī tēhi nāūँ। āvā sō prabhu hamarēṃ gāūँ ॥
ardha rāti pura dvāra pukārā। bālī ripu bala sahai na pārā ॥
dhāvā bāli dēkhi sō bhāgā। maiṃ puni gayuँ bandhu saँga lāgā ॥
giribara guhāँ paiṭha sō jāī। taba bālīṃ mōhi kahā bujhāī ॥
parikhēsu mōhi ēka pakhavārā। nahiṃ āvauṃ taba jānēsu mārā ॥
māsa divasa tahaँ rahēuँ kharārī। nisarī rudhira dhāra tahaँ bhārī ॥
bāli hatēsi mōhi mārihi āī। silā dēi tahaँ chalēuँ parāī ॥
mantrinha pura dēkhā binu sāīṃ। dīnhēu mōhi rāja bariāī ॥
bāli tāhi māri gṛha āvā। dēkhi mōhi jiyaँ bhēda baḍha़āvā ॥
ripu sama mōhi mārēsi ati bhārī। hari līnhēsi sarbasu aru nārī ॥
tākēṃ bhaya raghubīra kṛpālā। sakala bhuvana maiṃ phirēuँ bihālā ॥
ihāँ sāpa basa āvata nāhīṃ। tadapi sabhīta rahuँ mana māhīँ ॥
suni sēvaka dukha dīnadayālā। pharaki uṭhīṃ dvai bhujā bisālā ॥

dō. sunu sugrīva mārihuँ bālihi ēkahiṃ bāna।
brahma rudra saranāgata gēँ na ubarihiṃ prāna ॥ 6 ॥

jē na mitra dukha hōhiṃ dukhārī। tinhahi bilōkata pātaka bhārī ॥
nija dukha giri sama raja kari jānā। mitraka dukha raja mēru samānā ॥
jinha kēṃ asi mati sahaja na āī। tē saṭha kata haṭhi karata mitāī ॥
kupatha nivāri supantha chalāvā। guna pragaṭē avagunanhi durāvā ॥
dēta lēta mana saṅka na dharī। bala anumāna sadā hita karī ॥
bipati kāla kara sataguna nēhā। śruti kaha santa mitra guna ēhā ॥
āgēṃ kaha mṛdu bachana banāī। pāChēṃ anahita mana kuṭilāī ॥
jā kara chita ahi gati sama bhāī। asa kumitra pariharēhi bhalāī ॥
sēvaka saṭha nṛpa kṛpana kunārī। kapaṭī mitra sūla sama chārī ॥
sakhā sōcha tyāgahu bala mōrēṃ। saba bidhi ghaṭaba kāja maiṃ tōrēm ॥
kaha sugrīva sunahu raghubīrā। bāli mahābala ati ranadhīrā ॥
dundubhī asthi tāla dēkharāē। binu prayāsa raghunātha ḍhahāē ॥
dēkhi amita bala bāḍha़ī prītī। bāli badhaba inha bhi paratītī ॥
bāra bāra nāvi pada sīsā। prabhuhi jāni mana haraṣa kapīsā ॥
upajā gyāna bachana taba bōlā। nātha kṛpāँ mana bhayu alōlā ॥
sukha sampati parivāra baḍa़āī। saba parihari karihuँ sēvakāī ॥
ē saba rāmabhagati kē bādhaka। kahahiṃ santa taba pada avarādhaka ॥
satru mitra sukha dukha jaga māhīṃ। māyā kṛta paramāratha nāhīm ॥
bāli parama hita jāsu prasādā। milēhu rāma tumha samana biṣādā ॥
sapanēṃ jēhi sana hōi larāī। jāgēṃ samujhata mana sakuchāī ॥
aba prabhu kṛpā karahu ēhi bhāँtī। saba taji bhajanu karauṃ dina rātī ॥
suni birāga sañjuta kapi bānī। bōlē bihaँsi rāmu dhanupānī ॥
jō kaChu kahēhu satya saba sōī। sakhā bachana mama mṛṣā na hōī ॥
naṭa marakaṭa iva sabahi nachāvata। rāmu khagēsa bēda asa gāvata ॥
lai sugrīva saṅga raghunāthā। chalē chāpa sāyaka gahi hāthā ॥
taba raghupati sugrīva paṭhāvā। garjēsi jāi nikaṭa bala pāvā ॥
sunata bāli krōdhātura dhāvā। gahi kara charana nāri samujhāvā ॥
sunu pati jinhahi milēu sugrīvā। tē dvau bandhu tēja bala sīṃvā ॥
kōsalēsa suta laChimana rāmā। kālahu jīti sakahiṃ saṅgrāmā ॥

dō. kaha bāli sunu bhīru priya samadarasī raghunātha।
jauṃ kadāchi mōhi mārahiṃ tau puni hauँ sanātha ॥ 7 ॥

asa kahi chalā mahā abhimānī। tṛna samāna sugrīvahi jānī ॥
bhirē ubhau bālī ati tarjā । muṭhikā māri mahādhuni garjā ॥
taba sugrīva bikala hōi bhāgā। muṣṭi prahāra bajra sama lāgā ॥
maiṃ jō kahā raghubīra kṛpālā। bandhu na hōi mōra yaha kālā ॥
ēkarūpa tumha bhrātā dōū। tēhi bhrama tēṃ nahiṃ mārēuँ sōū ॥
kara parasā sugrīva sarīrā। tanu bhā kulisa gī saba pīrā ॥
mēlī kaṇṭha sumana kai mālā। paṭhavā puni bala dēi bisālā ॥
puni nānā bidhi bhī larāī। biṭapa ōṭa dēkhahiṃ raghurāī ॥

dō. bahu Chala bala sugrīva kara hiyaँ hārā bhaya māni।
mārā bāli rāma taba hṛdaya mājha sara tāni ॥ 8 ॥

parā bikala mahi sara kē lāgēṃ। puni uṭhi baiṭha dēkhi prabhu āgēm ॥
syāma gāta sira jaṭā banāēँ। aruna nayana sara chāpa chaḍha़āēँ ॥
puni puni chiti charana chita dīnhā। suphala janma mānā prabhu chīnhā ॥
hṛdayaँ prīti mukha bachana kaṭhōrā। bōlā chiti rāma kī ōrā ॥
dharma hētu avatarēhu gōsāī। mārēhu mōhi byādha kī nāī ॥
maiṃ bairī sugrīva piārā। avaguna kabana nātha mōhi mārā ॥
anuja badhū bhaginī suta nārī। sunu saṭha kanyā sama ē chārī ॥
inhahi kuddaṣṭi bilōki jōī। tāhi badhēṃ kaChu pāpa na hōī ॥
muḍha़ tōhi atisaya abhimānā। nāri sikhāvana karasi na kānā ॥
mama bhuja bala āśrita tēhi jānī। mārā chahasi adhama abhimānī ॥

dō. sunahu rāma svāmī sana chala na chāturī mōri।
prabhu ajahūँ maiṃ pāpī antakāla gati tōri ॥ 9 ॥

sunata rāma ati kōmala bānī। bāli sīsa parasēu nija pānī ॥
achala karauṃ tanu rākhahu prānā। bāli kahā sunu kṛpānidhānā ॥
janma janma muni jatanu karāhīṃ। anta rāma kahi āvata nāhīm ॥
jāsu nāma bala saṅkara kāsī। dēta sabahi sama gati avināsī ॥
mama lōchana gōchara sōi āvā। bahuri ki prabhu asa banihi banāvā ॥

Chaṃ. sō nayana gōchara jāsu guna nita nēti kahi śruti gāvahīṃ।
jiti pavana mana gō nirasa kari muni dhyāna kabahuँka pāvahīm ॥
mōhi jāni ati abhimāna basa prabhu kahēu rākhu sarīrahī।
asa kavana saṭha haṭhi kāṭi surataru bāri karihi babūrahī ॥ 1 ॥

aba nātha kari karunā bilōkahu dēhu jō bara māgūँ।
jēhiṃ jōni janmauṃ karma basa tahaँ rāma pada anurāgūँ ॥
yaha tanaya mama sama binaya bala kalyānaprada prabhu lījiai।
gahi bāhaँ sura nara nāha āpana dāsa aṅgada kījiai ॥ 2 ॥

dō. rāma charana dṛḍha़ prīti kari bāli kīnha tanu tyāga।
sumana māla jimi kaṇṭha tē girata na jāni nāga ॥ 10 ॥

rāma bāli nija dhāma paṭhāvā। nagara lōga saba byākula dhāvā ॥
nānā bidhi bilāpa kara tārā। Chūṭē kēsa na dēha saँbhārā ॥
tārā bikala dēkhi raghurāyā । dīnha gyāna hari līnhī māyā ॥
Chiti jala pāvaka gagana samīrā। pañcha rachita ati adhama sarīrā ॥
pragaṭa sō tanu tava āgēṃ sōvā। jīva nitya kēhi lagi tumha rōvā ॥
upajā gyāna charana taba lāgī। līnhēsi parama bhagati bara māgī ॥
umā dāru jōṣita kī nāī। sabahi nachāvata rāmu gōsāī ॥
taba sugrīvahi āyasu dīnhā। mṛtaka karma bidhibata saba kīnhā ॥
rāma kahā anujahi samujhāī। rāja dēhu sugrīvahi jāī ॥
raghupati charana nāi kari māthā। chalē sakala prērita raghunāthā ॥

dō. laChimana turata bōlāē purajana bipra samāja।
rāju dīnha sugrīva kahaँ aṅgada kahaँ jubarāja ॥ 11 ॥

umā rāma sama hita jaga māhīṃ। guru pitu mātu bandhu prabhu nāhīm ॥
sura nara muni saba kai yaha rītī। svāratha lāgi karahiṃ saba prītī ॥
bāli trāsa byākula dina rātī। tana bahu brana chintāँ jara Chātī ॥
sōi sugrīva kīnha kapirāū। ati kṛpāla raghubīra subhāū ॥
jānatahuँ asa prabhu pariharahīṃ। kāhē na bipati jāla nara parahīm ॥
puni sugrīvahi līnha bōlāī। bahu prakāra nṛpanīti sikhāī ॥
kaha prabhu sunu sugrīva harīsā। pura na jāuँ dasa chāri barīsā ॥
gata grīṣama baraṣā ritu āī। rahihuँ nikaṭa saila para Chāī ॥
aṅgada sahita karahu tumha rājū। santata hṛdaya dharēhu mama kājū ॥
jaba sugrīva bhavana phiri āē। rāmu prabaraṣana giri para Chāē ॥

dō. prathamahiṃ dēvanha giri guhā rākhēu ruchira banāi।
rāma kṛpānidhi kaChu dina bāsa karahiṅgē āi ॥ 12 ॥

sundara bana kusumita ati sōbhā। guñjata madhupa nikara madhu lōbhā ॥
kanda mūla phala patra suhāē। bhē bahuta jaba tē prabhu āē ॥
dēkhi manōhara saila anūpā। rahē tahaँ anuja sahita surabhūpā ॥
madhukara khaga mṛga tanu dhari dēvā। karahiṃ siddha muni prabhu kai sēvā ॥
maṅgalarupa bhayu bana taba tē । kīnha nivāsa ramāpati jaba tē ॥
phaṭika silā ati subhra suhāī। sukha āsīna tahāँ dvau bhāī ॥
kahata anuja sana kathā anēkā। bhagati birati nṛpanīti bibēkā ॥
baraṣā kāla mēgha nabha Chāē। garajata lāgata parama suhāē ॥

dō. laChimana dēkhu mōra gana nāchata bārida paikhi।
gṛhī birati rata haraṣa jasa biṣnu bhagata kahuँ dēkhi ॥ 13 ॥

ghana ghamaṇḍa nabha garajata ghōrā। priyā hīna ḍarapata mana mōrā ॥
dāmini damaka raha na ghana māhīṃ। khala kai prīti jathā thira nāhīm ॥
baraṣahiṃ jalada bhūmi niarāēँ। jathā navahiṃ budha bidyā pāēँ ॥
būँda aghāta sahahiṃ giri kaiṃsēm । khala kē bachana santa saha jaisēm ॥
Chudra nadīṃ bhari chalīṃ tōrāī। jasa thōrēhuँ dhana khala itarāī ॥
bhūmi parata bhā ḍhābara pānī। janu jīvahi māyā lapaṭānī ॥
samiṭi samiṭi jala bharahiṃ talāvā। jimi sadaguna sajjana pahiṃ āvā ॥
saritā jala jalanidhi mahuँ jāī। hōī achala jimi jiva hari pāī ॥

dō. harita bhūmi tṛna saṅkula samujhi parahiṃ nahiṃ pantha।
jimi pākhaṇḍa bāda tēṃ gupta hōhiṃ sadagrantha ॥ 14 ॥

dādura dhuni chahu disā suhāī। bēda paḍha़hiṃ janu baṭu samudāī ॥
nava pallava bhē biṭapa anēkā। sādhaka mana jasa milēṃ bibēkā ॥
arka jabāsa pāta binu bhayū। jasa surāja khala udyama gayū ॥
khōjata katahuँ mili nahiṃ dhūrī। kari krōdha jimi dharamahi dūrī ॥
sasi sampanna sōha mahi kaisī। upakārī kai sampati jaisī ॥
nisi tama ghana khadyōta birājā। janu dambhinha kara milā samājā ॥
mahābṛṣṭi chali phūṭi kiārīm । jimi sutantra bhēँ bigarahiṃ nārīm ॥
kṛṣī nirāvahiṃ chatura kisānā। jimi budha tajahiṃ mōha mada mānā ॥
dēkhiata chakrabāka khaga nāhīṃ। kalihi pāi jimi dharma parāhīm ॥
ūṣara baraṣi tṛna nahiṃ jāmā। jimi harijana hiyaँ upaja na kāmā ॥
bibidha jantu saṅkula mahi bhrājā। prajā bāḍha़ jimi pāi surājā ॥
jahaँ tahaँ rahē pathika thaki nānā। jimi indriya gana upajēṃ gyānā ॥

dō. kabahuँ prabala baha māruta jahaँ tahaँ mēgha bilāhiṃ।
jimi kapūta kē upajēṃ kula saddharma nasāhim ॥ 15(ka) ॥

kabahuँ divasa mahaँ nibiḍa़ tama kabahuँka pragaṭa pataṅga।
binasi upaji gyāna jimi pāi kusaṅga susaṅga ॥ 15(kha) ॥

baraṣā bigata sarada ritu āī। laChimana dēkhahu parama suhāī ॥
phūlēṃ kāsa sakala mahi Chāī। janu baraṣāँ kṛta pragaṭa buḍha़āī ॥
udita agasti pantha jala sōṣā। jimi lōbhahi sōṣi santōṣā ॥
saritā sara nirmala jala sōhā। santa hṛdaya jasa gata mada mōhā ॥
rasa rasa sūkha sarita sara pānī। mamatā tyāga karahiṃ jimi gyānī ॥
jāni sarada ritu khañjana āē। pāi samaya jimi sukṛta suhāē ॥
paṅka na rēnu sōha asi dharanī। nīti nipuna nṛpa kai jasi karanī ॥
jala saṅkōcha bikala bhiँ mīnā। abudha kuṭumbī jimi dhanahīnā ॥
binu dhana nirmala sōha akāsā। harijana iva parihari saba āsā ॥
kahuँ kahuँ bṛṣṭi sāradī thōrī। kau ēka pāva bhagati jimi mōrī ॥

dō. chalē haraṣi taji nagara nṛpa tāpasa banika bhikhāri।
jimi haribhagata pāi śrama tajahi āśramī chāri ॥ 16 ॥

sukhī mīna jē nīra agādhā। jimi hari sarana na ēku bādhā ॥
phūlēṃ kamala sōha sara kaisā। nirguna brahma saguna bhēँ jaisā ॥
guñjata madhukara mukhara anūpā। sundara khaga rava nānā rūpā ॥
chakrabāka mana dukha nisi paikhī। jimi durjana para sampati dēkhī ॥
chātaka raṭata tṛṣā ati ōhī। jimi sukha lahi na saṅkaradrōhī ॥
saradātapa nisi sasi apaharī। santa darasa jimi pātaka ṭarī ॥
dēkhi indu chakōra samudāī। chitavatahiṃ jimi harijana hari pāī ॥
masaka daṃsa bītē hima trāsā। jimi dvija drōha kiēँ kula nāsā ॥

dō. bhūmi jīva saṅkula rahē gē sarada ritu pāi।
sadagura milē jāhiṃ jimi saṃsaya bhrama samudāi ॥ 17 ॥

baraṣā gata nirmala ritu āī। sudhi na tāta sītā kai pāī ॥
ēka bāra kaisēhuँ sudhi jānauṃ। kālahu jīta nimiṣa mahuँ ānaum ॥
katahuँ rahu jauṃ jīvati hōī। tāta jatana kari ānēuँ sōī ॥
sugrīvahuँ sudhi mōri bisārī। pāvā rāja kōsa pura nārī ॥
jēhiṃ sāyaka mārā maiṃ bālī। tēhiṃ sara hatauṃ mūḍha़ kahaँ kālī ॥
jāsu kṛpāँ Chūṭahīṃ mada mōhā। tā kahuँ umā ki sapanēhuँ kōhā ॥
jānahiṃ yaha charitra muni gyānī। jinha raghubīra charana rati mānī ॥
laChimana krōdhavanta prabhu jānā। dhanuṣa chaḍha़āi gahē kara bānā ॥

dō. taba anujahi samujhāvā raghupati karunā sīṃva ॥
bhaya dēkhāi lai āvahu tāta sakhā sugrīva ॥ 18 ॥

ihāँ pavanasuta hṛdayaँ bichārā। rāma kāju sugrīvaँ bisārā ॥
nikaṭa jāi charananhi siru nāvā। chārihu bidhi tēhi kahi samujhāvā ॥
suni sugrīvaँ parama bhaya mānā। biṣayaँ mōra hari līnhēu gyānā ॥
aba mārutasuta dūta samūhā। paṭhavahu jahaँ tahaँ bānara jūhā ॥
kahahu pākha mahuँ āva na jōī। mōrēṃ kara tā kara badha hōī ॥
taba hanumanta bōlāē dūtā। saba kara kari sanamāna bahūtā ॥
bhaya aru prīti nīti dēkhāī। chalē sakala charananhi sira nāī ॥
ēhi avasara laChimana pura āē। krōdha dēkhi jahaँ tahaँ kapi dhāē ॥

dō. dhanuṣa chaḍha़āi kahā taba jāri karuँ pura Chāra।
byākula nagara dēkhi taba āyu bālikumāra ॥ 19 ॥

charana nāi siru binatī kīnhī। laChimana abhaya bāँha tēhi dīnhī ॥
krōdhavanta laChimana suni kānā। kaha kapīsa ati bhayaँ akulānā ॥
sunu hanumanta saṅga lai tārā। kari binatī samujhāu kumārā ॥
tārā sahita jāi hanumānā। charana bandi prabhu sujasa bakhānā ॥
kari binatī mandira lai āē। charana pakhāri palaँga baiṭhāē ॥
taba kapīsa charananhi siru nāvā। gahi bhuja laChimana kaṇṭha lagāvā ॥
nātha biṣaya sama mada kaChu nāhīṃ। muni mana mōha kari Chana māhīm ॥
sunata binīta bachana sukha pāvā। laChimana tēhi bahu bidhi samujhāvā ॥
pavana tanaya saba kathā sunāī। jēhi bidhi gē dūta samudāī ॥

dō. haraṣi chalē sugrīva taba aṅgadādi kapi sātha।
rāmānuja āgēṃ kari āē jahaँ raghunātha ॥ 20 ॥

nāi charana siru kaha kara jōrī। nātha mōhi kaChu nāhina khōrī ॥
atisaya prabala dēva taba māyā। Chūṭi rāma karahu jauṃ dāyā ॥
biṣaya basya sura nara muni svāmī। maiṃ pāvaँra pasu kapi ati kāmī ॥
nāri nayana sara jāhi na lāgā। ghōra krōdha tama nisi jō jāgā ॥
lōbha pāँsa jēhiṃ gara na baँdhāyā। sō nara tumha samāna raghurāyā ॥
yaha guna sādhana tēṃ nahiṃ hōī। tumharī kṛpāँ pāva kōi kōī ॥
taba raghupati bōlē musakāī। tumha priya mōhi bharata jimi bhāī ॥
aba sōi jatanu karahu mana lāī। jēhi bidhi sītā kai sudhi pāī ॥

dō. ēhi bidhi hōta batakahī āē bānara jūtha।
nānā barana sakala disi dēkhia kīsa barutha ॥ 21 ॥

bānara kaṭaka umā mēṃ dēkhā। sō mūrukha jō karana chaha lēkhā ॥
āi rāma pada nāvahiṃ māthā। nirakhi badanu saba hōhiṃ sanāthā ॥
asa kapi ēka na sēnā māhīṃ। rāma kusala jēhi pūChī nāhīm ॥
yaha kaChu nahiṃ prabhu ki adhikāī। bisvarūpa byāpaka raghurāī ॥
ṭhāḍha़ē jahaँ tahaँ āyasu pāī। kaha sugrīva sabahi samujhāī ॥
rāma kāju aru mōra nihōrā। bānara jūtha jāhu chahuँ ōrā ॥
janakasutā kahuँ khōjahu jāī। māsa divasa mahaँ āēhu bhāī ॥
avadhi mēṭi jō binu sudhi pāēँ। āvi banihi sō mōhi marāēँ ॥

dō. bachana sunata saba bānara jahaँ tahaँ chalē turanta ।
taba sugrīvaँ bōlāē aṅgada nala hanumanta ॥ 22 ॥

sunahu nīla aṅgada hanumānā। jāmavanta matidhīra sujānā ॥
sakala subhaṭa mili dachChina jāhū। sītā sudhi pūँChēu saba kāhū ॥
mana krama bachana sō jatana bichārēhu। rāmachandra kara kāju saँvārēhu ॥
bhānu pīṭhi sēia ura āgī। svāmihi sarba bhāva Chala tyāgī ॥
taji māyā sēia paralōkā। miṭahiṃ sakala bhava sambhava sōkā ॥
dēha dharē kara yaha phalu bhāī। bhajia rāma saba kāma bihāī ॥
sōi gunagya sōī baḍa़bhāgī । jō raghubīra charana anurāgī ॥
āyasu māgi charana siru nāī। chalē haraṣi sumirata raghurāī ॥
pāChēṃ pavana tanaya siru nāvā। jāni kāja prabhu nikaṭa bōlāvā ॥
parasā sīsa sarōruha pānī। karamudrikā dīnhi jana jānī ॥
bahu prakāra sītahi samujhāēhu। kahi bala biraha bēgi tumha āēhu ॥
hanumata janma suphala kari mānā। chalēu hṛdayaँ dhari kṛpānidhānā ॥
jadyapi prabhu jānata saba bātā। rājanīti rākhata suratrātā ॥

dō. chalē sakala bana khōjata saritā sara giri khōha।
rāma kāja layalīna mana bisarā tana kara Chōha ॥ 23 ॥

katahuँ hōi nisichara saiṃ bhēṭā। prāna lēhiṃ ēka ēka chapēṭā ॥
bahu prakāra giri kānana hērahiṃ। kau muni milata tāhi saba ghērahim ॥
lāgi tṛṣā atisaya akulānē। mili na jala ghana gahana bhulānē ॥
mana hanumāna kīnha anumānā। marana chahata saba binu jala pānā ॥
chaḍha़i giri sikhara chahūँ disi dēkhā। bhūmi bibira ēka kautuka pēkhā ॥
chakrabāka baka haṃsa uḍa़āhīṃ। bahutaka khaga prabisahiṃ tēhi māhīm ॥
giri tē utari pavanasuta āvā। saba kahuँ lai sōi bibara dēkhāvā ॥
āgēṃ kai hanumantahi līnhā। paiṭhē bibara bilambu na kīnhā ॥

dō. dīkha jāi upavana bara sara bigasita bahu kañja।
mandira ēka ruchira tahaँ baiṭhi nāri tapa puñja ॥ 24 ॥

dūri tē tāhi sabanhi sira nāvā। pūChēṃ nija bṛttānta sunāvā ॥
tēhiṃ taba kahā karahu jala pānā। khāhu surasa sundara phala nānā ॥
majjanu kīnha madhura phala khāē। tāsu nikaṭa puni saba chali āē ॥
tēhiṃ saba āpani kathā sunāī। maiṃ aba jāba jahāँ raghurāī ॥
mūdahu nayana bibara taji jāhū। paihahu sītahi jani paChitāhū ॥
nayana mūdi puni dēkhahiṃ bīrā। ṭhāḍha़ē sakala sindhu kēṃ tīrā ॥
sō puni gī jahāँ raghunāthā। jāi kamala pada nāēsi māthā ॥
nānā bhāँti binaya tēhiṃ kīnhī। anapāyanī bhagati prabhu dīnhī ॥

dō. badarībana kahuँ sō gī prabhu agyā dhari sīsa ।
ura dhari rāma charana juga jē bandata aja īsa ॥ 25 ॥

ihāँ bichārahiṃ kapi mana māhīṃ। bītī avadhi kāja kaChu nāhīm ॥
saba mili kahahiṃ paraspara bātā। binu sudhi lēँ karaba kā bhrātā ॥
kaha aṅgada lōchana bhari bārī। duhuँ prakāra bhi mṛtyu hamārī ॥
ihāँ na sudhi sītā kai pāī। uhāँ gēँ mārihi kapirāī ॥
pitā badhē para mārata mōhī। rākhā rāma nihōra na ōhī ॥
puni puni aṅgada kaha saba pāhīṃ। marana bhayu kaChu saṃsaya nāhīm ॥
aṅgada bachana sunata kapi bīrā। bōli na sakahiṃ nayana baha nīrā ॥
Chana ēka sōcha magana hōi rahē। puni asa vachana kahata saba bhē ॥
hama sītā kai sudhi linhēṃ binā। nahiṃ jaiṃhaiṃ jubarāja prabīnā ॥
asa kahi lavana sindhu taṭa jāī। baiṭhē kapi saba darbha ḍasāī ॥
jāmavanta aṅgada dukha dēkhī। kahiṃ kathā upadēsa bisēṣī ॥
tāta rāma kahuँ nara jani mānahu। nirguna brahma ajita aja jānahu ॥

dō. nija ichChā prabhu avatari sura mahi gō dvija lāgi।
saguna upāsaka saṅga tahaँ rahahiṃ mōchCha saba tyāgi ॥ 26 ॥

ēhi bidhi kathā kahahi bahu bhāँtī giri kandarāँ sunī sampātī ॥
bāhēra hōi dēkhi bahu kīsā। mōhi ahāra dīnha jagadīsā ॥
āju sabahi kahaँ bhachChana karūँ। dina bahu chalē ahāra binu marūँ ॥
kabahuँ na mila bhari udara ahārā। āju dīnha bidhi ēkahiṃ bārā ॥
ḍarapē gīdha bachana suni kānā। aba bhā marana satya hama jānā ॥
kapi saba uṭhē gīdha kahaँ dēkhī। jāmavanta mana sōcha bisēṣī ॥
kaha aṅgada bichāri mana māhīṃ। dhanya jaṭāyū sama kau nāhīm ॥
rāma kāja kārana tanu tyāgī । hari pura gayu parama baḍa़ bhāgī ॥
suni khaga haraṣa sōka juta bānī । āvā nikaṭa kapinha bhaya mānī ॥
tinhahi abhaya kari pūChēsi jāī। kathā sakala tinha tāhi sunāī ॥
suni sampāti bandhu kai karanī। raghupati mahimā badhubidhi baranī ॥

dō. mōhi lai jāhu sindhutaṭa dēuँ tilāñjali tāhi ।
bachana sahāi karavi maiṃ paihahu khōjahu jāhi ॥ 27 ॥

anuja kriyā kari sāgara tīrā। kahi nija kathā sunahu kapi bīrā ॥
hama dvau bandhu prathama tarunāī । gagana gē rabi nikaṭa uḍāī ॥
tēja na sahi saka sō phiri āvā । mai abhimānī rabi niarāvā ॥
jarē paṅkha ati tēja apārā । parēuँ bhūmi kari ghōra chikārā ॥
muni ēka nāma chandramā ōhī। lāgī dayā dēkhī kari mōhī ॥
bahu prakāra tēṃhi gyāna sunāvā । dēhi janita abhimānī Chaḍa़āvā ॥
trētāँ brahma manuja tanu dharihī। tāsu nāri nisichara pati harihī ॥
tāsu khōja paṭhihi prabhū dūtā। tinhahi milēṃ taiṃ hōba punītā ॥
jamihahiṃ paṅkha karasi jani chintā । tinhahi dēkhāi dēhēsu taiṃ sītā ॥
muni ki girā satya bhi ājū । suni mama bachana karahu prabhu kājū ॥
giri trikūṭa ūpara basa laṅkā । tahaँ raha rāvana sahaja asaṅkā ॥
tahaँ asōka upabana jahaँ rahī ॥ sītā baiṭhi sōcha rata ahī ॥
dō. maiṃ dēkhuँ tumha nāhi gīghahi daṣṭi apāra ॥
būḍha bhayuँ na ta karatēuँ kaChuka sahāya tumhāra ॥ 28 ॥

jō nāghi sata jōjana sāgara । kari sō rāma kāja mati āgara ॥
mōhi bilōki dharahu mana dhīrā । rāma kṛpāँ kasa bhayu sarīrā ॥
pāpiu jā kara nāma sumirahīṃ। ati apāra bhavasāgara tarahīm ॥
tāsu dūta tumha taji kadarāī। rāma hṛdayaँ dhari karahu upāī ॥
asa kahi garuḍa़ gīdha jaba gayū। tinha kēṃ mana ati bisamaya bhayū ॥
nija nija bala saba kāhūँ bhāṣā। pāra jāi kara saṃsaya rākhā ॥
jaraṭha bhayuँ aba kahi riChēsā। nahiṃ tana rahā prathama bala lēsā ॥
jabahiṃ tribikrama bhē kharārī। taba maiṃ taruna rahēuँ bala bhārī ॥

dō. bali bāँdhata prabhu bāḍhēu sō tanu barani na jāī।
ubhaya dharī mahaँ dīnhī sāta pradachChina dhāi ॥ 29 ॥

aṅgada kahi jāuँ maiṃ pārā। jiyaँ saṃsaya kaChu phiratī bārā ॥
jāmavanta kaha tumha saba lāyaka। paṭhia kimi saba hī kara nāyaka ॥
kahi rīChapati sunu hanumānā। kā chupa sādhi rahēhu balavānā ॥
pavana tanaya bala pavana samānā। budhi bibēka bigyāna nidhānā ॥
kavana sō kāja kaṭhina jaga māhīṃ। jō nahiṃ hōi tāta tumha pāhīm ॥
rāma kāja lagi taba avatārā। sunatahiṃ bhayu parvatākārā ॥
kanaka barana tana tēja birājā। mānahu apara girinha kara rājā ॥
siṃhanāda kari bārahiṃ bārā। līlahīṃ nāṣuँ jalanidhi khārā ॥
sahita sahāya rāvanahi mārī। ānuँ ihāँ trikūṭa upārī ॥
jāmavanta maiṃ pūँChuँ tōhī। uchita sikhāvanu dījahu mōhī ॥
ētanā karahu tāta tumha jāī। sītahi dēkhi kahahu sudhi āī ॥
taba nija bhuja bala rājiva nainā। kautuka lāgi saṅga kapi sēnā ॥

Chaṃ. -kapi sēna saṅga saँghāri nisichara rāmu sītahi ānihaiṃ।
trailōka pāvana sujasu sura muni nāradādi bakhānihaim ॥
jō sunata gāvata kahata samujhata parama pada nara pāvī।
raghubīra pada pāthōja madhukara dāsa tulasī gāvī ॥

dō. bhava bhēṣaja raghunātha jasu sunahi jē nara aru nāri।
tinha kara sakala manōratha siddha karihi trisirāri ॥ 30(ka) ॥

sō. nīlōtpala tana syāma kāma kōṭi sōbhā adhika।
sunia tāsu guna grāma jāsu nāma agha khaga badhika ॥ 30(kha) ॥

māsapārāyaṇa, tēīsavāँ viśrāma
iti śrīmadrāmacharitamānasē sakalakalikaluṣavidhvaṃsanē
chaturtha sōpānaḥ samāptaḥ।
(kiṣkindhākāṇḍa samāpta)