Print Friendly, PDF & Email

śrī gaṇēśāya namaḥ
śrī jānakīvallabhō vijayatē
śrī rāmacharitamānasa
ṣaṣṭha sōpāna (laṅkākāṇḍa)

rāmaṃ kāmārisēvyaṃ bhavabhayaharaṇaṃ kālamattēbhasiṃhaṃ
yōgīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram।
māyātītaṃ surēśaṃ khalavadhanirataṃ brahmavṛndaikadēvaṃ
vandē kandāvadātaṃ sarasijanayanaṃ dēvamurvīśarūpam ॥ 1 ॥

śaṅkhēndvābhamatīvasundaratanuṃ śārdūlacharmāmbaraṃ
kālavyālakarālabhūṣaṇadharaṃ gaṅgāśaśāṅkapriyam।
kāśīśaṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃ
naumīḍyaṃ girijāpatiṃ guṇanidhiṃ kandarpahaṃ śaṅkaram ॥ 2 ॥

yō dadāti satāṃ śambhuḥ kaivalyamapi durlabham।
khalānāṃ daṇḍakṛdyō’sau śaṅkaraḥ śaṃ tanōtu mē ॥ 3 ॥

dō. lava nimēṣa paramānu juga baraṣa kalapa sara chaṇḍa।
bhajasi na mana tēhi rāma kō kālu jāsu kōdaṇḍa ॥

sō. sindhu bachana suni rāma sachiva bōli prabhu asa kahēu।
aba bilambu kēhi kāma karahu sētu utarai kaṭaku ॥
sunahu bhānukula kētu jāmavanta kara jōri kaha।
nātha nāma tava sētu nara chaḍha़i bhava sāgara tarihim ॥
yaha laghu jaladhi tarata kati bārā। asa suni puni kaha pavanakumārā ॥
prabhu pratāpa baḍa़vānala bhārī। sōṣēu prathama payōnidhi bārī ॥
taba ripu nārī rudana jala dhārā। bharēu bahōri bhayu tēhiṃ khārā ॥
suni ati ukuti pavanasuta kērī। haraṣē kapi raghupati tana hērī ॥
jāmavanta bōlē dau bhāī। nala nīlahi saba kathā sunāī ॥
rāma pratāpa sumiri mana māhīṃ। karahu sētu prayāsa kaChu nāhīm ॥
bōli liē kapi nikara bahōrī। sakala sunahu binatī kaChu mōrī ॥
rāma charana paṅkaja ura dharahū। kautuka ēka bhālu kapi karahū ॥
dhāvahu markaṭa bikaṭa barūthā। ānahu biṭapa girinha kē jūthā ॥
suni kapi bhālu chalē kari hūhā। jaya raghubīra pratāpa samūhā ॥

dō. ati utaṅga giri pādapa līlahiṃ lēhiṃ uṭhāi।
āni dēhiṃ nala nīlahi rachahiṃ tē sētu banāi ॥ 1 ॥

saila bisāla āni kapi dēhīṃ। kanduka iva nala nīla tē lēhīm ॥
dēkhi sētu ati sundara rachanā। bihasi kṛpānidhi bōlē bachanā ॥
parama ramya uttama yaha dharanī। mahimā amita jāi nahiṃ baranī ॥
karihuँ ihāँ sambhu thāpanā। mōrē hṛdayaँ parama kalapanā ॥
suni kapīsa bahu dūta paṭhāē। munibara sakala bōli lai āē ॥
liṅga thāpi bidhivata kari pūjā। siva samāna priya mōhi na dūjā ॥
siva drōhī mama bhagata kahāvā। sō nara sapanēhuँ mōhi na pāvā ॥
saṅkara bimukha bhagati chaha mōrī। sō nārakī mūḍha़ mati thōrī ॥

dō. saṅkara priya mama drōhī siva drōhī mama dāsa।
tē nara karahi kalapa bhari dhōra naraka mahuँ bāsa ॥ 2 ॥

jē rāmēsvara darasanu karihahiṃ। tē tanu taji mama lōka sidharihahim ॥
jō gaṅgājalu āni chaḍha़āihi। sō sājujya mukti nara pāihi ॥
hōi akāma jō Chala taji sēihi। bhagati mōri tēhi saṅkara dēihi ॥
mama kṛta sētu jō darasanu karihī। sō binu śrama bhavasāgara tarihī ॥
rāma bachana saba kē jiya bhāē। munibara nija nija āśrama āē ॥
girijā raghupati kai yaha rītī। santata karahiṃ pranata para prītī ॥
bāँdhā sētu nīla nala nāgara। rāma kṛpāँ jasu bhayu ujāgara ॥
būḍa़hiṃ ānahi bōrahiṃ jēī। bhē upala bōhita sama tēī ॥
mahimā yaha na jaladhi ki baranī। pāhana guna na kapinha ki karanī ॥
dō0=śrī raghubīra pratāpa tē sindhu tarē pāṣāna।

tē matimanda jē rāma taji bhajahiṃ jāi prabhu āna ॥ 3 ॥

bāँdhi sētu ati sudṛḍha़ banāvā। dēkhi kṛpānidhi kē mana bhāvā ॥
chalī sēna kaChu barani na jāī। garjahiṃ markaṭa bhaṭa samudāī ॥
sētubandha ḍhiga chaḍha़i raghurāī। chitava kṛpāla sindhu bahutāī ॥
dēkhana kahuँ prabhu karunā kandā। pragaṭa bhē saba jalachara bṛndā ॥
makara nakra nānā jhaṣa byālā। sata jōjana tana parama bisālā ॥
aisēu ēka tinhahi jē khāhīṃ। ēkanha kēṃ ḍara tēpi ḍērāhīm ॥
prabhuhi bilōkahiṃ ṭarahiṃ na ṭārē। mana haraṣita saba bhē sukhārē ॥
tinha kī ōṭa na dēkhia bārī। magana bhē hari rūpa nihārī ॥
chalā kaṭaku prabhu āyasu pāī। kō kahi saka kapi dala bipulāī ॥

dō. sētubandha bhi bhīra ati kapi nabha pantha uḍa़āhiṃ।
apara jalacharanhi ūpara chaḍha़i chaḍha़i pārahi jāhim ॥ 4 ॥

asa kautuka bilōki dvau bhāī। bihaँsi chalē kṛpāla raghurāī ॥
sēna sahita utarē raghubīrā। kahi na jāi kapi jūthapa bhīrā ॥
sindhu pāra prabhu ḍērā kīnhā। sakala kapinha kahuँ āyasu dīnhā ॥
khāhu jāi phala mūla suhāē। sunata bhālu kapi jahaँ tahaँ dhāē ॥
saba taru pharē rāma hita lāgī। ritu aru kuritu kāla gati tyāgī ॥
khāhiṃ madhura phala baṭapa halāvahiṃ। laṅkā sanmukha sikhara chalāvahim ॥
jahaँ kahuँ phirata nisāchara pāvahiṃ। ghēri sakala bahu nācha nachāvahim ॥
dasananhi kāṭi nāsikā kānā। kahi prabhu sujasu dēhiṃ taba jānā ॥
jinha kara nāsā kāna nipātā। tinha rāvanahi kahī saba bātā ॥
sunata śravana bāridhi bandhānā। dasa mukha bōli uṭhā akulānā ॥

dō. bāndhyō bananidhi nīranidhi jaladhi sindhu bārīsa।
satya tōyanidhi kampati udadhi payōdhi nadīsa ॥ 5 ॥

nija bikalatā bichāri bahōrī। bihaँsi gayu graha kari bhaya bhōrī ॥
mandōdarīṃ sunyō prabhu āyō। kautukahīṃ pāthōdhi baँdhāyō ॥
kara gahi patihi bhavana nija ānī। bōlī parama manōhara bānī ॥
charana nāi siru añchalu rōpā। sunahu bachana piya parihari kōpā ॥
nātha bayaru kījē tāhī sōṃ। budhi bala sakia jīti jāhī sōm ॥
tumhahi raghupatihi antara kaisā। khalu khadyōta dinakarahi jaisā ॥
atibala madhu kaiṭabha jēhiṃ mārē। mahābīra ditisuta saṅghārē ॥
jēhiṃ bali bāँdhi sahajabhuja mārā। sōi avatarēu harana mahi bhārā ॥
tāsu birōdha na kījia nāthā। kāla karama jiva jākēṃ hāthā ॥

dō. rāmahi saupi jānakī nāi kamala pada mātha।
suta kahuँ rāja samarpi bana jāi bhajia raghunātha ॥ 6 ॥

nātha dīnadayāla raghurāī। bāghu sanamukha gēँ na khāī ॥
chāhia karana sō saba kari bītē। tumha sura asura charāchara jītē ॥
santa kahahiṃ asi nīti dasānana। chauthēmpana jāihi nṛpa kānana ॥
tāsu bhajana kījia tahaँ bhartā। jō kartā pālaka saṃhartā ॥
sōi raghuvīra pranata anurāgī। bhajahu nātha mamatā saba tyāgī ॥
munibara jatanu karahiṃ jēhi lāgī। bhūpa rāju taji hōhiṃ birāgī ॥
sōi kōsaladhīsa raghurāyā। āyu karana tōhi para dāyā ॥
jauṃ piya mānahu mōra sikhāvana। sujasu hōi tihuँ pura ati pāvana ॥

dō. asa kahi nayana nīra bhari gahi pada kampita gāta।
nātha bhajahu raghunāthahi achala hōi ahivāta ॥ 7 ॥

taba rāvana mayasutā uṭhāī। kahai lāga khala nija prabhutāī ॥
sunu tai priyā bṛthā bhaya mānā। jaga jōdhā kō mōhi samānā ॥
baruna kubēra pavana jama kālā। bhuja bala jitēuँ sakala digapālā ॥
dēva danuja nara saba basa mōrēṃ। kavana hētu upajā bhaya tōrēm ॥
nānā bidhi tēhi kahēsi bujhāī। sabhāँ bahōri baiṭha sō jāī ॥
mandōdarīṃ hṛdayaँ asa jānā। kāla basya upajā abhimānā ॥
sabhāँ āi mantrinha tēṃhi būjhā। karaba kavana bidhi ripu saiṃ jūjhā ॥
kahahiṃ sachiva sunu nisichara nāhā। bāra bāra prabhu pūChahu kāhā ॥
kahahu kavana bhaya karia bichārā। nara kapi bhālu ahāra hamārā ॥

dō. saba kē bachana śravana suni kaha prahasta kara jōri।
niti birōdha na karia prabhu matrinnha mati ati thōri ॥ 8 ॥

kahahiṃ sachiva saṭha ṭhakurasōhātī। nātha na pūra āva ēhi bhāँtī ॥
bāridhi nāghi ēka kapi āvā। tāsu charita mana mahuँ sabu gāvā ॥
Chudhā na rahī tumhahi taba kāhū। jārata nagaru kasa na dhari khāhū ॥
sunata nīka āgēṃ dukha pāvā। sachivana asa mata prabhuhi sunāvā ॥
jēhiṃ bārīsa baँdhāyu hēlā। utarēu sēna samēta subēlā ॥
sō bhanu manuja khāba hama bhāī। bachana kahahiṃ saba gāla phulāī ॥
tāta bachana mama sunu ati ādara। jani mana gunahu mōhi kari kādara ॥
priya bānī jē sunahiṃ jē kahahīṃ। aisē nara nikāya jaga ahahīm ॥
bachana parama hita sunata kaṭhōrē। sunahiṃ jē kahahiṃ tē nara prabhu thōrē ॥
prathama basīṭha paṭhu sunu nītī। sītā dēi karahu puni prītī ॥

dō. nāri pāi phiri jāhiṃ jauṃ tau na baḍha़āia rāri।
nāhiṃ ta sanmukha samara mahi tāta karia haṭhi māri ॥ 9 ॥

yaha mata jauṃ mānahu prabhu mōrā। ubhaya prakāra sujasu jaga tōrā ॥
suta sana kaha dasakaṇṭha risāī। asi mati saṭha kēhiṃ tōhi sikhāī ॥
abahīṃ tē ura saṃsaya hōī। bēnumūla suta bhayahu ghamōī ॥
suni pitu girā paruṣa ati ghōrā। chalā bhavana kahi bachana kaṭhōrā ॥
hita mata tōhi na lāgata kaisēṃ। kāla bibasa kahuँ bhēṣaja jaisēm ॥
sandhyā samaya jāni dasasīsā। bhavana chalēu nirakhata bhuja bīsā ॥
laṅkā sikhara upara āgārā। ati bichitra tahaँ hōi akhārā ॥
baiṭha jāi tēhī mandira rāvana। lāgē kinnara guna gana gāvana ॥
bājahiṃ tāla pakhāuja bīnā। nṛtya karahiṃ apaCharā prabīnā ॥

dō. sunāsīra sata sarisa sō santata kari bilāsa।
parama prabala ripu sīsa para tadyapi sōcha na trāsa ॥ 10 ॥

ihāँ subēla saila raghubīrā। utarē sēna sahita ati bhīrā ॥
sikhara ēka utaṅga ati dēkhī। parama ramya sama subhra bisēṣī ॥
tahaँ taru kisalaya sumana suhāē। laChimana rachi nija hātha ḍasāē ॥
tā para rūchira mṛdula mṛgaChālā। tēhīṃ āsāna āsīna kṛpālā ॥
prabhu kṛta sīsa kapīsa uChaṅgā। bāma dahina disi chāpa niṣaṅgā ॥
duhuँ kara kamala sudhārata bānā। kaha laṅkēsa mantra lagi kānā ॥
baḍa़bhāgī aṅgada hanumānā। charana kamala chāpata bidhi nānā ॥
prabhu pāChēṃ laChimana bīrāsana। kaṭi niṣaṅga kara bāna sarāsana ॥

dō. ēhi bidhi kṛpā rūpa guna dhāma rāmu āsīna।
dhanya tē nara ēhiṃ dhyāna jē rahata sadā layalīna ॥ 11(ka) ॥

pūraba disā bilōki prabhu dēkhā udita maṃyaka।
kahata sabahi dēkhahu sasihi mṛgapati sarisa asaṅka ॥ 11(kha) ॥

pūraba disi giriguhā nivāsī। parama pratāpa tēja bala rāsī ॥
matta nāga tama kumbha bidārī। sasi kēsarī gagana bana chārī ॥
bithurē nabha mukutāhala tārā। nisi sundarī kēra siṅgārā ॥
kaha prabhu sasi mahuँ mēchakatāī। kahahu kāha nija nija mati bhāī ॥
kaha suga़īva sunahu raghurāī। sasi mahuँ pragaṭa bhūmi kai jhāँī ॥
mārēu rāhu sasihi kaha kōī। ura mahaँ parī syāmatā sōī ॥
kau kaha jaba bidhi rati mukha kīnhā। sāra bhāga sasi kara hari līnhā ॥
Chidra sō pragaṭa indu ura māhīṃ। tēhi maga dēkhia nabha pariChāhīm ॥
prabhu kaha garala bandhu sasi kērā। ati priya nija ura dīnha basērā ॥
biṣa sañjuta kara nikara pasārī। jārata birahavanta nara nārī ॥

dō. kaha hanumanta sunahu prabhu sasi tumhārā priya dāsa।
tava mūrati bidhu ura basati sōi syāmatā abhāsa ॥ 12(ka) ॥

navānhapārāyaṇa ॥ sātavāँ viśrāma
pavana tanaya kē bachana suni bihaँsē rāmu sujāna।
dachChina disi avalōki prabhu bōlē kṛpā nidhāna ॥ 12(kha) ॥

dēkhu bibhīṣana dachChina āsā। ghana ghammaḍa dāmini bilāsā ॥
madhura madhura garaji ghana ghōrā। hōi bṛṣṭi jani upala kaṭhōrā ॥
kahata bibhīṣana sunahu kṛpālā। hōi na taḍa़ita na bārida mālā ॥
laṅkā sikhara upara āgārā। tahaँ dasakaṅghara dēkha akhārā ॥
Chatra mēghaḍambara sira dhārī। sōi janu jalada ghaṭā ati kārī ॥
mandōdarī śravana tāṭaṅkā। sōi prabhu janu dāminī damaṅkā ॥
bājahiṃ tāla mṛdaṅga anūpā। sōi rava madhura sunahu surabhūpā ॥
prabhu musukāna samujhi abhimānā। chāpa chaḍha़āi bāna sandhānā ॥

dō. Chatra mukuṭa tāṭaṅka taba hatē ēkahīṃ bāna।
sabakēṃ dēkhata mahi parē maramu na kōū jāna ॥ 13(ka) ॥

asa kautuka kari rāma sara prabisēu āi niṣaṅga।
rāvana sabhā sasaṅka saba dēkhi mahā rasabhaṅga ॥ 13(kha) ॥

kampa na bhūmi na maruta bisēṣā। astra sastra kaChu nayana na dēkhā ॥
sōchahiṃ saba nija hṛdaya majhārī। asaguna bhayu bhayaṅkara bhārī ॥
dasamukha dēkhi sabhā bhaya pāī। bihasi bachana kaha juguti banāī ॥
siru girē santata subha jāhī। mukuṭa parē kasa asaguna tāhī ॥
sayana karahu nija nija gṛha jāī। gavanē bhavana sakala sira nāī ॥
mandōdarī sōcha ura basēū। jaba tē śravanapūra mahi khasēū ॥
sajala nayana kaha juga kara jōrī। sunahu prānapati binatī mōrī ॥
kanta rāma birōdha pariharahū। jāni manuja jani haṭha mana dharahū ॥

dō. bisvarupa raghubaṃsa mani karahu bachana bisvāsu।
lōka kalpanā bēda kara aṅga aṅga prati jāsu ॥ 14 ॥

pada pātāla sīsa aja dhāmā। apara lōka aँga aँga biśrāmā ॥
bhṛkuṭi bilāsa bhayaṅkara kālā। nayana divākara kacha ghana mālā ॥
jāsu ghrāna asvinīkumārā। nisi aru divasa nimēṣa apārā ॥
śravana disā dasa bēda bakhānī। māruta svāsa nigama nija bānī ॥
adhara lōbha jama dasana karālā। māyā hāsa bāhu digapālā ॥
ānana anala ambupati jīhā। utapati pālana pralaya samīhā ॥
rōma rāji aṣṭādasa bhārā। asthi saila saritā nasa jārā ॥
udara udadhi adhagō jātanā। jagamaya prabhu kā bahu kalapanā ॥

dō. ahaṅkāra siva buddhi aja mana sasi chitta mahāna।
manuja bāsa sacharāchara rupa rāma bhagavāna ॥ 15 ka ॥

asa bichāri sunu prānapati prabhu sana bayaru bihāi।
prīti karahu raghubīra pada mama ahivāta na jāi ॥ 15 kha ॥

bihaँsā nāri bachana suni kānā। ahō mōha mahimā balavānā ॥
nāri subhāu satya saba kahahīṃ। avaguna āṭha sadā ura rahahīm ॥
sāhasa anṛta chapalatā māyā। bhaya abibēka asaucha adāyā ॥
ripu kara rupa sakala taiṃ gāvā। ati bisāla bhaya mōhi sunāvā ॥
sō saba priyā sahaja basa mōrēṃ। samujhi parā prasāda aba tōrēm ॥
jāniuँ priyā tōri chaturāī। ēhi bidhi kahahu mōri prabhutāī ॥
tava batakahī gūḍha़ mṛgalōchani। samujhata sukhada sunata bhaya mōchani ॥
mandōdari mana mahuँ asa ṭhayū। piyahi kāla basa matibhrama bhayū ॥

dō. ēhi bidhi karata binōda bahu prāta pragaṭa dasakandha।
sahaja asaṅka laṅkapati sabhāँ gayu mada andha ॥ 16(ka) ॥

sō. phūlaha phari na bēta jadapi sudhā baraṣahiṃ jalada।
mūrukha hṛdayaँ na chēta jauṃ gura milahiṃ birañchi sama ॥ 16(kha) ॥

ihāँ prāta jāgē raghurāī। pūChā mata saba sachiva bōlāī ॥
kahahu bēgi kā karia upāī। jāmavanta kaha pada siru nāī ॥
sunu sarbagya sakala ura bāsī। budhi bala tēja dharma guna rāsī ॥
mantra kahuँ nija mati anusārā। dūta paṭhāia bālikumārā ॥
nīka mantra saba kē mana mānā। aṅgada sana kaha kṛpānidhānā ॥
bālitanaya budhi bala guna dhāmā। laṅkā jāhu tāta mama kāmā ॥
bahuta bujhāi tumhahi kā kahūँ। parama chatura maiṃ jānata ahūँ ॥
kāju hamāra tāsu hita hōī। ripu sana karēhu batakahī sōī ॥

sō. prabhu agyā dhari sīsa charana bandi aṅgada uṭhēu।
sōi guna sāgara īsa rāma kṛpā jā para karahu ॥ 17(ka) ॥

svayaṃ siddha saba kāja nātha mōhi ādaru diyu।
asa bichāri jubarāja tana pulakita haraṣita hiyu ॥ 17(kha) ॥

bandi charana ura dhari prabhutāī। aṅgada chalēu sabahi siru nāī ॥
prabhu pratāpa ura sahaja asaṅkā। rana bāँkurā bālisuta baṅkā ॥
pura paiṭhata rāvana kara bēṭā। khēlata rahā sō hōi gai bhaiṇṭā ॥
bātahiṃ bāta karaṣa baḍha़i āī। jugala atula bala puni tarunāī ॥
tēhi aṅgada kahuँ lāta uṭhāī। gahi pada paṭakēu bhūmi bhavāँī ॥
nisichara nikara dēkhi bhaṭa bhārī। jahaँ tahaँ chalē na sakahiṃ pukārī ॥
ēka ēka sana maramu na kahahīṃ। samujhi tāsu badha chupa kari rahahīm ॥
bhayu kōlāhala nagara majhārī। āvā kapi laṅkā jēhīṃ jārī ॥
aba dhauṃ kahā karihi karatārā। ati sabhīta saba karahiṃ bichārā ॥
binu pūChēṃ magu dēhiṃ dikhāī। jēhi bilōka sōi jāi sukhāī ॥

dō. gayu sabhā darabāra taba sumiri rāma pada kañja।
siṃha ṭhavani ita uta chitava dhīra bīra bala puñja ॥ 18 ॥

turata nisāchara ēka paṭhāvā। samāchāra rāvanahi janāvā ॥
sunata bihaँsi bōlā dasasīsā। ānahu bōli kahāँ kara kīsā ॥
āyasu pāi dūta bahu dhāē। kapikuñjarahi bōli lai āē ॥
aṅgada dīkha dasānana baiṃsēṃ। sahita prāna kajjalagiri jaisēm ॥
bhujā biṭapa sira sṛṅga samānā। rōmāvalī latā janu nānā ॥
mukha nāsikā nayana aru kānā। giri kandarā khōha anumānā ॥
gayu sabhāँ mana nēku na murā। bālitanaya atibala bāँkurā ॥
uṭhē sabhāsada kapi kahuँ dēkhī। rāvana ura bhā kraudha bisēṣī ॥

dō. jathā matta gaja jūtha mahuँ pañchānana chali jāi।
rāma pratāpa sumiri mana baiṭha sabhāँ siru nāi ॥ 19 ॥

kaha dasakaṇṭha kavana taiṃ bandara। maiṃ raghubīra dūta dasakandhara ॥
mama janakahi tōhi rahī mitāī। tava hita kārana āyuँ bhāī ॥
uttama kula pulasti kara nātī। siva birañchi pūjēhu bahu bhāँtī ॥
bara pāyahu kīnhēhu saba kājā। jītēhu lōkapāla saba rājā ॥
nṛpa abhimāna mōha basa kimbā। hari ānihu sītā jagadambā ॥
aba subha kahā sunahu tumha mōrā। saba aparādha Chamihi prabhu tōrā ॥
dasana gahahu tṛna kaṇṭha kuṭhārī। parijana sahita saṅga nija nārī ॥
sādara janakasutā kari āgēṃ। ēhi bidhi chalahu sakala bhaya tyāgēm ॥

dō. pranatapāla raghubaṃsamani trāhi trāhi aba mōhi।
ārata girā sunata prabhu abhaya karaigō tōhi ॥ 20 ॥

rē kapipōta bōlu sambhārī। mūḍha़ na jānēhi mōhi surārī ॥
kahu nija nāma janaka kara bhāī। kēhi nātēṃ māniai mitāī ॥
aṅgada nāma bāli kara bēṭā। tāsōṃ kabahuँ bhī hī bhēṭā ॥
aṅgada bachana sunata sakuchānā। rahā bāli bānara maiṃ jānā ॥
aṅgada tahīṃ bāli kara bālaka। upajēhu baṃsa anala kula ghālaka ॥
garbha na gayahu byartha tumha jāyahu। nija mukha tāpasa dūta kahāyahu ॥
aba kahu kusala bāli kahaँ ahī। bihaँsi bachana taba aṅgada kahī ॥
dina dasa gēँ bāli pahiṃ jāī। būjhēhu kusala sakhā ura lāī ॥
rāma birōdha kusala jasi hōī। sō saba tōhi sunāihi sōī ॥
sunu saṭha bhēda hōi mana tākēṃ। śrīraghubīra hṛdaya nahiṃ jākēm ॥

dō. hama kula ghālaka satya tumha kula pālaka dasasīsa।
andhu badhira na asa kahahiṃ nayana kāna tava bīsa ॥ 21।

siva birañchi sura muni samudāī। chāhata jāsu charana sēvakāī ॥
tāsu dūta hōi hama kula bōrā। aisihuँ mati ura bihara na tōrā ॥
suni kaṭhōra bānī kapi kērī। kahata dasānana nayana tarērī ॥
khala tava kaṭhina bachana saba sahūँ। nīti dharma maiṃ jānata ahūँ ॥
kaha kapi dharmasīlatā tōrī। hamahuँ sunī kṛta para triya chōrī ॥
dēkhī nayana dūta rakhavārī। būḍa़i na marahu dharma bratadhārī ॥
kāna nāka binu bhagini nihārī। Chamā kīnhi tumha dharma bichārī ॥
dharmasīlatā tava jaga jāgī। pāvā darasu hamahuँ baḍa़bhāgī ॥

dō. jani jalpasi jaḍa़ jantu kapi saṭha bilōku mama bāhu।
lōkapāla bala bipula sasi grasana hētu saba rāhu ॥ 22(ka) ॥

puni nabha sara mama kara nikara kamalanhi para kari bāsa।
sōbhata bhayu marāla iva sambhu sahita kailāsa ॥ 22(kha) ॥

tumharē kaṭaka mājha sunu aṅgada। mō sana bhirihi kavana jōdhā bada ॥
tava prabhu nāri birahaँ balahīnā। anuja tāsu dukha dukhī malīnā ॥
tumha sugrīva kūladruma dōū। anuja hamāra bhīru ati sōū ॥
jāmavanta mantrī ati būḍha़ā। sō ki hōi aba samarārūḍha़ā ॥
silpi karma jānahiṃ nala nīlā। hai kapi ēka mahā balasīlā ॥
āvā prathama nagaru jēṃhiṃ jārā। sunata bachana kaha bālikumārā ॥
satya bachana kahu nisichara nāhā। sāँchēhuँ kīsa kīnha pura dāhā ॥
rāvana nagara alpa kapi dahī। suni asa bachana satya kō kahī ॥
jō ati subhaṭa sarāhēhu rāvana। sō sugrīva kēra laghu dhāvana ॥
chali bahuta sō bīra na hōī। paṭhavā khabari lēna hama sōī ॥

dō. satya nagaru kapi jārēu binu prabhu āyasu pāi।
phiri na gayu sugrīva pahiṃ tēhiṃ bhaya rahā lukāi ॥ 23(ka) ॥

satya kahahi dasakaṇṭha saba mōhi na suni kaChu kōha।
kau na hamārēṃ kaṭaka asa tō sana larata jō sōha ॥ 23(kha) ॥

prīti birōdha samāna sana karia nīti asi āhi।
jauṃ mṛgapati badha mēḍa़ukanhi bhala ki kahi kau tāhi ॥ 23(ga) ॥

jadyapi laghutā rāma kahuँ tōhi badhēṃ baḍa़ dōṣa।
tadapi kaṭhina dasakaṇṭha sunu Chatra jāti kara rōṣa ॥ 23(gha) ॥

bakra ukti dhanu bachana sara hṛdaya dahēu ripu kīsa।
pratiuttara saḍa़sinha manahuँ kāḍha़ta bhaṭa dasasīsa ॥ 23(ṅa) ॥

haँsi bōlēu dasamauli taba kapi kara baḍa़ guna ēka।
jō pratipāli tāsu hita kari upāya anēka ॥ 23(Cha) ॥

dhanya kīsa jō nija prabhu kājā। jahaँ tahaँ nāchi parihari lājā ॥
nāchi kūdi kari lōga rijhāī। pati hita kari dharma nipunāī ॥
aṅgada svāmibhakta tava jātī। prabhu guna kasa na kahasi ēhi bhāँtī ॥
maiṃ guna gāhaka parama sujānā। tava kaṭu raṭani karuँ nahiṃ kānā ॥
kaha kapi tava guna gāhakatāī। satya pavanasuta mōhi sunāī ॥
bana bidhaṃsi suta badhi pura jārā। tadapi na tēhiṃ kaChu kṛta apakārā ॥
sōi bichāri tava prakṛti suhāī। dasakandhara maiṃ kīnhi ḍhiṭhāī ॥
dēkhēuँ āi jō kaChu kapi bhāṣā। tumharēṃ lāja na rōṣa na mākhā ॥
jauṃ asi mati pitu khāē kīsā। kahi asa bachana haँsā dasasīsā ॥
pitahi khāi khātēuँ puni tōhī। abahīṃ samujhi parā kaChu mōhī ॥
bāli bimala jasa bhājana jānī। hatuँ na tōhi adhama abhimānī ॥
kahu rāvana rāvana jaga kētē। maiṃ nija śravana sunē sunu jētē ॥
balihi jitana ēka gayu patālā। rākhēu bāँdhi sisunha hayasālā ॥
khēlahiṃ bālaka mārahiṃ jāī। dayā lāgi bali dīnha Chōḍa़āī ॥
ēka bahōri sahasabhuja dēkhā। dhāi dharā jimi jantu bisēṣā ॥
kautuka lāgi bhavana lai āvā। sō pulasti muni jāi Chōḍa़āvā ॥

dō. ēka kahata mōhi sakucha ati rahā bāli kī kāँkha।
inha mahuँ rāvana taiṃ kavana satya badahi taji mākha ॥ 24 ॥

sunu saṭha sōi rāvana balasīlā। haragiri jāna jāsu bhuja līlā ॥
jāna umāpati jāsu surāī। pūjēuँ jēhi sira sumana chaḍha़āī ॥
sira sarōja nija karanhi utārī। pūjēuँ amita bāra tripurārī ॥
bhuja bikrama jānahiṃ digapālā। saṭha ajahūँ jinha kēṃ ura sālā ॥
jānahiṃ diggaja ura kaṭhināī। jaba jaba bhiruँ jāi bariāī ॥
jinha kē dasana karāla na phūṭē। ura lāgata mūlaka iva ṭūṭē ॥
jāsu chalata ḍōlati imi dharanī। chaḍha़ta matta gaja jimi laghu taranī ॥
sōi rāvana jaga bidita pratāpī। sunēhi na śravana alīka pralāpī ॥

dō. tēhi rāvana kahaँ laghu kahasi nara kara karasi bakhāna।
rē kapi barbara kharba khala aba jānā tava gyāna ॥ 25 ॥

suni aṅgada sakōpa kaha bānī। bōlu saँbhāri adhama abhimānī ॥
sahasabāhu bhuja gahana apārā। dahana anala sama jāsu kuṭhārā ॥
jāsu parasu sāgara khara dhārā। būḍa़ē nṛpa aganita bahu bārā ॥
tāsu garba jēhi dēkhata bhāgā। sō nara kyōṃ dasasīsa abhāgā ॥
rāma manuja kasa rē saṭha baṅgā। dhanvī kāmu nadī puni gaṅgā ॥
pasu suradhēnu kalpataru rūkhā। anna dāna aru rasa pīyūṣā ॥
bainatēya khaga ahi sahasānana। chintāmani puni upala dasānana ॥
sunu matimanda lōka baikuṇṭhā। lābha ki raghupati bhagati akuṇṭhā ॥

dō. sēna sahita taba māna mathi bana ujāri pura jāri ॥
kasa rē saṭha hanumāna kapi gayu jō tava suta māri ॥ 26 ॥

sunu rāvana parihari chaturāī। bhajasi na kṛpāsindhu raghurāī ॥
jau khala bhēsi rāma kara drōhī। brahma rudra saka rākhi na tōhī ॥
mūḍha़ bṛthā jani mārasi gālā। rāma bayara asa hōihi hālā ॥
tava sira nikara kapinha kē āgēṃ। parihahiṃ dharani rāma sara lāgēm ॥
tē tava sira kanduka sama nānā। khēlahahiṃ bhālu kīsa chaugānā ॥
jabahiṃ samara kōpahi raghunāyaka। Chuṭihahiṃ ati karāla bahu sāyaka ॥
taba ki chalihi asa gāla tumhārā। asa bichāri bhaju rāma udārā ॥
sunata bachana rāvana parajarā। jarata mahānala janu ghṛta parā ॥

dō. kumbhakarana asa bandhu mama suta prasiddha sakrāri।
mōra parākrama nahiṃ sunēhi jitēuँ charāchara jhāri ॥ 27 ॥

saṭha sākhāmṛga jōri sahāī। bāँdhā sindhu ihi prabhutāī ॥
nāghahiṃ khaga anēka bārīsā। sūra na hōhiṃ tē sunu saba kīsā ॥
mama bhuja sāgara bala jala pūrā। jahaँ būḍa़ē bahu sura nara sūrā ॥
bīsa payōdhi agādha apārā। kō asa bīra jō pāihi pārā ॥
digapālanha maiṃ nīra bharāvā। bhūpa sujasa khala mōhi sunāvā ॥
jauṃ pai samara subhaṭa tava nāthā। puni puni kahasi jāsu guna gāthā ॥
tau basīṭha paṭhavata kēhi kājā। ripu sana prīti karata nahiṃ lājā ॥
haragiri mathana nirakhu mama bāhū। puni saṭha kapi nija prabhuhi sarāhū ॥

dō. sūra kavana rāvana sarisa svakara kāṭi jēhiṃ sīsa।
hunē anala ati haraṣa bahu bāra sākhi gaurīsa ॥ 28 ॥

jarata bilōkēuँ jabahiṃ kapālā। bidhi kē likhē aṅka nija bhālā ॥
nara kēṃ kara āpana badha bāँchī। hasēuँ jāni bidhi girā asāँchī ॥
sau mana samujhi trāsa nahiṃ mōrēṃ। likhā birañchi jaraṭha mati bhōrēm ॥
āna bīra bala saṭha mama āgēṃ। puni puni kahasi lāja pati tyāgē ॥
kaha aṅgada salajja jaga māhīṃ। rāvana tōhi samāna kau nāhīm ॥
lājavanta tava sahaja subhāū। nija mukha nija guna kahasi na kāū ॥
sira aru saila kathā chita rahī। tātē bāra bīsa taiṃ kahī ॥
sō bhujabala rākhēu ura ghālī। jītēhu sahasabāhu bali bālī ॥
sunu matimanda dēhi aba pūrā। kāṭēṃ sīsa ki hōia sūrā ॥
indrajāli kahu kahia na bīrā। kāṭi nija kara sakala sarīrā ॥

dō. jarahiṃ pataṅga mōha basa bhāra bahahiṃ khara bṛnda।
tē nahiṃ sūra kahāvahiṃ samujhi dēkhu matimanda ॥ 29 ॥

aba jani batabaḍha़āva khala karahī। sunu mama bachana māna pariharahī ॥
dasamukha maiṃ na basīṭhīṃ āyuँ। asa bichāri raghubīṣa paṭhāyuँ ॥
bāra bāra asa kahi kṛpālā। nahiṃ gajāri jasu badhēṃ sṛkālā ॥
mana mahuँ samujhi bachana prabhu kērē। sahēuँ kaṭhōra bachana saṭha tērē ॥
nāhiṃ ta kari mukha bhañjana tōrā। lai jātēuँ sītahi barajōrā ॥
jānēuँ tava bala adhama surārī। sūnēṃ hari ānihi paranārī ॥
taiṃ nisichara pati garba bahūtā। maiṃ raghupati sēvaka kara dūtā ॥
jauṃ na rāma apamānahi ḍaruँ। tōhi dēkhata asa kautuka karūँ ॥

dō. tōhi paṭaki mahi sēna hati chaupaṭa kari tava gāuँ।
tava jubatinha samēta saṭha janakasutahi lai jāuँ ॥ 30 ॥

jau asa karauṃ tadapi na baḍa़āī। muēhi badhēṃ nahiṃ kaChu manusāī ॥
kaula kāmabasa kṛpina bimūḍha़ā। ati daridra ajasī ati būḍha़ā ॥
sadā rōgabasa santata krōdhī। biṣnu bimūkha śruti santa birōdhī ॥
tanu pōṣaka nindaka agha khānī। jīvana sava sama chaudaha prānī ॥
asa bichāri khala badhuँ na tōhī। aba jani risa upajāvasi mōhī ॥
suni sakōpa kaha nisichara nāthā। adhara dasana dasi mījata hāthā ॥
rē kapi adhama marana aba chahasī। Chōṭē badana bāta baḍa़i kahasī ॥
kaṭu jalpasi jaḍa़ kapi bala jākēṃ। bala pratāpa budhi tēja na tākēm ॥

dō. aguna amāna jāni tēhi dīnha pitā banabāsa।
sō dukha aru jubatī biraha puni nisi dina mama trāsa ॥ 31(ka) ॥

jinha kē bala kara garba tōhi aisē manuja anēka।
khāhīṃ nisāchara divasa nisi mūḍha़ samujhu taji ṭēka ॥ 31(kha) ॥

jaba tēhiṃ kīnha rāma kai nindā। krōdhavanta ati bhayu kapindā ॥
hari hara nindā suni jō kānā। hōi pāpa gōghāta samānā ॥
kaṭakaṭāna kapikuñjara bhārī। duhu bhujadaṇḍa tamaki mahi mārī ॥
ḍōlata dharani sabhāsada khasē। chalē bhāji bhaya māruta grasē ॥
girata saँbhāri uṭhā dasakandhara। bhūtala parē mukuṭa ati sundara ॥
kaChu tēhiṃ lai nija siranhi saँvārē। kaChu aṅgada prabhu pāsa pabārē ॥
āvata mukuṭa dēkhi kapi bhāgē। dinahīṃ lūka parana bidhi lāgē ॥
kī rāvana kari kōpa chalāē। kulisa chāri āvata ati dhāē ॥
kaha prabhu haँsi jani hṛdayaँ ḍērāhū। lūka na asani kētu nahiṃ rāhū ॥
ē kirīṭa dasakandhara kērē। āvata bālitanaya kē prērē ॥

dō. taraki pavanasuta kara gahē āni dharē prabhu pāsa।
kautuka dēkhahiṃ bhālu kapi dinakara sarisa prakāsa ॥ 32(ka) ॥

uhāँ sakō’pi dasānana saba sana kahata risāi।
dharahu kapihi dhari mārahu suni aṅgada musukāi ॥ 32(kha) ॥

ēhi bidhi bēgi sūbhaṭa saba dhāvahu। khāhu bhālu kapi jahaँ jahaँ pāvahu ॥
markaṭahīna karahu mahi jāī। jiata dharahu tāpasa dvau bhāī ॥
puni sakōpa bōlēu jubarājā। gāla bajāvata tōhi na lājā ॥
maru gara kāṭi nilaja kulaghātī। bala bilōki biharati nahiṃ Chātī ॥
rē triya chōra kumāraga gāmī। khala mala rāsi mandamati kāmī ॥
sanyapāta jalpasi durbādā। bhēsi kālabasa khala manujādā ॥
yākō phalu pāvahigō āgēṃ। bānara bhālu chapēṭanhi lāgēm ॥
rāmu manuja bōlata asi bānī। girahiṃ na tava rasanā abhimānī ॥
girihahiṃ rasanā saṃsaya nāhīṃ। siranhi samēta samara mahi māhīm ॥

sō. sō nara kyōṃ dasakandha bāli badhyō jēhiṃ ēka sara।
bīsahuँ lōchana andha dhiga tava janma kujāti jaḍa़ ॥ 33(ka) ॥

taba sōnita kī pyāsa tṛṣita rāma sāyaka nikara।
tajuँ tōhi tēhi trāsa kaṭu jalpaka nisichara adhama ॥ 33(kha) ॥

mai tava dasana tōribē lāyaka। āyasu mōhi na dīnha raghunāyaka ॥
asi risa hōti dasu mukha tōrauṃ। laṅkā gahi samudra mahaँ bōraum ॥
gūlari phala samāna tava laṅkā। basahu madhya tumha jantu asaṅkā ॥
maiṃ bānara phala khāta na bārā। āyasu dīnha na rāma udārā ॥
jugati sunata rāvana musukāī। mūḍha़ sikhihi kahaँ bahuta jhuṭhāī ॥
bāli na kabahuँ gāla asa mārā। mili tapasinha taiṃ bhēsi labārā ॥
sāँchēhuँ maiṃ labāra bhuja bīhā। jauṃ na upāriuँ tava dasa jīhā ॥
samujhi rāma pratāpa kapi kōpā। sabhā mājha pana kari pada rōpā ॥
jauṃ mama charana sakasi saṭha ṭārī। phirahiṃ rāmu sītā maiṃ hārī ॥
sunahu subhaṭa saba kaha dasasīsā। pada gahi dharani paChārahu kīsā ॥
indrajīta ādika balavānā। haraṣi uṭhē jahaँ tahaँ bhaṭa nānā ॥
jhapaṭahiṃ kari bala bipula upāī। pada na ṭari baiṭhahiṃ siru nāī ॥
puni uṭhi jhapaṭahīṃ sura ārātī। ṭari na kīsa charana ēhi bhāँtī ॥
puruṣa kujōgī jimi uragārī। mōha biṭapa nahiṃ sakahiṃ upārī ॥

dō. kōṭinha mēghanāda sama subhaṭa uṭhē haraṣāi।
jhapaṭahiṃ ṭarai na kapi charana puni baiṭhahiṃ sira nāi ॥ 34(ka) ॥

bhūmi na Chāँḍata kapi charana dēkhata ripu mada bhāga ॥
kōṭi bighna tē santa kara mana jimi nīti na tyāga ॥ 34(kha) ॥

kapi bala dēkhi sakala hiyaँ hārē। uṭhā āpu kapi kēṃ parachārē ॥
gahata charana kaha bālikumārā। mama pada gahēṃ na tōra ubārā ॥
gahasi na rāma charana saṭha jāī। sunata phirā mana ati sakuchāī ॥
bhayu tējahata śrī saba gī। madhya divasa jimi sasi sōhī ॥
siṅghāsana baiṭhēu sira nāī। mānahuँ sampati sakala gaँvāī ॥
jagadātamā prānapati rāmā। tāsu bimukha kimi laha biśrāmā ॥
umā rāma kī bhṛkuṭi bilāsā। hōi bisva puni pāvi nāsā ॥
tṛna tē kulisa kulisa tṛna karī। tāsu dūta pana kahu kimi ṭarī ॥
puni kapi kahī nīti bidhi nānā। māna na tāhi kālu niarānā ॥
ripu mada mathi prabhu sujasu sunāyō। yaha kahi chalyō bāli nṛpa jāyō ॥
hatauṃ na khēta khēlāi khēlāī। tōhi abahiṃ kā karauṃ baḍa़āī ॥
prathamahiṃ tāsu tanaya kapi mārā। sō suni rāvana bhayu dukhārā ॥
jātudhāna aṅgada pana dēkhī। bhaya byākula saba bhē bisēṣī ॥

dō. ripu bala dharaṣi haraṣi kapi bālitanaya bala puñja।
pulaka sarīra nayana jala gahē rāma pada kañja ॥ 35(ka) ॥

sāँjha jāni dasakandhara bhavana gayu bilakhāi।
mandōdarī rāvanahi bahuri kahā samujhāi ॥ (kha) ॥
kanta samujhi mana tajahu kumatihī। sōha na samara tumhahi raghupatihī ॥
rāmānuja laghu rēkha khachāī। sau nahiṃ nāghēhu asi manusāī ॥
piya tumha tāhi jitaba saṅgrāmā। jākē dūta kēra yaha kāmā ॥
kautuka sindhu nāghī tava laṅkā। āyu kapi kēharī asaṅkā ॥
rakhavārē hati bipina ujārā। dēkhata tōhi achCha tēhiṃ mārā ॥
jāri sakala pura kīnhēsi Chārā। kahāँ rahā bala garba tumhārā ॥
aba pati mṛṣā gāla jani mārahu। mōra kahā kaChu hṛdayaँ bichārahu ॥
pati raghupatihi nṛpati jani mānahu। aga jaga nātha atula bala jānahu ॥
bāna pratāpa jāna mārīchā। tāsu kahā nahiṃ mānēhi nīchā ॥
janaka sabhāँ aganita bhūpālā। rahē tumhu bala atula bisālā ॥
bhañji dhanuṣa jānakī biāhī। taba saṅgrāma jitēhu kina tāhī ॥
surapati suta jāni bala thōrā। rākhā jiata āँkhi gahi phōrā ॥
sūpanakhā kai gati tumha dēkhī। tadapi hṛdayaँ nahiṃ lāja biṣēṣī ॥

dō. badhi birādha khara dūṣanahi līँlāँ hatyō kabandha।
bāli ēka sara mārayō tēhi jānahu dasakandha ॥ 36 ॥

jēhiṃ jalanātha baँdhāyu hēlā। utarē prabhu dala sahita subēlā ॥
kārunīka dinakara kula kētū। dūta paṭhāyu tava hita hētū ॥
sabhā mājha jēhiṃ tava bala mathā। kari barūtha mahuँ mṛgapati jathā ॥
aṅgada hanumata anuchara jākē। rana bāँkurē bīra ati bāँkē ॥
tēhi kahaँ piya puni puni nara kahahū। mudhā māna mamatā mada bahahū ॥
ahaha kanta kṛta rāma birōdhā। kāla bibasa mana upaja na bōdhā ॥
kāla daṇḍa gahi kāhu na mārā। hari dharma bala buddhi bichārā ॥
nikaṭa kāla jēhi āvata sāīṃ। tēhi bhrama hōi tumhārihi nāīm ॥

dō. dui suta marē dahēu pura ajahuँ pūra piya dēhu।
kṛpāsindhu raghunātha bhaji nātha bimala jasu lēhu ॥ 37 ॥

nāri bachana suni bisikha samānā। sabhāँ gayu uṭhi hōta bihānā ॥
baiṭha jāi siṅghāsana phūlī। ati abhimāna trāsa saba bhūlī ॥
ihāँ rāma aṅgadahi bōlāvā। āi charana paṅkaja siru nāvā ॥
ati ādara sapīpa baiṭhārī। bōlē bihaँsi kṛpāla kharārī ॥
bālitanaya kautuka ati mōhī। tāta satya kahu pūChuँ tōhī ॥ ।
rāvanu jātudhāna kula ṭīkā। bhuja bala atula jāsu jaga līkā ॥
tāsu mukuṭa tumha chāri chalāē। kahahu tāta kavanī bidhi pāē ॥
sunu sarbagya pranata sukhakārī। mukuṭa na hōhiṃ bhūpa guna chārī ॥
sāma dāna aru daṇḍa bibhēdā। nṛpa ura basahiṃ nātha kaha bēdā ॥
nīti dharma kē charana suhāē। asa jiyaँ jāni nātha pahiṃ āē ॥

dō. dharmahīna prabhu pada bimukha kāla bibasa dasasīsa।
tēhi parihari guna āē sunahu kōsalādhīsa ॥ 38(((ka) ॥

parama chaturatā śravana suni bihaँsē rāmu udāra।
samāchāra puni saba kahē gaḍha़ kē bālikumāra ॥ 38(kha) ॥

ripu kē samāchāra jaba pāē। rāma sachiva saba nikaṭa bōlāē ॥
laṅkā bāँkē chāri duārā। kēhi bidhi lāgia karahu bichārā ॥
taba kapīsa richChēsa bibhīṣana। sumiri hṛdayaँ dinakara kula bhūṣana ॥
kari bichāra tinha mantra dṛḍha़āvā। chāri anī kapi kaṭaku banāvā ॥
jathājōga sēnāpati kīnhē। jūthapa sakala bōli taba līnhē ॥
prabhu pratāpa kahi saba samujhāē। suni kapi siṅghanāda kari dhāē ॥
haraṣita rāma charana sira nāvahiṃ। gahi giri sikhara bīra saba dhāvahim ॥
garjahiṃ tarjahiṃ bhālu kapīsā। jaya raghubīra kōsalādhīsā ॥
jānata parama durga ati laṅkā। prabhu pratāpa kapi chalē asaṅkā ॥
ghaṭāṭōpa kari chahuँ disi ghērī। mukhahiṃ nisāna bajāvahīṃ bhērī ॥

dō. jayati rāma jaya laChimana jaya kapīsa sugrīva।
garjahiṃ siṅghanāda kapi bhālu mahā bala sīṃva ॥ 39 ॥

laṅkāँ bhayu kōlāhala bhārī। sunā dasānana ati ahaँkārī ॥
dēkhahu banaranha kēri ḍhiṭhāī। bihaँsi nisāchara sēna bōlāī ॥
āē kīsa kāla kē prērē। Chudhāvanta saba nisichara mērē ॥
asa kahi aṭṭahāsa saṭha kīnhā। gṛha baiṭhē ahāra bidhi dīnhā ॥
subhaṭa sakala chārihuँ disi jāhū। dhari dhari bhālu kīsa saba khāhū ॥
umā rāvanahi asa abhimānā। jimi ṭiṭṭibha khaga sūta utānā ॥
chalē nisāchara āyasu māgī। gahi kara bhiṇḍipāla bara sāँgī ॥
tōmara mugdara parasu prachaṇḍā। sula kṛpāna parigha girikhaṇḍā ॥
jimi arunōpala nikara nihārī। dhāvahiṃ saṭha khaga māṃsa ahārī ॥
chōñcha bhaṅga dukha tinhahi na sūjhā। timi dhāē manujāda abūjhā ॥

dō. nānāyudha sara chāpa dhara jātudhāna bala bīra।
kōṭa kaँgūranhi chaḍha़i gē kōṭi kōṭi ranadhīra ॥ 40 ॥

kōṭa kaँgūranhi sōhahiṃ kaisē। mēru kē sṛṅgani janu ghana baisē ॥
bājahiṃ ḍhōla nisāna jujhāū। suni dhuni hōi bhaṭanhi mana chāū ॥
bājahiṃ bhēri naphīri apārā। suni kādara ura jāhiṃ darārā ॥
dēkhinha jāi kapinha kē ṭhaṭṭā। ati bisāla tanu bhālu subhaṭṭā ॥
dhāvahiṃ ganahiṃ na avaghaṭa ghāṭā। parbata phōri karahiṃ gahi bāṭā ॥
kaṭakaṭāhiṃ kōṭinha bhaṭa garjahiṃ। dasana ōṭha kāṭahiṃ ati tarjahim ॥
uta rāvana ita rāma dōhāī। jayati jayati jaya parī larāī ॥
nisichara sikhara samūha ḍhahāvahiṃ। kūdi dharahiṃ kapi phēri chalāvahim ॥

dō. dhari kudhara khaṇḍa prachaṇḍa karkaṭa bhālu gaḍha़ para ḍārahīṃ।
jhapaṭahiṃ charana gahi paṭaki mahi bhaji chalata bahuri pachārahīm ॥
ati tarala taruna pratāpa tarapahiṃ tamaki gaḍha़ chaḍha़i chaḍha़i gē।
kapi bhālu chaḍha़i mandiranha jahaँ tahaँ rāma jasu gāvata bhē ॥

dō. ēku ēku nisichara gahi puni kapi chalē parāi।
ūpara āpu hēṭha bhaṭa girahiṃ dharani para āi ॥ 41 ॥

rāma pratāpa prabala kapijūthā। mardahiṃ nisichara subhaṭa barūthā ॥
chaḍha़ē durga puni jahaँ tahaँ bānara। jaya raghubīra pratāpa divākara ॥
chalē nisāchara nikara parāī। prabala pavana jimi ghana samudāī ॥
hāhākāra bhayu pura bhārī। rōvahiṃ bālaka ātura nārī ॥
saba mili dēhiṃ rāvanahi gārī। rāja karata ēhiṃ mṛtyu haँkārī ॥
nija dala bichala sunī tēhiṃ kānā। phēri subhaṭa laṅkēsa risānā ॥
jō rana bimukha sunā maiṃ kānā। sō maiṃ hataba karāla kṛpānā ॥
sarbasu khāi bhōga kari nānā। samara bhūmi bhē ballabha prānā ॥
ugra bachana suni sakala ḍērānē। chalē krōdha kari subhaṭa lajānē ॥
sanmukha marana bīra kai sōbhā। taba tinha tajā prāna kara lōbhā ॥

dō. bahu āyudha dhara subhaṭa saba bhirahiṃ pachāri pachāri।
byākula kiē bhālu kapi parigha trisūlanhi mārī ॥ 42 ॥

bhaya ātura kapi bhāgana lāgē। jadyapi umā jītihahiṃ āgē ॥
kau kaha kahaँ aṅgada hanumantā। kahaँ nala nīla dubida balavantā ॥
nija dala bikala sunā hanumānā। pachChima dvāra rahā balavānā ॥
mēghanāda tahaँ kari larāī। ṭūṭa na dvāra parama kaṭhināī ॥
pavanatanaya mana bhā ati krōdhā। garjēu prabala kāla sama jōdhā ॥
kūdi laṅka gaḍha़ ūpara āvā। gahi giri mēghanāda kahuँ dhāvā ॥
bhañjēu ratha sārathī nipātā। tāhi hṛdaya mahuँ mārēsi lātā ॥
dusarēṃ sūta bikala tēhi jānā। syandana ghāli turata gṛha ānā ॥

dō. aṅgada sunā pavanasuta gaḍha़ para gayu akēla।
rana bāँkurā bālisuta taraki chaḍha़ēu kapi khēla ॥ 43 ॥

juddha biruddha kruddha dvau bandara। rāma pratāpa sumiri ura antara ॥
rāvana bhavana chaḍha़ē dvau dhāī। karahi kōsalādhīsa dōhāī ॥
kalasa sahita gahi bhavanu ḍhahāvā। dēkhi nisācharapati bhaya pāvā ॥
nāri bṛnda kara pīṭahiṃ Chātī। aba dui kapi āē utapātī ॥
kapilīlā kari tinhahi ḍērāvahiṃ। rāmachandra kara sujasu sunāvahim ॥
puni kara gahi kañchana kē khambhā। kahēnhi karia utapāta arambhā ॥
garji parē ripu kaṭaka majhārī। lāgē mardai bhuja bala bhārī ॥
kāhuhi lāta chapēṭanhi kēhū। bhajahu na rāmahi sō phala lēhū ॥

dō. ēka ēka sōṃ mardahiṃ tōri chalāvahiṃ muṇḍa।
rāvana āgēṃ parahiṃ tē janu phūṭahiṃ dadhi kuṇḍa ॥ 44 ॥

mahā mahā mukhiā jē pāvahiṃ। tē pada gahi prabhu pāsa chalāvahim ॥
kahi bibhīṣanu tinha kē nāmā। dēhiṃ rāma tinhahū nija dhāmā ॥
khala manujāda dvijāmiṣa bhōgī। pāvahiṃ gati jō jāchata jōgī ॥
umā rāma mṛduchita karunākara। bayara bhāva sumirata mōhi nisichara ॥
dēhiṃ parama gati sō jiyaँ jānī। asa kṛpāla kō kahahu bhavānī ॥
asa prabhu suni na bhajahiṃ bhrama tyāgī। nara matimanda tē parama abhāgī ॥
aṅgada aru hanumanta prabēsā। kīnha durga asa kaha avadhēsā ॥
laṅkāँ dvau kapi sōhahiṃ kaisēṃ। mathahi sindhu dui mandara jaisēm ॥

dō. bhuja bala ripu dala dalamali dēkhi divasa kara anta।
kūdē jugala bigata śrama āē jahaँ bhagavanta ॥ 45 ॥

prabhu pada kamala sīsa tinha nāē। dēkhi subhaṭa raghupati mana bhāē ॥
rāma kṛpā kari jugala nihārē। bhē bigataśrama parama sukhārē ॥
gē jāni aṅgada hanumānā। phirē bhālu markaṭa bhaṭa nānā ॥
jātudhāna pradōṣa bala pāī। dhāē kari dasasīsa dōhāī ॥
nisichara anī dēkhi kapi phirē। jahaँ tahaँ kaṭakaṭāi bhaṭa bhirē ॥
dvau dala prabala pachāri pachārī। larata subhaṭa nahiṃ mānahiṃ hārī ॥
mahābīra nisichara saba kārē। nānā barana balīmukha bhārē ॥
sabala jugala dala samabala jōdhā। kautuka karata larata kari krōdhā ॥
prābiṭa sarada payōda ghanērē। larata manahuँ māruta kē prērē ॥
anipa akampana aru atikāyā। bichalata sēna kīnhi inha māyā ॥
bhayu nimiṣa mahaँ ati aँdhiyārā। bṛṣṭi hōi rudhirōpala Chārā ॥

dō. dēkhi nibiḍa़ tama dasahuँ disi kapidala bhayu khabhāra।
ēkahi ēka na dēkhī jahaँ tahaँ karahiṃ pukāra ॥ 46 ॥

sakala maramu raghunāyaka jānā। liē bōli aṅgada hanumānā ॥
samāchāra saba kahi samujhāē। sunata kō’pi kapikuñjara dhāē ॥
puni kṛpāla haँsi chāpa chaḍha़āvā। pāvaka sāyaka sapadi chalāvā ॥
bhayu prakāsa katahuँ tama nāhīṃ। gyāna udayaँ jimi saṃsaya jāhīm ॥
bhālu balīmukha pāi prakāsā। dhāē haraṣa bigata śrama trāsā ॥
hanūmāna aṅgada rana gājē। hāँka sunata rajanīchara bhājē ॥
bhāgata paṭa paṭakahiṃ dhari dharanī। karahiṃ bhālu kapi adbhuta karanī ॥
gahi pada ḍārahiṃ sāgara māhīṃ। makara uraga jhaṣa dhari dhari khāhīm ॥

dō. kaChu mārē kaChu ghāyala kaChu gaḍha़ chaḍha़ē parāi।
garjahiṃ bhālu balīmukha ripu dala bala bichalāi ॥ 47 ॥

nisā jāni kapi chāriu anī। āē jahāँ kōsalā dhanī ॥
rāma kṛpā kari chitavā sabahī। bhē bigataśrama bānara tabahī ॥
uhāँ dasānana sachiva haँkārē। saba sana kahēsi subhaṭa jē mārē ॥
ādhā kaṭaku kapinha saṅghārā। kahahu bēgi kā karia bichārā ॥
mālyavanta ati jaraṭha nisāchara। rāvana mātu pitā mantrī bara ॥
bōlā bachana nīti ati pāvana। sunahu tāta kaChu mōra sikhāvana ॥
jaba tē tumha sītā hari ānī। asaguna hōhiṃ na jāhiṃ bakhānī ॥
bēda purāna jāsu jasu gāyō। rāma bimukha kāhuँ na sukha pāyō ॥

dō. hiranyāchCha bhrātā sahita madhu kaiṭabha balavāna।
jēhi mārē sōi avatarēu kṛpāsindhu bhagavāna ॥ 48(ka) ॥

māsapārāyaṇa, pachīsavāँ viśrāma
kālarūpa khala bana dahana gunāgāra ghanabōdha।
siva birañchi jēhi sēvahiṃ tāsōṃ kavana birōdha ॥ 48(kha) ॥

parihari bayaru dēhu baidēhī। bhajahu kṛpānidhi parama sanēhī ॥
tākē bachana bāna sama lāgē। kariā muha kari jāhi abhāgē ॥
būḍha़ bhēsi na ta maratēuँ tōhī। aba jani nayana dēkhāvasi mōhī ॥
tēhi apanē mana asa anumānā। badhyō chahata ēhi kṛpānidhānā ॥
sō uṭhi gayu kahata durbādā। taba sakōpa bōlēu ghananādā ॥
kautuka prāta dēkhiahu mōrā। karihuँ bahuta kahauṃ kā thōrā ॥
suni suta bachana bharōsā āvā। prīti samēta aṅka baiṭhāvā ॥
karata bichāra bhayu bhinusārā। lāgē kapi puni chahūँ duārā ॥
kō’pi kapinha durghaṭa gaḍha़u ghērā। nagara kōlāhalu bhayu ghanērā ॥
bibidhāyudha dhara nisichara dhāē। gaḍha़ tē parbata sikhara ḍhahāē ॥

Chaṃ. ḍhāhē mahīdhara sikhara kōṭinha bibidha bidhi gōlā chalē।
ghaharāta jimi pabipāta garjata janu pralaya kē bādalē ॥
markaṭa bikaṭa bhaṭa juṭata kaṭata na laṭata tana jarjara bhē।
gahi saila tēhi gaḍha़ para chalāvahiṃ jahaँ sō tahaँ nisichara hē ॥

dō. mēghanāda suni śravana asa gaḍha़u puni Chēṅkā āi।
utaryō bīra durga tēṃ sanmukha chalyō bajāi ॥ 49 ॥

kahaँ kōsalādhīsa dvau bhrātā। dhanvī sakala lōka bikhyātā ॥
kahaँ nala nīla dubida sugrīvā। aṅgada hanūmanta bala sīṃvā ॥
kahāँ bibhīṣanu bhrātādrōhī। āju sabahi haṭhi māruँ ōhī ॥
asa kahi kaṭhina bāna sandhānē। atisaya krōdha śravana lagi tānē ॥
sara samuha sō Chāḍa़ai lāgā। janu sapachCha dhāvahiṃ bahu nāgā ॥
jahaँ tahaँ parata dēkhiahiṃ bānara। sanmukha hōi na sakē tēhi avasara ॥
jahaँ tahaँ bhāgi chalē kapi rīChā। bisarī sabahi juddha kai īChā ॥
sō kapi bhālu na rana mahaँ dēkhā। kīnhēsi jēhi na prāna avasēṣā ॥

dō. dasa dasa sara saba mārēsi parē bhūmi kapi bīra।
siṃhanāda kari garjā mēghanāda bala dhīra ॥ 50 ॥

dēkhi pavanasuta kaṭaka bihālā। krōdhavanta janu dhāyu kālā ॥
mahāsaila ēka turata upārā। ati risa mēghanāda para ḍārā ॥
āvata dēkhi gayu nabha sōī। ratha sārathī turaga saba khōī ॥
bāra bāra pachāra hanumānā। nikaṭa na āva maramu sō jānā ॥
raghupati nikaṭa gayu ghananādā। nānā bhāँti karēsi durbādā ॥
astra sastra āyudha saba ḍārē। kautukahīṃ prabhu kāṭi nivārē ॥
dēkhi pratāpa mūḍha़ khisiānā। karai lāga māyā bidhi nānā ॥
jimi kau karai garuḍa़ saiṃ khēlā। ḍarapāvai gahi svalpa sapēlā ॥

dō. jāsu prabala māyā bala siva birañchi baḍa़ Chōṭa।
tāhi dikhāvi nisichara nija māyā mati khōṭa ॥ 51 ॥

nabha chaḍha़i baraṣa bipula aṅgārā। mahi tē pragaṭa hōhiṃ jaladhārā ॥
nānā bhāँti pisācha pisāchī। māru kāṭu dhuni bōlahiṃ nāchī ॥
biṣṭā pūya rudhira kacha hāḍa़ā। baraṣi kabahuँ upala bahu Chāḍa़ā ॥
baraṣi dhūri kīnhēsi aँdhiārā। sūjha na āpana hātha pasārā ॥
kapi akulānē māyā dēkhēṃ। saba kara marana banā ēhi lēkhēm ॥
kautuka dēkhi rāma musukānē। bhē sabhīta sakala kapi jānē ॥
ēka bāna kāṭī saba māyā। jimi dinakara hara timira nikāyā ॥
kṛpādṛṣṭi kapi bhālu bilōkē। bhē prabala rana rahahiṃ na rōkē ॥

dō. āyasu māgi rāma pahiṃ aṅgadādi kapi sātha।
laChimana chalē kruddha hōi bāna sarāsana hātha ॥ 52 ॥

Chataja nayana ura bāhu bisālā। himagiri nibha tanu kaChu ēka lālā ॥
ihāँ dasānana subhaṭa paṭhāē। nānā astra sastra gahi dhāē ॥
bhūdhara nakha biṭapāyudha dhārī। dhāē kapi jaya rāma pukārī ॥
bhirē sakala jōrihi sana jōrī। ita uta jaya ichChā nahiṃ thōrī ॥
muṭhikanha lātanha dātanha kāṭahiṃ। kapi jayasīla māri puni ḍāṭahim ॥
māru māru dharu dharu dharu mārū। sīsa tōri gahi bhujā upārū ॥
asi rava pūri rahī nava khaṇḍā। dhāvahiṃ jahaँ tahaँ ruṇḍa prachaṇḍā ॥
dēkhahiṃ kautuka nabha sura bṛndā। kabahuँka bisamaya kabahuँ anandā ॥

dō. rudhira gāḍa़ bhari bhari jamyō ūpara dhūri uḍa़āi।
janu aँgāra rāsinha para mṛtaka dhūma rahyō Chāi ॥ 53 ॥

ghāyala bīra birājahiṃ kaisē। kusumita kiṃsuka kē taru jaisē ॥
laChimana mēghanāda dvau jōdhā। bhirahiṃ parasapara kari ati krōdhā ॥
ēkahi ēka saki nahiṃ jītī। nisichara Chala bala kari anītī ॥
krōdhavanta taba bhayu anantā। bhañjēu ratha sārathī turantā ॥
nānā bidhi prahāra kara sēṣā। rāchChasa bhayu prāna avasēṣā ॥
rāvana suta nija mana anumānā। saṅkaṭha bhayu harihi mama prānā ॥
bīraghātinī Chāḍa़isi sāँgī। tēja puñja laChimana ura lāgī ॥
muruChā bhī sakti kē lāgēṃ। taba chali gayu nikaṭa bhaya tyāgēm ॥

dō. mēghanāda sama kōṭi sata jōdhā rahē uṭhāi।
jagadādhāra sēṣa kimi uṭhai chalē khisiāi ॥ 54 ॥

sunu girijā krōdhānala jāsū। jāri bhuvana chāridasa āsū ॥
saka saṅgrāma jīti kō tāhī। sēvahiṃ sura nara aga jaga jāhī ॥
yaha kautūhala jāni sōī। jā para kṛpā rāma kai hōī ॥
sandhyā bhi phiri dvau bāhanī। lagē saँbhārana nija nija anī ॥
byāpaka brahma ajita bhuvanēsvara। laChimana kahāँ būjha karunākara ॥
taba lagi lai āyu hanumānā। anuja dēkhi prabhu ati dukha mānā ॥
jāmavanta kaha baida suṣēnā। laṅkāँ rahi kō paṭhī lēnā ॥
dhari laghu rūpa gayu hanumantā। ānēu bhavana samēta turantā ॥

dō. rāma padārabinda sira nāyu āi suṣēna।
kahā nāma giri auṣadhī jāhu pavanasuta lēna ॥ 55 ॥

rāma charana sarasija ura rākhī। chalā prabhañjana suta bala bhāṣī ॥
uhāँ dūta ēka maramu janāvā। rāvana kālanēmi gṛha āvā ॥
dasamukha kahā maramu tēhiṃ sunā। puni puni kālanēmi siru dhunā ॥
dēkhata tumhahi nagaru jēhiṃ jārā। tāsu pantha kō rōkana pārā ॥
bhaji raghupati karu hita āpanā। Chāँḍa़hu nātha mṛṣā jalpanā ॥
nīla kañja tanu sundara syāmā। hṛdayaँ rākhu lōchanābhirāmā ॥
maiṃ taiṃ mōra mūḍha़tā tyāgū। mahā mōha nisi sūtata jāgū ॥
kāla byāla kara bhachChaka jōī। sapanēhuँ samara ki jītia sōī ॥

dō. suni dasakaṇṭha risāna ati tēhiṃ mana kīnha bichāra।
rāma dūta kara marauṃ baru yaha khala rata mala bhāra ॥ 56 ॥

asa kahi chalā rachisi maga māyā। sara mandira bara bāga banāyā ॥
mārutasuta dēkhā subha āśrama। munihi būjhi jala piyauṃ jāi śrama ॥
rāchChasa kapaṭa bēṣa tahaँ sōhā। māyāpati dūtahi chaha mōhā ॥
jāi pavanasuta nāyu māthā। lāga sō kahai rāma guna gāthā ॥
hōta mahā rana rāvana rāmahiṃ। jitahahiṃ rāma na saṃsaya yā mahim ॥
ihāँ bhēँ maiṃ dēkhēuँ bhāī। gyāna dṛṣṭi bala mōhi adhikāī ॥
māgā jala tēhiṃ dīnha kamaṇḍala। kaha kapi nahiṃ aghāuँ thōrēṃ jala ॥
sara majjana kari ātura āvahu। dichChā dēuँ gyāna jēhiṃ pāvahu ॥

dō. sara paiṭhata kapi pada gahā makarīṃ taba akulāna।
mārī sō dhari divya tanu chalī gagana chaḍha़i jāna ॥ 57 ॥

kapi tava darasa bhiuँ niṣpāpā। miṭā tāta munibara kara sāpā ॥
muni na hōi yaha nisichara ghōrā। mānahu satya bachana kapi mōrā ॥
asa kahi gī apaCharā jabahīṃ। nisichara nikaṭa gayu kapi tabahīm ॥
kaha kapi muni guradaChinā lēhū। pāChēṃ hamahi mantra tumha dēhū ॥
sira laṅgūra lapēṭi paChārā। nija tanu pragaṭēsi maratī bārā ॥
rāma rāma kahi Chāḍa़ēsi prānā। suni mana haraṣi chalēu hanumānā ॥
dēkhā saila na auṣadha chīnhā। sahasā kapi upāri giri līnhā ॥
gahi giri nisi nabha dhāvata bhayū। avadhapurī upara kapi gayū ॥

dō. dēkhā bharata bisāla ati nisichara mana anumāni।
binu phara sāyaka mārēu chāpa śravana lagi tāni ॥ 58 ॥

parēu muruChi mahi lāgata sāyaka। sumirata rāma rāma raghunāyaka ॥
suni priya bachana bharata taba dhāē। kapi samīpa ati ātura āē ॥
bikala bilōki kīsa ura lāvā। jāgata nahiṃ bahu bhāँti jagāvā ॥
mukha malīna mana bhē dukhārī। kahata bachana bhari lōchana bārī ॥
jēhiṃ bidhi rāma bimukha mōhi kīnhā। tēhiṃ puni yaha dāruna dukha dīnhā ॥
jauṃ mōrēṃ mana bacha aru kāyā। prīti rāma pada kamala amāyā ॥
tau kapi hau bigata śrama sūlā। jauṃ mō para raghupati anukūlā ॥
sunata bachana uṭhi baiṭha kapīsā। kahi jaya jayati kōsalādhīsā ॥

sō. līnha kapihi ura lāi pulakita tanu lōchana sajala।
prīti na hṛdayaँ samāi sumiri rāma raghukula tilaka ॥ 59 ॥

tāta kusala kahu sukhanidhāna kī। sahita anuja aru mātu jānakī ॥
kapi saba charita samāsa bakhānē। bhē dukhī mana mahuँ paChitānē ॥
ahaha daiva maiṃ kata jaga jāyuँ। prabhu kē ēkahu kāja na āyuँ ॥
jāni kuavasaru mana dhari dhīrā। puni kapi sana bōlē balabīrā ॥
tāta gaharu hōihi tōhi jātā। kāju nasāihi hōta prabhātā ॥
chaḍha़u mama sāyaka saila samētā। paṭhavauṃ tōhi jahaँ kṛpānikētā ॥
suni kapi mana upajā abhimānā। mōrēṃ bhāra chalihi kimi bānā ॥
rāma prabhāva bichāri bahōrī। bandi charana kaha kapi kara jōrī ॥

dō. tava pratāpa ura rākhi prabhu jēhuँ nātha turanta।
asa kahi āyasu pāi pada bandi chalēu hanumanta ॥ 60(ka) ॥

bharata bāhu bala sīla guna prabhu pada prīti apāra।
mana mahuँ jāta sarāhata puni puni pavanakumāra ॥ 60(kha) ॥

uhāँ rāma laChimanahiṃ nihārī। bōlē bachana manuja anusārī ॥
ardha rāti gi kapi nahiṃ āyu। rāma uṭhāi anuja ura lāyu ॥
sakahu na dukhita dēkhi mōhi kāū। bandhu sadā tava mṛdula subhāū ॥
mama hita lāgi tajēhu pitu mātā। sahēhu bipina hima ātapa bātā ॥
sō anurāga kahāँ aba bhāī। uṭhahu na suni mama bacha bikalāī ॥
jauṃ janatēuँ bana bandhu biChōhū। pitā bachana manatēuँ nahiṃ ōhū ॥
suta bita nāri bhavana parivārā। hōhiṃ jāhiṃ jaga bārahiṃ bārā ॥
asa bichāri jiyaँ jāgahu tātā। mili na jagata sahōdara bhrātā ॥
jathā paṅkha binu khaga ati dīnā। mani binu phani karibara kara hīnā ॥
asa mama jivana bandhu binu tōhī। jauṃ jaḍa़ daiva jiāvai mōhī ॥
jaihuँ avadha kavana muhu lāī। nāri hētu priya bhāi gaँvāī ॥
baru apajasa sahatēuँ jaga māhīṃ। nāri hāni bisēṣa Chati nāhīm ॥
aba apalōku sōku suta tōrā। sahihi niṭhura kaṭhōra ura mōrā ॥
nija jananī kē ēka kumārā। tāta tāsu tumha prāna adhārā ॥
saumpēsi mōhi tumhahi gahi pānī। saba bidhi sukhada parama hita jānī ॥
utaru kāha daihuँ tēhi jāī। uṭhi kina mōhi sikhāvahu bhāī ॥
bahu bidhi sichata sōcha bimōchana। stravata salila rājiva dala lōchana ॥
umā ēka akhaṇḍa raghurāī। nara gati bhagata kṛpāla dēkhāī ॥

sō. prabhu pralāpa suni kāna bikala bhē bānara nikara।
āi gayu hanumāna jimi karunā mahaँ bīra rasa ॥ 61 ॥

haraṣi rāma bhēṇṭēu hanumānā। ati kṛtagya prabhu parama sujānā ॥
turata baida taba kīnha upāī। uṭhi baiṭhē laChimana haraṣāī ॥
hṛdayaँ lāi prabhu bhēṇṭēu bhrātā। haraṣē sakala bhālu kapi brātā ॥
kapi puni baida tahāँ pahuँchāvā। jēhi bidhi tabahiṃ tāhi li āvā ॥
yaha bṛttānta dasānana sunēū। ati biṣāda puni puni sira dhunēū ॥
byākula kumbhakarana pahiṃ āvā। bibidha jatana kari tāhi jagāvā ॥
jāgā nisichara dēkhia kaisā। mānahuँ kālu dēha dhari baisā ॥
kumbhakarana būjhā kahu bhāī। kāhē tava mukha rahē sukhāī ॥
kathā kahī saba tēhiṃ abhimānī। jēhi prakāra sītā hari ānī ॥
tāta kapinha saba nisichara mārē। mahāmahā jōdhā saṅghārē ॥
durmukha suraripu manuja ahārī। bhaṭa atikāya akampana bhārī ॥
apara mahōdara ādika bīrā। parē samara mahi saba ranadhīrā ॥

dō. suni dasakandhara bachana taba kumbhakarana bilakhāna।
jagadambā hari āni aba saṭha chāhata kalyāna ॥ 62 ॥

bhala na kīnha taiṃ nisichara nāhā। aba mōhi āi jagāēhi kāhā ॥
ajahūँ tāta tyāgi abhimānā। bhajahu rāma hōihi kalyānā ॥
haiṃ dasasīsa manuja raghunāyaka। jākē hanūmāna sē pāyaka ॥
ahaha bandhu taiṃ kīnhi khōṭāī। prathamahiṃ mōhi na sunāēhi āī ॥
kīnhēhu prabhū birōdha tēhi dēvaka। siva birañchi sura jākē sēvaka ॥
nārada muni mōhi gyāna jō kahā। kahatēuँ tōhi samaya nirabahā ॥
aba bhari aṅka bhēṇṭu mōhi bhāī। lōchana sūphala karau maiṃ jāī ॥
syāma gāta sarasīruha lōchana। dēkhauṃ jāi tāpa traya mōchana ॥

dō. rāma rūpa guna sumirata magana bhayu Chana ēka।
rāvana māgēu kōṭi ghaṭa mada aru mahiṣa anēka ॥ 63 ॥

mahiṣa khāi kari madirā pānā। garjā bajrāghāta samānā ॥
kumbhakarana durmada rana raṅgā। chalā durga taji sēna na saṅgā ॥
dēkhi bibhīṣanu āgēṃ āyu। parēu charana nija nāma sunāyu ॥
anuja uṭhāi hṛdayaँ tēhi lāyō। raghupati bhakta jāni mana bhāyō ॥
tāta lāta rāvana mōhi mārā। kahata parama hita mantra bichārā ॥
tēhiṃ galāni raghupati pahiṃ āyuँ। dēkhi dīna prabhu kē mana bhāyuँ ॥
sunu suta bhayu kālabasa rāvana। sō ki māna aba parama sikhāvana ॥
dhanya dhanya taiṃ dhanya bibhīṣana। bhayahu tāta nisichara kula bhūṣana ॥
bandhu baṃsa taiṃ kīnha ujāgara। bhajēhu rāma sōbhā sukha sāgara ॥

dō. bachana karma mana kapaṭa taji bhajēhu rāma ranadhīra।
jāhu na nija para sūjha mōhi bhayuँ kālabasa bīra। 64 ॥

bandhu bachana suni chalā bibhīṣana। āyu jahaँ trailōka bibhūṣana ॥
nātha bhūdharākāra sarīrā। kumbhakarana āvata ranadhīrā ॥
ētanā kapinha sunā jaba kānā। kilakilāi dhāē balavānā ॥
liē uṭhāi biṭapa aru bhūdhara। kaṭakaṭāi ḍārahiṃ tā ūpara ॥
kōṭi kōṭi giri sikhara prahārā। karahiṃ bhālu kapi ēka ēka bārā ॥
mur yō na mana tanu ṭar yō na ṭār yō। jimi gaja arka phalani kō māryō ॥
taba mārutasuta muṭhikā hanyō। par yō dharani byākula sira dhunyō ॥
puni uṭhi tēhiṃ mārēu hanumantā। ghurmita bhūtala parēu turantā ॥
puni nala nīlahi avani paChārēsi। jahaँ tahaँ paṭaki paṭaki bhaṭa ḍārēsi ॥
chalī balīmukha sēna parāī। ati bhaya trasita na kau samuhāī ॥

dō. aṅgadādi kapi muruChita kari samēta sugrīva।
kāँkha dābi kapirāja kahuँ chalā amita bala sīṃva ॥ 65 ॥

umā karata raghupati naralīlā। khēlata garuḍa़ jimi ahigana mīlā ॥
bhṛkuṭi bhaṅga jō kālahi khāī। tāhi ki sōhi aisi larāī ॥
jaga pāvani kīrati bistarihahiṃ। gāi gāi bhavanidhi nara tarihahim ॥
muruChā gi mārutasuta jāgā। sugrīvahi taba khōjana lāgā ॥
sugrīvahu kai muruChā bītī। nibuka gayu tēhi mṛtaka pratītī ॥
kāṭēsi dasana nāsikā kānā। garaji akāsa chalu tēhiṃ jānā ॥
gahēu charana gahi bhūmi paChārā। ati lāghavaँ uṭhi puni tēhi mārā ॥
puni āyasu prabhu pahiṃ balavānā। jayati jayati jaya kṛpānidhānā ॥
nāka kāna kāṭē jiyaँ jānī। phirā krōdha kari bhi mana glānī ॥
sahaja bhīma puni binu śruti nāsā। dēkhata kapi dala upajī trāsā ॥

dō. jaya jaya jaya raghubaṃsa mani dhāē kapi dai hūha।
ēkahi bāra tāsu para Chāḍa़ēnhi giri taru jūha ॥ 66 ॥

kumbhakarana rana raṅga biruddhā। sanmukha chalā kāla janu kruddhā ॥
kōṭi kōṭi kapi dhari dhari khāī। janu ṭīḍa़ī giri guhāँ samāī ॥
kōṭinha gahi sarīra sana mardā। kōṭinha mīji milava mahi gardā ॥
mukha nāsā śravananhi kīṃ bāṭā। nisari parāhiṃ bhālu kapi ṭhāṭā ॥
rana mada matta nisāchara darpā। bisva grasihi janu ēhi bidhi arpā ॥
murē subhaṭa saba phirahiṃ na phērē। sūjha na nayana sunahiṃ nahiṃ ṭērē ॥
kumbhakarana kapi phauja biḍārī। suni dhāī rajanīchara dhārī ॥
dēkhi rāma bikala kaṭakāī। ripu anīka nānā bidhi āī ॥

dō. sunu sugrīva bibhīṣana anuja saँbhārēhu saina।
maiṃ dēkhuँ khala bala dalahi bōlē rājivanaina ॥ 67 ॥

kara sāraṅga sāji kaṭi bhāthā। ari dala dalana chalē raghunāthā ॥
prathama kīnha prabhu dhanuṣa ṭaँkōrā। ripu dala badhira bhayu suni sōrā ॥
satyasandha Chāँḍa़ē sara lachChā। kālasarpa janu chalē sapachChā ॥
jahaँ tahaँ chalē bipula nārāchā। lagē kaṭana bhaṭa bikaṭa pisāchā ॥
kaṭahiṃ charana ura sira bhujadaṇḍā। bahutaka bīra hōhiṃ sata khaṇḍā ॥
ghurmi ghurmi ghāyala mahi parahīṃ। uṭhi sambhāri subhaṭa puni larahīm ॥
lāgata bāna jalada jimi gājahīṃ। bahutaka dēkhī kaṭhina sara bhājahim ॥
ruṇḍa prachaṇḍa muṇḍa binu dhāvahiṃ। dharu dharu mārū māru dhuni gāvahim ॥

dō. Chana mahuँ prabhu kē sāyakanhi kāṭē bikaṭa pisācha।
puni raghubīra niṣaṅga mahuँ prabisē saba nārācha ॥ 68 ॥

kumbhakarana mana dīkha bichārī। hati dhana mājha nisāchara dhārī ॥
bhā ati kruddha mahābala bīrā। kiyō mṛganāyaka nāda gaँbhīrā ॥
kō’pi mahīdhara lēi upārī। ḍāri jahaँ markaṭa bhaṭa bhārī ॥
āvata dēkhi saila prabhū bhārē। saranhi kāṭi raja sama kari ḍārē ॥ ।
puni dhanu tāni kō’pi raghunāyaka। Chāँḍa़ē ati karāla bahu sāyaka ॥
tanu mahuँ prabisi nisari sara jāhīṃ। jimi dāmini ghana mājha samāhīm ॥
sōnita stravata sōha tana kārē। janu kajjala giri gēru panārē ॥
bikala bilōki bhālu kapi dhāē। bihaँsā jabahiṃ nikaṭa kapi āē ॥

dō. mahānāda kari garjā kōṭi kōṭi gahi kīsa।
mahi paṭaki gajarāja iva sapatha kari dasasīsa ॥ 69 ॥

bhāgē bhālu balīmukha jūthā। bṛku bilōki jimi mēṣa barūthā ॥
chalē bhāgi kapi bhālu bhavānī। bikala pukārata ārata bānī ॥
yaha nisichara dukāla sama ahī। kapikula dēsa parana aba chahī ॥
kṛpā bāridhara rāma kharārī। pāhi pāhi pranatārati hārī ॥
sakaruna bachana sunata bhagavānā। chalē sudhāri sarāsana bānā ॥
rāma sēna nija pāChaiṃ ghālī। chalē sakōpa mahā balasālī ॥
khaiñchi dhanuṣa sara sata sandhānē। Chūṭē tīra sarīra samānē ॥
lāgata sara dhāvā risa bharā। kudhara ḍagamagata ḍōlati dharā ॥
līnha ēka tēhiṃ saila upāṭī। raghukula tilaka bhujā sōi kāṭī ॥
dhāvā bāma bāhu giri dhārī। prabhu sau bhujā kāṭi mahi pārī ॥
kāṭēṃ bhujā sōha khala kaisā। pachChahīna mandara giri jaisā ॥
ugra bilōkani prabhuhi bilōkā। grasana chahata mānahuँ trēlōkā ॥

dō. kari chikkāra ghōra ati dhāvā badanu pasāri।
gagana siddha sura trāsita hā hā hēti pukāri ॥ 70 ॥

sabhaya dēva karunānidhi jānyō। śravana prajanta sarāsanu tānyō ॥
bisikha nikara nisichara mukha bharēū। tadapi mahābala bhūmi na parēū ॥
saranhi bharā mukha sanmukha dhāvā। kāla trōna sajīva janu āvā ॥
taba prabhu kō’pi tībra sara līnhā। dhara tē bhinna tāsu sira kīnhā ॥
sō sira parēu dasānana āgēṃ। bikala bhayu jimi phani mani tyāgēm ॥
dharani dhasi dhara dhāva prachaṇḍā। taba prabhu kāṭi kīnha dui khaṇḍā ॥
parē bhūmi jimi nabha tēṃ bhūdhara। hēṭha dābi kapi bhālu nisāchara ॥
tāsu tēja prabhu badana samānā। sura muni sabahiṃ achambhava mānā ॥
sura dundubhīṃ bajāvahiṃ haraṣahiṃ। astuti karahiṃ sumana bahu baraṣahim ॥
kari binatī sura sakala sidhāē। tēhī samaya dēvariṣi āē ॥
gaganōpari hari guna gana gāē। ruchira bīrarasa prabhu mana bhāē ॥
bēgi hatahu khala kahi muni gē। rāma samara mahi sōbhata bhē ॥

Chaṃ. saṅgrāma bhūmi birāja raghupati atula bala kōsala dhanī।
śrama bindu mukha rājīva lōchana aruna tana sōnita kanī ॥
bhuja jugala phērata sara sarāsana bhālu kapi chahu disi banē।
kaha dāsa tulasī kahi na saka Chabi sēṣa jēhi ānana ghanē ॥

dō. nisichara adhama malākara tāhi dīnha nija dhāma।
girijā tē nara mandamati jē na bhajahiṃ śrīrāma ॥ 71 ॥

dina kēṃ anta phirīṃ dau anī। samara bhī subhaṭanha śrama ghanī ॥
rāma kṛpāँ kapi dala bala bāḍha़ā। jimi tṛna pāi lāga ati ḍāḍha़ā ॥
Chījahiṃ nisichara dinu aru rātī। nija mukha kahēṃ sukṛta jēhi bhāँtī ॥
bahu bilāpa dasakandhara karī। bandhu sīsa puni puni ura dharī ॥
rōvahiṃ nāri hṛdaya hati pānī। tāsu tēja bala bipula bakhānī ॥
mēghanāda tēhi avasara āyu। kahi bahu kathā pitā samujhāyu ॥
dēkhēhu kāli mōri manusāī। abahiṃ bahuta kā karauṃ baḍa़āī ॥
iṣṭadēva saiṃ bala ratha pāyuँ। sō bala tāta na tōhi dēkhāyuँ ॥
ēhi bidhi jalpata bhayu bihānā। chahuँ duāra lāgē kapi nānā ॥
ita kapi bhālu kāla sama bīrā। uta rajanīchara ati ranadhīrā ॥
larahiṃ subhaṭa nija nija jaya hētū। barani na jāi samara khagakētū ॥

dō. mēghanāda māyāmaya ratha chaḍha़i gayu akāsa ॥
garjēu aṭṭahāsa kari bhi kapi kaṭakahi trāsa ॥ 72 ॥

sakti sūla taravāri kṛpānā। astra sastra kulisāyudha nānā ॥
ḍāraha parasu parigha pāṣānā। lāgēu bṛṣṭi karai bahu bānā ॥
dasa disi rahē bāna nabha Chāī। mānahuँ maghā mēgha jhari lāī ॥
dharu dharu māru sunia dhuni kānā। jō māri tēhi kau na jānā ॥
gahi giri taru akāsa kapi dhāvahiṃ। dēkhahi tēhi na dukhita phiri āvahim ॥
avaghaṭa ghāṭa bāṭa giri kandara। māyā bala kīnhēsi sara pañjara ॥
jāhiṃ kahāँ byākula bhē bandara। surapati bandi parē janu mandara ॥
mārutasuta aṅgada nala nīlā। kīnhēsi bikala sakala balasīlā ॥
puni laChimana sugrīva bibhīṣana। saranhi māri kīnhēsi jarjara tana ॥
puni raghupati saiṃ jūjhē lāgā। sara Chāँḍa़i hōi lāgahiṃ nāgā ॥
byāla pāsa basa bhē kharārī। svabasa ananta ēka abikārī ॥
naṭa iva kapaṭa charita kara nānā। sadā svatantra ēka bhagavānā ॥
rana sōbhā lagi prabhuhiṃ baँdhāyō। nāgapāsa dēvanha bhaya pāyō ॥

dō. girijā jāsu nāma japi muni kāṭahiṃ bhava pāsa।
sō ki bandha tara āvi byāpaka bisva nivāsa ॥ 73 ॥

charita rāma kē saguna bhavānī। tarki na jāhiṃ buddhi bala bānī ॥
asa bichāri jē tagya birāgī। rāmahi bhajahiṃ tarka saba tyāgī ॥
byākula kaṭaku kīnha ghananādā। puni bhā pragaṭa kahi durbādā ॥
jāmavanta kaha khala rahu ṭhāḍha़ā। suni kari tāhi krōdha ati bāḍha़ā ॥
būḍha़ jāni saṭha Chāँḍa़ēuँ tōhī। lāgēsi adhama pachārai mōhī ॥
asa kahi tarala trisūla chalāyō। jāmavanta kara gahi sōi dhāyō ॥
mārisi mēghanāda kai Chātī। parā bhūmi ghurmita suraghātī ॥
puni risāna gahi charana phirāyau। mahi paChāri nija bala dēkharāyō ॥
bara prasāda sō mari na mārā। taba gahi pada laṅkā para ḍārā ॥
ihāँ dēvariṣi garuḍa़ paṭhāyō। rāma samīpa sapadi sō āyō ॥

dō. khagapati saba dhari khāē māyā nāga barūtha।
māyā bigata bhē saba haraṣē bānara jūtha। 74(ka) ॥

gahi giri pādapa upala nakha dhāē kīsa risāi।
chalē tamīchara bikalatara gaḍha़ para chaḍha़ē parāi ॥ 74(kha) ॥

mēghanāda kē muraChā jāgī। pitahi bilōki lāja ati lāgī ॥
turata gayu giribara kandarā। karauṃ ajaya makha asa mana dharā ॥
ihāँ bibhīṣana mantra bichārā। sunahu nātha bala atula udārā ॥
mēghanāda makha kari apāvana। khala māyāvī dēva satāvana ॥
jauṃ prabhu siddha hōi sō pāihi। nātha bēgi puni jīti na jāihi ॥
suni raghupati atisaya sukha mānā। bōlē aṅgadādi kapi nānā ॥
laChimana saṅga jāhu saba bhāī। karahu bidhaṃsa jagya kara jāī ॥
tumha laChimana mārēhu rana ōhī। dēkhi sabhaya sura dukha ati mōhī ॥
mārēhu tēhi bala buddhi upāī। jēhiṃ Chījai nisichara sunu bhāī ॥
jāmavanta sugrīva bibhīṣana। sēna samēta rahēhu tīniu jana ॥
jaba raghubīra dīnhi anusāsana। kaṭi niṣaṅga kasi sāji sarāsana ॥
prabhu pratāpa ura dhari ranadhīrā। bōlē ghana iva girā gaँbhīrā ॥
jauṃ tēhi āju badhēṃ binu āvauṃ। tau raghupati sēvaka na kahāvaum ॥
jauṃ sata saṅkara karahiṃ sahāī। tadapi hatuँ raghubīra dōhāī ॥

dō. raghupati charana nāi siru chalēu turanta ananta।
aṅgada nīla mayanda nala saṅga subhaṭa hanumanta ॥ 75 ॥

jāi kapinha sō dēkhā baisā। āhuti dēta rudhira aru bhaiṃsā ॥
kīnha kapinha saba jagya bidhaṃsā। jaba na uṭhi taba karahiṃ prasaṃsā ॥
tadapi na uṭhi dharēnhi kacha jāī। lātanhi hati hati chalē parāī ॥
lai trisula dhāvā kapi bhāgē। āē jahaँ rāmānuja āgē ॥
āvā parama krōdha kara mārā। garja ghōra rava bārahiṃ bārā ॥
kō’pi marutasuta aṅgada dhāē। hati trisūla ura dharani girāē ॥
prabhu kahaँ Chāँḍa़ēsi sūla prachaṇḍā। sara hati kṛta ananta juga khaṇḍā ॥
uṭhi bahōri māruti jubarājā। hatahiṃ kō’pi tēhi ghāu na bājā ॥
phirē bīra ripu mari na mārā। taba dhāvā kari ghōra chikārā ॥
āvata dēkhi kruddha janu kālā। laChimana Chāḍa़ē bisikha karālā ॥
dēkhēsi āvata pabi sama bānā। turata bhayu khala antaradhānā ॥
bibidha bēṣa dhari kari larāī। kabahuँka pragaṭa kabahuँ duri jāī ॥
dēkhi ajaya ripu ḍarapē kīsā। parama kruddha taba bhayu ahīsā ॥
laChimana mana asa mantra dṛḍha़āvā। ēhi pāpihi maiṃ bahuta khēlāvā ॥
sumiri kōsalādhīsa pratāpā। sara sandhāna kīnha kari dāpā ॥
Chāḍa़ā bāna mājha ura lāgā। maratī bāra kapaṭu saba tyāgā ॥

dō. rāmānuja kahaँ rāmu kahaँ asa kahi Chāँḍa़ēsi prāna।
dhanya dhanya tava jananī kaha aṅgada hanumāna ॥ 76 ॥

binu prayāsa hanumāna uṭhāyō। laṅkā dvāra rākhi puni āyō ॥
tāsu marana suni sura gandharbā। chaḍha़i bimāna āē nabha sarbā ॥
baraṣi sumana dundubhīṃ bajāvahiṃ। śrīraghunātha bimala jasu gāvahim ॥
jaya ananta jaya jagadādhārā। tumha prabhu saba dēvanhi nistārā ॥
astuti kari sura siddha sidhāē। laChimana kṛpāsindhu pahiṃ āē ॥
suta badha sunā dasānana jabahīṃ। muruChita bhayu parēu mahi tabahīm ॥
mandōdarī rudana kara bhārī। ura tāḍa़na bahu bhāँti pukārī ॥
nagara lōga saba byākula sōchā। sakala kahahiṃ dasakandhara pōchā ॥

dō. taba dasakaṇṭha bibidha bidhi samujhāīṃ saba nāri।
nasvara rūpa jagata saba dēkhahu hṛdayaँ bichāri ॥ 77 ॥

tinhahi gyāna upadēsā rāvana। āpuna manda kathā subha pāvana ॥
para upadēsa kusala bahutērē। jē ācharahiṃ tē nara na ghanērē ॥
nisā sirāni bhayu bhinusārā। lagē bhālu kapi chārihuँ dvārā ॥
subhaṭa bōlāi dasānana bōlā। rana sanmukha jā kara mana ḍōlā ॥
sō abahīṃ baru jāu parāī। sañjuga bimukha bhēँ na bhalāī ॥
nija bhuja bala maiṃ bayaru baḍha़āvā। dēhuँ utaru jō ripu chaḍha़i āvā ॥
asa kahi maruta bēga ratha sājā। bājē sakala jujhāū bājā ॥
chalē bīra saba atulita balī। janu kajjala kai āँdhī chalī ॥
asaguna amita hōhiṃ tēhi kālā। gani na bhujabala garba bisālā ॥

Chaṃ. ati garba gani na saguna asaguna stravahiṃ āyudha hātha tē।
bhaṭa girata ratha tē bāji gaja chikkarata bhājahiṃ sātha tē ॥
gōmāya gīdha karāla khara rava svāna bōlahiṃ ati ghanē।
janu kāladūta ulūka bōlahiṃ bachana parama bhayāvanē ॥

dō. tāhi ki sampati saguna subha sapanēhuँ mana biśrāma।
bhūta drōha rata mōhabasa rāma bimukha rati kāma ॥ 78 ॥

chalēu nisāchara kaṭaku apārā। chaturaṅginī anī bahu dhārā ॥
bibidha bhāँti bāhana ratha jānā। bipula barana patāka dhvaja nānā ॥
chalē matta gaja jūtha ghanērē। prābiṭa jalada maruta janu prērē ॥
barana barada biradaita nikāyā। samara sūra jānahiṃ bahu māyā ॥
ati bichitra bāhinī birājī। bīra basanta sēna janu sājī ॥
chalata kaṭaka digasidhuṃra ḍagahīṃ। Chubhita payōdhi kudhara ḍagamagahīm ॥
uṭhī rēnu rabi gayu Chapāī। maruta thakita basudhā akulāī ॥
panava nisāna ghōra rava bājahiṃ। pralaya samaya kē ghana janu gājahim ॥
bhēri naphīri bāja sahanāī। mārū rāga subhaṭa sukhadāī ॥
kēhari nāda bīra saba karahīṃ। nija nija bala pauruṣa uchcharahīm ॥
kahi dasānana sunahu subhaṭṭā। mardahu bhālu kapinha kē ṭhaṭṭā ॥
hauṃ mārihuँ bhūpa dvau bhāī। asa kahi sanmukha phauja rēṅgāī ॥
yaha sudhi sakala kapinha jaba pāī। dhāē kari raghubīra dōhāī ॥

Chaṃ. dhāē bisāla karāla markaṭa bhālu kāla samāna tē।
mānahuँ sapachCha uḍa़āhiṃ bhūdhara bṛnda nānā bāna tē ॥
nakha dasana saila mahādrumāyudha sabala saṅka na mānahīṃ।
jaya rāma rāvana matta gaja mṛgarāja sujasu bakhānahīm ॥

dō. duhu disi jaya jayakāra kari nija nija jōrī jāni।
bhirē bīra ita rāmahi uta rāvanahi bakhāni ॥ 79 ॥

rāvanu rathī biratha raghubīrā। dēkhi bibhīṣana bhayu adhīrā ॥
adhika prīti mana bhā sandēhā। bandi charana kaha sahita sanēhā ॥
nātha na ratha nahiṃ tana pada trānā। kēhi bidhi jitaba bīra balavānā ॥
sunahu sakhā kaha kṛpānidhānā। jēhiṃ jaya hōi sō syandana ānā ॥
sauraja dhīraja tēhi ratha chākā। satya sīla dṛḍha़ dhvajā patākā ॥
bala bibēka dama parahita ghōrē। Chamā kṛpā samatā raju jōrē ॥
īsa bhajanu sārathī sujānā। birati charma santōṣa kṛpānā ॥
dāna parasu budhi sakti prachaṇḍa़ā। bara bigyāna kaṭhina kōdaṇḍā ॥
amala achala mana trōna samānā। sama jama niyama silīmukha nānā ॥
kavacha abhēda bipra gura pūjā। ēhi sama bijaya upāya na dūjā ॥
sakhā dharmamaya asa ratha jākēṃ। jītana kahaँ na katahuँ ripu tākēm ॥

dō. mahā ajaya saṃsāra ripu jīti saki sō bīra।
jākēṃ asa ratha hōi dṛḍha़ sunahu sakhā matidhīra ॥ 80(ka) ॥

suni prabhu bachana bibhīṣana haraṣi gahē pada kañja।
ēhi misa mōhi upadēsēhu rāma kṛpā sukha puñja ॥ 80(kha) ॥

uta pachāra dasakandhara ita aṅgada hanumāna।
larata nisāchara bhālu kapi kari nija nija prabhu āna ॥ 80(ga) ॥

sura brahmādi siddha muni nānā। dēkhata rana nabha chaḍha़ē bimānā ॥
hamahū umā rahē tēhi saṅgā। dēkhata rāma charita rana raṅgā ॥
subhaṭa samara rasa duhu disi mātē। kapi jayasīla rāma bala tātē ॥
ēka ēka sana bhirahiṃ pachārahiṃ। ēkanha ēka mardi mahi pārahim ॥
mārahiṃ kāṭahiṃ dharahiṃ paChārahiṃ। sīsa tōri sīsanha sana mārahim ॥
udara bidārahiṃ bhujā upārahiṃ। gahi pada avani paṭaki bhaṭa ḍārahim ॥
nisichara bhaṭa mahi gāḍa़hi bhālū। ūpara ḍhāri dēhiṃ bahu bālū ॥
bīra balimukha juddha biruddhē। dēkhiata bipula kāla janu kruddhē ॥

Chaṃ. kruddhē kṛtānta samāna kapi tana stravata sōnita rājahīṃ।
mardahiṃ nisāchara kaṭaka bhaṭa balavanta ghana jimi gājahīm ॥
mārahiṃ chapēṭanhi ḍāṭi dātanha kāṭi lātanha mījahīṃ।
chikkarahiṃ markaṭa bhālu Chala bala karahiṃ jēhiṃ khala Chījahīm ॥
dhari gāla phārahiṃ ura bidārahiṃ gala aँtāvari mēlahīṃ।
prahalādapati janu bibidha tanu dhari samara aṅgana khēlahīm ॥
dharu māru kāṭu paChāru ghōra girā gagana mahi bhari rahī।
jaya rāma jō tṛna tē kulisa kara kulisa tē kara tṛna sahī ॥

dō. nija dala bichalata dēkhēsi bīsa bhujāँ dasa chāpa।
ratha chaḍha़i chalēu dasānana phirahu phirahu kari dāpa ॥ 81 ॥

dhāyu parama kruddha dasakandhara। sanmukha chalē hūha dai bandara ॥
gahi kara pādapa upala pahārā। ḍārēnhi tā para ēkahiṃ bārā ॥
lāgahiṃ saila bajra tana tāsū। khaṇḍa khaṇḍa hōi phūṭahiṃ āsū ॥
chalā na achala rahā ratha rōpī। rana durmada rāvana ati kōpī ॥
ita uta jhapaṭi dapaṭi kapi jōdhā। mardai lāga bhayu ati krōdhā ॥
chalē parāi bhālu kapi nānā। trāhi trāhi aṅgada hanumānā ॥
pāhi pāhi raghubīra gōsāī। yaha khala khāi kāla kī nāī ॥
tēhi dēkhē kapi sakala parānē। dasahuँ chāpa sāyaka sandhānē ॥

Chaṃ. sandhāni dhanu sara nikara Chāḍa़ēsi uraga jimi uḍa़i lāgahīṃ।
rahē pūri sara dharanī gagana disi bidasi kahaँ kapi bhāgahīm ॥
bhayō ati kōlāhala bikala kapi dala bhālu bōlahiṃ āturē।
raghubīra karunā sindhu ārata bandhu jana rachChaka harē ॥

dō. nija dala bikala dēkhi kaṭi kasi niṣaṅga dhanu hātha।
laChimana chalē kruddha hōi nāi rāma pada mātha ॥ 82 ॥

rē khala kā mārasi kapi bhālū। mōhi bilōku tōra maiṃ kālū ॥
khōjata rahēuँ tōhi sutaghātī। āju nipāti juḍa़āvuँ Chātī ॥
asa kahi Chāḍa़ēsi bāna prachaṇḍā। laChimana kiē sakala sata khaṇḍā ॥
kōṭinha āyudha rāvana ḍārē। tila pravāna kari kāṭi nivārē ॥
puni nija bānanha kīnha prahārā। syandanu bhañji sārathī mārā ॥
sata sata sara mārē dasa bhālā। giri sṛṅganha janu prabisahiṃ byālā ॥
puni sata sara mārā ura māhīṃ। parēu dharani tala sudhi kaChu nāhīm ॥
uṭhā prabala puni muruChā jāgī। Chāḍa़isi brahma dīnhi jō sāँgī ॥

Chaṃ. sō brahma datta prachaṇḍa sakti ananta ura lāgī sahī।
paryō bīra bikala uṭhāva dasamukha atula bala mahimā rahī ॥
brahmāṇḍa bhavana birāja jākēṃ ēka sira jimi raja kanī।
tēhi chaha uṭhāvana mūḍha़ rāvana jāna nahiṃ tribhuana dhanī ॥

dō. dēkhi pavanasuta dhāyu bōlata bachana kaṭhōra।
āvata kapihi hanyō tēhiṃ muṣṭi prahāra praghōra ॥ 83 ॥

jānu ṭēki kapi bhūmi na girā। uṭhā saँbhāri bahuta risa bharā ॥
muṭhikā ēka tāhi kapi mārā। parēu saila janu bajra prahārā ॥
muruChā gai bahōri sō jāgā। kapi bala bipula sarāhana lāgā ॥
dhiga dhiga mama pauruṣa dhiga mōhī। jauṃ taiṃ jiata rahēsi suradrōhī ॥
asa kahi laChimana kahuँ kapi lyāyō। dēkhi dasānana bisamaya pāyō ॥
kaha raghubīra samujhu jiyaँ bhrātā। tumha kṛtānta bhachChaka sura trātā ॥
sunata bachana uṭhi baiṭha kṛpālā। gī gagana sō sakati karālā ॥
puni kōdaṇḍa bāna gahi dhāē। ripu sanmukha ati ātura āē ॥

Chaṃ. ātura bahōri bibhañji syandana sūta hati byākula kiyō।
gir yō dharani dasakandhara bikalatara bāna sata bēdhyō hiyō ॥
sārathī dūsara ghāli ratha tēhi turata laṅkā lai gayō।
raghubīra bandhu pratāpa puñja bahōri prabhu charananhi nayō ॥

dō. uhāँ dasānana jāgi kari karai lāga kaChu jagya।
rāma birōdha bijaya chaha saṭha haṭha basa ati agya ॥ 84 ॥

ihāँ bibhīṣana saba sudhi pāī। sapadi jāi raghupatihi sunāī ॥
nātha kari rāvana ēka jāgā। siddha bhēँ nahiṃ marihi abhāgā ॥
paṭhavahu nātha bēgi bhaṭa bandara। karahiṃ bidhaṃsa āva dasakandhara ॥
prāta hōta prabhu subhaṭa paṭhāē। hanumadādi aṅgada saba dhāē ॥
kautuka kūdi chaḍha़ē kapi laṅkā। paiṭhē rāvana bhavana asaṅkā ॥
jagya karata jabahīṃ sō dēkhā। sakala kapinha bhā krōdha bisēṣā ॥
rana tē nilaja bhāji gṛha āvā। ihāँ āi baka dhyāna lagāvā ॥
asa kahi aṅgada mārā lātā। chitava na saṭha svāratha mana rātā ॥

Chaṃ. nahiṃ chitava jaba kari kōpa kapi gahi dasana lātanha mārahīṃ।
dhari kēsa nāri nikāri bāhēra tē’tidīna pukārahīm ॥
taba uṭhēu kruddha kṛtānta sama gahi charana bānara ḍārī।
ēhi bīcha kapinha bidhaṃsa kṛta makha dēkhi mana mahuँ hārī ॥

dō. jagya bidhaṃsi kusala kapi āē raghupati pāsa।
chalēu nisāchara krurddha hōi tyāgi jivana kai āsa ॥ 85 ॥

chalata hōhiṃ ati asubha bhayaṅkara। baiṭhahiṃ gīdha uḍa़āi siranha para ॥
bhayu kālabasa kāhu na mānā। kahēsi bajāvahu juddha nisānā ॥
chalī tamīchara anī apārā। bahu gaja ratha padāti asavārā ॥
prabhu sanmukha dhāē khala kaiṃsēṃ। salabha samūha anala kahaँ jaiṃsēm ॥
ihāँ dēvatanha astuti kīnhī। dāruna bipati hamahi ēhiṃ dīnhī ॥
aba jani rāma khēlāvahu ēhī। atisaya dukhita hōti baidēhī ॥
dēva bachana suni prabhu musakānā। uṭhi raghubīra sudhārē bānā।
jaṭā jūṭa dṛḍha़ bāँdhai māthē। sōhahiṃ sumana bīcha bicha gāthē ॥
aruna nayana bārida tanu syāmā। akhila lōka lōchanābhirāmā ॥
kaṭitaṭa parikara kasyō niṣaṅgā। kara kōdaṇḍa kaṭhina sāraṅgā ॥

Chaṃ. sāraṅga kara sundara niṣaṅga silīmukhākara kaṭi kasyō।
bhujadaṇḍa pīna manōharāyata ura dharāsura pada lasyō ॥
kaha dāsa tulasī jabahiṃ prabhu sara chāpa kara phērana lagē।
brahmāṇḍa diggaja kamaṭha ahi mahi sindhu bhūdhara ḍagamagē ॥

dō. sōbhā dēkhi haraṣi sura baraṣahiṃ sumana apāra।
jaya jaya jaya karunānidhi Chabi bala guna āgāra ॥ 86 ॥

ēhīṃ bīcha nisāchara anī। kasamasāta āī ati ghanī।
dēkhi chalē sanmukha kapi bhaṭṭā। pralayakāla kē janu ghana ghaṭṭā ॥
bahu kṛpāna taravāri chamaṅkahiṃ। janu dahaँ disi dāminīṃ damaṅkahim ॥
gaja ratha turaga chikāra kaṭhōrā। garjahiṃ manahuँ balāhaka ghōrā ॥
kapi laṅgūra bipula nabha Chāē। manahuँ indradhanu uē suhāē ॥
uṭhi dhūri mānahuँ jaladhārā। bāna bunda bhai bṛṣṭi apārā ॥
duhuँ disi parbata karahiṃ prahārā। bajrapāta janu bārahiṃ bārā ॥
raghupati kō’pi bāna jhari lāī। ghāyala bhai nisichara samudāī ॥
lāgata bāna bīra chikkarahīṃ। ghurmi ghurmi jahaँ tahaँ mahi parahīm ॥
stravahiṃ saila janu nirjhara bhārī। sōnita sari kādara bhayakārī ॥

Chaṃ. kādara bhayaṅkara rudhira saritā chalī parama apāvanī।
dau kūla dala ratha rēta chakra abarta bahati bhayāvanī ॥
jala jantugaja padachara turaga khara bibidha bāhana kō ganē।
sara sakti tōmara sarpa chāpa taraṅga charma kamaṭha ghanē ॥

dō. bīra parahiṃ janu tīra taru majjā bahu baha phēna।
kādara dēkhi ḍarahiṃ tahaँ subhaṭanha kē mana chēna ॥ 87 ॥

majjahi bhūta pisācha bētālā। pramatha mahā jhōṭiṅga karālā ॥
kāka kaṅka lai bhujā uḍa़āhīṃ। ēka tē Chīni ēka lai khāhīm ॥
ēka kahahiṃ aisiu sauṅghāī। saṭhahu tumhāra daridra na jāī ॥
kahaँrata bhaṭa ghāyala taṭa girē। jahaँ tahaँ manahuँ ardhajala parē ॥
khaiñchahiṃ gīdha āँta taṭa bhē। janu baṃsī khēlata chita dē ॥
bahu bhaṭa bahahiṃ chaḍha़ē khaga jāhīṃ। janu nāvari khēlahiṃ sari māhīm ॥
jōgini bhari bhari khappara sañchahiṃ। bhūta pisācha badhū nabha nañchahim ॥
bhaṭa kapāla karatāla bajāvahiṃ। chāmuṇḍā nānā bidhi gāvahim ॥
jambuka nikara kaṭakkaṭa kaṭṭahiṃ। khāhiṃ huāhiṃ aghāhiṃ dapaṭṭahim ॥
kōṭinha ruṇḍa muṇḍa binu ḍōllahiṃ। sīsa parē mahi jaya jaya bōllahim ॥

Chaṃ. bōllahiṃ jō jaya jaya muṇḍa ruṇḍa prachaṇḍa sira binu dhāvahīṃ।
khapparinha khagga alujjhi jujjhahiṃ subhaṭa bhaṭanha ḍhahāvahīm ॥
bānara nisāchara nikara mardahiṃ rāma bala darpita bhē।
saṅgrāma aṅgana subhaṭa sōvahiṃ rāma sara nikaranhi hē ॥

dō. rāvana hṛdayaँ bichārā bhā nisichara saṅghāra।
maiṃ akēla kapi bhālu bahu māyā karauṃ apāra ॥ 88 ॥

dēvanha prabhuhi payādēṃ dēkhā। upajā ura ati Chōbha bisēṣā ॥
surapati nija ratha turata paṭhāvā। haraṣa sahita mātali lai āvā ॥
tēja puñja ratha dibya anūpā। haraṣi chaḍha़ē kōsalapura bhūpā ॥
chañchala turaga manōhara chārī। ajara amara mana sama gatikārī ॥
rathārūḍha़ raghunāthahi dēkhī। dhāē kapi balu pāi bisēṣī ॥
sahī na jāi kapinha kai mārī। taba rāvana māyā bistārī ॥
sō māyā raghubīrahi bāँchī। laChimana kapinha sō mānī sāँchī ॥
dēkhī kapinha nisāchara anī। anuja sahita bahu kōsaladhanī ॥

Chaṃ. bahu rāma laChimana dēkhi markaṭa bhālu mana ati apaḍarē।
janu chitra likhita samēta laChimana jahaँ sō tahaँ chitavahiṃ kharē ॥
nija sēna chakita bilōki haँsi sara chāpa saji kōsala dhanī।
māyā harī hari nimiṣa mahuँ haraṣī sakala markaṭa anī ॥

dō. bahuri rāma saba tana chiti bōlē bachana gaँbhīra।
dvandajuddha dēkhahu sakala śramita bhē ati bīra ॥ 89 ॥

asa kahi ratha raghunātha chalāvā। bipra charana paṅkaja siru nāvā ॥
taba laṅkēsa krōdha ura Chāvā। garjata tarjata sanmukha dhāvā ॥
jītēhu jē bhaṭa sañjuga māhīṃ। sunu tāpasa maiṃ tinha sama nāhīm ॥
rāvana nāma jagata jasa jānā। lōkapa jākēṃ bandīkhānā ॥
khara dūṣana birādha tumha mārā। badhēhu byādha iva bāli bichārā ॥
nisichara nikara subhaṭa saṅghārēhu। kumbhakarana ghananādahi mārēhu ॥
āju bayaru sabu lēuँ nibāhī। jauṃ rana bhūpa bhāji nahiṃ jāhīm ॥
āju karuँ khalu kāla havālē। parēhu kaṭhina rāvana kē pālē ॥
suni durbachana kālabasa jānā। bihaँsi bachana kaha kṛpānidhānā ॥
satya satya saba tava prabhutāī। jalpasi jani dēkhāu manusāī ॥

Chaṃ. jani jalpanā kari sujasu nāsahi nīti sunahi karahi Chamā।
saṃsāra mahaँ pūruṣa tribidha pāṭala rasāla panasa samā ॥
ēka sumanaprada ēka sumana phala ēka phali kēvala lāgahīṃ।
ēka kahahiṃ kahahiṃ karahiṃ apara ēka karahiṃ kahata na bāgahīm ॥

dō. rāma bachana suni bihaँsā mōhi sikhāvata gyāna।
bayaru karata nahiṃ taba ḍarē aba lāgē priya prāna ॥ 90 ॥

kahi durbachana kruddha dasakandhara। kulisa samāna lāga Chāँḍa़ai sara ॥
nānākāra silīmukha dhāē। disi aru bidisa gagana mahi Chāē ॥
pāvaka sara Chāँḍa़ēu raghubīrā। Chana mahuँ jarē nisāchara tīrā ॥
Chāḍa़isi tībra sakti khisiāī। bāna saṅga prabhu phēri chalāī ॥
kōṭika chakra trisūla pabārai। binu prayāsa prabhu kāṭi nivārai ॥
niphala hōhiṃ rāvana sara kaisēṃ। khala kē sakala manōratha jaisēm ॥
taba sata bāna sārathī mārēsi। parēu bhūmi jaya rāma pukārēsi ॥
rāma kṛpā kari sūta uṭhāvā। taba prabhu parama krōdha kahuँ pāvā ॥

Chaṃ. bhē kruddha juddha biruddha raghupati trōna sāyaka kasamasē।
kōdaṇḍa dhuni ati chaṇḍa suni manujāda saba māruta grasē ॥
maँdōdarī ura kampa kampati kamaṭha bhū bhūdhara trasē।
chikkarahiṃ diggaja dasana gahi mahi dēkhi kautuka sura haँsē ॥

dō. tānēu chāpa śravana lagi Chāँḍa़ē bisikha karāla।
rāma māragana gana chalē lahalahāta janu byāla ॥ 91 ॥

chalē bāna sapachCha janu uragā। prathamahiṃ hatēu sārathī turagā ॥
ratha bibhañji hati kētu patākā। garjā ati antara bala thākā ॥
turata āna ratha chaḍha़i khisiānā। astra sastra Chāँḍa़ēsi bidhi nānā ॥
biphala hōhiṃ saba udyama tākē। jimi paradrōha nirata manasā kē ॥
taba rāvana dasa sūla chalāvā। bāji chāri mahi māri girāvā ॥
turaga uṭhāi kō’pi raghunāyaka। khaiñchi sarāsana Chāँḍa़ē sāyaka ॥
rāvana sira sarōja banachārī। chali raghubīra silīmukha dhārī ॥
dasa dasa bāna bhāla dasa mārē। nisari gē chalē rudhira panārē ॥
stravata rudhira dhāyu balavānā। prabhu puni kṛta dhanu sara sandhānā ॥
tīsa tīra raghubīra pabārē। bhujanhi samēta sīsa mahi pārē ॥
kāṭatahīṃ puni bhē nabīnē। rāma bahōri bhujā sira Chīnē ॥
prabhu bahu bāra bāhu sira hē। kaṭata jhaṭiti puni nūtana bhē ॥
puni puni prabhu kāṭata bhuja sīsā। ati kautukī kōsalādhīsā ॥
rahē Chāi nabha sira aru bāhū। mānahuँ amita kētu aru rāhū ॥

Chaṃ. janu rāhu kētu anēka nabha patha stravata sōnita dhāvahīṃ।
raghubīra tīra prachaṇḍa lāgahiṃ bhūmi girana na pāvahīm ॥
ēka ēka sara sira nikara Chēdē nabha uḍa़ta imi sōhahīṃ।
janu kō’pi dinakara kara nikara jahaँ tahaँ bidhuntuda pōhahīm ॥

dō. jimi jimi prabhu hara tāsu sira timi timi hōhiṃ apāra।
sēvata biṣaya bibardha jimi nita nita nūtana māra ॥ 92 ॥

dasamukha dēkhi siranha kai bāḍha़ī। bisarā marana bhī risa gāḍha़ī ॥
garjēu mūḍha़ mahā abhimānī। dhāyu dasahu sarāsana tānī ॥
samara bhūmi dasakandhara kōpyō। baraṣi bāna raghupati ratha tōpyō ॥
daṇḍa ēka ratha dēkhi na parēū। janu nihāra mahuँ dinakara durēū ॥
hāhākāra suranha jaba kīnhā। taba prabhu kō’pi kāramuka līnhā ॥
sara nivāri ripu kē sira kāṭē। tē disi bidisa gagana mahi pāṭē ॥
kāṭē sira nabha māraga dhāvahiṃ। jaya jaya dhuni kari bhaya upajāvahim ॥
kahaँ laChimana sugrīva kapīsā। kahaँ raghubīra kōsalādhīsā ॥

Chaṃ. kahaँ rāmu kahi sira nikara dhāē dēkhi markaṭa bhaji chalē।
sandhāni dhanu raghubaṃsamani haँsi saranhi sira bēdhē bhalē ॥
sira mālikā kara kālikā gahi bṛnda bṛndanhi bahu milīṃ।
kari rudhira sari majjanu manahuँ saṅgrāma baṭa pūjana chalīm ॥

dō. puni dasakaṇṭha kruddha hōi Chāँḍa़ī sakti prachaṇḍa।
chalī bibhīṣana sanmukha manahuँ kāla kara daṇḍa ॥ 93 ॥

āvata dēkhi sakti ati ghōrā। pranatārati bhañjana pana mōrā ॥
turata bibhīṣana pāChēṃ mēlā। sanmukha rāma sahēu sōi sēlā ॥
lāgi sakti muruChā kaChu bhī। prabhu kṛta khēla suranha bikalī ॥
dēkhi bibhīṣana prabhu śrama pāyō। gahi kara gadā kruddha hōi dhāyō ॥
rē kubhāgya saṭha manda kubuddhē। taiṃ sura nara muni nāga biruddhē ॥
sādara siva kahuँ sīsa chaḍha़āē। ēka ēka kē kōṭinha pāē ॥
tēhi kārana khala aba lagi bāँchyō। aba tava kālu sīsa para nāchyō ॥
rāma bimukha saṭha chahasi sampadā। asa kahi hanēsi mājha ura gadā ॥

Chaṃ. ura mājha gadā prahāra ghōra kaṭhōra lāgata mahi par yō।
dasa badana sōnita stravata puni sambhāri dhāyō risa bhar yō ॥
dvau bhirē atibala mallajuddha biruddha ēku ēkahi hanai।
raghubīra bala darpita bibhīṣanu ghāli nahiṃ tā kahuँ ganai ॥

dō. umā bibhīṣanu rāvanahi sanmukha chitava ki kāu।
sō aba bhirata kāla jyōṃ śrīraghubīra prabhāu ॥ 94 ॥

dēkhā śramita bibhīṣanu bhārī। dhāyu hanūmāna giri dhārī ॥
ratha turaṅga sārathī nipātā। hṛdaya mājha tēhi mārēsi lātā ॥
ṭhāḍha़ rahā ati kampita gātā। gayu bibhīṣanu jahaँ janatrātā ॥
puni rāvana kapi hatēu pachārī। chalēu gagana kapi pūँCha pasārī ॥
gahisi pūँCha kapi sahita uḍa़ānā। puni phiri bhirēu prabala hanumānā ॥
larata akāsa jugala sama jōdhā। ēkahi ēku hanata kari krōdhā ॥
sōhahiṃ nabha Chala bala bahu karahīṃ। kajjala giri sumēru janu larahīm ॥
budhi bala nisichara pari na pār yō। taba māruta suta prabhu sambhār yō ॥

Chaṃ. sambhāri śrīraghubīra dhīra pachāri kapi rāvanu hanyō।
mahi parata puni uṭhi larata dēvanha jugala kahuँ jaya jaya bhanyō ॥
hanumanta saṅkaṭa dēkhi markaṭa bhālu krōdhātura chalē।
rana matta rāvana sakala subhaṭa prachaṇḍa bhuja bala dalamalē ॥

dō. taba raghubīra pachārē dhāē kīsa prachaṇḍa।
kapi bala prabala dēkhi tēhiṃ kīnha pragaṭa pāṣaṇḍa ॥ 95 ॥

antaradhāna bhayu Chana ēkā। puni pragaṭē khala rūpa anēkā ॥
raghupati kaṭaka bhālu kapi jētē। jahaँ tahaँ pragaṭa dasānana tētē ॥
dēkhē kapinha amita dasasīsā। jahaँ tahaँ bhajē bhālu aru kīsā ॥
bhāgē bānara dharahiṃ na dhīrā। trāhi trāhi laChimana raghubīrā ॥
dahaँ disi dhāvahiṃ kōṭinha rāvana। garjahiṃ ghōra kaṭhōra bhayāvana ॥
ḍarē sakala sura chalē parāī। jaya kai āsa tajahu aba bhāī ॥
saba sura jitē ēka dasakandhara। aba bahu bhē takahu giri kandara ॥
rahē birañchi sambhu muni gyānī। jinha jinha prabhu mahimā kaChu jānī ॥

Chaṃ. jānā pratāpa tē rahē nirbhaya kapinha ripu mānē phurē।
chalē bichali markaṭa bhālu sakala kṛpāla pāhi bhayāturē ॥
hanumanta aṅgada nīla nala atibala larata rana bāँkurē।
mardahiṃ dasānana kōṭi kōṭinha kapaṭa bhū bhaṭa aṅkurē ॥

dō. sura bānara dēkhē bikala haँsyō kōsalādhīsa।
saji sāraṅga ēka sara hatē sakala dasasīsa ॥ 96 ॥

prabhu Chana mahuँ māyā saba kāṭī। jimi rabi uēँ jāhiṃ tama phāṭī ॥
rāvanu ēku dēkhi sura haraṣē। phirē sumana bahu prabhu para baraṣē ॥
bhuja uṭhāi raghupati kapi phērē। phirē ēka ēkanha taba ṭērē ॥
prabhu balu pāi bhālu kapi dhāē। tarala tamaki sañjuga mahi āē ॥
astuti karata dēvatanhi dēkhēṃ। bhayuँ ēka maiṃ inha kē lēkhēm ॥
saṭhahu sadā tumha mōra marāyala। asa kahi kō’pi gagana para dhāyala ॥
hāhākāra karata sura bhāgē। khalahu jāhu kahaँ mōrēṃ āgē ॥
dēkhi bikala sura aṅgada dhāyō। kūdi charana gahi bhūmi girāyō ॥

Chaṃ. gahi bhūmi pār yō lāta mār yō bālisuta prabhu pahiṃ gayō।
sambhāri uṭhi dasakaṇṭha ghōra kaṭhōra rava garjata bhayō ॥
kari dāpa chāpa chaḍha़āi dasa sandhāni sara bahu baraṣī।
kiē sakala bhaṭa ghāyala bhayākula dēkhi nija bala haraṣī ॥

dō. taba raghupati rāvana kē sīsa bhujā sara chāpa।
kāṭē bahuta baḍha़ē puni jimi tīratha kara pāpa। 97 ॥

sira bhuja bāḍha़i dēkhi ripu kērī। bhālu kapinha risa bhī ghanērī ॥
marata na mūḍha़ kaṭēu bhuja sīsā। dhāē kō’pi bhālu bhaṭa kīsā ॥
bālitanaya māruti nala nīlā। bānararāja dubida balasīlā ॥
biṭapa mahīdhara karahiṃ prahārā। sōi giri taru gahi kapinha sō mārā ॥
ēka nakhanhi ripu bapuṣa bidārī। bhāgi chalahiṃ ēka lātanha mārī ॥
taba nala nīla siranhi chaḍha़i gayū। nakhanhi lilāra bidārata bhayū ॥
rudhira dēkhi biṣāda ura bhārī। tinhahi dharana kahuँ bhujā pasārī ॥
gahē na jāhiṃ karanhi para phirahīṃ। janu juga madhupa kamala bana charahīm ॥
kō’pi kūdi dvau dharēsi bahōrī। mahi paṭakata bhajē bhujā marōrī ॥
puni sakōpa dasa dhanu kara līnhē। saranhi māri ghāyala kapi kīnhē ॥
hanumadādi muruChita kari bandara। pāi pradōṣa haraṣa dasakandhara ॥
muruChita dēkhi sakala kapi bīrā। jāmavanta dhāyu ranadhīrā ॥
saṅga bhālu bhūdhara taru dhārī। mārana lagē pachāri pachārī ॥
bhayu kruddha rāvana balavānā। gahi pada mahi paṭaki bhaṭa nānā ॥
dēkhi bhālupati nija dala ghātā। kō’pi mājha ura mārēsi lātā ॥

Chaṃ. ura lāta ghāta prachaṇḍa lāgata bikala ratha tē mahi parā।
gahi bhālu bīsahuँ kara manahuँ kamalanhi basē nisi madhukarā ॥
muruChita bilōki bahōri pada hati bhālupati prabhu pahiṃ gayau।
nisi jāni syandana ghāli tēhi taba sūta jatanu karata bhayō ॥

dō. muruChā bigata bhālu kapi saba āē prabhu pāsa।
nisichara sakala rāvanahi ghēri rahē ati trāsa ॥ 98 ॥

māsapārāyaṇa, Chabbīsavāँ viśrāma
tēhī nisi sītā pahiṃ jāī। trijaṭā kahi saba kathā sunāī ॥
sira bhuja bāḍha़i sunata ripu kērī। sītā ura bhi trāsa ghanērī ॥
mukha malīna upajī mana chintā। trijaṭā sana bōlī taba sītā ॥
hōihi kahā kahasi kina mātā। kēhi bidhi marihi bisva dukhadātā ॥
raghupati sara sira kaṭēhuँ na marī। bidhi biparīta charita saba karī ॥
mōra abhāgya jiāvata ōhī। jēhiṃ hau hari pada kamala biChōhī ॥
jēhiṃ kṛta kapaṭa kanaka mṛga jhūṭhā। ajahuँ sō daiva mōhi para rūṭhā ॥
jēhiṃ bidhi mōhi dukha dusaha sahāē। laChimana kahuँ kaṭu bachana kahāē ॥
raghupati biraha sabiṣa sara bhārī। taki taki māra bāra bahu mārī ॥
aisēhuँ dukha jō rākha mama prānā। sōi bidhi tāhi jiāva na ānā ॥
bahu bidhi kara bilāpa jānakī। kari kari surati kṛpānidhāna kī ॥
kaha trijaṭā sunu rājakumārī। ura sara lāgata mari surārī ॥
prabhu tātē ura hati na tēhī। ēhi kē hṛdayaँ basati baidēhī ॥

Chaṃ. ēhi kē hṛdayaँ basa jānakī jānakī ura mama bāsa hai।
mama udara bhuana anēka lāgata bāna saba kara nāsa hai ॥
suni bachana haraṣa biṣāda mana ati dēkhi puni trijaṭāँ kahā।
aba marihi ripu ēhi bidhi sunahi sundari tajahi saṃsaya mahā ॥

dō. kāṭata sira hōihi bikala Chuṭi jāihi tava dhyāna।
taba rāvanahi hṛdaya mahuँ marihahiṃ rāmu sujāna ॥ 99 ॥

asa kahi bahuta bhāँti samujhāī। puni trijaṭā nija bhavana sidhāī ॥
rāma subhāu sumiri baidēhī। upajī biraha bithā ati tēhī ॥
nisihi sasihi nindati bahu bhāँtī। juga sama bhī sirāti na rātī ॥
karati bilāpa manahiṃ mana bhārī। rāma birahaँ jānakī dukhārī ॥
jaba ati bhayu biraha ura dāhū। pharakēu bāma nayana aru bāhū ॥
saguna bichāri dharī mana dhīrā। aba milihahiṃ kṛpāla raghubīrā ॥
ihāँ ardhanisi rāvanu jāgā। nija sārathi sana khījhana lāgā ॥
saṭha ranabhūmi Chaḍa़āisi mōhī। dhiga dhiga adhama mandamati tōhī ॥
tēhiṃ pada gahi bahu bidhi samujhāvā। bhauru bhēँ ratha chaḍha़i puni dhāvā ॥
suni āgavanu dasānana kērā। kapi dala kharabhara bhayu ghanērā ॥
jahaँ tahaँ bhūdhara biṭapa upārī। dhāē kaṭakaṭāi bhaṭa bhārī ॥

Chaṃ. dhāē jō markaṭa bikaṭa bhālu karāla kara bhūdhara dharā।
ati kōpa karahiṃ prahāra mārata bhaji chalē rajanīcharā ॥
bichalāi dala balavanta kīsanha ghēri puni rāvanu liyō।
chahuँ disi chapēṭanhi māri nakhanhi bidāri tanu byākula kiyō ॥

dō. dēkhi mahā markaṭa prabala rāvana kīnha bichāra।
antarahita hōi nimiṣa mahuँ kṛta māyā bistāra ॥ 100 ॥

Chaṃ. jaba kīnha tēhiṃ pāṣaṇḍa। bhē pragaṭa jantu prachaṇḍa ॥
bētāla bhūta pisācha। kara dharēṃ dhanu nārācha ॥ 1 ॥

jōgini gahēṃ karabāla। ēka hātha manuja kapāla ॥
kari sadya sōnita pāna। nāchahiṃ karahiṃ bahu gāna ॥ 2 ॥

dharu māru bōlahiṃ ghōra। rahi pūri dhuni chahuँ ōra ॥
mukha bāi dhāvahiṃ khāna। taba lagē kīsa parāna ॥ 3 ॥

jahaँ jāhiṃ markaṭa bhāgi। tahaँ barata dēkhahiṃ āgi ॥
bhē bikala bānara bhālu। puni lāga baraṣai bālu ॥ 4 ॥

jahaँ tahaँ thakita kari kīsa। garjēu bahuri dasasīsa ॥
laChimana kapīsa samēta। bhē sakala bīra achēta ॥ 5 ॥

hā rāma hā raghunātha। kahi subhaṭa mījahiṃ hātha ॥
ēhi bidhi sakala bala tōri। tēhiṃ kīnha kapaṭa bahōri ॥ 6 ॥

pragaṭēsi bipula hanumāna। dhāē gahē pāṣāna ॥
tinha rāmu ghērē jāi। chahuँ disi barūtha banāi ॥ 7 ॥

mārahu dharahu jani jāi। kaṭakaṭahiṃ pūँCha uṭhāi ॥
dahaँ disi laँgūra birāja। tēhiṃ madhya kōsalarāja ॥ 8 ॥

Chaṃ. tēhiṃ madhya kōsalarāja sundara syāma tana sōbhā lahī।
janu indradhanuṣa anēka kī bara bāri tuṅga tamālahī ॥
prabhu dēkhi haraṣa biṣāda ura sura badata jaya jaya jaya karī।
raghubīra ēkahi tīra kō’pi nimēṣa mahuँ māyā harī ॥ 1 ॥

māyā bigata kapi bhālu haraṣē biṭapa giri gahi saba phirē।
sara nikara Chāḍa़ē rāma rāvana bāhu sira puni mahi girē ॥
śrīrāma rāvana samara charita anēka kalpa jō gāvahīṃ।
sata sēṣa sārada nigama kabi tēu tadapi pāra na pāvahīm ॥ 2 ॥

dō. tākē guna gana kaChu kahē jaḍa़mati tulasīdāsa।
jimi nija bala anurūpa tē māChī uḍa़i akāsa ॥ 101(ka) ॥

kāṭē sira bhuja bāra bahu marata na bhaṭa laṅkēsa।
prabhu krīḍa़ta sura siddha muni byākula dēkhi kalēsa ॥ 101(kha) ॥

kāṭata baḍha़hiṃ sīsa samudāī। jimi prati lābha lōbha adhikāī ॥
mari na ripu śrama bhayu bisēṣā। rāma bibhīṣana tana taba dēkhā ॥
umā kāla mara jākīṃ īChā। sō prabhu jana kara prīti parīChā ॥
sunu sarabagya charāchara nāyaka। pranatapāla sura muni sukhadāyaka ॥
nābhikuṇḍa piyūṣa basa yākēṃ। nātha jiata rāvanu bala tākēm ॥
sunata bibhīṣana bachana kṛpālā। haraṣi gahē kara bāna karālā ॥
asubha hōna lāgē taba nānā। rōvahiṃ khara sṛkāla bahu svānā ॥
bōlahi khaga jaga ārati hētū। pragaṭa bhē nabha jahaँ tahaँ kētū ॥
dasa disi dāha hōna ati lāgā। bhayu paraba binu rabi uparāgā ॥
mandōdari ura kampati bhārī। pratimā stravahiṃ nayana maga bārī ॥

Chaṃ. pratimā rudahiṃ pabipāta nabha ati bāta baha ḍōlati mahī।
baraṣahiṃ balāhaka rudhira kacha raja asubha ati saka kō kahī ॥
utapāta amita bilōki nabha sura bikala bōlahi jaya jē।
sura sabhaya jāni kṛpāla raghupati chāpa sara jōrata bhē ॥

dō. khaichi sarāsana śravana lagi Chāḍa़ē sara ēkatīsa।
raghunāyaka sāyaka chalē mānahuँ kāla phanīsa ॥ 102 ॥

sāyaka ēka nābhi sara sōṣā। apara lagē bhuja sira kari rōṣā ॥
lai sira bāhu chalē nārāchā। sira bhuja hīna ruṇḍa mahi nāchā ॥
dharani dhasi dhara dhāva prachaṇḍā। taba sara hati prabhu kṛta dui khaṇḍā ॥
garjēu marata ghōra rava bhārī। kahāँ rāmu rana hatauṃ pachārī ॥
ḍōlī bhūmi girata dasakandhara। Chubhita sindhu sari diggaja bhūdhara ॥
dharani parēu dvau khaṇḍa baḍha़āī। chāpi bhālu markaṭa samudāī ॥
mandōdari āgēṃ bhuja sīsā। dhari sara chalē jahāँ jagadīsā ॥
prabisē saba niṣaṅga mahu jāī। dēkhi suranha dundubhīṃ bajāī ॥
tāsu tēja samāna prabhu ānana। haraṣē dēkhi sambhu chaturānana ॥
jaya jaya dhuni pūrī brahmaṇḍā। jaya raghubīra prabala bhujadaṇḍā ॥
baraṣahi sumana dēva muni bṛndā। jaya kṛpāla jaya jayati mukundā ॥

Chaṃ. jaya kṛpā kanda mukanda dvanda harana sarana sukhaprada prabhō।
khala dala bidārana parama kārana kārunīka sadā bibhō ॥
sura sumana baraṣahiṃ haraṣa saṅkula bāja dundubhi gahagahī।
saṅgrāma aṅgana rāma aṅga anaṅga bahu sōbhā lahī ॥
sira jaṭā mukuṭa prasūna bicha bicha ati manōhara rājahīṃ।
janu nīlagiri para taḍa़ita paṭala samēta uḍa़ugana bhrājahīm ॥
bhujadaṇḍa sara kōdaṇḍa phērata rudhira kana tana ati banē।
janu rāyamunīṃ tamāla para baiṭhīṃ bipula sukha āpanē ॥

dō. kṛpādṛṣṭi kari prabhu abhaya kiē sura bṛnda।
bhālu kīsa saba haraṣē jaya sukha dhāma mukanda ॥ 103 ॥

pati sira dēkhata mandōdarī। muruChita bikala dharani khasi parī ॥
jubati bṛnda rōvata uṭhi dhāīṃ। tēhi uṭhāi rāvana pahiṃ āī ॥
pati gati dēkhi tē karahiṃ pukārā। Chūṭē kacha nahiṃ bapuṣa saँbhārā ॥
ura tāḍa़nā karahiṃ bidhi nānā। rōvata karahiṃ pratāpa bakhānā ॥
tava bala nātha ḍōla nita dharanī। tēja hīna pāvaka sasi taranī ॥
sēṣa kamaṭha sahi sakahiṃ na bhārā। sō tanu bhūmi parēu bhari Chārā ॥
baruna kubēra surēsa samīrā। rana sanmukha dhari kāhuँ na dhīrā ॥
bhujabala jitēhu kāla jama sāīṃ। āju parēhu anātha kī nāīm ॥
jagata bidita tumhārī prabhutāī। suta parijana bala barani na jāī ॥
rāma bimukha asa hāla tumhārā। rahā na kau kula rōvanihārā ॥
tava basa bidhi prapañcha saba nāthā। sabhaya disipa nita nāvahiṃ māthā ॥
aba tava sira bhuja jambuka khāhīṃ। rāma bimukha yaha anuchita nāhīm ॥
kāla bibasa pati kahā na mānā। aga jaga nāthu manuja kari jānā ॥

Chaṃ. jānyō manuja kari danuja kānana dahana pāvaka hari svayaṃ।
jēhi namata siva brahmādi sura piya bhajēhu nahiṃ karunāmayam ॥
ājanma tē paradrōha rata pāpaughamaya tava tanu ayaṃ।
tumhahū diyō nija dhāma rāma namāmi brahma nirāmayam ॥

dō. ahaha nātha raghunātha sama kṛpāsindhu nahiṃ āna।
jōgi bṛnda durlabha gati tōhi dīnhi bhagavāna ॥ 104 ॥

mandōdarī bachana suni kānā। sura muni siddha sabanhi sukha mānā ॥
aja mahēsa nārada sanakādī। jē munibara paramārathabādī ॥
bhari lōchana raghupatihi nihārī। prēma magana saba bhē sukhārī ॥
rudana karata dēkhīṃ saba nārī। gayu bibhīṣanu mana dukha bhārī ॥
bandhu dasā bilōki dukha kīnhā। taba prabhu anujahi āyasu dīnhā ॥
laChimana tēhi bahu bidhi samujhāyō। bahuri bibhīṣana prabhu pahiṃ āyō ॥
kṛpādṛṣṭi prabhu tāhi bilōkā। karahu kriyā parihari saba sōkā ॥
kīnhi kriyā prabhu āyasu mānī। bidhivata dēsa kāla jiyaँ jānī ॥

dō. mandōdarī ādi saba dēi tilāñjali tāhi।
bhavana gī raghupati guna gana baranata mana māhi ॥ 105 ॥

āi bibhīṣana puni siru nāyō। kṛpāsindhu taba anuja bōlāyō ॥
tumha kapīsa aṅgada nala nīlā। jāmavanta māruti nayasīlā ॥
saba mili jāhu bibhīṣana sāthā। sārēhu tilaka kahēu raghunāthā ॥
pitā bachana maiṃ nagara na āvuँ। āpu sarisa kapi anuja paṭhāvuँ ॥
turata chalē kapi suni prabhu bachanā। kīnhī jāi tilaka kī rachanā ॥
sādara siṃhāsana baiṭhārī। tilaka sāri astuti anusārī ॥
jōri pāni sabahīṃ sira nāē। sahita bibhīṣana prabhu pahiṃ āē ॥
taba raghubīra bōli kapi līnhē। kahi priya bachana sukhī saba kīnhē ॥

Chaṃ. kiē sukhī kahi bānī sudhā sama bala tumhārēṃ ripu hayō।
pāyō bibhīṣana rāja tihuँ pura jasu tumhārō nita nayō ॥
mōhi sahita subha kīrati tumhārī parama prīti jō gāihaiṃ।
saṃsāra sindhu apāra pāra prayāsa binu nara pāihaim ॥

dō. prabhu kē bachana śravana suni nahiṃ aghāhiṃ kapi puñja।
bāra bāra sira nāvahiṃ gahahiṃ sakala pada kañja ॥ 106 ॥

puni prabhu bōli liyu hanumānā। laṅkā jāhu kahēu bhagavānā ॥
samāchāra jānakihi sunāvahu। tāsu kusala lai tumha chali āvahu ॥
taba hanumanta nagara mahuँ āē। suni nisicharī nisāchara dhāē ॥
bahu prakāra tinha pūjā kīnhī। janakasutā dēkhāi puni dīnhī ॥
dūrahi tē pranāma kapi kīnhā। raghupati dūta jānakīṃ chīnhā ॥
kahahu tāta prabhu kṛpānikētā। kusala anuja kapi sēna samētā ॥
saba bidhi kusala kōsalādhīsā। mātu samara jītyō dasasīsā ॥
abichala rāju bibhīṣana pāyō। suni kapi bachana haraṣa ura Chāyō ॥

Chaṃ. ati haraṣa mana tana pulaka lōchana sajala kaha puni puni ramā।
kā dēuँ tōhi trēlōka mahuँ kapi kimapi nahiṃ bānī samā ॥
sunu mātu maiṃ pāyō akhila jaga rāju āju na saṃsayaṃ।
rana jīti ripudala bandhu juta pasyāmi rāmamanāmayam ॥

dō. sunu suta sadaguna sakala tava hṛdayaँ basahuँ hanumanta।
sānukūla kōsalapati rahahuँ samēta ananta ॥ 107 ॥

aba sōi jatana karahu tumha tātā। dēkhauṃ nayana syāma mṛdu gātā ॥
taba hanumāna rāma pahiṃ jāī। janakasutā kai kusala sunāī ॥
suni sandēsu bhānukulabhūṣana। bōli liē jubarāja bibhīṣana ॥
mārutasuta kē saṅga sidhāvahu। sādara janakasutahi lai āvahu ॥
turatahiṃ sakala gē jahaँ sītā। sēvahiṃ saba nisicharīṃ binītā ॥
bēgi bibhīṣana tinhahi sikhāyō। tinha bahu bidhi majjana karavāyō ॥
bahu prakāra bhūṣana pahirāē। sibikā ruchira sāji puni lyāē ॥
tā para haraṣi chaḍha़ī baidēhī। sumiri rāma sukhadhāma sanēhī ॥
bētapāni rachChaka chahuँ pāsā। chalē sakala mana parama hulāsā ॥
dēkhana bhālu kīsa saba āē। rachChaka kō’pi nivārana dhāē ॥
kaha raghubīra kahā mama mānahu। sītahi sakhā payādēṃ ānahu ॥
dēkhahuँ kapi jananī kī nāīṃ। bihasi kahā raghunātha gōsāī ॥
suni prabhu bachana bhālu kapi haraṣē। nabha tē suranha sumana bahu baraṣē ॥
sītā prathama anala mahuँ rākhī। pragaṭa kīnhi chaha antara sākhī ॥

dō. tēhi kārana karunānidhi kahē kaChuka durbāda।
sunata jātudhānīṃ saba lāgīṃ karai biṣāda ॥ 108 ॥

prabhu kē bachana sīsa dhari sītā। bōlī mana krama bachana punītā ॥
laChimana hōhu dharama kē nēgī। pāvaka pragaṭa karahu tumha bēgī ॥
suni laChimana sītā kai bānī। biraha bibēka dharama niti sānī ॥
lōchana sajala jōri kara dōū। prabhu sana kaChu kahi sakata na ōū ॥
dēkhi rāma rukha laChimana dhāē। pāvaka pragaṭi kāṭha bahu lāē ॥
pāvaka prabala dēkhi baidēhī। hṛdayaँ haraṣa nahiṃ bhaya kaChu tēhī ॥
jauṃ mana bacha krama mama ura māhīṃ। taji raghubīra āna gati nāhīm ॥
tau kṛsānu saba kai gati jānā। mō kahuँ hau śrīkhaṇḍa samānā ॥

Chaṃ. śrīkhaṇḍa sama pāvaka prabēsa kiyō sumiri prabhu maithilī।
jaya kōsalēsa mahēsa bandita charana rati ati nirmalī ॥
pratibimba aru laukika kalaṅka prachaṇḍa pāvaka mahuँ jarē।
prabhu charita kāhuँ na lakhē nabha sura siddha muni dēkhahiṃ kharē ॥ 1 ॥

dhari rūpa pāvaka pāni gahi śrī satya śruti jaga bidita jō।
jimi Chīrasāgara indirā rāmahi samarpī āni sō ॥
sō rāma bāma bibhāga rājati ruchira ati sōbhā bhalī।
nava nīla nīraja nikaṭa mānahuँ kanaka paṅkaja kī kalī ॥ 2 ॥

dō. baraṣahiṃ sumana haraṣi suna bājahiṃ gagana nisāna।
gāvahiṃ kinnara surabadhū nāchahiṃ chaḍha़īṃ bimāna ॥ 109(ka) ॥

janakasutā samēta prabhu sōbhā amita apāra।
dēkhi bhālu kapi haraṣē jaya raghupati sukha sāra ॥ 109(kha) ॥

taba raghupati anusāsana pāī। mātali chalēu charana siru nāī ॥
āē dēva sadā svārathī। bachana kahahiṃ janu paramārathī ॥
dīna bandhu dayāla raghurāyā। dēva kīnhi dēvanha para dāyā ॥
bisva drōha rata yaha khala kāmī। nija agha gayu kumāragagāmī ॥
tumha samarūpa brahma abināsī। sadā ēkarasa sahaja udāsī ॥
akala aguna aja anagha anāmaya। ajita amōghasakti karunāmaya ॥
mīna kamaṭha sūkara naraharī। bāmana parasurāma bapu dharī ॥
jaba jaba nātha suranha dukhu pāyō। nānā tanu dhari tumhiँ nasāyō ॥
yaha khala malina sadā suradrōhī। kāma lōbha mada rata ati kōhī ॥
adhama sirōmani tava pada pāvā। yaha hamarē mana bisamaya āvā ॥
hama dēvatā parama adhikārī। svāratha rata prabhu bhagati bisārī ॥
bhava prabāhaँ santata hama parē। aba prabhu pāhi sarana anusarē ॥

dō. kari binatī sura siddha saba rahē jahaँ tahaँ kara jōri।
ati saprēma tana pulaki bidhi astuti karata bahōri ॥ 110 ॥

Chaṃ. jaya rāma sadā sukhadhāma harē। raghunāyaka sāyaka chāpa dharē ॥
bhava bārana dārana siṃha prabhō। guna sāgara nāgara nātha bibhō ॥
tana kāma anēka anūpa Chabī। guna gāvata siddha munīndra kabī ॥
jasu pāvana rāvana nāga mahā। khaganātha jathā kari kōpa gahā ॥
jana rañjana bhañjana sōka bhayaṃ। gatakrōdha sadā prabhu bōdhamayam ॥
avatāra udāra apāra gunaṃ। mahi bhāra bibhañjana gyānaghanam ॥
aja byāpakamēkamanādi sadā। karunākara rāma namāmi mudā ॥
raghubaṃsa bibhūṣana dūṣana hā। kṛta bhūpa bibhīṣana dīna rahā ॥
guna gyāna nidhāna amāna ajaṃ। nita rāma namāmi bibhuṃ birajam ॥
bhujadaṇḍa prachaṇḍa pratāpa balaṃ। khala bṛnda nikanda mahā kusalam ॥
binu kārana dīna dayāla hitaṃ। Chabi dhāma namāmi ramā sahitam ॥
bhava tārana kārana kāja paraṃ। mana sambhava dāruna dōṣa haram ॥
sara chāpa manōhara trōna dharaṃ। jarajāruna lōchana bhūpabaram ॥
sukha mandira sundara śrīramanaṃ। mada māra mudhā mamatā samanam ॥
anavadya akhaṇḍa na gōchara gō। sabarūpa sadā saba hōi na gō ॥
iti bēda badanti na dantakathā। rabi ātapa bhinnamabhinna jathā ॥
kṛtakṛtya bibhō saba bānara ē। nirakhanti tavānana sādara ē ॥
dhiga jīvana dēva sarīra harē। tava bhakti binā bhava bhūli parē ॥
aba dīna dayāla dayā kariai। mati mōri bibhēdakarī hariai ॥
jēhi tē biparīta kriyā kariai। dukha sō sukha māni sukhī chariai ॥
khala khaṇḍana maṇḍana ramya Chamā। pada paṅkaja sēvita sambhu umā ॥
nṛpa nāyaka dē baradānamidaṃ। charanāmbuja prēma sadā subhadam ॥

dō. binaya kīnhi chaturānana prēma pulaka ati gāta।
sōbhāsindhu bilōkata lōchana nahīṃ aghāta ॥ 111 ॥

tēhi avasara dasaratha tahaँ āē। tanaya bilōki nayana jala Chāē ॥
anuja sahita prabhu bandana kīnhā। āsirabāda pitāँ taba dīnhā ॥
tāta sakala tava punya prabhāū। jītyōṃ ajaya nisāchara rāū ॥
suni suta bachana prīti ati bāḍha़ī। nayana salila rōmāvali ṭhāḍha़ī ॥
raghupati prathama prēma anumānā। chiti pitahi dīnhēu dṛḍha़ gyānā ॥
tātē umā mōchCha nahiṃ pāyō। dasaratha bhēda bhagati mana lāyō ॥
sagunōpāsaka mōchCha na lēhīṃ। tinha kahuँ rāma bhagati nija dēhīm ॥
bāra bāra kari prabhuhi pranāmā। dasaratha haraṣi gē suradhāmā ॥

dō. anuja jānakī sahita prabhu kusala kōsalādhīsa।
sōbhā dēkhi haraṣi mana astuti kara sura īsa ॥ 112 ॥

Chaṃ. jaya rāma sōbhā dhāma। dāyaka pranata biśrāma ॥
dhṛta trōna bara sara chāpa। bhujadaṇḍa prabala pratāpa ॥ 1 ॥

jaya dūṣanāri kharāri। mardana nisāchara dhāri ॥
yaha duṣṭa mārēu nātha। bhē dēva sakala sanātha ॥ 2 ॥

jaya harana dharanī bhāra। mahimā udāra apāra ॥
jaya rāvanāri kṛpāla। kiē jātudhāna bihāla ॥ 3 ॥

laṅkēsa ati bala garba। kiē basya sura gandharba ॥
muni siddha nara khaga nāga। haṭhi pantha saba kēṃ lāga ॥ 4 ॥

paradrōha rata ati duṣṭa। pāyō sō phalu pāpiṣṭa ॥
aba sunahu dīna dayāla। rājīva nayana bisāla ॥ 5 ॥

mōhi rahā ati abhimāna। nahiṃ kau mōhi samāna ॥
aba dēkhi prabhu pada kañja। gata māna prada dukha puñja ॥ 6 ॥

kau brahma nirguna dhyāva। abyakta jēhi śruti gāva ॥
mōhi bhāva kōsala bhūpa। śrīrāma saguna sarūpa ॥ 7 ॥

baidēhi anuja samēta। mama hṛdayaँ karahu nikēta ॥
mōhi jāniē nija dāsa। dē bhakti ramānivāsa ॥ 8 ॥

dē bhakti ramānivāsa trāsa harana sarana sukhadāyakaṃ।
sukha dhāma rāma namāmi kāma anēka Chabi raghunāyakam ॥
sura bṛnda rañjana dvanda bhañjana manuja tanu atulitabalaṃ।
brahmādi saṅkara sēbya rāma namāmi karunā kōmalam ॥

dō. aba kari kṛpā bilōki mōhi āyasu dēhu kṛpāla।
kāha karauṃ suni priya bachana bōlē dīnadayāla ॥ 113 ॥

sunu surapati kapi bhālu hamārē। parē bhūmi nisacharanhi jē mārē ॥
mama hita lāgi tajē inha prānā। sakala jiāu surēsa sujānā ॥
sunu khagēsa prabhu kai yaha bānī। ati agādha jānahiṃ muni gyānī ॥
prabhu saka tribhuana māri jiāī। kēvala sakrahi dīnhi baḍa़āī ॥
sudhā baraṣi kapi bhālu jiāē। haraṣi uṭhē saba prabhu pahiṃ āē ॥
sudhābṛṣṭi bhai duhu dala ūpara। jiē bhālu kapi nahiṃ rajanīchara ॥
rāmākāra bhē tinha kē mana। mukta bhē Chūṭē bhava bandhana ॥
sura aṃsika saba kapi aru rīChā। jiē sakala raghupati kīṃ īChā ॥
rāma sarisa kō dīna hitakārī। kīnhē mukuta nisāchara jhārī ॥
khala mala dhāma kāma rata rāvana। gati pāī jō munibara pāva na ॥

dō. sumana baraṣi saba sura chalē chaḍha़i chaḍha़i ruchira bimāna।
dēkhi suavasaru prabhu pahiṃ āyu sambhu sujāna ॥ 114(ka) ॥

parama prīti kara jōri juga nalina nayana bhari bāri।
pulakita tana gadagada girāँ binaya karata tripurāri ॥ 114(kha) ॥

Chaṃ. māmabhirakṣaya raghukula nāyaka। dhṛta bara chāpa ruchira kara sāyaka ॥
mōha mahā ghana paṭala prabhañjana। saṃsaya bipina anala sura rañjana ॥ 1 ॥

aguna saguna guna mandira sundara। bhrama tama prabala pratāpa divākara ॥
kāma krōdha mada gaja pañchānana। basahu nirantara jana mana kānana ॥ 2 ॥

biṣaya manōratha puñja kañja bana। prabala tuṣāra udāra pāra mana ॥
bhava bāridhi mandara paramaṃ dara। bāraya tāraya saṃsṛti dustara ॥ 3 ॥

syāma gāta rājīva bilōchana। dīna bandhu pranatārati mōchana ॥
anuja jānakī sahita nirantara। basahu rāma nṛpa mama ura antara ॥ 4 ॥

muni rañjana mahi maṇḍala maṇḍana। tulasidāsa prabhu trāsa bikhaṇḍana ॥ 5 ॥

dō. nātha jabahiṃ kōsalapurīṃ hōihi tilaka tumhāra।
kṛpāsindhu maiṃ āuba dēkhana charita udāra ॥ 115 ॥

kari binatī jaba sambhu sidhāē। taba prabhu nikaṭa bibhīṣanu āē ॥
nāi charana siru kaha mṛdu bānī। binaya sunahu prabhu sāraँgapānī ॥
sakula sadala prabhu rāvana mār yō। pāvana jasa tribhuvana bistār yō ॥
dīna malīna hīna mati jātī। mō para kṛpā kīnhi bahu bhāँtī ॥
aba jana gṛha punīta prabhu kījē। majjanu karia samara śrama Chījē ॥
dēkhi kōsa mandira sampadā। dēhu kṛpāla kapinha kahuँ mudā ॥
saba bidhi nātha mōhi apanāia। puni mōhi sahita avadhapura jāia ॥
sunata bachana mṛdu dīnadayālā। sajala bhē dvau nayana bisālā ॥

dō. tōra kōsa gṛha mōra saba satya bachana sunu bhrāta।
bharata dasā sumirata mōhi nimiṣa kalpa sama jāta ॥ 116(ka) ॥

tāpasa bēṣa gāta kṛsa japata nirantara mōhi।
dēkhauṃ bēgi sō jatanu karu sakhā nihōruँ tōhi ॥ 116(kha) ॥

bītēṃ avadhi jāuँ jauṃ jiata na pāvuँ bīra।
sumirata anuja prīti prabhu puni puni pulaka sarīra ॥ 116(ga) ॥

karēhu kalpa bhari rāju tumha mōhi sumirēhu mana māhiṃ।
puni mama dhāma pāihahu jahāँ santa saba jāhim ॥ 116(gha) ॥

sunata bibhīṣana bachana rāma kē। haraṣi gahē pada kṛpādhāma kē ॥
bānara bhālu sakala haraṣānē। gahi prabhu pada guna bimala bakhānē ॥
bahuri bibhīṣana bhavana sidhāyō। mani gana basana bimāna bharāyō ॥
lai puṣpaka prabhu āgēṃ rākhā। haँsi kari kṛpāsindhu taba bhāṣā ॥
chaḍha़i bimāna sunu sakhā bibhīṣana। gagana jāi baraṣahu paṭa bhūṣana ॥
nabha para jāi bibhīṣana tabahī। baraṣi diē mani ambara sabahī ॥
jōi jōi mana bhāvi sōi lēhīṃ। mani mukha mēli ḍāri kapi dēhīm ॥
haँsē rāmu śrī anuja samētā। parama kautukī kṛpā nikētā ॥

dō. muni jēhi dhyāna na pāvahiṃ nēti nēti kaha bēda।
kṛpāsindhu sōi kapinha sana karata anēka binōda ॥ 117(ka) ॥

umā jōga japa dāna tapa nānā makha brata nēma।
rāma kṛpā nahi karahiṃ tasi jasi niṣkēvala prēma ॥ 117(kha) ॥

bhālu kapinha paṭa bhūṣana pāē। pahiri pahiri raghupati pahiṃ āē ॥
nānā jinasa dēkhi saba kīsā। puni puni haँsata kōsalādhīsā ॥
chiti sabanhi para kīnhi dāyā। bōlē mṛdula bachana raghurāyā ॥
tumharēṃ bala maiṃ rāvanu mār yō। tilaka bibhīṣana kahaँ puni sār yō ॥
nija nija gṛha aba tumha saba jāhū। sumirēhu mōhi ḍarapahu jani kāhū ॥
sunata bachana prēmākula bānara। jōri pāni bōlē saba sādara ॥
prabhu jōi kahahu tumhahi saba sōhā। hamarē hōta bachana suni mōhā ॥
dīna jāni kapi kiē sanāthā। tumha trēlōka īsa raghunāthā ॥
suni prabhu bachana lāja hama marahīṃ। masaka kahūँ khagapati hita karahīm ॥
dēkhi rāma rukha bānara rīChā। prēma magana nahiṃ gṛha kai īChā ॥

dō. prabhu prērita kapi bhālu saba rāma rūpa ura rākhi।
haraṣa biṣāda sahita chalē binaya bibidha bidhi bhāṣi ॥ 118(ka) ॥

kapipati nīla rīChapati aṅgada nala hanumāna।
sahita bibhīṣana apara jē jūthapa kapi balavāna ॥ 118(kha) ॥

dō. kahi na sakahiṃ kaChu prēma basa bhari bhari lōchana bāri।
sanmukha chitavahiṃ rāma tana nayana nimēṣa nivāri ॥ 118(ga) ॥


atisaya prīti dēkha raghurāī। linhē sakala bimāna chaḍha़āī ॥
mana mahuँ bipra charana siru nāyō। uttara disihi bimāna chalāyō ॥
chalata bimāna kōlāhala hōī। jaya raghubīra kahi sabu kōī ॥
siṃhāsana ati uchcha manōhara। śrī samēta prabhu baiṭhai tā para ॥
rājata rāmu sahita bhāminī। mēru sṛṅga janu ghana dāminī ॥
ruchira bimānu chalēu ati ātura। kīnhī sumana bṛṣṭi haraṣē sura ॥
parama sukhada chali tribidha bayārī। sāgara sara sari nirmala bārī ॥
saguna hōhiṃ sundara chahuँ pāsā। mana prasanna nirmala nabha āsā ॥
kaha raghubīra dēkhu rana sītā। laChimana ihāँ hatyō iँdrajītā ॥
hanūmāna aṅgada kē mārē। rana mahi parē nisāchara bhārē ॥
kumbhakarana rāvana dvau bhāī। ihāँ hatē sura muni dukhadāī ॥

dō. ihāँ sētu bāँdhyō aru thāpēuँ siva sukha dhāma।
sītā sahita kṛpānidhi sambhuhi kīnha pranāma ॥ 119(ka) ॥

jahaँ jahaँ kṛpāsindhu bana kīnha bāsa biśrāma।
sakala dēkhāē jānakihi kahē sabanhi kē nāma ॥ 119(kha) ॥

turata bimāna tahāँ chali āvā। daṇḍaka bana jahaँ parama suhāvā ॥
kumbhajādi munināyaka nānā। gē rāmu saba kēṃ asthānā ॥
sakala riṣinha sana pāi asīsā। chitrakūṭa āē jagadīsā ॥
tahaँ kari muninha kēra santōṣā। chalā bimānu tahāँ tē chōkhā ॥
bahuri rāma jānakihi dēkhāī। jamunā kali mala harani suhāī ॥
puni dēkhī surasarī punītā। rāma kahā pranāma karu sītā ॥
tīrathapati puni dēkhu prayāgā। nirakhata janma kōṭi agha bhāgā ॥
dēkhu parama pāvani puni bēnī। harani sōka hari lōka nisēnī ॥
puni dēkhu avadhapurī ati pāvani। tribidha tāpa bhava rōga nasāvani ॥ ।

dō. sītā sahita avadha kahuँ kīnha kṛpāla pranāma।
sajala nayana tana pulakita puni puni haraṣita rāma ॥ 120(ka) ॥

puni prabhu āi tribēnīṃ haraṣita majjanu kīnha।
kapinha sahita bipranha kahuँ dāna bibidha bidhi dīnha ॥ 120(kha) ॥

prabhu hanumantahi kahā bujhāī। dhari baṭu rūpa avadhapura jāī ॥
bharatahi kusala hamāri sunāēhu। samāchāra lai tumha chali āēhu ॥
turata pavanasuta gavanata bhayu। taba prabhu bharadvāja pahiṃ gayū ॥
nānā bidhi muni pūjā kīnhī। astutī kari puni āsiṣa dīnhī ॥
muni pada bandi jugala kara jōrī। chaḍha़i bimāna prabhu chalē bahōrī ॥
ihāँ niṣāda sunā prabhu āē। nāva nāva kahaँ lōga bōlāē ॥
surasari nāghi jāna taba āyō। utarēu taṭa prabhu āyasu pāyō ॥
taba sītāँ pūjī surasarī। bahu prakāra puni charananhi parī ॥
dīnhi asīsa haraṣi mana gaṅgā। sundari tava ahivāta abhaṅgā ॥
sunata guhā dhāyu prēmākula। āyu nikaṭa parama sukha saṅkula ॥
prabhuhi sahita bilōki baidēhī। parēu avani tana sudhi nahiṃ tēhī ॥
prīti parama bilōki raghurāī। haraṣi uṭhāi liyō ura lāī ॥

Chaṃ. liyō hṛdayaँ lāi kṛpā nidhāna sujāna rāyaँ ramāpatī।
baiṭhāri parama samīpa būjhī kusala sō kara bīnatī।
aba kusala pada paṅkaja bilōki birañchi saṅkara sēbya jē।
sukha dhāma pūranakāma rāma namāmi rāma namāmi tē ॥ 1 ॥

saba bhāँti adhama niṣāda sō hari bharata jyōṃ ura lāiyō।
matimanda tulasīdāsa sō prabhu mōha basa bisarāiyō ॥
yaha rāvanāri charitra pāvana rāma pada ratiprada sadā।
kāmādihara bigyānakara sura siddha muni gāvahiṃ mudā ॥ 2 ॥

dō. samara bijaya raghubīra kē charita jē sunahiṃ sujāna।
bijaya bibēka bibhūti nita tinhahi dēhiṃ bhagavāna ॥ 121(ka) ॥

yaha kalikāla malāyatana mana kari dēkhu bichāra।
śrīraghunātha nāma taji nāhina āna adhāra ॥ 121(kha) ॥

māsapārāyaṇa, sattāīsavāँ viśrāma
iti śrīmadrāmacharitamānasē sakalakalikaluṣavidhvaṃsanē
ṣaṣṭhaḥ sōpānaḥ samāptaḥ।
(laṅkākāṇḍa samāpta)