Print Friendly, PDF & Email

śrījānakīvallabhō vijayatē
śrīrāmacharitamānasa
pañchama sōpāna (sundarakāṇḍa)

śāntaṃ śāśvatamapramēyamanaghaṃ nirvāṇaśāntipradaṃ
brahmāśambhuphaṇīndrasēvyamaniśaṃ vēdāntavēdyaṃ vibhum ।
rāmākhyaṃ jagadīśvaraṃ suraguruṃ māyāmanuṣyaṃ hariṃ
vandē’haṃ karuṇākaraṃ raghuvaraṃ bhūpālachūḍa़āmaṇim ॥ 1 ॥

nānyā spṛhā raghupatē hṛdayē’smadīyē
satyaṃ vadāmi cha bhavānakhilāntarātmā।
bhaktiṃ prayachCha raghupuṅgava nirbharāṃ mē
kāmādidōṣarahitaṃ kuru mānasaṃ cha ॥ 2 ॥

atulitabaladhāmaṃ hēmaśailābhadēhaṃ
danujavanakṛśānuṃ jñānināmagragaṇyam।
sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ
raghupatipriyabhaktaṃ vātajātaṃ namāmi ॥ 3 ॥

jāmavanta kē bachana suhāē। suni hanumanta hṛdaya ati bhāē ॥
taba lagi mōhi parikhēhu tumha bhāī। sahi dukha kanda mūla phala khāī ॥
jaba lagi āvauṃ sītahi dēkhī। hōihi kāju mōhi haraṣa bisēṣī ॥
yaha kahi nāi sabanhi kahuँ māthā। chalēu haraṣi hiyaँ dhari raghunāthā ॥
sindhu tīra ēka bhūdhara sundara। kautuka kūdi chaḍha़ēu tā ūpara ॥
bāra bāra raghubīra saँbhārī। tarakēu pavanatanaya bala bhārī ॥
jēhiṃ giri charana dēi hanumantā। chalēu sō gā pātāla turantā ॥
jimi amōgha raghupati kara bānā। ēhī bhāँti chalēu hanumānā ॥
jalanidhi raghupati dūta bichārī। taiṃ maināka hōhi śramahārī ॥

dō. hanūmāna tēhi parasā kara puni kīnha pranāma।
rāma kāju kīnhēṃ binu mōhi kahāँ biśrāma ॥ 1 ॥

jāta pavanasuta dēvanha dēkhā। jānaiṃ kahuँ bala buddhi bisēṣā ॥
surasā nāma ahinha kai mātā। paṭhinhi āi kahī tēhiṃ bātā ॥
āju suranha mōhi dīnha ahārā। sunata bachana kaha pavanakumārā ॥
rāma kāju kari phiri maiṃ āvauṃ। sītā ki sudhi prabhuhi sunāvaum ॥
taba tava badana paiṭhihuँ āī। satya kahuँ mōhi jāna dē māī ॥
kabanēhuँ jatana dēi nahiṃ jānā। grasasi na mōhi kahēu hanumānā ॥
jōjana bhari tēhiṃ badanu pasārā। kapi tanu kīnha duguna bistārā ॥
sōraha jōjana mukha tēhiṃ ṭhayū। turata pavanasuta battisa bhayū ॥
jasa jasa surasā badanu baḍha़āvā। tāsu dūna kapi rūpa dēkhāvā ॥
sata jōjana tēhiṃ ānana kīnhā। ati laghu rūpa pavanasuta līnhā ॥
badana piṭhi puni bāhēra āvā। māgā bidā tāhi siru nāvā ॥
mōhi suranha jēhi lāgi paṭhāvā। budhi bala maramu tōra mai pāvā ॥

dō. rāma kāju sabu karihahu tumha bala buddhi nidhāna।
āsiṣa dēha gī sō haraṣi chalēu hanumāna ॥ 2 ॥

nisichari ēka sindhu mahuँ rahī। kari māyā nabhu kē khaga gahī ॥
jīva jantu jē gagana uḍa़āhīṃ। jala bilōki tinha kai pariChāhīm ॥
gahi Chāhaँ saka sō na uḍa़āī। ēhi bidhi sadā gaganachara khāī ॥
sōi Chala hanūmāna kahaँ kīnhā। tāsu kapaṭu kapi turatahiṃ chīnhā ॥
tāhi māri mārutasuta bīrā। bāridhi pāra gayu matidhīrā ॥
tahāँ jāi dēkhī bana sōbhā। guñjata chañcharīka madhu lōbhā ॥
nānā taru phala phūla suhāē। khaga mṛga bṛnda dēkhi mana bhāē ॥
saila bisāla dēkhi ēka āgēṃ। tā para dhāi chaḍhēu bhaya tyāgēm ॥
umā na kaChu kapi kai adhikāī। prabhu pratāpa jō kālahi khāī ॥
giri para chaḍhi laṅkā tēhiṃ dēkhī। kahi na jāi ati durga bisēṣī ॥
ati utaṅga jalanidhi chahu pāsā। kanaka kōṭa kara parama prakāsā ॥
Chaṃ=kanaka kōṭa bichitra mani kṛta sundarāyatanā ghanā।
chuhaṭṭa haṭṭa subaṭṭa bīthīṃ chāru pura bahu bidhi banā ॥
gaja bāji khachchara nikara padachara ratha barūthinha kō ganai ॥
bahurūpa nisichara jūtha atibala sēna baranata nahiṃ banai ॥ 1 ॥

bana bāga upabana bāṭikā sara kūpa bāpīṃ sōhahīṃ।
nara nāga sura gandharba kanyā rūpa muni mana mōhahīm ॥
kahuँ māla dēha bisāla saila samāna atibala garjahīṃ।
nānā akhārēnha bhirahiṃ bahu bidhi ēka ēkanha tarjahīm ॥ 2 ॥

kari jatana bhaṭa kōṭinha bikaṭa tana nagara chahuँ disi rachChahīṃ।
kahuँ mahiṣa mānaṣu dhēnu khara aja khala nisāchara bhachChahīm ॥
ēhi lāgi tulasīdāsa inha kī kathā kaChu ēka hai kahī।
raghubīra sara tīratha sarīranhi tyāgi gati paihahiṃ sahī ॥ 3 ॥

dō. pura rakhavārē dēkhi bahu kapi mana kīnha bichāra।
ati laghu rūpa dharauṃ nisi nagara karauṃ pisāra ॥ 3 ॥

masaka samāna rūpa kapi dharī। laṅkahi chalēu sumiri naraharī ॥
nāma laṅkinī ēka nisicharī। sō kaha chalēsi mōhi nindarī ॥
jānēhi nahīṃ maramu saṭha mōrā। mōra ahāra jahāँ lagi chōrā ॥
muṭhikā ēka mahā kapi hanī। rudhira bamata dharanīṃ ḍhanamanī ॥
puni sambhāri uṭhi sō laṅkā। jōri pāni kara binaya saṃsakā ॥
jaba rāvanahi brahma bara dīnhā। chalata birañchi kahā mōhi chīnhā ॥
bikala hōsi taiṃ kapi kēṃ mārē। taba jānēsu nisichara saṅghārē ॥
tāta mōra ati punya bahūtā। dēkhēuँ nayana rāma kara dūtā ॥

dō. tāta svarga apabarga sukha dharia tulā ēka aṅga।
tūla na tāhi sakala mili jō sukha lava satasaṅga ॥ 4 ॥

prabisi nagara kījē saba kājā। hṛdayaँ rākhi kausalapura rājā ॥
garala sudhā ripu karahiṃ mitāī। gōpada sindhu anala sitalāī ॥
garuḍa़ sumēru rēnū sama tāhī। rāma kṛpā kari chitavā jāhī ॥
ati laghu rūpa dharēu hanumānā। paiṭhā nagara sumiri bhagavānā ॥
mandira mandira prati kari sōdhā। dēkhē jahaँ tahaँ aganita jōdhā ॥
gayu dasānana mandira māhīṃ। ati bichitra kahi jāta sō nāhīm ॥
sayana kiē dēkhā kapi tēhī। mandira mahuँ na dīkhi baidēhī ॥
bhavana ēka puni dīkha suhāvā। hari mandira tahaँ bhinna banāvā ॥

dō. rāmāyudha aṅkita gṛha sōbhā barani na jāi।
nava tulasikā bṛnda tahaँ dēkhi haraṣi kapirāi ॥ 5 ॥

laṅkā nisichara nikara nivāsā। ihāँ kahāँ sajjana kara bāsā ॥
mana mahuँ taraka karai kapi lāgā। tēhīṃ samaya bibhīṣanu jāgā ॥
rāma rāma tēhiṃ sumirana kīnhā। hṛdayaँ haraṣa kapi sajjana chīnhā ॥
ēhi sana haṭhi karihuँ pahichānī। sādhu tē hōi na kāraja hānī ॥
bipra rupa dhari bachana sunāē। sunata bibhīṣaṇa uṭhi tahaँ āē ॥
kari pranāma pūँChī kusalāī। bipra kahahu nija kathā bujhāī ॥
kī tumha hari dāsanha mahaँ kōī। mōrēṃ hṛdaya prīti ati hōī ॥
kī tumha rāmu dīna anurāgī। āyahu mōhi karana baḍa़bhāgī ॥

dō. taba hanumanta kahī saba rāma kathā nija nāma।
sunata jugala tana pulaka mana magana sumiri guna grāma ॥ 6 ॥

sunahu pavanasuta rahani hamārī। jimi dasananhi mahuँ jībha bichārī ॥
tāta kabahuँ mōhi jāni anāthā। karihahiṃ kṛpā bhānukula nāthā ॥
tāmasa tanu kaChu sādhana nāhīṃ। prīti na pada sarōja mana māhīm ॥
aba mōhi bhā bharōsa hanumantā। binu harikṛpā milahiṃ nahiṃ santā ॥
jau raghubīra anugraha kīnhā। tau tumha mōhi darasu haṭhi dīnhā ॥
sunahu bibhīṣana prabhu kai rītī। karahiṃ sadā sēvaka para prītī ॥
kahahu kavana maiṃ parama kulīnā। kapi chañchala sabahīṃ bidhi hīnā ॥
prāta lēi jō nāma hamārā। tēhi dina tāhi na milai ahārā ॥

dō. asa maiṃ adhama sakhā sunu mōhū para raghubīra।
kīnhī kṛpā sumiri guna bharē bilōchana nīra ॥ 7 ॥

jānatahūँ asa svāmi bisārī। phirahiṃ tē kāhē na hōhiṃ dukhārī ॥
ēhi bidhi kahata rāma guna grāmā। pāvā anirbāchya biśrāmā ॥
puni saba kathā bibhīṣana kahī। jēhi bidhi janakasutā tahaँ rahī ॥
taba hanumanta kahā sunu bhrātā। dēkhī chahuँ jānakī mātā ॥
juguti bibhīṣana sakala sunāī। chalēu pavanasuta bidā karāī ॥
kari sōi rūpa gayu puni tahavāँ। bana asōka sītā raha jahavāँ ॥
dēkhi manahi mahuँ kīnha pranāmā। baiṭhēhiṃ bīti jāta nisi jāmā ॥
kṛsa tana sīsa jaṭā ēka bēnī। japati hṛdayaँ raghupati guna śrēnī ॥

dō. nija pada nayana diēँ mana rāma pada kamala līna।
parama dukhī bhā pavanasuta dēkhi jānakī dīna ॥ 8 ॥

taru pallava mahuँ rahā lukāī। kari bichāra karauṃ kā bhāī ॥
tēhi avasara rāvanu tahaँ āvā। saṅga nāri bahu kiēँ banāvā ॥
bahu bidhi khala sītahi samujhāvā। sāma dāna bhaya bhēda dēkhāvā ॥
kaha rāvanu sunu sumukhi sayānī। mandōdarī ādi saba rānī ॥
tava anucharīṃ karuँ pana mōrā। ēka bāra bilōku mama ōrā ॥
tṛna dhari ōṭa kahati baidēhī। sumiri avadhapati parama sanēhī ॥
sunu dasamukha khadyōta prakāsā। kabahuँ ki nalinī kari bikāsā ॥
asa mana samujhu kahati jānakī। khala sudhi nahiṃ raghubīra bāna kī ॥
saṭha sūnē hari ānēhi mōhi। adhama nilajja lāja nahiṃ tōhī ॥

dō. āpuhi suni khadyōta sama rāmahi bhānu samāna।
paruṣa bachana suni kāḍha़i asi bōlā ati khisiāna ॥ 9 ॥

sītā taiṃ mama kṛta apamānā। kaṭihuँ tava sira kaṭhina kṛpānā ॥
nāhiṃ ta sapadi mānu mama bānī। sumukhi hōti na ta jīvana hānī ॥
syāma sarōja dāma sama sundara। prabhu bhuja kari kara sama dasakandhara ॥
sō bhuja kaṇṭha ki tava asi ghōrā। sunu saṭha asa pravāna pana mōrā ॥
chandrahāsa haru mama paritāpaṃ। raghupati biraha anala sañjātam ॥
sītala nisita bahasi bara dhārā। kaha sītā haru mama dukha bhārā ॥
sunata bachana puni mārana dhāvā। mayatanayāँ kahi nīti bujhāvā ॥
kahēsi sakala nisicharinha bōlāī। sītahi bahu bidhi trāsahu jāī ॥
māsa divasa mahuँ kahā na mānā। tau maiṃ mārabi kāḍha़i kṛpānā ॥

dō. bhavana gayu dasakandhara ihāँ pisāchini bṛnda।
sītahi trāsa dēkhāvahi dharahiṃ rūpa bahu manda ॥ 10 ॥

trijaṭā nāma rāchChasī ēkā। rāma charana rati nipuna bibēkā ॥
sabanhau bōli sunāēsi sapanā। sītahi sēi karahu hita apanā ॥
sapanēṃ bānara laṅkā jārī। jātudhāna sēnā saba mārī ॥
khara ārūḍha़ nagana dasasīsā। muṇḍita sira khaṇḍita bhuja bīsā ॥
ēhi bidhi sō dachChina disi jāī। laṅkā manahuँ bibhīṣana pāī ॥
nagara phirī raghubīra dōhāī। taba prabhu sītā bōli paṭhāī ॥
yaha sapanā mēṃ kahuँ pukārī। hōihi satya gēँ dina chārī ॥
tāsu bachana suni tē saba ḍarīṃ। janakasutā kē charananhi parīm ॥

dō. jahaँ tahaँ gīṃ sakala taba sītā kara mana sōcha।
māsa divasa bītēṃ mōhi mārihi nisichara pōcha ॥ 11 ॥

trijaṭā sana bōlī kara jōrī। mātu bipati saṅgini taiṃ mōrī ॥
tajauṃ dēha karu bēgi upāī। dusahu birahu aba nahiṃ sahi jāī ॥
āni kāṭha rachu chitā banāī। mātu anala puni dēhi lagāī ॥
satya karahi mama prīti sayānī। sunai kō śravana sūla sama bānī ॥
sunata bachana pada gahi samujhāēsi। prabhu pratāpa bala sujasu sunāēsi ॥
nisi na anala mila sunu sukumārī। asa kahi sō nija bhavana sidhārī ॥
kaha sītā bidhi bhā pratikūlā। milahi na pāvaka miṭihi na sūlā ॥
dēkhiata pragaṭa gagana aṅgārā। avani na āvata ēku tārā ॥
pāvakamaya sasi stravata na āgī। mānahuँ mōhi jāni hatabhāgī ॥
sunahi binaya mama biṭapa asōkā। satya nāma karu haru mama sōkā ॥
nūtana kisalaya anala samānā। dēhi agini jani karahi nidānā ॥
dēkhi parama birahākula sītā। sō Chana kapihi kalapa sama bītā ॥

sō. kapi kari hṛdayaँ bichāra dīnhi mudrikā ḍārī taba।
janu asōka aṅgāra dīnhi haraṣi uṭhi kara gahēu ॥ 12 ॥

taba dēkhī mudrikā manōhara। rāma nāma aṅkita ati sundara ॥
chakita chitava mudarī pahichānī। haraṣa biṣāda hṛdayaँ akulānī ॥
jīti kō saki ajaya raghurāī। māyā tēṃ asi rachi nahiṃ jāī ॥
sītā mana bichāra kara nānā। madhura bachana bōlēu hanumānā ॥
rāmachandra guna baranaiṃ lāgā। sunatahiṃ sītā kara dukha bhāgā ॥
lāgīṃ sunaiṃ śravana mana lāī। ādihu tēṃ saba kathā sunāī ॥
śravanāmṛta jēhiṃ kathā suhāī। kahi sō pragaṭa hōti kina bhāī ॥
taba hanumanta nikaṭa chali gayū। phiri baiṇṭhīṃ mana bisamaya bhayū ॥
rāma dūta maiṃ mātu jānakī। satya sapatha karunānidhāna kī ॥
yaha mudrikā mātu maiṃ ānī। dīnhi rāma tumha kahaँ sahidānī ॥
nara bānarahi saṅga kahu kaisēṃ। kahi kathā bhi saṅgati jaisēm ॥

dō. kapi kē bachana saprēma suni upajā mana bisvāsa ॥
jānā mana krama bachana yaha kṛpāsindhu kara dāsa ॥ 13 ॥

harijana jāni prīti ati gāḍha़ī। sajala nayana pulakāvali bāḍha़ī ॥
būḍa़ta biraha jaladhi hanumānā। bhayu tāta mōṃ kahuँ jalajānā ॥
aba kahu kusala jāuँ balihārī। anuja sahita sukha bhavana kharārī ॥
kōmalachita kṛpāla raghurāī। kapi kēhi hētu dharī niṭhurāī ॥
sahaja bāni sēvaka sukha dāyaka। kabahuँka surati karata raghunāyaka ॥
kabahuँ nayana mama sītala tātā। hōihahi nirakhi syāma mṛdu gātā ॥
bachanu na āva nayana bharē bārī। ahaha nātha hauṃ nipaṭa bisārī ॥
dēkhi parama birahākula sītā। bōlā kapi mṛdu bachana binītā ॥
mātu kusala prabhu anuja samētā। tava dukha dukhī sukṛpā nikētā ॥
jani jananī mānahu jiyaँ ūnā। tumha tē prēmu rāma kēṃ dūnā ॥

dō. raghupati kara sandēsu aba sunu jananī dhari dhīra।
asa kahi kapi gada gada bhayu bharē bilōchana nīra ॥ 14 ॥

kahēu rāma biyōga tava sītā। mō kahuँ sakala bhē biparītā ॥
nava taru kisalaya manahuँ kṛsānū। kālanisā sama nisi sasi bhānū ॥
kubalaya bipina kunta bana sarisā। bārida tapata tēla janu barisā ॥
jē hita rahē karata tēi pīrā। uraga svāsa sama tribidha samīrā ॥
kahēhū tēṃ kaChu dukha ghaṭi hōī। kāhi kahauṃ yaha jāna na kōī ॥
tattva prēma kara mama aru tōrā। jānata priyā ēku manu mōrā ॥
sō manu sadā rahata tōhi pāhīṃ। jānu prīti rasu ētēnahi māhīm ॥
prabhu sandēsu sunata baidēhī। magana prēma tana sudhi nahiṃ tēhī ॥
kaha kapi hṛdayaँ dhīra dharu mātā। sumiru rāma sēvaka sukhadātā ॥
ura ānahu raghupati prabhutāī। suni mama bachana tajahu kadarāī ॥

dō. nisichara nikara pataṅga sama raghupati bāna kṛsānu।
jananī hṛdayaँ dhīra dharu jarē nisāchara jānu ॥ 15 ॥

jauṃ raghubīra hōti sudhi pāī। karatē nahiṃ bilambu raghurāī ॥
rāmabāna rabi uēँ jānakī। tama barūtha kahaँ jātudhāna kī ॥
abahiṃ mātu maiṃ jāuँ lavāī। prabhu āyasu nahiṃ rāma dōhāī ॥
kaChuka divasa jananī dharu dhīrā। kapinha sahita aihahiṃ raghubīrā ॥
nisichara māri tōhi lai jaihahiṃ। tihuँ pura nāradādi jasu gaihahim ॥
haiṃ suta kapi saba tumhahi samānā। jātudhāna ati bhaṭa balavānā ॥
mōrēṃ hṛdaya parama sandēhā। suni kapi pragaṭa kīnha nija dēhā ॥
kanaka bhūdharākāra sarīrā। samara bhayaṅkara atibala bīrā ॥
sītā mana bharōsa taba bhayū। puni laghu rūpa pavanasuta layū ॥

dō. sunu mātā sākhāmṛga nahiṃ bala buddhi bisāla।
prabhu pratāpa tēṃ garuḍa़hi khāi parama laghu byāla ॥ 16 ॥

mana santōṣa sunata kapi bānī। bhagati pratāpa tēja bala sānī ॥
āsiṣa dīnhi rāmapriya jānā। hōhu tāta bala sīla nidhānā ॥
ajara amara gunanidhi suta hōhū। karahuँ bahuta raghunāyaka Chōhū ॥
karahuँ kṛpā prabhu asa suni kānā। nirbhara prēma magana hanumānā ॥
bāra bāra nāēsi pada sīsā। bōlā bachana jōri kara kīsā ॥
aba kṛtakṛtya bhayuँ maiṃ mātā। āsiṣa tava amōgha bikhyātā ॥
sunahu mātu mōhi atisaya bhūkhā। lāgi dēkhi sundara phala rūkhā ॥
sunu suta karahiṃ bipina rakhavārī। parama subhaṭa rajanīchara bhārī ॥
tinha kara bhaya mātā mōhi nāhīṃ। jauṃ tumha sukha mānahu mana māhīm ॥

dō. dēkhi buddhi bala nipuna kapi kahēu jānakīṃ jāhu।
raghupati charana hṛdayaँ dhari tāta madhura phala khāhu ॥ 17 ॥

chalēu nāi siru paiṭhēu bāgā। phala khāēsi taru tōraiṃ lāgā ॥
rahē tahāँ bahu bhaṭa rakhavārē। kaChu mārēsi kaChu jāi pukārē ॥
nātha ēka āvā kapi bhārī। tēhiṃ asōka bāṭikā ujārī ॥
khāēsi phala aru biṭapa upārē। rachChaka mardi mardi mahi ḍārē ॥
suni rāvana paṭhē bhaṭa nānā। tinhahi dēkhi garjēu hanumānā ॥
saba rajanīchara kapi saṅghārē। gē pukārata kaChu adhamārē ॥
puni paṭhayu tēhiṃ achChakumārā। chalā saṅga lai subhaṭa apārā ॥
āvata dēkhi biṭapa gahi tarjā। tāhi nipāti mahādhuni garjā ॥

dō. kaChu mārēsi kaChu mardēsi kaChu milēsi dhari dhūri।
kaChu puni jāi pukārē prabhu markaṭa bala bhūri ॥ 18 ॥

suni suta badha laṅkēsa risānā। paṭhēsi mēghanāda balavānā ॥
mārasi jani suta bāndhēsu tāhī। dēkhia kapihi kahāँ kara āhī ॥
chalā indrajita atulita jōdhā। bandhu nidhana suni upajā krōdhā ॥
kapi dēkhā dāruna bhaṭa āvā। kaṭakaṭāi garjā aru dhāvā ॥
ati bisāla taru ēka upārā। biratha kīnha laṅkēsa kumārā ॥
rahē mahābhaṭa tākē saṅgā। gahi gahi kapi mardi nija aṅgā ॥
tinhahi nipāti tāhi sana bājā। bhirē jugala mānahuँ gajarājā।
muṭhikā māri chaḍha़ā taru jāī। tāhi ēka Chana muruChā āī ॥
uṭhi bahōri kīnhisi bahu māyā। jīti na jāi prabhañjana jāyā ॥

dō. brahma astra tēhiṃ sāँdhā kapi mana kīnha bichāra।
jauṃ na brahmasara mānuँ mahimā miṭi apāra ॥ 19 ॥

brahmabāna kapi kahuँ tēhi mārā। paratihuँ bāra kaṭaku saṅghārā ॥
tēhi dēkhā kapi muruChita bhayū। nāgapāsa bāँdhēsi lai gayū ॥
jāsu nāma japi sunahu bhavānī। bhava bandhana kāṭahiṃ nara gyānī ॥
tāsu dūta ki bandha taru āvā। prabhu kāraja lagi kapihiṃ baँdhāvā ॥
kapi bandhana suni nisichara dhāē। kautuka lāgi sabhāँ saba āē ॥
dasamukha sabhā dīkhi kapi jāī। kahi na jāi kaChu ati prabhutāī ॥
kara jōrēṃ sura disipa binītā। bhṛkuṭi bilōkata sakala sabhītā ॥
dēkhi pratāpa na kapi mana saṅkā। jimi ahigana mahuँ garuḍa़ asaṅkā ॥

dō. kapihi bilōki dasānana bihasā kahi durbāda।
suta badha surati kīnhi puni upajā hṛdayaँ biṣāda ॥ 20 ॥

kaha laṅkēsa kavana taiṃ kīsā। kēhiṃ kē bala ghālēhi bana khīsā ॥
kī dhauṃ śravana sunēhi nahiṃ mōhī। dēkhuँ ati asaṅka saṭha tōhī ॥
mārē nisichara kēhiṃ aparādhā। kahu saṭha tōhi na prāna ki bādhā ॥
suna rāvana brahmāṇḍa nikāyā। pāi jāsu bala birachita māyā ॥
jākēṃ bala birañchi hari īsā। pālata sṛjata harata dasasīsā।
jā bala sīsa dharata sahasānana। aṇḍakōsa samēta giri kānana ॥
dhari jō bibidha dēha suratrātā। tumha tē saṭhanha sikhāvanu dātā।
hara kōdaṇḍa kaṭhina jēhi bhañjā। tēhi samēta nṛpa dala mada gañjā ॥
khara dūṣana trisirā aru bālī। badhē sakala atulita balasālī ॥

dō. jākē bala lavalēsa tēṃ jitēhu charāchara jhāri।
tāsu dūta maiṃ jā kari hari ānēhu priya nāri ॥ 21 ॥

jānuँ maiṃ tumhāri prabhutāī। sahasabāhu sana parī larāī ॥
samara bāli sana kari jasu pāvā। suni kapi bachana bihasi biharāvā ॥
khāyuँ phala prabhu lāgī bhūँkhā। kapi subhāva tēṃ tōrēuँ rūkhā ॥
saba kēṃ dēha parama priya svāmī। mārahiṃ mōhi kumāraga gāmī ॥
jinha mōhi mārā tē maiṃ mārē। tēhi para bāँdhēu tanayaँ tumhārē ॥
mōhi na kaChu bāँdhē ki lājā। kīnha chahuँ nija prabhu kara kājā ॥
binatī karuँ jōri kara rāvana। sunahu māna taji mōra sikhāvana ॥
dēkhahu tumha nija kulahi bichārī। bhrama taji bhajahu bhagata bhaya hārī ॥
jākēṃ ḍara ati kāla ḍērāī। jō sura asura charāchara khāī ॥
tāsōṃ bayaru kabahuँ nahiṃ kījai। mōrē kahēṃ jānakī dījai ॥

dō. pranatapāla raghunāyaka karunā sindhu kharāri।
gēँ sarana prabhu rākhihaiṃ tava aparādha bisāri ॥ 22 ॥

rāma charana paṅkaja ura dharahū। laṅkā achala rāja tumha karahū ॥
riṣi pulista jasu bimala maṃyakā। tēhi sasi mahuँ jani hōhu kalaṅkā ॥
rāma nāma binu girā na sōhā। dēkhu bichāri tyāgi mada mōhā ॥
basana hīna nahiṃ sōha surārī। saba bhūṣaṇa bhūṣita bara nārī ॥
rāma bimukha sampati prabhutāī। jāi rahī pāī binu pāī ॥
sajala mūla jinha saritanha nāhīṃ। baraṣi gē puni tabahiṃ sukhāhīm ॥
sunu dasakaṇṭha kahuँ pana rōpī। bimukha rāma trātā nahiṃ kōpī ॥
saṅkara sahasa biṣnu aja tōhī। sakahiṃ na rākhi rāma kara drōhī ॥

dō. mōhamūla bahu sūla prada tyāgahu tama abhimāna।
bhajahu rāma raghunāyaka kṛpā sindhu bhagavāna ॥ 23 ॥

jadapi kahi kapi ati hita bānī। bhagati bibēka birati naya sānī ॥
bōlā bihasi mahā abhimānī। milā hamahi kapi gura baḍa़ gyānī ॥
mṛtyu nikaṭa āī khala tōhī। lāgēsi adhama sikhāvana mōhī ॥
ulaṭā hōihi kaha hanumānā। matibhrama tōra pragaṭa maiṃ jānā ॥
suni kapi bachana bahuta khisiānā। bēgi na harahuँ mūḍha़ kara prānā ॥
sunata nisāchara mārana dhāē। sachivanha sahita bibhīṣanu āē।
nāi sīsa kari binaya bahūtā। nīti birōdha na māria dūtā ॥
āna daṇḍa kaChu karia gōsāँī। sabahīṃ kahā mantra bhala bhāī ॥
sunata bihasi bōlā dasakandhara। aṅga bhaṅga kari paṭhia bandara ॥
dō. kapi kēṃ mamatā pūँCha para sabahi kahuँ samujhāi।
tēla bōri paṭa bāँdhi puni pāvaka dēhu lagāi ॥ 24 ॥

pūँChahīna bānara tahaँ jāihi। taba saṭha nija nāthahi li āihi ॥
jinha kai kīnhasi bahuta baḍa़āī। dēkhēuँûmaiṃ tinha kai prabhutāī ॥
bachana sunata kapi mana musukānā। bhi sahāya sārada maiṃ jānā ॥
jātudhāna suni rāvana bachanā। lāgē rachaiṃ mūḍha़ sōi rachanā ॥
rahā na nagara basana ghṛta tēlā। bāḍha़ī pūँCha kīnha kapi khēlā ॥
kautuka kahaँ āē purabāsī। mārahiṃ charana karahiṃ bahu hāँsī ॥
bājahiṃ ḍhōla dēhiṃ saba tārī। nagara phēri puni pūँCha prajārī ॥
pāvaka jarata dēkhi hanumantā। bhayu parama laghu rupa turantā ॥
nibuki chaḍha़ēu kapi kanaka aṭārīṃ। bhī sabhīta nisāchara nārīm ॥

dō. hari prērita tēhi avasara chalē maruta unachāsa।
aṭṭahāsa kari garja़ā kapi baḍha़i lāga akāsa ॥ 25 ॥

dēha bisāla parama haruāī। mandira tēṃ mandira chaḍha़ dhāī ॥
jari nagara bhā lōga bihālā। jhapaṭa lapaṭa bahu kōṭi karālā ॥
tāta mātu hā sunia pukārā। ēhi avasara kō hamahi ubārā ॥
hama jō kahā yaha kapi nahiṃ hōī। bānara rūpa dharēṃ sura kōī ॥
sādhu avagyā kara phalu aisā। jari nagara anātha kara jaisā ॥
jārā nagaru nimiṣa ēka māhīṃ। ēka bibhīṣana kara gṛha nāhīm ॥
tā kara dūta anala jēhiṃ sirijā। jarā na sō tēhi kārana girijā ॥
ulaṭi palaṭi laṅkā saba jārī। kūdi parā puni sindhu majhārī ॥

dō. pūँCha bujhāi khōi śrama dhari laghu rūpa bahōri।
janakasutā kē āgēṃ ṭhāḍha़ bhayu kara jōri ॥ 26 ॥

mātu mōhi dījē kaChu chīnhā। jaisēṃ raghunāyaka mōhi dīnhā ॥
chūḍa़āmani utāri taba dayū। haraṣa samēta pavanasuta layū ॥
kahēhu tāta asa mōra pranāmā। saba prakāra prabhu pūranakāmā ॥
dīna dayāla biridu sambhārī। harahu nātha mama saṅkaṭa bhārī ॥
tāta sakrasuta kathā sunāēhu। bāna pratāpa prabhuhi samujhāēhu ॥
māsa divasa mahuँ nāthu na āvā। tau puni mōhi jiata nahiṃ pāvā ॥
kahu kapi kēhi bidhi rākhauṃ prānā। tumhahū tāta kahata aba jānā ॥
tōhi dēkhi sītali bhi Chātī। puni mō kahuँ sōi dinu sō rātī ॥

dō. janakasutahi samujhāi kari bahu bidhi dhīraju dīnha।
charana kamala siru nāi kapi gavanu rāma pahiṃ kīnha ॥ 27 ॥

chalata mahādhuni garjēsi bhārī। garbha stravahiṃ suni nisichara nārī ॥
nāghi sindhu ēhi pārahi āvā। sabada kilakilā kapinha sunāvā ॥
haraṣē saba bilōki hanumānā। nūtana janma kapinha taba jānā ॥
mukha prasanna tana tēja birājā। kīnhēsi rāmachandra kara kājā ॥
milē sakala ati bhē sukhārī। talaphata mīna pāva jimi bārī ॥
chalē haraṣi raghunāyaka pāsā। pūँChata kahata navala itihāsā ॥
taba madhubana bhītara saba āē। aṅgada sammata madhu phala khāē ॥
rakhavārē jaba barajana lāgē। muṣṭi prahāra hanata saba bhāgē ॥

dō. jāi pukārē tē saba bana ujāra jubarāja।
suni sugrīva haraṣa kapi kari āē prabhu kāja ॥ 28 ॥

jauṃ na hōti sītā sudhi pāī। madhubana kē phala sakahiṃ ki khāī ॥
ēhi bidhi mana bichāra kara rājā। āi gē kapi sahita samājā ॥
āi sabanhi nāvā pada sīsā। milēu sabanhi ati prēma kapīsā ॥
pūँChī kusala kusala pada dēkhī। rāma kṛpāँ bhā kāju bisēṣī ॥
nātha kāju kīnhēu hanumānā। rākhē sakala kapinha kē prānā ॥
suni sugrīva bahuri tēhi milēū। kapinha sahita raghupati pahiṃ chalēū।
rāma kapinha jaba āvata dēkhā। kiēँ kāju mana haraṣa bisēṣā ॥
phaṭika silā baiṭhē dvau bhāī। parē sakala kapi charananhi jāī ॥

dō. prīti sahita saba bhēṭē raghupati karunā puñja।
pūँChī kusala nātha aba kusala dēkhi pada kañja ॥ 29 ॥

jāmavanta kaha sunu raghurāyā। jā para nātha karahu tumha dāyā ॥
tāhi sadā subha kusala nirantara। sura nara muni prasanna tā ūpara ॥
sōi bijī binī guna sāgara। tāsu sujasu trēlōka ujāgara ॥
prabhu kīṃ kṛpā bhayu sabu kājū। janma hamāra suphala bhā ājū ॥
nātha pavanasuta kīnhi jō karanī। sahasahuँ mukha na jāi sō baranī ॥
pavanatanaya kē charita suhāē। jāmavanta raghupatihi sunāē ॥
sunata kṛpānidhi mana ati bhāē। puni hanumāna haraṣi hiyaँ lāē ॥
kahahu tāta kēhi bhāँti jānakī। rahati karati rachChā svaprāna kī ॥

dō. nāma pāharu divasa nisi dhyāna tumhāra kapāṭa।
lōchana nija pada jantrita jāhiṃ prāna kēhiṃ bāṭa ॥ 30 ॥

chalata mōhi chūḍa़āmani dīnhī। raghupati hṛdayaँ lāi sōi līnhī ॥
nātha jugala lōchana bhari bārī। bachana kahē kaChu janakakumārī ॥
anuja samēta gahēhu prabhu charanā। dīna bandhu pranatārati haranā ॥
mana krama bachana charana anurāgī। kēhi aparādha nātha hauṃ tyāgī ॥
avaguna ēka mōra maiṃ mānā। biChurata prāna na kīnha payānā ॥
nātha sō nayananhi kō aparādhā। nisarata prāna karihiṃ haṭhi bādhā ॥
biraha agini tanu tūla samīrā। svāsa jari Chana māhiṃ sarīrā ॥
nayana stravahi jalu nija hita lāgī। jaraiṃ na pāva dēha birahāgī।
sītā kē ati bipati bisālā। binahiṃ kahēṃ bhali dīnadayālā ॥

dō. nimiṣa nimiṣa karunānidhi jāhiṃ kalapa sama bīti।
bēgi chaliya prabhu ānia bhuja bala khala dala jīti ॥ 31 ॥

suni sītā dukha prabhu sukha ayanā। bhari āē jala rājiva nayanā ॥
bachana kāँya mana mama gati jāhī। sapanēhuँ būjhia bipati ki tāhī ॥
kaha hanumanta bipati prabhu sōī। jaba tava sumirana bhajana na hōī ॥
kētika bāta prabhu jātudhāna kī। ripuhi jīti ānibī jānakī ॥
sunu kapi tōhi samāna upakārī। nahiṃ kau sura nara muni tanudhārī ॥
prati upakāra karauṃ kā tōrā। sanamukha hōi na sakata mana mōrā ॥
sunu suta urina maiṃ nāhīṃ। dēkhēuँ kari bichāra mana māhīm ॥
puni puni kapihi chitava suratrātā। lōchana nīra pulaka ati gātā ॥

dō. suni prabhu bachana bilōki mukha gāta haraṣi hanumanta।
charana parēu prēmākula trāhi trāhi bhagavanta ॥ 32 ॥

bāra bāra prabhu chahi uṭhāvā। prēma magana tēhi uṭhaba na bhāvā ॥
prabhu kara paṅkaja kapi kēṃ sīsā। sumiri sō dasā magana gaurīsā ॥
sāvadhāna mana kari puni saṅkara। lāgē kahana kathā ati sundara ॥
kapi uṭhāi prabhu hṛdayaँ lagāvā। kara gahi parama nikaṭa baiṭhāvā ॥
kahu kapi rāvana pālita laṅkā। kēhi bidhi dahēu durga ati baṅkā ॥
prabhu prasanna jānā hanumānā। bōlā bachana bigata abhimānā ॥
sākhāmṛga kē baḍa़i manusāī। sākhā tēṃ sākhā para jāī ॥
nāghi sindhu hāṭakapura jārā। nisichara gana bidhi bipina ujārā।
sō saba tava pratāpa raghurāī। nātha na kaChū mōri prabhutāī ॥

dō. tā kahuँ prabhu kaChu agama nahiṃ jā para tumha anukula।
taba prabhāvaँ baḍa़vānalahiṃ jāri saki khalu tūla ॥ 33 ॥

nātha bhagati ati sukhadāyanī। dēhu kṛpā kari anapāyanī ॥
suni prabhu parama sarala kapi bānī। ēvamastu taba kahēu bhavānī ॥
umā rāma subhāu jēhiṃ jānā। tāhi bhajanu taji bhāva na ānā ॥
yaha saṃvāda jāsu ura āvā। raghupati charana bhagati sōi pāvā ॥
suni prabhu bachana kahahiṃ kapibṛndā। jaya jaya jaya kṛpāla sukhakandā ॥
taba raghupati kapipatihi bōlāvā। kahā chalaiṃ kara karahu banāvā ॥
aba bilambu kēhi kārana kījē। turata kapinha kahuँ āyasu dījē ॥
kautuka dēkhi sumana bahu baraṣī। nabha tēṃ bhavana chalē sura haraṣī ॥

dō. kapipati bēgi bōlāē āē jūthapa jūtha।
nānā barana atula bala bānara bhālu barūtha ॥ 34 ॥

prabhu pada paṅkaja nāvahiṃ sīsā। garajahiṃ bhālu mahābala kīsā ॥
dēkhī rāma sakala kapi sēnā। chiti kṛpā kari rājiva nainā ॥
rāma kṛpā bala pāi kapindā। bhē pachChajuta manahuँ girindā ॥
haraṣi rāma taba kīnha payānā। saguna bhē sundara subha nānā ॥
jāsu sakala maṅgalamaya kītī। tāsu payāna saguna yaha nītī ॥
prabhu payāna jānā baidēhīṃ। pharaki bāma aँga janu kahi dēhīm ॥
jōi jōi saguna jānakihi hōī। asaguna bhayu rāvanahi sōī ॥
chalā kaṭaku kō baranaiṃ pārā। garjahi bānara bhālu apārā ॥
nakha āyudha giri pādapadhārī। chalē gagana mahi ichChāchārī ॥
kēharināda bhālu kapi karahīṃ। ḍagamagāhiṃ diggaja chikkarahīm ॥

Chaṃ. chikkarahiṃ diggaja ḍōla mahi giri lōla sāgara kharabharē।
mana haraṣa sabha gandharba sura muni nāga kinnara dukha ṭarē ॥
kaṭakaṭahiṃ markaṭa bikaṭa bhaṭa bahu kōṭi kōṭinha dhāvahīṃ।
jaya rāma prabala pratāpa kōsalanātha guna gana gāvahīm ॥ 1 ॥

sahi saka na bhāra udāra ahipati bāra bārahiṃ mōhī।
gaha dasana puni puni kamaṭha pṛṣṭa kaṭhōra sō kimi sōhī ॥
raghubīra ruchira prayāna prasthiti jāni parama suhāvanī।
janu kamaṭha kharpara sarparāja sō likhata abichala pāvanī ॥ 2 ॥

dō. ēhi bidhi jāi kṛpānidhi utarē sāgara tīra।
jahaँ tahaँ lāgē khāna phala bhālu bipula kapi bīra ॥ 35 ॥

uhāँ nisāchara rahahiṃ sasaṅkā। jaba tē jāri gayu kapi laṅkā ॥
nija nija gṛhaँ saba karahiṃ bichārā। nahiṃ nisichara kula kēra ubārā ॥
jāsu dūta bala barani na jāī। tēhi āēँ pura kavana bhalāī ॥
dūtanhi sana suni purajana bānī। mandōdarī adhika akulānī ॥
rahasi jōri kara pati paga lāgī। bōlī bachana nīti rasa pāgī ॥
kanta karaṣa hari sana pariharahū। mōra kahā ati hita hiyaँ dharahu ॥
samujhata jāsu dūta ki karanī। stravahīṃ garbha rajanīchara dharanī ॥
tāsu nāri nija sachiva bōlāī। paṭhavahu kanta jō chahahu bhalāī ॥
taba kula kamala bipina dukhadāī। sītā sīta nisā sama āī ॥
sunahu nātha sītā binu dīnhēṃ। hita na tumhāra sambhu aja kīnhēm ॥

dō. -rāma bāna ahi gana sarisa nikara nisāchara bhēka।
jaba lagi grasata na taba lagi jatanu karahu taji ṭēka ॥ 36 ॥

śravana sunī saṭha tā kari bānī। bihasā jagata bidita abhimānī ॥
sabhaya subhāu nāri kara sāchā। maṅgala mahuँ bhaya mana ati kāchā ॥
jauṃ āvi markaṭa kaṭakāī। jiahiṃ bichārē nisichara khāī ॥
kampahiṃ lōkapa jākī trāsā। tāsu nāri sabhīta baḍa़i hāsā ॥
asa kahi bihasi tāhi ura lāī। chalēu sabhāँ mamatā adhikāī ॥
mandōdarī hṛdayaँ kara chintā। bhayu kanta para bidhi biparītā ॥
baiṭhēu sabhāँ khabari asi pāī। sindhu pāra sēnā saba āī ॥
būjhēsi sachiva uchita mata kahahū। tē saba haँsē maṣṭa kari rahahū ॥
jitēhu surāsura taba śrama nāhīṃ। nara bānara kēhi lēkhē māhī ॥

dō. sachiva baida gura tīni jauṃ priya bōlahiṃ bhaya āsa।
rāja dharma tana tīni kara hōi bēgihīṃ nāsa ॥ 37 ॥

sōi rāvana kahuँ bani sahāī। astuti karahiṃ sunāi sunāī ॥
avasara jāni bibhīṣanu āvā। bhrātā charana sīsu tēhiṃ nāvā ॥
puni siru nāi baiṭha nija āsana। bōlā bachana pāi anusāsana ॥
jau kṛpāla pūँChihu mōhi bātā। mati anurupa kahuँ hita tātā ॥
jō āpana chāhai kalyānā। sujasu sumati subha gati sukha nānā ॥
sō paranāri lilāra gōsāīṃ। taju chuthi kē chanda ki nāī ॥
chaudaha bhuvana ēka pati hōī। bhūtadrōha tiṣṭi nahiṃ sōī ॥
guna sāgara nāgara nara jōū। alapa lōbha bhala kahi na kōū ॥

dō. kāma krōdha mada lōbha saba nātha naraka kē pantha।
saba parihari raghubīrahi bhajahu bhajahiṃ jēhi santa ॥ 38 ॥

tāta rāma nahiṃ nara bhūpālā। bhuvanēsvara kālahu kara kālā ॥
brahma anāmaya aja bhagavantā। byāpaka ajita anādi anantā ॥
gō dvija dhēnu dēva hitakārī। kṛpāsindhu mānuṣa tanudhārī ॥
jana rañjana bhañjana khala brātā। bēda dharma rachChaka sunu bhrātā ॥
tāhi bayaru taji nāia māthā। pranatārati bhañjana raghunāthā ॥
dēhu nātha prabhu kahuँ baidēhī। bhajahu rāma binu hētu sanēhī ॥
sarana gēँ prabhu tāhu na tyāgā। bisva drōha kṛta agha jēhi lāgā ॥
jāsu nāma traya tāpa nasāvana। sōi prabhu pragaṭa samujhu jiyaँ rāvana ॥

dō. bāra bāra pada lāguँ binaya karuँ dasasīsa।
parihari māna mōha mada bhajahu kōsalādhīsa ॥ 39(ka) ॥

muni pulasti nija siṣya sana kahi paṭhī yaha bāta।
turata sō maiṃ prabhu sana kahī pāi suavasaru tāta ॥ 39(kha) ॥

mālyavanta ati sachiva sayānā। tāsu bachana suni ati sukha mānā ॥
tāta anuja tava nīti bibhūṣana। sō ura dharahu jō kahata bibhīṣana ॥
ripu utakaraṣa kahata saṭha dōū। dūri na karahu ihāँ hi kōū ॥
mālyavanta gṛha gayu bahōrī। kahi bibhīṣanu puni kara jōrī ॥
sumati kumati saba kēṃ ura rahahīṃ। nātha purāna nigama asa kahahīm ॥
jahāँ sumati tahaँ sampati nānā। jahāँ kumati tahaँ bipati nidānā ॥
tava ura kumati basī biparītā। hita anahita mānahu ripu prītā ॥
kālarāti nisichara kula kērī। tēhi sītā para prīti ghanērī ॥

dō. tāta charana gahi māguँ rākhahu mōra dulāra।
sīta dēhu rāma kahuँ ahita na hōi tumhāra ॥ 40 ॥

budha purāna śruti sammata bānī। kahī bibhīṣana nīti bakhānī ॥
sunata dasānana uṭhā risāī। khala tōhi nikaṭa mutyu aba āī ॥
jiasi sadā saṭha mōra jiāvā। ripu kara pachCha mūḍha़ tōhi bhāvā ॥
kahasi na khala asa kō jaga māhīṃ। bhuja bala jāhi jitā maiṃ nāhī ॥
mama pura basi tapasinha para prītī। saṭha milu jāi tinhahi kahu nītī ॥
asa kahi kīnhēsi charana prahārā। anuja gahē pada bārahiṃ bārā ॥
umā santa ki ihi baḍa़āī। manda karata jō kari bhalāī ॥
tumha pitu sarisa bhalēhiṃ mōhi mārā। rāmu bhajēṃ hita nātha tumhārā ॥
sachiva saṅga lai nabha patha gayū। sabahi sunāi kahata asa bhayū ॥
dō0=rāmu satyasaṅkalpa prabhu sabhā kālabasa tōri।

mai raghubīra sarana aba jāuँ dēhu jani khōri ॥ 41 ॥

asa kahi chalā bibhīṣanu jabahīṃ। āyūhīna bhē saba tabahīm ॥
sādhu avagyā turata bhavānī। kara kalyāna akhila kai hānī ॥
rāvana jabahiṃ bibhīṣana tyāgā। bhayu bibhava binu tabahiṃ abhāgā ॥
chalēu haraṣi raghunāyaka pāhīṃ। karata manōratha bahu mana māhīm ॥
dēkhihuँ jāi charana jalajātā। aruna mṛdula sēvaka sukhadātā ॥
jē pada parasi tarī riṣinārī। daṇḍaka kānana pāvanakārī ॥
jē pada janakasutāँ ura lāē। kapaṭa kuraṅga saṅga dhara dhāē ॥
hara ura sara sarōja pada jēī। ahōbhāgya mai dēkhihuँ tēī ॥
dō0= jinha pāyanha kē pādukanhi bharatu rahē mana lāi।

tē pada āju bilōkihuँ inha nayananhi aba jāi ॥ 42 ॥

ēhi bidhi karata saprēma bichārā। āyu sapadi sindhu ēhiṃ pārā ॥
kapinha bibhīṣanu āvata dēkhā। jānā kau ripu dūta bisēṣā ॥
tāhi rākhi kapīsa pahiṃ āē। samāchāra saba tāhi sunāē ॥
kaha sugrīva sunahu raghurāī। āvā milana dasānana bhāī ॥
kaha prabhu sakhā būjhiai kāhā। kahi kapīsa sunahu naranāhā ॥
jāni na jāi nisāchara māyā। kāmarūpa kēhi kārana āyā ॥
bhēda hamāra lēna saṭha āvā। rākhia bāँdhi mōhi asa bhāvā ॥
sakhā nīti tumha nīki bichārī। mama pana saranāgata bhayahārī ॥
suni prabhu bachana haraṣa hanumānā। saranāgata bachChala bhagavānā ॥
dō0=saranāgata kahuँ jē tajahiṃ nija anahita anumāni।

tē nara pāvaँra pāpamaya tinhahi bilōkata hāni ॥ 43 ॥

kōṭi bipra badha lāgahiṃ jāhū। āēँ sarana tajuँ nahiṃ tāhū ॥
sanamukha hōi jīva mōhi jabahīṃ। janma kōṭi agha nāsahiṃ tabahīm ॥
pāpavanta kara sahaja subhāū। bhajanu mōra tēhi bhāva na kāū ॥
jauṃ pai duṣṭahṛdaya sōi hōī। mōrēṃ sanamukha āva ki sōī ॥
nirmala mana jana sō mōhi pāvā। mōhi kapaṭa Chala Chidra na bhāvā ॥
bhēda lēna paṭhavā dasasīsā। tabahuँ na kaChu bhaya hāni kapīsā ॥
jaga mahuँ sakhā nisāchara jētē। laChimanu hani nimiṣa mahuँ tētē ॥
jauṃ sabhīta āvā saranāī। rakhihuँ tāhi prāna kī nāī ॥
dō0=ubhaya bhāँti tēhi ānahu haँsi kaha kṛpānikēta।

jaya kṛpāla kahi chalē aṅgada hanū samēta ॥ 44 ॥

sādara tēhi āgēṃ kari bānara। chalē jahāँ raghupati karunākara ॥
dūrihi tē dēkhē dvau bhrātā। nayanānanda dāna kē dātā ॥
bahuri rāma Chabidhāma bilōkī। rahēu ṭhaṭuki ēkaṭaka pala rōkī ॥
bhuja pralamba kañjāruna lōchana। syāmala gāta pranata bhaya mōchana ॥
siṅgha kandha āyata ura sōhā। ānana amita madana mana mōhā ॥
nayana nīra pulakita ati gātā। mana dhari dhīra kahī mṛdu bātā ॥
nātha dasānana kara maiṃ bhrātā। nisichara baṃsa janama suratrātā ॥
sahaja pāpapriya tāmasa dēhā। jathā ulūkahi tama para nēhā ॥

dō. śravana sujasu suni āyuँ prabhu bhañjana bhava bhīra।
trāhi trāhi ārati harana sarana sukhada raghubīra ॥ 45 ॥

asa kahi karata daṇḍavata dēkhā। turata uṭhē prabhu haraṣa bisēṣā ॥
dīna bachana suni prabhu mana bhāvā। bhuja bisāla gahi hṛdayaँ lagāvā ॥
anuja sahita mili ḍhiga baiṭhārī। bōlē bachana bhagata bhayahārī ॥
kahu laṅkēsa sahita parivārā। kusala kuṭhāhara bāsa tumhārā ॥
khala maṇḍalīṃ basahu dinu rātī। sakhā dharama nibahi kēhi bhāँtī ॥
maiṃ jānuँ tumhāri saba rītī। ati naya nipuna na bhāva anītī ॥
baru bhala bāsa naraka kara tātā। duṣṭa saṅga jani dēi bidhātā ॥
aba pada dēkhi kusala raghurāyā। jauṃ tumha kīnha jāni jana dāyā ॥

dō. taba lagi kusala na jīva kahuँ sapanēhuँ mana biśrāma।
jaba lagi bhajata na rāma kahuँ sōka dhāma taji kāma ॥ 46 ॥

taba lagi hṛdayaँ basata khala nānā। lōbha mōha machChara mada mānā ॥
jaba lagi ura na basata raghunāthā। dharēṃ chāpa sāyaka kaṭi bhāthā ॥
mamatā taruna tamī aँdhiārī। rāga dvēṣa ulūka sukhakārī ॥
taba lagi basati jīva mana māhīṃ। jaba lagi prabhu pratāpa rabi nāhīm ॥
aba maiṃ kusala miṭē bhaya bhārē। dēkhi rāma pada kamala tumhārē ॥
tumha kṛpāla jā para anukūlā। tāhi na byāpa tribidha bhava sūlā ॥
maiṃ nisichara ati adhama subhāū। subha ācharanu kīnha nahiṃ kāū ॥
jāsu rūpa muni dhyāna na āvā। tēhiṃ prabhu haraṣi hṛdayaँ mōhi lāvā ॥

dō. -ahōbhāgya mama amita ati rāma kṛpā sukha puñja।
dēkhēuँ nayana birañchi siba sēbya jugala pada kañja ॥ 47 ॥

sunahu sakhā nija kahuँ subhāū। jāna bhusuṇḍi sambhu girijāū ॥
jauṃ nara hōi charāchara drōhī। āvē sabhaya sarana taki mōhī ॥
taji mada mōha kapaṭa Chala nānā। karuँ sadya tēhi sādhu samānā ॥
jananī janaka bandhu suta dārā। tanu dhanu bhavana suhrada parivārā ॥
saba kai mamatā tāga baṭōrī। mama pada manahi bāँdha bari ḍōrī ॥
samadarasī ichChā kaChu nāhīṃ। haraṣa sōka bhaya nahiṃ mana māhīm ॥
asa sajjana mama ura basa kaisēṃ। lōbhī hṛdayaँ basi dhanu jaisēm ॥
tumha sārikhē santa priya mōrēṃ। dharuँ dēha nahiṃ āna nihōrēm ॥

dō. saguna upāsaka parahita nirata nīti dṛḍha़ nēma।
tē nara prāna samāna mama jinha kēṃ dvija pada prēma ॥ 48 ॥

sunu laṅkēsa sakala guna tōrēṃ। tātēṃ tumha atisaya priya mōrēm ॥
rāma bachana suni bānara jūthā। sakala kahahiṃ jaya kṛpā barūthā ॥
sunata bibhīṣanu prabhu kai bānī। nahiṃ aghāta śravanāmṛta jānī ॥
pada ambuja gahi bārahiṃ bārā। hṛdayaँ samāta na prēmu apārā ॥
sunahu dēva sacharāchara svāmī। pranatapāla ura antarajāmī ॥
ura kaChu prathama bāsanā rahī। prabhu pada prīti sarita sō bahī ॥
aba kṛpāla nija bhagati pāvanī। dēhu sadā siva mana bhāvanī ॥
ēvamastu kahi prabhu ranadhīrā। māgā turata sindhu kara nīrā ॥
jadapi sakhā tava ichChā nāhīṃ। mōra darasu amōgha jaga māhīm ॥
asa kahi rāma tilaka tēhi sārā। sumana bṛṣṭi nabha bhī apārā ॥

dō. rāvana krōdha anala nija svāsa samīra prachaṇḍa।
jarata bibhīṣanu rākhēu dīnhēhu rāju akhaṇḍa ॥ 49(ka) ॥

jō sampati siva rāvanahi dīnhi diēँ dasa mātha।
sōi sampadā bibhīṣanahi sakuchi dīnha raghunātha ॥ 49(kha) ॥

asa prabhu Chāḍa़i bhajahiṃ jē ānā। tē nara pasu binu pūँCha biṣānā ॥
nija jana jāni tāhi apanāvā। prabhu subhāva kapi kula mana bhāvā ॥
puni sarbagya sarba ura bāsī। sarbarūpa saba rahita udāsī ॥
bōlē bachana nīti pratipālaka। kārana manuja danuja kula ghālaka ॥
sunu kapīsa laṅkāpati bīrā। kēhi bidhi taria jaladhi gambhīrā ॥
saṅkula makara uraga jhaṣa jātī। ati agādha dustara saba bhāँtī ॥
kaha laṅkēsa sunahu raghunāyaka। kōṭi sindhu sōṣaka tava sāyaka ॥
jadyapi tadapi nīti asi gāī। binaya karia sāgara sana jāī ॥

dō. prabhu tumhāra kulagura jaladhi kahihi upāya bichāri।
binu prayāsa sāgara tarihi sakala bhālu kapi dhāri ॥ 50 ॥

sakhā kahī tumha nīki upāī। karia daiva jauṃ hōi sahāī ॥
mantra na yaha laChimana mana bhāvā। rāma bachana suni ati dukha pāvā ॥
nātha daiva kara kavana bharōsā। sōṣia sindhu karia mana rōsā ॥
kādara mana kahuँ ēka adhārā। daiva daiva ālasī pukārā ॥
sunata bihasi bōlē raghubīrā। aisēhiṃ karaba dharahu mana dhīrā ॥
asa kahi prabhu anujahi samujhāī। sindhu samīpa gē raghurāī ॥
prathama pranāma kīnha siru nāī। baiṭhē puni taṭa darbha ḍasāī ॥
jabahiṃ bibhīṣana prabhu pahiṃ āē। pāChēṃ rāvana dūta paṭhāē ॥

dō. sakala charita tinha dēkhē dharēṃ kapaṭa kapi dēha।
prabhu guna hṛdayaँ sarāhahiṃ saranāgata para nēha ॥ 51 ॥

pragaṭa bakhānahiṃ rāma subhāū। ati saprēma gā bisari durāū ॥
ripu kē dūta kapinha taba jānē। sakala bāँdhi kapīsa pahiṃ ānē ॥
kaha sugrīva sunahu saba bānara। aṅga bhaṅga kari paṭhavahu nisichara ॥
suni sugrīva bachana kapi dhāē। bāँdhi kaṭaka chahu pāsa phirāē ॥
bahu prakāra mārana kapi lāgē। dīna pukārata tadapi na tyāgē ॥
jō hamāra hara nāsā kānā। tēhi kōsalādhīsa kai ānā ॥
suni laChimana saba nikaṭa bōlāē। dayā lāgi haँsi turata Chōḍāē ॥
rāvana kara dījahu yaha pātī। laChimana bachana bāchu kulaghātī ॥

dō. kahēhu mukhāgara mūḍha़ sana mama sandēsu udāra।
sītā dēi milēhu na ta āvā kāla tumhāra ॥ 52 ॥

turata nāi laChimana pada māthā। chalē dūta baranata guna gāthā ॥
kahata rāma jasu laṅkāँ āē। rāvana charana sīsa tinha nāē ॥
bihasi dasānana pūँChī bātā। kahasi na suka āpani kusalātā ॥
puni kahu khabari bibhīṣana kērī। jāhi mṛtyu āī ati nērī ॥
karata rāja laṅkā saṭha tyāgī। hōihi jaba kara kīṭa abhāgī ॥
puni kahu bhālu kīsa kaṭakāī। kaṭhina kāla prērita chali āī ॥
jinha kē jīvana kara rakhavārā। bhayu mṛdula chita sindhu bichārā ॥
kahu tapasinha kai bāta bahōrī। jinha kē hṛdayaँ trāsa ati mōrī ॥

dō. -kī bhi bhēṇṭa ki phiri gē śravana sujasu suni mōra।
kahasi na ripu dala tēja bala bahuta chakita chita tōra ॥ 53 ॥

nātha kṛpā kari pūँChēhu jaisēṃ। mānahu kahā krōdha taji taisēm ॥
milā jāi jaba anuja tumhārā। jātahiṃ rāma tilaka tēhi sārā ॥
rāvana dūta hamahi suni kānā। kapinha bāँdhi dīnhē dukha nānā ॥
śravana nāsikā kāṭai lāgē। rāma sapatha dīnhē hama tyāgē ॥
pūँChihu nātha rāma kaṭakāī। badana kōṭi sata barani na jāī ॥
nānā barana bhālu kapi dhārī। bikaṭānana bisāla bhayakārī ॥
jēhiṃ pura dahēu hatēu suta tōrā। sakala kapinha mahaँ tēhi balu thōrā ॥
amita nāma bhaṭa kaṭhina karālā। amita nāga bala bipula bisālā ॥

dō. dvibida mayanda nīla nala aṅgada gada bikaṭāsi।
dadhimukha kēhari nisaṭha saṭha jāmavanta balarāsi ॥ 54 ॥

ē kapi saba sugrīva samānā। inha sama kōṭinha gani kō nānā ॥
rāma kṛpāँ atulita bala tinhahīṃ। tṛna samāna trēlōkahi ganahīm ॥
asa maiṃ sunā śravana dasakandhara। paduma aṭhāraha jūthapa bandara ॥
nātha kaṭaka mahaँ sō kapi nāhīṃ। jō na tumhahi jītai rana māhīm ॥
parama krōdha mījahiṃ saba hāthā। āyasu pai na dēhiṃ raghunāthā ॥
sōṣahiṃ sindhu sahita jhaṣa byālā। pūrahīṃ na ta bhari kudhara bisālā ॥
mardi garda milavahiṃ dasasīsā। aisēi bachana kahahiṃ saba kīsā ॥
garjahiṃ tarjahiṃ sahaja asaṅkā। mānahu grasana chahata hahiṃ laṅkā ॥

dō. -sahaja sūra kapi bhālu saba puni sira para prabhu rāma।
rāvana kāla kōṭi kahu jīti sakahiṃ saṅgrāma ॥ 55 ॥

rāma tēja bala budhi bipulāī। taba bhrātahi pūँChēu naya nāgara ॥
tāsu bachana suni sāgara pāhīṃ। māgata pantha kṛpā mana māhīm ॥
sunata bachana bihasā dasasīsā। jauṃ asi mati sahāya kṛta kīsā ॥
sahaja bhīru kara bachana dṛḍha़āī। sāgara sana ṭhānī machalāī ॥
mūḍha़ mṛṣā kā karasi baḍa़āī। ripu bala buddhi thāha maiṃ pāī ॥
sachiva sabhīta bibhīṣana jākēṃ। bijaya bibhūti kahāँ jaga tākēm ॥
suni khala bachana dūta risa bāḍha़ī। samaya bichāri patrikā kāḍha़ī ॥
rāmānuja dīnhī yaha pātī। nātha bachāi juḍa़āvahu Chātī ॥
bihasi bāma kara līnhī rāvana। sachiva bōli saṭha lāga bachāvana ॥

dō. -bātanha manahi rijhāi saṭha jani ghālasi kula khīsa।
rāma birōdha na ubarasi sarana biṣnu aja īsa ॥ 56(ka) ॥

kī taji māna anuja iva prabhu pada paṅkaja bhṛṅga।
hōhi ki rāma sarānala khala kula sahita pataṅga ॥ 56(kha) ॥

sunata sabhaya mana mukha musukāī। kahata dasānana sabahi sunāī ॥
bhūmi parā kara gahata akāsā। laghu tāpasa kara bāga bilāsā ॥
kaha suka nātha satya saba bānī। samujhahu Chāḍa़i prakṛti abhimānī ॥
sunahu bachana mama parihari krōdhā। nātha rāma sana tajahu birōdhā ॥
ati kōmala raghubīra subhāū। jadyapi akhila lōka kara rāū ॥
milata kṛpā tumha para prabhu karihī। ura aparādha na ēku dharihī ॥
janakasutā raghunāthahi dījē। ētanā kahā mōra prabhu kījē।
jaba tēhiṃ kahā dēna baidēhī। charana prahāra kīnha saṭha tēhī ॥
nāi charana siru chalā sō tahāँ। kṛpāsindhu raghunāyaka jahāँ ॥
kari pranāmu nija kathā sunāī। rāma kṛpāँ āpani gati pāī ॥
riṣi agasti kīṃ sāpa bhavānī। rāChasa bhayu rahā muni gyānī ॥
bandi rāma pada bārahiṃ bārā। muni nija āśrama kahuँ pagu dhārā ॥

dō. binaya na mānata jaladhi jaḍa़ gē tīna dina bīti।
bōlē rāma sakōpa taba bhaya binu hōi na prīti ॥ 57 ॥

laChimana bāna sarāsana ānū। sōṣauṃ bāridhi bisikha kṛsānū ॥
saṭha sana binaya kuṭila sana prītī। sahaja kṛpana sana sundara nītī ॥
mamatā rata sana gyāna kahānī। ati lōbhī sana birati bakhānī ॥
krōdhihi sama kāmihi hari kathā। ūsara bīja bēँ phala jathā ॥
asa kahi raghupati chāpa chaḍha़āvā। yaha mata laChimana kē mana bhāvā ॥
saṅghānēu prabhu bisikha karālā। uṭhī udadhi ura antara jvālā ॥
makara uraga jhaṣa gana akulānē। jarata jantu jalanidhi jaba jānē ॥
kanaka thāra bhari mani gana nānā। bipra rūpa āyu taji mānā ॥

dō. kāṭēhiṃ pi kadarī phari kōṭi jatana kau sīñcha।
binaya na māna khagēsa sunu ḍāṭēhiṃ pi nava nīcha ॥ 58 ॥

sabhaya sindhu gahi pada prabhu kērē। Chamahu nātha saba avaguna mērē ॥
gagana samīra anala jala dharanī। inha ki nātha sahaja jaḍa़ karanī ॥
tava prērita māyāँ upajāē। sṛṣṭi hētu saba granthani gāē ॥
prabhu āyasu jēhi kahaँ jasa ahī। sō tēhi bhāँti rahē sukha lahī ॥
prabhu bhala kīnhī mōhi sikha dīnhī। marajādā puni tumharī kīnhī ॥
ḍhōla gavāँra sūdra pasu nārī। sakala tāḍa़nā kē adhikārī ॥
prabhu pratāpa maiṃ jāba sukhāī। utarihi kaṭaku na mōri baḍa़āī ॥
prabhu agyā apēla śruti gāī। karauṃ sō bēgi jau tumhahi sōhāī ॥

dō. sunata binīta bachana ati kaha kṛpāla musukāi।
jēhi bidhi utarai kapi kaṭaku tāta sō kahahu upāi ॥ 59 ॥

nātha nīla nala kapi dvau bhāī। larikāī riṣi āsiṣa pāī ॥
tinha kē parasa kiēँ giri bhārē। tarihahiṃ jaladhi pratāpa tumhārē ॥
maiṃ puni ura dhari prabhutāī। karihuँ bala anumāna sahāī ॥
ēhi bidhi nātha payōdhi baँdhāia। jēhiṃ yaha sujasu lōka tihuँ gāia ॥
ēhi sara mama uttara taṭa bāsī। hatahu nātha khala nara agha rāsī ॥
suni kṛpāla sāgara mana pīrā। turatahiṃ harī rāma ranadhīrā ॥
dēkhi rāma bala pauruṣa bhārī। haraṣi payōnidhi bhayu sukhārī ॥
sakala charita kahi prabhuhi sunāvā। charana bandi pāthōdhi sidhāvā ॥

Chaṃ. nija bhavana gavanēu sindhu śrīraghupatihi yaha mata bhāyū।
yaha charita kali malahara jathāmati dāsa tulasī gāyū ॥
sukha bhavana saṃsaya samana davana biṣāda raghupati guna ganā ॥
taji sakala āsa bharōsa gāvahi sunahi santata saṭha manā ॥

dō. sakala sumaṅgala dāyaka raghunāyaka guna gāna।
sādara sunahiṃ tē tarahiṃ bhava sindhu binā jalajāna ॥ 60 ॥

māsapārāyaṇa, chaubīsavāँ viśrāma
iti śrīmadrāmacharitamānasē sakalakalikaluṣavidhvaṃsanē
pañchamaḥ sōpānaḥ samāptaḥ ।
(sundarakāṇḍa samāpta)